Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भावबोधिनी टीका. षष्ठा स्वरूपनिरूपणम्
७५५
,
निर्युक्तयः, 'सखेज्जाओ संग्रहणीओ' संख्येयाः संग्रहण्यः । इति ग्राह्यम् । 'सेणं' ताः खलु ‘अंगट्टयाए' अङ्गार्थतया षष्ठमङ्गम्, अत्र द्वौ श्रुतस्कन्धौ । एगूणवीसं अज्झयणा' एकोनविंशतिरध्ययनानि - प्रथमथुतस्कन्धे । 'ते समासओ दुबिहा पण्णत्ता' तानि समासो द्विविधानि प्रज्ञप्तानि तद्यथा - 'चारियाय कप्पियाय' चरितानि च कल्पितानि च । तत्र चरितानि = सत्योदाहरणरूपाणि मेघज्ञातप्रभृतीनि, कल्पितानि=भव्यप्रतिबोधनाय कल्पितानि तुम्बज्ञातप्रभृतीनि । प्रथमश्रुतस्कन्धस्य एकोनविंशतिरध्ययनानि ज्ञाताध्ययनानि, तत्र ज्ञातेष्वादिमानि यानि दशाध्य यनानि तानि ज्ञातान्येव न तेष्वाख्यायिकादिसंभव:, शेषाणि पुनर्यानि नव ज्ञातानि तेषु पुनरेकैकस्मिन् चत्वारिंशदधिकानि चत्वारिंदधिकानि पञ्च पञ्च (५४०/५४०), आख्यायिकाशतानि, तत्राप्येकैकस्यामाख्यायिकायां पञ्चपञ्चोपाख्यायिकाशतानि, तत्राप्येकैकस्यामुपाख्यायिकायां पञ्चपञ्चाख्याथिकोपाख्यायिक शतानि ।
1
और सख्यात संग्रहणियां हैं' इस अनुक्तपाठ का संग्रह हुआ है । यह ज्ञाताधर्मकथासूत्र अंग की अपेक्षा छठवां अंग है । इसमें दो श्रुतस्कंध हैं । प्रथम श्रुतस्कंध में १९ उगनीस अध्ययन हैं। ये अध्ययन संक्षेप से दो प्रकार के हैं वे प्रकार ये हैं- १ चरित - सत्य उदाहरणरूप और दूसरा - कल्पित - भव्यजनों को प्रतिबोधितकरने के निमित्त तुम्ब आदि के उदाहरणरूप | प्रथम श्रुतस्कंध के १९ अध्ययन हैं वे ज्ञाताध्ययन हैं । इन ज्ञाताध्ययनों में जो आदि के १० दस अध्ययन हैं वे ज्ञाता उदा हरणरूप ही हैं । उनमें आख्यायिका आदि का संभव नहीं है। बाकी के नौ अध्ययनों में से एक एक अध्ययन में५४० - ५४० पांचसौ चालीस आख्यायिकाएँ हैं । इनमें भी एक २ आख्यायिका में - पांचसौ पांचसौ उपाख्यायिकाएँ हैं । इन उपाख्यायिकाओं में भी एक २ उपा
-
સંગ્રહણિયેા છે.’ તે પદોના સમાવેશ થયા છે. અંગની અપેક્ષાએ આ જ્ઞાતા ધર્મકથા છઠું અંગ છે. તેમાં એ શ્રુતસ્કંધ છે. પહેલા શ્રુતસ્કંધમાં ૧૯ અધ્યયન છે. તે અધ્યયનાના સ`ક્ષિપ્તમાં એ પ્રકાર છે- ૧) ચરિત-સત્યઉદારણરૂપ અને (૨) કલ્પિત-ભવ્યજનાને બેધ આપવાને માટે તુંબડી આદિના ઉદાહરણરૂપ પહેલા શ્રુતસ્કંધમાં જે ૧૯ એગણીસ અધ્યયન છે તે જ્ઞાતાઅધ્યયન છે. એ જ્ઞાતાઅધ્યય નમાંના જે પહેલા દસ અધ્યયન છે તે જ્ઞાતાઉદાહરણરૂપ જ છે. તેમાં માખ્યાયિકા આદિના સમાવેશ થયા નથી. બાકીના નવ અધ્યયનેામાંના પ્રત્યેક અધ્યયનમાં પાંચસા ચાલીસ ૫૪૦-૫૪૦ પાંચસા ચાલીસ આખ્યાયિકાએ છે. તેમાંની પ્રત્યેક આખ્યાયિકામાં પાંચસો, પાંચસો ઉપાખ્યાયિકાએ છે. તે પ્રત્યેક ઉપાખ્યાયિકામાં
શ્રી સમવાયાંગ સૂત્ર