Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भावबोधिनी टीका. त्रयरिंशत्तमे समवाये आशातनादोष निरूपणम् ३७३ नन्ति वा प्राणन्ति वा उच्सन्ति वा निःश्वसन्ति वा। तेषां खलु देवानां द्वात्रिंशद्वर्षेसहाराहारसंज्ञा समुत्पद्यते । सन्त्ये के भवसिद्धिका जीवा ये द्वात्रिशता भवग्रहणेः सेत्स्यन्ति भोत्या ते मोक्ष्यन्ति परिनिर्वास्यति सर्वदुःखानामन्तं करिष्यन्ति ॥ सू. ६९ ॥ __ यतिशत्तमं समवायमाह--
मूलम्-तेत्तीसं आसायणाओ पण्णत्ताओ, तं जहा-सेहे राइ. णियस्स पुरओ गंता भवइ आसायणा सेहस्स, सेहे राइणियस्स सपक्खं गंता भवइ आसायणा सेहस्स; सेहे राइणिय आसन्नं गंता भवइ आसायणा सेहस्स; सेहे राइणियस्स पुरओ ठिच्चा भवइ आसायणा सेहस्स; जाव सेहे राइणियस्त आलवमाणस्स तत्थगए चेव पडिसुणित्ता भवइ आसायणा सेहस्सै । चमरस्स णं असुरि दस्स असुररण्णो चरमचंचाए रायहाणाए एकमेकवाराए तेत्तीसं तेत्तीसं भोमा पण्णत्ता । महाविदेहे णं वासे तेत्तीसं जोयणसहस्साई साइरेगाइं विक्खंभेणं पण्णत्ते । जया णं सूरिए बाहितराणंतरं तच्चं मंडलं उवसंकमित्ता णं चारं चरइ तया णं इहगयस्स पुरिसस्स तेत्तीसाए जोयणसहस्सेहिं किंचि विसेसूणेहिं चक्खुष्फासं हव्वमायच्छइ ॥ सू० ७० ॥ स्थिति कही गई है । वे देव३२बत्तीस अर्धसासों के बाद बाह्य आभ्यन्तरिक श्वासोच्छस ग्रहण करते हैं। उन देवो को ३२ बत्तीस हजार वर्ष निकल जाने पर आहारसंज्ञा उत्पन्न होतो है। इनमें कितनेक जीव ऐसे भी होते हैं जो ३२ बत्तीस मव करने के बाद नियमतः सिद्धपद को प्राप्त करेंगे, आत्मा के अनंत ज्ञानादिक गुणों के भोक्ता होंगे, इस संसार से छूट जावेंगे, परिनिर्वृत हो जायेंगे और समस्त दुःखों का अंत कर देंगे ॥म. ६९॥ માસ-૧૬ સોળ માસ–બાદ બાહ્ય આવ્યન્તરિક શ્વાસોચ્છવાસ ગ્રહણ કરે છે. તે દેવને ૩૨ બત્રીસ હજાર વર્ષ વ્યતીત થાય ત્યારે આહાર સંજ્ઞા પેદા થાય છે. તે દેવોમાંના કેટલાક દે એવા પણ હોય છે કે જે બત્રીસ ભવ કર્યા પછી નિયમતા સિદ્ધગતિ પામશે, આત્માના અનંત જ્ઞાનાદિક ગુણોના ભેકતા થશે, આ સંસારથી મુકત થશે, પરિનિવૃત્ત થશે અને સમસ્ત દુખે નાશ કરી નાખશે. સૂ.૬
શ્રી સમવાયાંગ સૂત્ર