Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भावबोधिनी टीका. नारकादीनामवगाहनानिरूपणम् इति । पुनःपृच्छति-'आरालियसरीरे णं भंते !' औदारिकशरीरं खलु भदन्त ! 'कइविहे पणत्ते' कतिविधं प्रज्ञप्तम् ? उत्तरयति--पंचविहे पण्णत्ते' पञ्चविधं प्रज्ञप्तम्, 'तं जहा' तद्यथा- 'एगिदियओरालियसरीरे' एकेन्द्रियौदारिकशरीरम्, एक स्पर्शरूपमिन्द्रियं यस्मिन् तदेकेन्द्रियम्, एतादृशं पृथिव्यप्तेजोवायुवनस्पत्यादिरूपं यदौदारिकशरीरं तदेकेन्द्रियौदारिकशरीरम्, 'जाव' यावच्छब्दातद्वीन्द्रियौदारिकशरीरम्-द्वे स्पर्शरसनारूपे इन्द्रिये यस्मिस्तत द्वीन्द्रियम्, एतादृशं यदौदारिकशरीरं तद् द्वीन्द्रियौदारिकशरीरम् । त्रीन्द्रियौदारिकशरीरम्=त्रीणीन्द्रियाणि स्पर्शनरसनघ्राणरूपाणि यस्मिंस्तत्त्री न्द्रियम्, एतादृशमौदारिकशरीरं त्रीन्द्रियौदारिकशरीरम् । चतुरिन्द्रियौदारिकशरीरम्-वत्वारि इन्द्रियाणि-पूर्वोक्तमिन्द्रियत्रयं चक्षुरिन्द्रियं च यस्मिंस्तच्चतुरिन्द्रियम्, एतादृशमौदारिकचतुरिन्द्रियौदारिकशरीरम् । पञ्चेन्द्रियौदारिकशरीरम्-पश्चेद्रियाणि स्पर्शग्सनघ्राणचक्षुःश्रोत्ररूपाणि में होता है। हे भदंत ! औदारिक शरीर कितने प्रकार का कहा गया है? उत्तर-हे गौतम ! पांच प्रकार का कहा गया है। वे पांच प्रकार ये हैंएकेन्द्रिय जीव का औदारिक शरीर, अर्थात् एक स्पर्शन इन्द्रिय जिसमें ऐसा पृथिवी, अप तेज, वायु और वनस्पति आदिरूप जो औदारिक शरीर है वह एकेन्द्रिय औदारिक शरीर हैं. स्पर्शन रसना ये दो इन्द्रियां जिसमें हैं ऐसा औदारिक शरीर द्वीन्द्रिय औदारिक शरीर, स्पर्शन, रसना और घाण ये तीन इन्द्रियां जिस औदारिक शरीर में हैं ऐसा औदारिक शरीर तेन्द्रिय औदारिक शरीर, स्पर्शन, रसना, घ्राण और चक्षु ये चार इन्द्रियां जिस औदारिक शरीर में हैं वह औदारिक शरीर चार इन्द्रिय औदारिक शरीर, और स्पर्शन, रसना, घाण, चक्षु एवं कर्ण ये पांच इन्द्रियां जिस औदारिक शरीर में हैं, वह पंचेन्द्रिय औदारिक शरीर है। यह पंचेन्द्रिय औदारिकઔદારિક શરીર કેટલા પ્રકારનું કહ્યું છે? ઉત્તર-- હે ગૌતમ! તે પાંચ પ્રકારનું કહ્યું છે-(૧) એ કેન્દ્રિયજીવનું ઔદારિક શરીર, એટલે કે જેને એક સ્પર્શેન્દ્રિય જ છે એવા પૃથ્વી, અપૂ, તેજ, વાયુ અને વનસ્પતિ આદિ રૂપ જે દારિક શરીર છે તેમને એકેન્દ્રિય ઔદારિક શરીર કહે છે. (૨) સ્પશન અને રસના જેમાં હોય છે એવા ઔદારિક શરીરને દ્વીન્દ્રિય ઔદારિક શરીર કહે છે. (૩) સ્પર્શન, રસના અને ઘાણ એ ત્રણ ઈન્દ્રિયોથી યુકત દારિક શરીરને તેન્દ્રિય દારિક શરીર કહે છે. (૪) સપર્શન, રસના, પ્રાણ અને ચક્ષુ એ ચાર ઈન્દ્રવાળા ઓદા રક શરીરને ચતુરિન્દ્રિય દારિક શરીર કહે છે. (૫) પશન, રસના, ઘાણ, ચક્ષુ અને કર્ણ એ પાંચ ઈન્દ્રિયવાળા ઔદારિક શરીરને પંચેન્દ્રિય દારિક શરીર કહે છે.
શ્રી સમવાયાંગ સૂત્ર