Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
७९४
समवायाङ्गसूत्रे
विसयविरत्ता' अवशेषकर्मविषयविरक्ताः, अवशेषाणि-क्षीणप्रायाणि कर्माणि येषां तेऽवशेषकर्माणः ते च ते 'विसयविरत्ता' विषयविरक्तश्चेतिकर्मधारयः, नरा यथा 'उसलं' उदारं 'धम्म' धर्मम् 'अब्भुति' अभ्युपयन्ति-मामुवन्ति पुनः 'बहुविहप्पगारं' वहुविधप्रकारम्-अनेकप्रकारं 'संजमं तवं चावि' संयमं तपश्चापि 'जह' यथा 'बहूणि वासाणि' बहूनि वर्षाणि 'अणुचरित्ता' अनुचर्य-आसेव्य, ततः 'आराहियनाणदंसणचरितजोगा' आराधितज्ञानदर्शनचारित्रयोगाः--आराधितो ज्ञानदर्शनचारित्राणां योगो यैस्ते तथोक्ताः, तथा-'जिणवयणमणुगयमहियभासिया' जिनवचनानुगतमहितभाषिता:-जिनवचनानामनुगता अत एव महितं-शोभन भाषितं येषां ते तथोक्ताः, जिनवचनानुगामिवचना इत्यर्थः, 'जिणवराणं' जिनवराणां द्वितीयार्थे षष्ठी, 'हिययेणं' हृदयेन-मनसा, 'अणुण्णेत्ता' अनुनीय प्राप्य-ध्यात्वा 'जे य' ये च 'जहि' यत्र 'जत्तियाई' यावन्ति 'भत्ताणि' भक्तानि 'छेअइत्ता' छेदयित्वा 'लद्धणय' लब्ध्वा च 'समाहि' समाधिम् 'उत्तमज्झाणजोगजुता' उत्तमध्यानयोगयुक्ताः उत्कृष्टध्यानयोगतत्पराः सन्तः कालधर्ममनुमाप्य 'मुनिवरोत्तमा' मुनिवरोत्तमा:-परमश्रेष्ठमुनयः 'जह' यथा 'अणुत्तरेमु' अनुत्तरेषु विमानेषु "उववन्ना' उपपन्नाः-उत्पन्नाः, 'तत्थ' तत्र-अनुत्तरविमानेषु ते 'जह' यथा 'अणुत्तरं' अनुत्तर-सर्वोत्कृष्ट 'विसयसोक्ख' विषय सौरूयम् 'पाबंति' प्रापुवन्ति तथाऽऽख्यायन्ते । तथा च-'तओ य' ततश्चविरक्त बनकर जिस तरह प्रभु के समीप उस उदार धर्म को धारण किया है, तथा-जिस प्रकार से अनेक वर्षों तक उन लोगो ने अनेक प्रकार के तप और संयम को पालन करके आराधित ज्ञान, दर्शन चारित्र वाले होकर जिनानुगामी बनते हुए जिनेन्द्र के कथित वचन को हृदय से अनु. मोदित किया है और अनुमोदित करके जहां पर जितने भक्तों का अनशन द्वारा छेदन करके तथा समाधि को प्राप्त करके उत्कृष्ट ध्यानयोग में तत्पर होते हुए वे परमश्रेष्ठ मुनिजन जिस प्रकार से अनुत्तर विमानों में उत्पन्न हुए हैं और वहां उन्होंने जिस प्रकार का सर्वोत्कृष्ट विषय પ્રાયકમવાળા મનુષ્યએ વિરકત થઈને કેવી રીતે પ્રભુની સમીપે તે ઉદારધર્મને ધારણ કર્યો હતો, તથા કેવી રીતે અનેક વર્ષ સુધી અનેક પ્રકારના તપ અને સંયમનું પાલન કરીને આરાધિત જ્ઞાન, દર્શન, ચારિત્રયુકત થઈને તેમણે જિનાનુગામી બનીને જિનેન્દ્ર દ્વારા કહેવામાં આવેલાં વચનોને હૃદયપૂર્વક અનુમોદન આપીને અનશન દ્વારા કેટલાં કર્મોને ક્ષય કરીને અને સમાધિને પ્રાપ્ત કરીને ઉત્કૃષ્ટ ધ્યાનયોગમાં લીન થઈને પરમ શ્રેષ્ઠ મુનિ કેવી રીતે અનુત્તરવિમાનમાં ઉત્પન્ન થયા છે અને ત્યાં તેમણે કેવા પ્રકારના સર્વોત્કૃષ્ટ વિષયસુખ પ્રાપ્ત કર્યા
શ્રી સમવાયાંગ સૂત્ર