Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भावबोधिनी टीका. द्वादशाङ्गस्वरूपनिरूपणम्
शेषाणि पूर्वाणि अचूलिकानि सन्ति, 'से तं चूलियाओ' ता एतालिकाः 'दिट्टिवायरस णं' दृष्टिवादस्य खलु 'परिता' परीताः = संख्येयाः 'वायणा' वाचना: 'संखेजा अणुओगदारा' संख्येयान्यनुयोगद्वाराणि 'संखेज्जाओ पडिबत्तीओ' संख्येयाः प्रतिपत्तयः, 'संखेज्जाश्रो' संख्येयाः 'निजत्तीओ' निर्युक्तयः 'संखेज्जा सिलोगा' संख्येयाः, श्लोकाः, 'संखेज्जाओ संगहणीओ' संख्येयाः संग्रहण्यः, ' से णं' स खलु = दृष्टिवादः खलु 'अंगडयाए' अङ्गार्थतया 'बारसमे अंगे' द्वादशमङ्गम्, अत्र 'एंगे सुयक्खंधे' एकः श्रुतस्कन्धः 'चउदसपुब्वाई' चतुदेशपूर्वाणि 'संखेज्जा वत्थू' संख्येयानि वस्तूनि 'संखेज्जा चूलवत्थू' संख्येयानि चलवस्तूनि, 'संखेज्जा पाहुडा' संख्येयानि प्राभृतानि = ग्रन्थांश विशेषाः 'संखेज्जा पाहुडपाहुडा' संख्येयानि माभृतमाभृतानि=प्राभृतस्य - ग्रन्थांशविशेषस्य प्राभृतानि=अंशविशेषाः प्राभृतप्राभृतानि 'संखेज्जाओ' संख्येयाः 'पाहुडियाओ' प्राभृतिकाः 'संखेज्जाओ पाहुडपाहुडियाओ' संख्येयाः प्राभृतमाभृतिकाः, 'संखेज्जाई पयस्य सहरसाई' संख्येयानि पदशतसहस्राणि 'पयगेणं' पदाग्रेण = पदपरिमाणेन 'पण्णत्ता' प्रज्ञप्तानि । तथाऽत्र 'संखेजा अक्खरा' संख्येयान्यक्षराणि, 'अनंता गमा' अनन्ता गमाः, 'अणता पज्जवा' अनन्ताः पर्यवाः 'परित्ता तसा ' परीता:= असंख्यातास्त्रसाः 'अनंता थावरा' अनन्ताः स्थावराश्च सन्ति । उपरिनिर्दिष्टाः की चूलिकाएँ नहीं है। यही चूलिका का स्वरूप है । दृष्टिवाद की संख्यात वाचनाएँ हैं। संख्यात अनुयोगद्वार हैं। संख्यात प्रतिपत्तियां हैं। संख्यात नियुक्तियां हैं। संख्यात श्लोक है। संख्यात संग्रहणियां हैं अंगार्थ की अपेक्षा यह १२वां अंग है। इसमें एक श्रुतस्कंध है। चौदह पूर्व हैं। संख्यात वस्तुएँ हैं। संख्यात चूल वस्तुएँ है। संख्यातप्राभृत है। ग्रान्थांश विशेषों का नाम प्राभृत हैं। संख्यात प्राभृतमाभृत हैं। ग्रन्थांश विशेष के जो अंश विशेष हैं वे प्राभृतप्राभृत हैं। संख्याप्राभृतिकाएँ हैं। संख्यात प्राभृतप्राभृतिकाएँ हैं। पदपरिमाण की अपेक्षा इसमें संख्यात हजार पद हैं। संख्यात अक्षर हैं, अनंत गम हैं, अनंत पर्यायें हैं, असंख्यात त्रस हैं, अनंत स्थावर है। ये દૃષ્ટિવાદની સખ્યાત વાચનાએ છે, સખ્યાત અનુયાગ દ્વાર છે, સંખ્યાતપ્રતિપત્તિયે છે, સખ્યાત નિયુકિતયેા છે, સખ્યાત લેાકેા છે, અને સખ્યાત સંગ્રહણિયા છે. અંગાની અપેક્ષાએ તે ખારમુ અંગ છે. તેમાં એક શ્રુતસ્કંધ છે, ચૌદ પૂર્વ છે, સખ્યાત વસ્તુએ છે, સયખત ચૂલિકાવસ્તુએ છે, સખ્યાત પ્રાભૂતિકાએ છે, અને સખ્યાત પ્રાકૃતપ્રાકૃતિકાઓ છે. ગ્રંથાંશવિશેષનુ નામ પ્રાભૂત છે. ગ્રન્થાંશવિશેષાના જે અ'શ વિશષા હેાય છે તેમને પ્રાભૃતપ્રામૃત કહે છે. તેમાં સંખ્યાત હજાર પદ્મ છે, સખ્યાત અક્ષરા છે, અનત ગમ છે, અનંત પર્યાય છે, અસ`ખ્યાત ત્રસ છે, અને અનંત
શ્રી સમવાયાંગ સૂત્ર
८७३