Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti

View full book text
Previous | Next

Page 1138
________________ १११९ भावबोधिनी टीका. चतुर्विंशतितिर्थकरनामनिरूपणम् निदानकृताः । ऊर्ध्वगामिनो रामाः केशवाः सर्वेऽधोगामिनः ॥६५।। अष्टावन्तकृताः रामाः एकः पुनर्ब्रह्मलोककल्पे। एका तस्य गर्भवसतिः सेत्स्यति आगमिष्यति खलु (काले) ॥६६॥ सू. २१०॥ __ मूलम्--जंबुद्दीवे णं दीवे एरवए वासे इमीसे ओसप्पिणीए चउवीसं तित्थयरा होत्था, तं जहा-चंदाणणं सुचंदं अग्गीसेणं च नंदिसेणं च । इसिदिण्णं वयहारिं वंदिमो सोमचंदं च॥६७॥वंदामि जुत्तिसेणं अजियसेण तहेव सिवसेणं। बुद्धं च देवसम्म सययं निक्खित्तसत्थं च॥६८॥ असंजलं जिणवसहं वंदे य अणंतयं अमियणाणिं । उवसंतं च धुयरयं वदे खलु गुत्तिसेणं च॥६९॥अतिपासं च सुपासं देवेसरवंदियं च मरुदेवं । निव्वाणगयं च धरं खीणदुहं सामकोडं च ॥७०॥ जियरागमग्गिसेण वंदे खीणमग्गि उत्तंच । वोकसियपिज्जदोसं वारिसेणं गयं सिद्धिं ॥७१॥ सू० २११॥ होते हैं ये सब निदान करके होते हैं । बलदेव उर्वगामी और केशववासुदेव-पृथिवीगामी होते हैं। आठ बलदेव तो मोक्षगामी हुए हैं, एक ब्रह्मलोककल्प में गये हैं। अतः ये ब्रह्मलोकगत बलदेव भी मनुष्यपर्याय पाकर आगामीकाल में मोक्ष जावेंगे ||सू. २१०॥ शब्दार्थ-(जबूद्दीवे णं दीवे ऐरचए वासे इमीसे ओसप्पिणीए चउवीसं तित्थयरा होत्था) जम्बूद्वीपे खलु द्वीपे ऐरवते वर्षेऽस्यामवस. पिण्यां चतुर्विशस्तीर्थङ्करा आसन्-जम्बूद्वीप नामक द्वीप में ऐरवतक्षेत्र में કે નિયાણું બઘતા નથી. પણ જેટલા વાસુદેવ થાય છે તે બધા નિયાણું બાંધીને થાય છે. બળદેવ ઉર્ધ્વગામી હોય છે, વાસુદેવ નરકગામી હોય છે. આઠ બળદેવ તે મોક્ષ ગયા છે, અને એક બળદેવ બ્રહ્મલેક ક૯૫માં ગયા છે. તે બ્રહ્માકપમાં ગયેલ બળદેવ પણ મનુષ્યભવ પામીને મોક્ષે જશે. સૂ ૨૧ના ___evel-(जंबूद्दीवे णं दीवे ऐरवए वासे इमीसे ओसप्पिणीए चउवीसं तित्थयरा होत्था) जम्बूद्वीपे खल द्वीपे ऐरवते वर्षेऽस्यामवसर्पिण्यां चतु. विशतिस्तीर्थङ्करा आसन्-०४२yी५ नामना वीपमा माया भैरवतक्षेत्रमा શ્રી સમવાયાંગ સૂત્ર

Loading...

Page Navigation
1 ... 1136 1137 1138 1139 1140 1141 1142 1143 1144 1145 1146 1147 1148 1149 1150 1151 1152 1153 1154 1155 1156 1157 1158 1159 1160 1161 1162 1163 1164 1165 1166 1167 1168 1169 1170 1171 1172 1173 1174 1175 1176 1177 1178 1179 1180 1181 1182 1183 1184 1185 1186 1187 1188 1189 1190 1191 1192 1193 1194 1195 1196 1197 1198 1199 1200 1201 1202 1203 1204 1205 1206 1207 1208 1209 1210 1211 1212 1213 1214 1215 1216 1217 1218 1219