Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भावबोधिनी टीका. असुरकुमाराद्यावासनिरूपणम्
९२७ टीका--'केवइया णं भंते' इत्यादि-'केवइया णं भंते' कियन्तः खलु भदन्त ! 'अमुरकुमारावासा' असुरकुमारावासाः ‘पण्णत्ता' प्रज्ञप्ताः ? इति भगवतो गौतप्रस्य प्रश्नभगवानुत्तर यति-'गोयमा' हे गौतम ! 'इमीसे ण रय. णप्पभाए पुढीए' अस्याः खलु रत्नप्रभायाः पृथिव्याः 'असी उत्तरजोयणसयसहस्सबाहल्लाए' अशीत्युत्तरयोजनशतसहस्रबाहल्यायाः 'उवरि' उपरि उपरिभागे 'एग जोयणसहस्सं' एकं योजनसहस्रम् 'ओगाहेत्ता' अवगाह्य, 'हेट्ठा' अधस्तात् 'एग जोयणसहस्सं' एक योजनसहस्रम्, 'वजित्ता' वर्जयित्वा 'मज्झे' मध्ये शत् ष एतानि सहस्राणि-छठवें लान्तक देवलोक में पचास हजार, सातवें महाशुक्र में चालीस हजार, आठव सहस्रार में ६हजार विमान हैं। (आणयपाणए चत्तारि आरणच्चुए तिन्नि एयाणि सयाणि) आनते प्राणते-चत्वारि, आरणाच्युते त्रीणि एतानि शतानि-नौमे दशवें आनत माणत देवलोक में चारसौ४०० विमान हैं, ग्यारहवें आरण अच्युत देवलोक में तीनसौ ३०० विमान हैं। (एवं गाहाहिं भाणियव्यं) एवं गाथाभिः भणितव्यम्-इसी तरह "बत्तीसट्टा वीसा इत्यादि गाथाओं द्वारा आगे का वर्ण समझ लेना।।०१८७।।
टीकार्थ- केवइयाणं भंते !' इत्यादि । हे भदंत ! असुरकुमारों के आवास कितने हैं ? उत्तर-हे गौतम ! इस रत्नप्रभापृथिवी की मोटाई जो एक लाख अस्सी हजार योयन की कही गई है-उसमें ऊपर नीचे का १-१ हजार योजन छोडकर जो बीच का एक लाख अठहत्तर हजार योजन प्रमाण क्षेत्र बचता हैं उस में ६४ लाख असुर कुमारों के आवास चत्तालीसं छएयाई सहस्साई) पश्चाशत् चत्वारिंशत् षट् एतानि सहस्राणिછઠ્ઠી લાન્તક દેવલોકમાં પચાસ હજાર, સાતમાં મહાશુકમાં ચાલીસ હજાર, અને मामा सनार पक्षोभा छ १२ विमानी छे. (आणय पाणए चत्तारि आरणच्चुए तिन्नि एयाणि सयाणि) आनते प्राणते चत्वारि, आरणाच्युते त्रोणि एतानि शतानि-नवमां मानत अने समय प्रात वसभा यारसे વિમાને છે. અગિયારમાં આરણ અને બારમાં અચુત દેવલોકમાં ત્રણ વિમાને છે. (एवं गाहाहि भाणियचं) एवं गाथाभिः भणितव्यम्- " प्रमाणे 'बत्तीसट्ठावीसा' त्या मागणापेली आयामी प्रमाणे भागनु न सभा ॥सू.१८७। टी -"केवइयाणं भंते ! इत्यादि।
પ્રશ્ન–હે ભદન્ત ! અસુરકુમારના આવાસ કેટલા છે? ઉત્તર–હે ગૌતમ ! આ રત્નપ્રભા પૃથ્વીની ઊંચાઈ એક લાખ એંસી હજા૨ જનની કહેલ છે. તેના ઉપર અને નીચેના એક એક હજાર યોજન પ્રમાણ ક્ષેત્ર સિવાયના બાકીના એક લાખ અઠોતેર હજાર જન પ્રમાણ ક્ષેત્રમાં અસુરકુમારોના ૬૪ ચોસઠ લાખ
શ્રી સમવાયાંગ સૂત્ર