Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८६४
समवायाङ्गसत्रे
प्रवदति यत्तत् । अत्र पदपरिमाणं पष्टिलक्षात्मकम् । पञ्चमं 'नाणप्पवायं' ज्ञानप्रवादम् । अत्र मत्यादीनां पञ्चानां ज्ञानानां भेदप्ररूपणा यस्मादस्ति, तस्मादिदं पूर्व ज्ञानप्रवादमुच्यते । अत्र पदपरिमाणमेकपदन्यूनैकाकोटिः। षष्ठं 'सच्चप्पवायं' सत्यप्रवादम्-सत्यं-संयमः-सत्यवचनं वा, तद्यत्र सभेदं सप्रतिपक्षं च वर्ण्यते तत्सत्यप्रवादम्, तस्य पदपरिमाणं घडधिकैककोटिः। सप्तमम्-'आयप्पवायं' आत्म. प्रवादम्-यत्र नयदर्शनपूर्वकमात्माऽनेकधा वर्ण्यते तत् । तस्य पदसंख्या षडविशतिकोटिप्रमाणा। अष्टमं 'कम्मप्पवाय' कर्मपवादम्-ज्ञानावरणीयादिकमष्टविधं कर्म यत्र प्रकृतिस्थित्यनुभागमदेशादिभिर्मेंदेरितरैश्चोत्तरोत्तरभेदैर्वर्ण्यते तत् । पदपरिमाणं चास्य एकाकोटिरशीतिश्च सहस्राणि | नवम-'पञ्चक्खाणप्पवाय' प्रत्याहै। अथवा स्याद्वाद-सिद्धान्त के अभिप्राय से जो वस्तु अस्तिरूप है वही वस्तु नास्तिरूप भी है सो ऐसा क्यों है इस विषय का विचार है। इसके पदों आ परिमाण साठ ६० लाख हैं ४। ज्ञानप्रवादपूर्व-इसमें मति आदि ५ के भेदों की प्ररूपणा है। इसके पदों का परिमाण एक पद कम एक करोड है ५। सत्यप्रवादपूर्व- इसमें सत्य-संयम अथवा सत्यवचन अपने भेद और प्रतिपक्ष सहित वर्णित हुआ है। इसमें पदों का परिमाण एक करोड ६छह है। आत्मपवादपूर्व-इसमें नयसिद्धान्त को लेकर आत्मा का अनेक प्रकार से वर्णन किया गया है। इसमें छबीस २६ करोड पद है ७) कर्म प्रवादपूर्व-इसमें ज्ञानावरणीय आदि आठ प्रकार के कर्मों का वर्णन प्रकृति, स्थिति, अनुभाग और प्रदेशबंध इन चार बंधों को और इनके और भी उत्तरोत्तर भेद प्रभेदों लेकर किया गया है। इसमें एक करोड अस्सी સ્યાદ્વાદ સિદ્ધાંત અનુસાર જે વસ્તુઓ અસ્તિરૂપ (વિદ્યમાન) છે એ જ વસ્તુઓ નાસ્તિરૂપ પણ છે” એવું શા માટે છે તે વિષય સમજાવ્યો છે તેમાં ૬૦ લાખ પદ છે ज्ञानप्रवादपूर्व-तमा भतिज्ञान माह पांय ज्ञानानी प्र३५ ४0 छ तेभा पहनु प्रभा २४ ४२१७मा मे छु छ. (६)सत्यप्रवादपर्व-तेमा सत्य-सयम अथवा સત્યવચનનું તેમને ભેદો તથા પ્રતિ પક્ષી સહિત વર્ણન કર્યું છે. તેમાં એક કરોડ मने छ पहे। छे. (७) आत्मप्रवादपूर्व-तेमा नयमितने मनुदक्षाने भने प्रारे आत्मानु १५ - ४थु छे. तेमा छवीस४२।७ ५६ छ. (८) कर्मप्रवादपूर्व-तेमां જ્ઞાનાવરણીય આદિ આઠ પ્રકારનાં કર્મોનું પ્રકૃતિ, સ્થિતિ, અનુભાગ, અને પ્રદેશબંધ, એ ચાર બ ને તથા તેમના બીજા ઉત્તરોત્તર ભેદપ્રભેદોને અનુલક્ષીને વર્ણન કર્યું तभा मे रोड में सी २ ५६ छे. प्रत्याख्यानमवादपर्व-तमा समस्त प्रत्या.
શ્રી સમવાયાંગ સૂત્ર