Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भावबोधिनी टीका तीर्थकराणां पितृप्रभृतिनामनिरूपणम्
१०६९ अभिनन्दनः४, सुमतिः५, पद्मप्रभः६, सुपार्थः७, चन्द्रप्रभः८, सुविधिः, तस्यैवापरनामपुष्पदन्तः९, शीतल:१०, श्रेयांसः११, वासुपूज्यः१२, विमलः१३, अनन्तः१४, धर्मः१५, शान्तिः१६, कुन्युः१७, अरः१८, मल्लिः १९, मुनिसु. व्रतः२०, नमि:२१, नेमि२२, पार्श्व२३, वर्द्धमानश्च२४। एतेषां चतुर्विशतेस्ती. थंकराणां चतुर्विशतिः पूर्वभवकानि नामधेयानि आसन् , तद्यथा-प्रथमोऽत्र वज्रनाभो१, विमलस्तथार, विमलवाहनश्चैव३ । ततश्च धर्मसिंहः४, सुमित्रस्तथा५, धर्ममित्रश्च६।।११॥ सुन्दरबाहुस्तथा७, दीर्घबाहुः८, जुगवाहुः९, लष्टबाहुश्च१०॥ दत्तश्च११, इन्ददत्त:१२, सुन्दरों१३, माहेन्द्रश्चव१४॥१२॥ सिंहरथः१५, मेध. रथ:१६, रुक्मी१७ च सुदर्शनश्च बोद्धव्यः । ततश्च नन्दनः१९ खलु सिंहगिरिशेव विंशतितमः ॥१३॥ अदीनशत्र:२१ शंख:२२ सुदर्शनो२३ नन्दनश्च२४ बोद्धव्यः । अवसर्पिण्यामेते तीर्थकराणां तु पूर्वभवाः ।१४॥ एतेषां चतुर्विशतेऋषभ१, अजित२, संभव३ अभिनंदन४, सुमति५, पद्मप्रभ६, सुपार्श्व७ चन्द्रप्रभ८ सुविधि-पुष्पदन्त ९ शीतल १०, श्रेयांस ११, वासुपूज्य १२, विमल १३, अनंत १४, धर्म १५, शान्ति १६, कुन्थु १७, अर १८, मल्लि १९ मुनिसुव्रत २० नमि २१ नेमि २२ पार्श्व २३ और वर्धमान २४ । इन चौवीस तीर्थंकरों के पूर्वभव संबंधी नाम चौवीस थे। वे इस प्रकार से हैं-वज्रनाभ१, विमल २, विमलवाहन ३ धर्मसिंह ४ सुमित्र ५, धर्ममित्र ६, सुंदरबाहु ७. दीर्घबाहु ८, जुगबाहु ९, लष्टबाहु १० दत्त ११, इन्द्रदत्त १२ सुन्दर १३ माहेन्द्र १४ सिंहरथ १५, मेघवथ १६ रुक्मी १७, सुदर्शन १८ नंदन १९, सिंहगिरि२० अदीनशत्रु२१, शंख २२, सुदर्शन २३, और नंदन२४। ये अवसर्पिणीकाल के तीर्थकरों के पूर्वभव के नाम हैं। इन चतु ऋषम, (२) मति , (3) संभव, (४) मलिनन, (५) सुभति, (९) पान, (७) सुपाश्च', (८) यन्द्रप्रभ, (e) सुविधि-पुष्पहनत, (१०) शीतस, (११) श्रेयांस, (१२) वासुपूजय, (13) विमल,(१४) मनत, (१५) धर्म (१६) शान्ति, (१७) -थु, (१८) २१२, (१८) मल्सिनाथ, (२०) मुनिसुव्रत, (२१)नभि, (२२) भि, (२३) पाव, अने (૨૪)વર્ધમાન. એ ૨૪ તીર્થંકરનાં પૂર્વપભનાં નામો અનુક્રમે આ પ્રમાણે હતાં– (१) , [२] विभत, (३) विमलपाडन, (४) धमसिड, (५) सुभित्र, [६] यम भित्र, (७) सु४२मा,(८) माई (८) मार्ड, (१०) साटमा. (११) हत्त. (१२) न्द्रहत्त,(१3)सु२, (१४) मान्द्र, (१५)सि २५, (१६) भेघरक, (१७) २४भी, (१८) सुदृशन, (१८) नन, (२०) सि .२, [२१] महीनशत्रु, (२२) शम, (२३) સુદર્શન અને (૨૪) નન્દન. અવસર્પિણી કાળના તીર્થ કરનાં પૂર્વભવનાં નામ ઉપર
શ્રી સમવાયાંગ સૂત્ર