Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૮૨૨
समवायाङ्गसूत्रे
'तत्थ णं' तत्र - विपाके खलु 'दसदुहविवागाणि' दशदुःखविपाकाः दुःखविपाक प्रदर्शकानि दशाध्ययनानि सन्ति, 'दसमुहविवागाणि दशसुखविपाकाः - मुखविपाक प्रदर्शकानि च दशाध्ययनानि सन्ति । मूले नपुंसकत्वं सौत्रत्वात् । दुःखविपाकस्वरूप जिज्ञासया पृच्छति -- ' से किं तं दुहविवागाणि ?" अथ के ते दुःखविपाका : ? उत्तरयति - 'दुहविवागेसु णं' दुःखविपाकेषु खलु 'दुहविवागाणं' दुःखविपाकानां - दुःखविपाकोऽस्त्येषामिति दुःखविपाकाः, मत्वर्थीयोऽचूमत्ययः, तेषां तथोक्तानां दुःखफलभोक्तृणां जीवानां 'नगराई' नगराणि 'उज्जाणाई' उद्या - नानि 'चेइयाई' चैत्यानि - 'वणसंडाई' बनवण्डाः 'रायाणो' राजानः अम्मापियरी' अम्बापितरौ, 'समोसरणाई' समवसरणानि 'धम्मायरिया' धर्माचार्याः 'धम्मकहाओ' धर्मकथा : 'नगरगमणाई' नगरगमनानि - भगवतो गौतमस्य भिक्षार्थ नगर प्रवेशनानि, 'संसारपबंधे' संसारप्रबन्धः - संसारस्य पबन्धो विस्तारः, अथवा 'संसारपबंधे' संसारप्रबन्धे- संसारस्य यः प्रकृष्टो बन्धस्तस्मिन् 'दुहपरंपराओय' दुःखपरम्परा 'घविज्जति' आख्यायन्ते । 'से त्तं दुहविवागाणि' त एते दुःखविपाकाः । सुखविपाकं जिज्ञासते- 'से किं तं सुहविवागाई' अथ के ते सुखविपाकाः ? उत्तरयति - 'सुहविबागेसु णं' सुखविपाकेषु खलु 'सुहविवागाणं' पाक । इनमें जो दुःखविपाक है वे १०दस हैं। और जो सुखविपाक है वे भी दस है । अर्थात् इन दोनों के प्रतिपादक दस दस अध्ययन हैं। दुःखविपाक के स्वरूप को जानने की इच्छा से शिष्य पूछता है कि हे भदंत ! वे दुःखविपाक क्या हैं ? उत्तर - दुःखविपाक में दुःखफलभो - क्ताओं के नगरों का, उद्यानों का, चैत्यों का, षण्डों का, राजाओं का, मातापिताओं का, समवसरणों का, धर्माचार्यों का, धर्मकथाओं का, भगवान् गौतम का भिक्षा के लिये नगर में प्रवेश करने का, संसारप्रबंध का अथवा संसार के प्रकृष्टबंध में दुःखपरंपरा का कथन किया गया है । यही दुःखविपाक का स्वरूप है। सुखविपाकों का क्या स्वरूप है ? उत्तर - मुखविपाक में अर्थात् सुखविपाकवाले अध्ययनों में सुखफल દસ અધ્યયના છે અને સુખવિપાકનું પ્રતિપાદન કરનારા પણ દસ અધ્યયના છે. હવે દુ:ખવિપાકનું સ્વરૂપ જાણવાને માટે શિષ્ય પૂછે છે “હે ભદન્ત! તે દુઃખવિપાકનુ સ્વરૂપ કેવું છે?” ઉત્તર-દુઃખવિપાકવાળાં અધ્યયનમાં દુઃખવિપાક ભાગવનારાનાં नगरौनु', उद्यानानु', 'थैत्यानु', वनम डोनु, राममेोनु, भातापितानु, समवसरणेानु, ધર્માચાર્ટોનું, ધ કથાઓનુ, ભગવાન ગૌતમનું ગોચરીને માટે નગરમાં પ્રવેશ કરવાનું, અને સંસાર પ્રખ ધનુ' એટલે કે સંસારના પ્રકૃષ્ટ મધમાં ભેાગવવી પડતી દુઃખપર પરાનુ વર્ષોંન કર્યુ છે. સુખવિપાકનું કેવું સ્વરૂપ છે ? ઉતર—સુખવિ
શ્રી સમવાયાંગ સૂત્ર