Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भावबोधिनी टीका. तीर्थकराणां पितृप्रभृतिनामनिरूपणम्
चपलकुण्डलधराः स्वच्छन्द विकुर्विताभरणधारिणः - स्वेच्छानुसार विकुर्वितभूषणधारिणो देवाः सुरासुरवन्दितानां जिनेन्द्राणां शीबिकां वहन्ति ||२०|| ' पुरओ' पुरतो देवा वहन्ति, 'नागापुणो दाहिणम्मि पासम्मि' नागकुमारा देवाः पुनर्दक्षिणे पार्श्वे । 'पच्छिमेण असुरा' असुरकुमाराः पश्चिमे खलु वहन्ति । 'गरुला पुणउ - तपासे' पुनः उत्तरे पार्श्वे गरुडाः-सुपर्णकुमाराख्या भवनपति देवाः वहन्ति ॥ २१ ॥ अथ तीर्थंकराणां दीक्षास्थानं वर्ण्यते- 'उसभो य विणीयाए' ऋषभश्व विनीतायां नगर्यां निष्क्रान्तः, 'बारवईए अरिद्ववरणेमी' अरिष्टनेमिर्भगवान् द्वारावत्याम् । 'अव से सातित्थयरा' अवशेषास्तीर्थकराः 'निक्खता जम्मभूमिसु' निष्क्रान्ता जन्मभूमिषु =अवशिष्टास्तीर्थकृतः स्व स्व जन्मस्थाने दीक्षां गृहीतवन्तइत्यर्थः ॥ २२ ॥ कया रीत्या निष्क्रान्ताइत्याह- 'सव्वेवि' सर्वेऽपि चतुर्विंशतिर्जिनेन्द्रा 'एग सेण' एकदूष्येण - एकं वस्त्रमादाय 'निग्गया' निर्गताः - निष्क्रान्ताः दीक्षिता इत्यर्थः, सुर और असुर से वंदित उन जिनेन्द्रों की शिबिका को चलचपल कुंडल धारी देव कि जो अपनी इच्छानुसार विकुर्वित आभूषणों को धारण करनेवाले होते हैं पूर्व की तरफ आगे २ बहन करते हैं। अर्थात् आगे २ चलते हैं। दक्षिण पार्श्व में नागकुमार देव, पश्चिम पार्श्व में असुरकुमार, और उत्तर पार्श्व में सुपर्णकुमार नाम के भवनपतिदेव उस शिविका को वहन करते हैं- अब सूत्रकार तीर्थकरों के दीक्षास्थान का वर्णन करते हैं - ऋषभदेव ने विनीता नगरी में दीक्षा धारण की है । अरिनेमि भगवानने द्वारावती में दीक्षा धारण की हैं। बाकी के बाईस २२ तिर्थकरों ने अपने २ जन्मस्थान में दीक्षा धारण की हैं । अब सूत्रकार यह कहते हैं कि किस रीति से इन तीर्थकरोंने दीक्षा धारण की है। समस्त चौवीस तीर्थंकरों ने एक दूष्यवस्त्र धारण कर दीक्षा धारण की हैं । इन तीर्थकरोंने जो दीक्षा धारण की सो वे स्थवि - પેાતાની ઇચ્છ તુસાર વિકવિત આભૂષાને ધારણકરનારા, ચલચપલ કું ડલધારી દેવા; સુર અને અસુરો દ્વારા વદાતા એવાં તે જિનેન્દ્રોની શિબિકાઓને પૂર્વની તરફથી વહન કરે છે, દક્ષિણ તરફથી નાગકુમાર દેવા; પશ્ચિમ તરફથી અસુરકુમાર દેવા અને ઉત્તર તરફથી સુપ કુમાર નામના ભવનપતિ દેવે તે શિબિકાઓને વહન કરે છે. હવે સૂત્રકાર તી કરનાં દીક્ષાસ્થાનેાનું વર્ણન કરે છે- ઋષભદેવે વિનીતા નગરીમાં, અને અરિષ્ટનેમિ ભગવાને દ્વારાવતી નગરીમાં દીક્ષા અંગીકાર કરી હતી. બાકીના બાવીસ તીથંકરાએ પોતપેાતાનાં જન્મસ્થાનામાં દીક્ષા લીધી હતી. હવે સૂત્રકાર એ બતાવે છે કે તે તીર્થંકરાએ કેવી રીતે દીક્ષા ગ્રહણ કરી હતી-સમસ્ત ચાવીસે ચાવીસ-તીર્થંકરાએ એક એક દૃષ્ય વજ્ર ધારણ કરીને દીક્ષા ગ્રહણ કરી
1
શ્રી સમવાયાંગ સૂત્ર
१०७१