Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भावबोधिनी टीका. बलदेववासुदेवजननीजनकनामनिरूपणम्
"
टीका- 'जंबुद्दीवेणं' इत्यादि - जम्बूद्वीपे खलु द्वीपे भारते वर्षेऽस्यामवसर्पिण्यां नवबलदेव नववासुदेवपितरोऽभूवन, तद्यथा-प्रजापतिश्च ब्रह्मा च रुद्रः सोमः शिव इति च । महासिंहोऽग्निशिखो दशरथो नवमश्च - वासुदेवः ||५१|| जम्बूद्वीपे खलु द्वीपे भारतेवर्षेऽस्यामवसर्पिण्यां नववासुदेवमातरोऽभूवन् तद्यथा-मृगावती उमा चैव पृथिवी सीता च अम्बिका लक्ष्मीवतीशेषमती कैकेयी देवकी तथा ।। ५२ ।। जम्बूद्वीपे खलु द्वीपे भारते वर्षेऽस्यामवसर्पिण्यां नवबलदेवमातरो बभूवुः, तद्यथाभद्रा तथा सुभद्रा च सुप्रभा च सुदर्शना । विजयावैजयन्ती च जयन्ती - राजिता । नवमिका रोहिणी च बलदेवानां मातरः ||५३|| सू. २०६॥
१०९३
७, अपराजिया ८ ( णवमीया रोहिणी य) नवमिका - रोहिणी च नौमी रोहिणी । (बलदेवाण मायरो) बलदेवानां मातरः- इस प्रकार ये नौ बलदेवों की नौ माताएँ है |म्० २०६ ||
टीकार्थ -- 'जंबुहावेणं दीवे' इत्यादि - इस जंम्बूद्वीप नामके द्वीप में जो भरत नामका क्षेत्र है उसमें इस अवसर्पिणी काल में नौ बलदेव और नौ वासुदेव के पिता हुए हैं। उनके नाम इस प्रकार से है - प्रजापति, ब्रह्मा, रुद्र, सोम, शिव, महासिंह, अग्निशिख, दशरथ और नवमां वसुदेव | इस जंबूद्वीप में भारतवर्ष में इस अवसर्पिणीकाल में नौ वासुदेव की माताए हुई हैं । उनके नाम ये हैं मृगावती १, उमा २ पृथिवी ३ सीता ४ अम्बिका ५ लक्ष्मीवती ६ शेषमती७, कैकेयी८ और नववीं देवकी९ | इस जंबूद्वीप नाम के द्वीप में भारत वर्ष में इस अवसर्पिणी काल में नौ बलदेव की माताएँ हुई हैं। उनके नाम इस प्रकार से है (८) अयराभिता, (नवमीया रोहिणी य) नवमिका रोहिणी च --मने (८) रोडिली. (बलदेवाण मायरो ) बलदेवानां मातरः- नव मजद्देवानी નવ માતાનાં નામ હતાં. ાસૂ ૨૦૬ll
टीअर्थ - 'जंबुद्दीवे णं दीवे' इत्यादि - यूद्वीप नामना द्वीयमां આવેલા ભરત નામના ક્ષેત્રમાં આ અવસર્પિણીકાળમાં નવ અળદેવ અને નવ वासुदेवना पिता थया छे, तेमनां नाम या प्रमाणे छे-प्रमयति, श्रह्मा, ३द्र, सोभ, શિવ, મહાસિ’હુ, અગ્નિશિખ, દશરથ અને નવમાં વસુદેવ. આ જ બુદ્વીપમાં આવેલા ભારતવમાં આ અવસર્પિણીકાળમાં નવ વાસુદેવાની જે નવ માતાએ હતી तेमनां नाम या प्रमाणे छे- (१) भृगावती, (२) उभा, (3) पृथिवी, (४) सीता, (4) अम्जिा, (९) लक्ष्मीपती, (७) शेषमती, (८) डैडेयी याने (6) देवडी, मा જ ખૂદ્વીપમાં આવેલા ભરતક્ષેત્રમાં આ અવસર્પિણીકાળમાં નવ બળદેવની જે નવ
શ્રી સમવાયાંગ સૂત્ર