Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
१०१६
समवायाङ्गसूत्रे
लेश्यावन्त एव जीवा आहार कुर्वन्तीत्यत आहारंप्ररूपयति-'अनंतरा य आहारे' आहाराभोगणा इय। पोग्गलानेव जाणंति, अज्झवसाणे य समत्ते ॥१॥
अनन्तराश्चाहारे, आहाराभोगता इति । पुद्गलान्नैव जानन्ति, अध्यवसानं च सम्यक्त्वम् । इतिच्छाया । द्वारगाथेयम् । 'अणंतरा य आहारे' अनन्तराश्च आहारे आहारविषये अन्तरवर्जिता इत्यर्थः तथा 'आहाराभोगणा इय' आहा. राभोगता इति आहारस्याभोगता, इतिवचनादनाभोगताऽपि विज्ञेया । तथा 'पोग्गलानेव जाणंति' पुद्गलान्नैव जानन्ति, एवकारात् न पश्यन्तीति चतुर्भङ्गी सूचिता। तथा-'अज्झवसाणेय संमत्ते' अध्यवसानं सम्यक्तवं च वाच्यमिति । तत्र प्रथमद्वारार्थमाह-'नेरइयाणं भंते !' नैरयिकाः खलु भदन्त ! 'अणंतराहारा' इस तरह से लेश्या का खुलाशा प्रज्ञापना के सत्रहवें पद से समझना चाहिये। कृष्णादि लेश्याओं वाले जीव ही आहार करते हैं-इस अभिप्राय से सूत्रकार अब आहार की प्ररूपणा करते हैं--
अनंतरा य अहारे, आहाराभोगणा इय'।
पोग्गलानेव जाणंति अज्झवसाणे य सत्तमे "॥१॥ छाया-अनन्तराश्चाहारे आहाराभोगता इति ।
पुद्गलानेव जानन्ति, अध्यवसानं च सम्यक्तवम् ॥१॥ यह द्वारगाथा है-इसका तात्पर्य इस प्रकार से है अनन्तराहार, आहाराभोगता, आहारानाभोगता तथा पुदुगलों का नहीं जानना नहीं देखना । इसप्रकार से इस गाथा द्वारा यह चतुर्भङ्गी प्रदर्शित की गई है। तथा अध्यवसान और सम्यक्तव ये दो और कहे गये हैं अब प्रथम द्वार को खुलाशा करते हैं (नेरइयाणं भंते! नैरयिकाः खलु भदंत !-नैरयिक આ રીતે લેશ્યાઓનું સ્પષ્ટીકરણ પ્રજ્ઞાપના સૂત્રના ૧૭માં પદથી સમજી લેવું. કૃષ્ણાદિ લેશ્યાઓવાળા જીવો જ આહાર કરે છે–તે કારણે હવે સૂત્રકાર આહારની પ્રરૂપણા કરે છે–
'अनंतरा य आहाराभोगणा इय ।
पोग्गलानेव जाणंति, अज्झवसाणे य सत्तमे ॥१॥ छाया-अनन्तराश्चाहारे आहाराभोगता इति।
पुदगलान्नेव, जानन्ति, अध्यवसानं च सम्यक्त्वम ॥१॥ આ દ્વારગાથા છે-તેનું તાત્પર્ય આ પ્રમાણે છે–અનન્તરાહાર, આહારાભગતા, આહારાનાભોગતા, તથા પુદ્ગલોને જોવા નહી. અને જાણવા નહી. આ રીતે આ ગાથા દ્વારા તે ચાર ભંગી પ્રદર્શિત કરવામાં આવી છે, તથા અધ્યવસાન અને સમ્યકત્વ એ जीon द्वा२ मता०॥ छ. वे पढl द्वारने मुलासे ४२ छ-(नेरइयाणं भंते !)
શ્રી સમવાયાંગ સૂત્ર