Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
८०४
समवायाङ्गसूत्रे निर्मितं वा वस्त्रम्, आदित्यः-सूर्यः, एतेषां द्वन्द्वः, ते आदौ येषां कुडयशं. खघण्टादीनां ते तथोक्तास्तेषां तथोक्तानाम् आदर्शाङ्गुष्ठवाहसिमणिक्षौमादित्यकुडयशखघण्टादिसंबन्धिनाम् पुनः विविमहापसिणविजामणपसिणविज्जादेवयपयोगपहाणगुणप्पगासियाण' विविधमहाप्रश्नविद्यामनःप्रश्नविद्यादैवतप्रयोगप्रधा. नगुणप्रकाशितानाम् तत्र विविधाः-अनेकरूपा या महाप्रश्नविद्याः- पृष्ठानां प्रश्नानामुत्तरदायिन्यो विद्या महामनविद्याः, मनः प्रश्नविद्याः--मन:--स्थितानां प्रश्नानामुत्तरदायिन्यो या विद्यास्ता मनःप्रश्नविद्याश्च, तासां दैवतानि-तदधिष्ठाभ्यो देवतास्तेषां प्रयोगस्य ये प्रधानगुणाः विविधार्थसंवादलक्षणा मुख्यगुणास्ते प्रकाशिता यत्र तेषां तथोक्तानाम् महापश्वविद्यासु मनःप्रश्नविद्यासु च देवताः सहायका भवन्तीति भावः, तथा 'सब्भूय दुगुणप्पभावनरगणमइ विम्हयकराणं' सद्भूतद्विगुणप्रभावनरगणमतिविस्मयकराणाम्--तत्र सद्भूतेन--लब्धिविशेषात् समुत्पन्नेन द्विगुणप्रभावेण=प्रभावातिशयेन नरगणमतीनां-बहुजनबुद्धीनां विस्म यकरा आश्चर्यकारका ये ते तथोक्ताम्तेषाम् , तथा-'अइसयमईयकालसमयदमसमतिस्थकरुत्तमस्स' अतिशयातीतकालसमयदमशमतीर्थकरोत्तमस्य-तत्र अतिशयेन योऽतीतः कालःसमयश्च साऽतिशयातीतकालसम योऽनन्तपूर्ववर्तीकाल इत्यर्थः, तस्मिन् से निर्मित वस्त्र, आदित्य सूर्य, कुडय-भित्ति, शंख और घंटा आदि से जो प्रश्न संबंध रखते हैं तथा-पूछे गये प्रश्नों का उत्तर देने वाली जो विद्याएँ हैं वे महाप्रश्नविद्याए हैं। मन में स्थित प्रश्नों का अर्थात मन के भीतर चिन्तित किये गये प्रश्नों का-जो विद्याए उत्तर देती हैं वे मनःप्रश्न विद्याएँ हैं। इन दोनों प्रकार की विद्याओं में देवता सहायक होते हैं। साधक (विद्याराधक) के साथ इन दोनों देवताओं का विविध अर्थ-प्रयोजन को लेकर परस्पर में संवाद होता है सो यह मुख्यगुण जिनप्रश्नों में प्रकाशित होता है ऐसे प्रश्नों के, तथा जो प्रश्न लब्धि विशेष से उत्पन्न हुए अपने अतिशयप्रभाव से मनुष्यों की मति को
आश्चर्य में डाल देते हैं ऐसे प्रश्नों के, तथा जो प्रश्न अतिशय अती. पसी, माहित्य -सूय, ४७५ -मिति, 4 भने ५८ मा साथे
स मता प्रश्ना, તથા પૂછાયેલા પ્રશ્નના જવાબ દેવાની જે વિદ્યાઓ છે તેમને મહાપ્રશ્ન વિદ્યાઓ કહે છે. મનમાં ઉદ્ભવેલા પ્રશ્નોના જવાબ દેનારી વિદ્યાઓને મનઃ પ્રવિદ્યાઓ કહે છે. એ બન્ને પ્રકારની વિદ્યાઓમાં દેવતાઓ સહાયક થાય છે. સાધક (વિદ્યાધારક) ની સાથે વિવિધ અર્થ–પ્રયજનની દૃષ્ટિએ પરસ્પરમાં સંવાદ થાય છે. આ મુખ્ય ગુણ જે પ્રકામાં પ્રગટ થાય છે એવા પ્રશ્નના, તથા વિશિષ્ટ લબ્ધિથી ઉત્પન્ન થયેલ અતિશય પ્રભાવથી જે પ્રશ્ન મનુષ્યોને આશ્ચર્ય ચકિત કરી નાખે છે
શ્રી સમવાયાંગ સૂત્ર