Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
९३२
समवायाङ्गसूत्रे
नादि परिमाणं 'जस्स' यस्य नागकुमारादिनिकायस्य 'कमती' क्रमत-घटते तत्तस्य वाच्यम् , किंविधं तस्य परिमाणं ? तदेवाह-'जं जं गाहाहिं' यद् यद् गाथाभिर्भणितम्, अयं भावः-'चउसहि असुराणां' इत्यादि-गाथाभिर्यद्यद भिहितं तत्तत्परिमाणमिह बोध्यम् । किं परिमाणमेव तत्सदृशं बोध्यमथवा वर्णनादिकमपि ? अतआह-तहचेव वण्णभो' तथैव वर्णकः यथाऽसुरकुमारादिभवनवर्णनं तथा नागकुमारादिभवनवर्णनमपि विज्ञेयम् । 'केवइया णं भंते' कियन्तः खलु भदन्त ! 'पुढविकाइयावासा' पृथ्वीकायिकावासाः 'पण्णत्ता' प्रज्ञप्ताः अर्थात् कतिविधानि पृथ्वीकायनिवासस्थानानि ? भगवानाह-'गोयमा' हे गौतम ! 'असखेजा पुढविकाइयावासा' असंख्याताः पृथ्वीकायिकावासाः ‘पण्णत्ता' प्रज्ञप्ताः । एवं जावमणुस्सत्ति' एवं यावन्मनुप्या इति मनुष्यावासा । इति । एवम्-अमुनैव प्रकारेण यावच्छब्दात-अप्तेजोवायुप्रत्येकवनस्पतीनामसख्यातानि निवासस्थानानि, साधारणवनस्पतेस्त्वनन्तानि । तथा-द्वीन्द्रिय त्रीन्द्रियचतुरिन्द्रियासंज्ञिपञ्चन्द्रियाणां जीवानामसंख्यातानि । जिस प्रकार असुरकुमार के आवासों का यहां प्रमाण कहा गया है उसी प्रकार से नागकुमार आदि निकाय के भवनादिकों का प्रमाण "चउ सहि असुराण' इत्यादि गाथाओं द्वारा कहा गया है। सो इनका वर्णन भी असुरकुमारों के प्रावासों जैसा ही जानना चाहिये ।
हे भदंत ! पृथ्वोकाय के निवासस्थान कितने प्रकार के हैं ? उत्तर-हे गौतम ! पृथ्वीकायिकों के आवास असंख्यात कहे हुए हैं। इसी तरह से अप्काय के, तेजकाय के, वायुकाय के और प्रत्येक वनस्पतिकाय के आवास भी अप्तंख्यात जानना चाहिये । साधारण वनस्पतिकाय के आवास-निवासस्थान अनंत है ऐसा जानना चाहिये । दोइन्द्रिय, तेइन्द्रिय, चौइन्द्रिय, और असंज्ञीपंचेन्द्रिय इन जीवों के नाभा२ मा तिन वोना लवनानु वन पर . ते एन 'चउसट्ठी असुराणं' वगेरे साथ द्वारा मतावामा मा०यु छ. सुभाना मावास જેવું જ તેમનું વર્ણન પણ છે. હે ભદન્ત ! પૃથ્વીકાયનાં નિવાસસ્થાન કેટલા પ્રકારનાં છે ? ઉત્તર-હે ગૌતમ! પૃથ્વીકાયિકોનાં અસંખ્યાત આવાસ કહેલાં છે. એજ પ્રમાણે અપકાય તેજ સ્કાય, વાયુકાય અને પ્રત્યેક વનસ્પતિકાયના આવાસો પણ અસંખ્યાત છે, સાધારણ વનસ્પતિકાયના આવાસ-નિવાસસ્થાન અનંત છે. દ્વિીન્દ્રિય, ત્રિીન્દ્રિય, ચૌઈન્દ્રિય અને અસંજ્ઞી પંચેન્દ્રિય જીવોના નિવાસસ્થાન અસં.
શ્રી સમવાયાંગ સૂત્ર