Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भावबोधिनी टीका.द्विचत्वारिंशत्तमे समवाये श्रमणभगवदादि श्रामण्यपर्यायनिरूपणम४१३
साणि-निरयावासानामेकचत्वारिंशल्लक्षाणि, प्रज्ञप्तानि-कथितानि, तद्यथा-'रयणप्पभाए' रत्नपभायां त्रिंशत् लक्षाणि, 'पंकप्पभाए' पङ्कप्रभायां दशलक्षाणि, 'तमाए' तमायां तमः प्रभायां पञ्चोनमेकं लक्षम्, 'तमतमाए' तमस्तमायां पञ्च । 'महल्लियाए' महत्याः खलु विमानप्रविभत्तयाः प्रथमे वर्गे एकचत्वारिंशत् उद्देशनकालाः प्रज्ञप्ताः ॥सू. ८०॥ द्विचत्वारिंशत्तमं समवायमाह-'समणे' इत्यादि ।
मूलम्--समणे भगवं महावीरे बायालीसं वासाइं साहियाई सामण्णपरियागं पाउणित्ता सिद्धे जाव सव्वदुःखप्पहीणे। जंब्रद्दीवस्स णं दीवस्स पुरथिमिल्लाओ चरमंताओ गोथूभस्स णं आवासपव्वयस्स पञ्चस्थिमिल्ले चरमंते, एस णं बायालीसं जोयणसहस्साई आबाहाओ अंतरे पन्नत्ते। एवं चउदिसि पि दओभासे संखोदय सीमे य। कालोए णं समुद्दे बायालीसं चंदा जोइंसु वा जोइंति वा जोइस्संति वा, बायालीसं सूरिया पभासिंसु वा पभासिंति वा
अब सूत्रकार ४१ एकतालीस संख्याविशिष्ट समवाय का कथन करते है-'नमिस्स णं अरहआ' इत्यादि।
टीकार्थ-इक्कीसवें तीर्थकर नेमिनाथ भगवान की ४१एकतालीस हजार आर्यिकाएं थीं । इन चार पृथिवियों में४१एकतालीस लाख नरकावास कहे गये हैं, वे ईसप्रकार से है-रत्नप्रभा नामकी पृथिवी में ३० तीस लाख, पंकप्रभा में दशलाख, तमःपभा में पांच ५कम १एक लाख, और तमस्तमा में पांच ५ नरकावासहै। महतीविमानप्रविभक्ति के प्रथमवर्ग में ४१ एकतालीस उद्देशनकाल प्रज्ञप्त किये गये हैं ।स. ८०॥
હવે સૂત્રકાર એકતાલીશ (૪૧) સંખ્યાવાળાં સમવાયનું કથન કરે છે 'नमिस्स णं अरहओ' इत्यादि।
ટીકાઈનેમિનાથ ભગવાનની એકતાલીશ (૪૧) હજાર આર્થિકાઓ હતી. આ ચાર પૃથ્વીમાં એકતાલીશ (૪૧) લાખ નરકાવાસો કહેલ છે, તે આ પ્રમાણે છે-રત્નપ્રભા નામની પૃથ્વીમાં ૩૦ ત્રીસ લાખ. પંકપ્રભામાં ૧૦ દસ લાખ, તમઃપ્રભામાં એક લાખમાં પાંચ ઓછા, અને તમસ્તમામાં પાંચ નરકાવાસ છે. મહતી વિમાન પ્રવિભકિતના પ્રથમ વર્ગમાં એકતાલીશ (૪૧) ઉદ્દેશકાળ કહેલ છે. સૂ.૮૦
શ્રી સમવાયાંગ સૂત્ર