Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भावबोधिनी टीका. भाविवासुदेवबलदेवमातापितादिनामनिरूपणम् ११३९ पूर्वम् । किमभिधानास्ते भविष्यन्तीत्याह- तं जहा' तद्यथा-नन्दश्च १ नन्दमित्रो२ दीर्घबाहुस्तथा३ महावाहुः४। अतिबलो५ महाबलो६ बलभद्रश्च७ सप्तमः॥८४|| द्विपृष्ठश्च८ त्रिपृष्ठश्च९ एते 'आगमिस्साणं विण्हुणो' आगमिष्यन्तः खलु विष्णवःभाविनो वासुदेवा विज्ञेया इत्यर्थः । अथ नव बलदेव नामान्याह--जयन्तो? विजयो२ भद्रः३ सुप्रभश्च४ सुदर्शन:५। आनन्दो६ नन्दनः७ पद्मः८ सङ्कर्षणश्च९ 'अपच्छिमे' अपश्चिमः न विद्यते पश्चिमो यस्मादसौ अपश्चिम-अन्तिमो बलदेवो विज्ञेयः॥८५।। एतेषां खलु नवानां बलदेववासुदेवानां पूर्वभविकानि नव नामधेयानि भविष्यन्ति, नव धर्माचार्याः भविष्यन्ति, नव निदानभूमयो भविष्यन्ति, नव निदानकारणानि भविष्यति, नव प्रतिशत्रवो भविष्यन्ति, तद्यथा-तिलको१ लोहजङ्घोर वज्रजयश्च३ केशरी४ प्रह्लादः५ । अपराजितश्च६ भीमो७ महाइन सब पदों का अर्थ २१३ सूत्र की व्याख्या करते समय लिख दिया गया है। भविष्यत् काल में इनके क्या २ नाम होंगे? इस शंका का निवारण करने के लिये सूत्रकार कहते हैं कि-उन के नाम इस प्रकार से होंगे-नन्द, नन्दमित्र, दीर्घवाहु, महाबाहु, अतिबल, महाबल सातवें बलभद्र, द्विपृष्ठ और त्रिपृष्ठ। ये नाम आगामीकाल मे उत्पन्न होने चाले विष्णु-वासुदेव के होंगे। जयंत, विजय, भद्र. सुप्रभ, सुदर्शन,
आनंद, नंदन, पद्म, और अन्तिम संकर्षण | ये नौ नाम आगामीकाल में उत्पन्न होने वाले बलदेवों के होंगे । इन नौ बलदेव और वासुदेवों के पूर्वभव संबंधी नौ नौ नाम होंगे, नौ धर्माचार्य होंगे, नौ निदानभूमियां होगी, नौ प्रतिशत्रु होंगे, उन नौ प्रतिशत्रुओं के ये नाम हैं-तिलक, लोहजंघ, वज्रजंघ, केशरी, महाद, अपराजित, भीम, महाभीम તે બધાં પદેના અર્થ સૂત્ર ર૧૩ની વ્યાખ્યા કરતી વખતે આપી દીધેલ છે. ભવિ. ધ્યકાળમાં તેમનાં કયાં ક્યાં નામ હશે? તેનો જવાબ આપતા સૂત્રકાર કહે છે કે તેમનાં નામ આ પ્રમાણે હશે–નન્દ, નન્દમિત્ર, દીર્ઘબાહ, મહાબાહ, અતિબલ, મહાબલ, બલભદ્ર, દ્વિપૃષ્ઠ અને ત્રિપૃષ્ઠ એ નવ વિષગુ-વાસુદેવે આગામીકાળમાં थशे. जयत, विनय, मद्र, सुमन, सुशान, मान, नहन, ५५ अने । એ નવ બળદેવ આગામીકાળમાં થશે. તે નવ બળદેવે અને નવ વાસુદેવના પૂર્વભવના નવ, નવ નામ હશે, તેમના નવ ધર્માચાર્યો થશે, નવ નિદાનભૂમિયો હશે, નવ નિદાનકારણ હશે અને નવ પ્રતિવાસુદેવ થશે. તે નવ વાસુદેવોના न५ प्रतिशत्रुमा-प्रतिवासुदेव-नi म मा प्रमाणे शे--तिम, सोड , 4 , शरी, प्रसाद, अ५२ird, लीम, महालाभ, मने सुश्रीप. ति पुरुष
શ્રી સમવાયાંગ સૂત્ર