Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भावबोधिनी टीका. संस्थान संहननवेदादिस्वरूपनिरूपणम्
१०४९
टीका- 'कइविणं भंते' इत्यादि - 'कइविणं भंते ! वेए पण्णत्ते' कतिविधः खलु भदन्त ! वेदः प्रज्ञप्तः ? 'गोयमा ! तिविहे वेए पण्णत्ते' त्रिविधो वेदः प्रज्ञप्तः, 'तं जहा ' तद्यथा - ' इत्थीवेए' स्त्रीवेदः - पुंस्कामिता, 'पुरिसवेए' पुरुषवेदः - स्त्रीका मिता, 'नपुंसय वेए' नपुंसक वेदः - स्त्रीपुंस्कामिता । 'नेरइयाणं भंते!' नैरयिकाः खलु भदन्त ! 'किं इत्थीवेया पुरिसवेया णपुसगवेया पण्णत्ता' किं स्त्रीवेदाः पुरुषवेदा नपुंसकवेदाः प्रज्ञप्ताः ? स्त्रीवेदादयो मत्वर्थीयाच्प्रत्ययान्तास्तेन स्त्रीवेदवन्तः पुरुषवेदवन्तो नपुंसक वेदवन्त इत्यर्थो बोध्यः । भगवानुत्तरयति - 'गोयमा !" हे गौतम ! 'णो इत्थीवेया णो पुंवेया णपुंसगवेया पण्णत्ता' नो स्त्रीवेदाः नो पवेदाः अपि तु नपुंसक वेदाः प्रज्ञप्ताः । ' असुरकुमारा णं भंते असुरकुमाराः खलु भदन्त ! 'किं इत्थीवेया पुरिसवेया णपुसगवेया' किं स्त्रीवेदाः पुरुषवेदाः नपुसकवेदा: ? गोयमा ! इत्थीवेया पुरिसवेया णो णपुंसगवेया' हे गौतम ! असुरकुमाराः स्त्रीवेदाः पुरुषवेदा नो नपुंसकवेदाः | 'जाव थणियकुमारा' यावत्स्तनितकुमाराः - असुरकुमारातिरिक्ताः स्तनितकुमारान्ताः शेषा नव भवनपतयो देवा अपि स्त्रीवेदाः पुरुषवेदा नो नपुंसकवेदाः । तथा' पुढवी आउ तेउ वाउ वणस्साई बिति चाउरिदियसमुच्छिम पंचिंदियतिरिक्ख समुकितने प्रकार का होता है ? हे गौतम! वेद तीन प्रकार का होता है। वे प्रकार ये हैं- स्त्रीवेद, पुरुषबेद और नपुसकवेद । हे भदंत नारक जीव क्या स्त्री वेद या पुरुषवेद अथवा नपुंसकवेदवाले कहे गये हैं। हे गौतम ! नारक जीव न स्त्री वेदवाले कहे गये हैं न पुरुषवेद वाले कहे गये हैं, किन्तु नपुंसक वेद बाले कहे गये हैं। हे भदंत ! असुरकुमार देव क्या स्त्रीवेद, पुरुषवेद और नपुंसक वेद वाले होते हैं ? हे गौतम असुरकुमार देव स्त्रीवेद और पुरुषवेद वाले ही होते हैं - नपुसकवेद वाले नहीं होते हैं। इसी तरह से स्तनितकुमारान्ततक जो नौ प्रकार के भवनपति देव हैं वे भी इन दोनों वेद वाले ही होते हैं- नपुंसक वेद वाले नहीं। पृथ्वीकायिक, अप्कायिक, तेजस्कायिक, પ્રકારના હોય છે ? હું ગૌતમ ! વેદના નીચે પ્રમાણે ત્રણ પ્રકાર છે–સ્રીવેદ, પુરુષવેદ અને નપુંસકવેદ હે ભદ ંત ! નારકજીવા સ્ત્રીવેદવાળા છે કે પુરુષવેદવાળા છે અથવા નપુંસકવેદવાળા છે ? હેગૌતમ! નારકજીવા પુરુષવેદવાળા નથી, સ્ત્રીવેદવાળા પણ નથી તે નપુંસક વેદવાળા હોય છે. હે ભદંત ! અસુરકુમાર દેવે પુરૂષવેદ વાળા હાય છે, કે સ્ત્રીવેદવાળા હેાય છે કે નપુંસકવેદવાળા હાય છે? હે ગૌતમ ! અસુરકુમાર દેવા પુરુષવેદ અને શ્રીવેદવાળા જ હાય છે. નપુ સક વેદવાળા હાતા નથી, એ જ પ્રમાણે સ્તનિતકુમાર સુધીના જે નવ ભવનપતિ દેવા છે તેઓ પણ એ બેજ વેદવાળા હોય છે, પણ નપુ ંસક વેદવાળા હાતા નથી.
૧૩૨
શ્રી સમવાયાંગ સૂત્ર