Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भावबोधिनी टीका. एकादशाङ्गस्वरूपनिरूपणम्
८०७
पदपरिमाणेन 'पण्णत्ता' प्रज्ञप्तानि । 'संखेजा-अक्खरा' संख्येयान्यक्षराणि, 'अणंता गमा' अनन्ता गमाः, 'जाच' यावत्-यावता -'अनन्ताः पर्यवाः,इत्यादयोऽ. प्यनुसंधेयाः। एवं 'चरणकरणपस्वगा' चरणकरणप्ररूपणा 'आघविज्जई' आख्यायते । उपसंहरन्नाह-'से तं पाहावागरणाई तान्येतानि प्रश्नव्याकरणानि ॥सू.१८३|| एकादशाङ्गस्वरूपमाह -'से किं तं विवागसुयं' इत्यादि ।
मूलम्-से किं तं विवागसुयं ? विवागसुए णं सुक्कडदुक्कडाणं कम्माणं फलविवागो आघविजइ । समासओ दुविहे पण्णते, तं जहा-दुहविवागे चेव सुहविवागे चेव । तत्थ गं दस दुहविवागाणि। दससुहविवागाणि। से किं तं दुहविवागाणि ? दुहविवागेसु णं दुहविवागाणं णगराई उजाणाई चेइयाइं वणसंडाइं रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ नगरगमणाई संसारपबंधे दुहपरंपराओ य आघविजंति । से तं दुहविवागाणि। से कि तं सुहविवागाई ? सुहविवागेसु णं सुहविवागाणं णगराई उजाणाई चेइयाइं वणसंडाइं रायाणो अम्मापियरो समोसरणाई धम्मायरिया धम्मकहाओ इहलोइयपरलोइयइड्डिविसेसा भोगपरिच्चाया पव्वजाओ सुयपरिग्गहा तवोवहाणाइं परियाया पडिमाओ संलेहणाओ भत्तपचक्खाणाई पाओवगमणाई देवलोगगमणाई सुकुलपच्चायाया पुण गम है, यहां यावत् पद से अनंतपर्याय आदि है इस प्रकार से इस अनुक्तपद और अर्थ का आचारांग के स्वरूप वर्णन में देख लेना चाहिये । इस प्रकार से इस सूत्र में चरण और करण की प्ररूपणा कही गई है। यही प्रश्नव्याकरण का स्वरूप है ॥ सू० १८२॥ ૯૨૧૬૦૦૦ બાણુલાખ લહજાર પદો છે. તેમાં સંખ્યાત અક્ષર, અનંતગમ, અનંત પર્યાય આદિ છે. એ અનુકત પદો અને તેમના અર્થ આચારગિનું સ્વરૂપ નિરૂપણ કરતી વખતે આપી દીધાં છેઆ રીતે આ અંગમાં ચરણ અને કરણની પ્રરૂપણા થઈ છે. પ્રશ્નવ્યાકરણનું આવું સ્વરૂપ છે. સૂ. ૧૮રા
શ્રી સમવાયાંગ સૂત્ર