Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भावबोधिनी टीका. संस्थानसंहननवेदादिस्वरूपनिरूपणम्
१०४५
हुंडसंठाणीपण्णत्ता' हे गौतम ! हुण्डसंस्थानिनः प्रज्ञप्ताः । 'असुरकुमारा णं भते किं संठाणी पण्णत्ता' हे भदन्त ! असुरकुमाराः किं संस्थानिनः प्रज्ञप्ताः ? गायमा ! समचउरंससंठाणसंठिया पण्णत्ता' हे गौतम ! समचतुरस्रसंस्थानसंस्थिताः प्रज्ञप्ताः। 'एवं जाव थणियकुमारा' एवं यावत्स्तनितकुमाराः असुरकुमारवत् स्तनितकुमारान्ताशेषा नव भवनपतयोदेवा अपि समचतुरस्रसंस्थानसंस्थिताविज्ञेयाः । तथा-'पुढवोमसूरसंठाणा पण्णता' पृथवीकायिका मसूरसंस्थानाः प्रज्ञप्ताः 'आऊ थित्यसंठाणा पण्णत्ता' आपः स्तिबुकसंस्थानाः प्रज्ञप्ताः। अप्कायिका जीवाः जलवुबुसंस्थाना विज्ञेया इति भावः । तथा 'तेऊ' तेजांसि-तेजस्कायिका जीवा 'मुइकलावसंठाणा पण्णत्ता' सूचीकलापसंस्थानानि पज्ञप्तानि । तथा-'वाऊ' वायवो वायुकायजीवाः ‘पडागासंठाणा पण्णत्ता' पताकासंस्थानाः प्रज्ञप्ताः । 'वणस्सईनाणासंठाणसंठिया पण्णत्ता' वनस्पतयो नानासंस्थानसंस्थिताः प्रज्ञप्ताः। 'बेइंदियतेइंदियचउरिदियसमुच्छिमपंचिंदियतिरिक्खा' द्वीन्द्रियत्रीन्द्रियचतुरिन्द्रिके कौनसा संस्थान होता है ? उत्तर हे गौतम! नारकी जीवों के हुंडकसंस्थान होता है। हे भदंत! असुरकुमार देवों के कौनसा संस्थान होता है ? हे गौतम ! असुरकुमारदेवों के समचतुरस्रसंस्थान होता है। इसी तरह से स्तनित-कुमार तक के नौ भवनपति देव भि समचतुरस्र संस्थानवाले होते हैं। तथा पृथ्वीकायिक जीव मसूर के जैसे संस्थान वाले होते हैं। अप्कायिकजीव जलबुद् बुद् के जैसे संस्थान वाले होते हैं। तेजस्कायिक जीव सूचीकलाप (भारा) के जैसे संस्थानवाले होते हैं। वायुकायिक जीव पताका के जैसे संस्थानवाले होते हैं। वनस्पतिकायिकजीबों को कोई नियत संस्थान-आकार नहीं होता है इसलिये वे अनेक संस्थानवाले कहे गये हैं। दो इन्द्रियजीव, ते इन्द्रिय जीव, चतुरिन्द्रियजीव और संमूच्छिम
ઉત્તર–-હે ગૌતમ ! નારકી જીવોને હંડક સંસ્થાન હોય છે. પ્રશ્ન–હે ભદંત! અસુરકુમાર દેવને કેવું સંસ્થાન હોય છે?
ઉત્તર-હે ગૌતમ! અસુરકુમાર દેને સમયસુરસ્ત્ર સંસ્થાન હોય છે. એ જ પ્રમાણે સ્વનિતકુમાર સુધીના નવ ભવનપતિ દેવે પણ સમચતુરસ્ત્ર સંસ્થાનવાળા હોય છે. પૃથ્વીકાયિક છ મસુરના જેવાં સંસ્થાનવાળાં હોય છે. અપૂકાયિક જીવે પાણીનાં ફોરાં જેવાં સંસ્થાનવાળાં હોય છે; તેજસ્કાયિક જીવ સૂચિકલાપ (ભારા) ના જેવાં સંસ્થાનવાળાં હોય છે, વાયુકાયિક જીવો પતાકાના જેવાં સંસ્થાનવાળાં હોય છે. વપતિકાયિક જીવોને કોઈ નિયત સંસ્થાન (આકાર) હોતું નથી, તેથી તેમને અનેક સંસ્થાનવાળા કહે છે. કીન્દ્રિય, ત્રીન્દ્રિય, ચતુરિન્દ્રિય છે અને સંભૂમિ
શ્રી સમવાયાંગ સૂત્ર