Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समवायाङ्गसूत्रे
%3
छाया-दश चतुर्दशाष्टाष्टादशैव द्वादश द्वे च वस्तूनि ।
षोडश त्रिशद् विंशतिः पञ्चदशानुप्रवादे ।।१।। द्वादशैकादशे द्वादशे त्रयोदशैववस्तूनि ।
त्रिंशत्पुनस्त्रयोदशे चतुर्दशे पञ्चविंशतिः ॥२॥ तथा-"चत्तारिदुवालस अट्ट चेच दस चेव चूलवत्थूणि ।
__ आइल्लाण चउण्डं चूलिआओ सेसाणं चूलियाणत्थि ॥३॥ छाया-चत्वारि द्वादशाष्ट चैव दश चैव चूलिकावरतूनि । __आदिमानां चतुर्णा चूलिका शेषाणां चूलिका न सन्ति॥३॥इति । उपसंहरन्नाह--'से शं पुव्वगयं' तदेतत्पूर्वगतम् ।।
अथ चतुर्थभेदमाह-'से किं तं अणुओगे' अथकोऽसावनुयोगः? उत्तरयति'अणुओगे' अनुयोगः-अनुकूलोऽनुरूपो वा योगः, सूत्रस्य स्वाभिधेयेन सह संबन्धोऽनुयोगः,स 'दुविहे पणत्ते' द्विविधः प्रज्ञप्तः, द्वैविध्यमेवाह 'तं जहा इत्यादिना 'तं जहा' तद्यथा 'मूलपढमाणुओगे य' गंडियाणुओगे य मूलप्रथमानुयोगश्च गीडकानुयोगश्च । तत्र पुनः पृच्छति-से किं तं मूलपढ़माणुओगे' अथ कोऽसौ मूल. प्रथमानुयोगः? उत्तरपति-'एत्थ णं' अत्र खलु मूलप्रथमानुयोगे इति परेणान्वयः, 'अरहंताणं भगवंताणं' अर्हतां भगवतां 'पूवभवा' पूर्वभवाः पूर्वजन्मानि 'देवलोगगमणाणि देवलोकगमनानि 'आउं' आयुः'चवणाणि' च्यवनानि 'जम्मणाणि' जन्मानि च 'अभिसेया' अभिषेकाः ‘रायवरसिरीओ' राजवरश्रियः 'सीयाओ' शिविकाः 'पव्वज्जाओं' प्रव्रज्याः 'तवा य' तपांसि च 'भत्ताई' भक्तानि 'केवलणाणुप्पा____ अब दृष्टिवाद का जो चौथा भेद अनुयोग है उसके स्वरूप के विषय में शिष्य पूछता है कि हे भदंत ! अनुयोग का क्या स्वरूप है ? उत्तरसूत्र का अपने वाच्यार्थ के साथ जो संबंध है उसका नाम अनुयोग है। यह अनुयोग दो प्रकार का कहा गया है। जैसे-मूलप्रथमानुयोग और गण्डिकानुयोग। वह मूल प्रथमानुयोग क्या है ? उत्तर-मूलप्रथमानुयोग में अहंत भगवंतों के पूर्वजन्म देवलोक गमन, आयु च्यवन, जन्म, अभिषेक, राजवरलक्ष्मी, शिबिकाएँ, प्रव्रज्याएँ, तपस्याएँ, भक्त, केवलज्ञान की
હવે દષ્ટિવાદના અનુયાગ નામના ચોથા ભેદનું સ્વરૂપ સમજવાને માટે શિષ્ય પૂછે છે-હેભદન્ત ! અનુંયેગનું સ્વરૂપ કેવું છે? ઉત્તર-સૂત્રને પિતાના વાગ્યાથની સાથે જે સંબંધ હોય છે તેનું નામ અનુગ છે. તે અનુગના નીચે પ્રમાણે બે પ્રકાર છે-(૧)મૂલપ્રથમાનું વેગ અને(૨)ગડિકાનગ. તે મૂલપ્રથમાનુંયોગનું કેવું સ્વરૂપ છે? ઉત્તર-મૂલપ્રથમાનુગમાં અહત ભગવાનના પૂર્વજન્મ, દેવલોકગમન, આયુ२५वन. म, मनिषेध, २०१२सभी, शिमिया, प्रत्रयायो तपस्या-सो, मत,
શ્રી સમવાયાંગ સૂત્ર