Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८६२
समवायाङ्गसूत्रे कमते ऋजुकादीनि द्वाविंशतिःसूत्राणि परस्परसापेक्षाणि सन्ति । तथा 'इच्चेयाइ बावीसं सुत्ताई' इत्येतानि द्वाविंशतिः सूत्राणि 'तिकणइयाई त्रिकनयिकानि 'तेरासियमुत्तपग्विाडीए' त्रैराशिकसूत्रपरिपाटया । अयं भावः त्रैराशिकानां परिपाटया ऋजुकादीनि द्वाविंशतिः सूत्राणि द्रव्यार्थिकपर्यायार्थिकोभयार्थि केति नयत्रिकवन्ति सन्ति । तथा 'इच्चेयाई बावीसं मुत्ताई' इत्येतानि द्वाविंशतिः सूत्राणि 'चउक्कणइयाई' चतुष्कायकानि 'ससमयमुत्तपरिवाडीए' स्वसमयसूत्रपरिपाटया। अयं भावः-जिनसिद्धान्तसूत्रपरिपाटया ऋजुकादीनि द्वाविंशतिः सूत्राणि संग्रहव्यवहारऋजुमूत्रशब्दादि चतुष्कनययुक्तानि सन्ति। 'एवामेव' एवमेव 'सपुञ्चावरेण' सपूर्वापरेण-पूर्वापरसंकलनया 'अठासोइसुनाई अष्टाशीतिः सूत्राणि 'भवंतीतिमकरवायाई' भवन्तीत्याख्यातानि । उपसंहरन्नाह-'से त सुत्ताई' तान्येतानि सूत्राणि-त्वजिज्ञासितानि सूत्राण्येतान्येव ।। सूत्र जिन सिद्धान्त के अनुसार परस्पर निरपेक्ष हैं और आजीविक परिपाटी के अनुसार परस्पर सापेक्ष हैं। तथा ये बावीस सूत्र त्रैराशिक सूत्रपरिपाटी के अनुसार त्रिक नयिक हैं। अर्थात् राशिकों ने द्रव्यार्थिक, पर्यायार्थिक और उभयार्थिक के भेद से नय तीन प्रकार के माने हैं। सो ये ऋजुकादिक सूत्र इन तीन नयों वाले हैं ऐसी मान्यता त्रैराशिक मतबालों की है। तथा ये बावीस सूत्र जिनसिद्धान्त सूत्रपरिपाटी के अनुसार संग्रह, व्यवहार, ऋजुसूत्र और शब्द इन चार नयों से युक्त हैं ऐसी मान्यता स्याद्वादियों की हैं। इस प्रकार भिन्न२ मान्यता और छिन्न, अच्छिन्न नय युक्तता के अनुसार इन २२ सूत्रों के ४ से गुणा करने पर अट्ठासी ८८ भेद हो जाते हैं। इस तरह सूत्र का यह स्वरूप है। જૈન સિદ્ધાંત પ્રમાણે પરસ્પર નિરપેક્ષ છે, પણ એ જ બાવીસ સૂત્રે આજીવિક પરિપાટી પ્રમાણે પરસ્પર સાપેક્ષ છે. એ જ બાવીસ સૂત્રો રાશિક સૂત્ર પરિપાટી અનુસાર ત્રિ નયિક છે. એટલે કે ત્રિરાશિકો નયના આ ત્રણ ભેદ માને છે-દ્રવ્યાર્થિક, પર્યાયાર્થિક, ઉભયાર્થિક. તેથી ઐરાશિક મતવાદીઓમી એવી માન્યતા છે કે નાજુક દિ બાવીસ સૂત્ર એ ત્રણ નયવાળાં છે. તથા જિન સિદ્ધાન્ત સૂત્ર પરિપાટી પ્રમાણે તે બાવીસ સૂત્રો સંગ્રહ, વ્યવહાર, રાજુસૂત્ર અને શબ્દ, એ ચાર નોથી યુક્ત છે, એવી સ્યાદ્વાદીઓની માન્યતા છે. આ પ્રમાણે જુદી જુદી માન્યતાઓ અને છિન્ન અછિન નય યુકતતા પ્રમાણે તે ૨૨ સૂત્રોને ૪ વડે ગુણવાથી ૮૮ ભેદ થઈ જાય छ. सूत्रनुमा प्रमाणेनु २१३५ छे.
શ્રી સમવાયાંગ સૂત્ર