Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૭૦૨
समवायाङ्गसूत्रे टीका--'से किं तं ठाणे' इत्यादि-तृतीयाङ्गस्वरूपजिज्ञासया पृच्छति-'से किं तं ठाणे' अथ किं तत्स्थानम् ? तिष्ठन्ति प्रतिपाद्यतया जीवादिपदार्था अस्मिन्निति स्थानम् । 'ठाणे णं' स्थान-स्थानाङ्ग खलु 'ससमया'-स्वसमया "ठाविज्जति'-स्थाप्यन्ते, अथवा स्थानेन स्वसमयाः स्थाप्यन्ते-परमनिराकरणपूर्वक स्वसिद्धान्तस्थापना कियते । 'परसमया ठाविज्जति' परसमयाः स्थाप्यन्ते। तथा जीवाः अजावाः जीवाजीवाः स्थाप्यन्ते, लोकश्च अलोकश्चेति लोकालोको, तौ स्थाप्ये ते पुनश्च 'ठाणे णं' स्थाने-स्थानाङ्गे खलु ‘पयत्थाणं' पदार्थानांअब सूत्रकार तीसरा अंग जो स्थानाङ्ग है उसके स्वरूप का कथन करते हैं
शब्दार्थ-(से कि तं ठाणे) अथ किंतत् स्थानम्-स्थानाङ्ग का क्या स्वरूप है? (ठाणे णं ससमया ठाविज्जति) स्थाने खल स्वसमयाः स्थाप्यन्ते-स्थानाङ्ग में स्वसमय का स्थापना की जाती है, (परसमयाठाविज्जति) परसमया:स्थाप्यन्ते-परसमयों की स्थापना की जाती हैं (ससमयपर समया ठाविज्जति) स्वसमय परसमया स्थाप्यन्त-स्वसमय और परसमय की स्थापना की जाती हैं, [जीवा ठाविज्जति] जीवाः स्थाप्यन्ते जीव की स्थापना की जाती हैं, (अजीया ठाविज्जति) अजीवाः स्थाप्यन्ते-अजीब की स्थापना की जाती हैं, (जीवाजीवा-ठाविज्जति) जीवा जीवाः स्थाप्यन्ते-जीव अजीव दोनों की स्थापना की जाती है, (लोए ठाविजह) लोकः स्थाप्यतेलोक की स्थापना की जाती है (अलोए ठाविजइ) अलोकः स्थाप्यतेअलोक की स्थापना की जाती है, (लोया लोया ठाविज्जति) लोका लोको स्थाप्यते-लोक और अलोक दोनों की स्थापना की जाती है।-(ठाणे णं
હવે સૂત્રકાર ત્રીજાં જે સ્થાનાંગ નામનું અંગ છે તેનું સ્વરૂપ બતાવે છે – २०६५-(से कि तं ठाणे) अथ कि तत् स्थानम्-स्थानानु २५३५
छ ? (ठाणेणं ससमया ठाविज्जंति) स्थाने खलु स्वसमयाः स्थाप्यन्तेस्थानमा स्पसमय (स्वसिद्धांत)नी स्थापना (नि३५) ४२वामा माथी छे, (परसमया ठाविज्जंति परसमयाः स्थाप्यन्ते ) ससमय परसमया काविज्जति स्वसमयपरसमया स्थाप्पन्ते-२१समय भने ५२समयनी स्थापना ४२।५ छ, जीवा ठाविजंति--जीवा स्थाप्यन्ते, लवनी स्थापना २सय छे. (अजीवा ठाविज्जति ) अजीवः स्थाप्यन्ते--04नी स्थापना राय छे, (जीवाजीवा ठाविनंति) जीवाजीवाः स्थाप्यन्ते-७१ मरे 24०4. से मन्ननी स्थापना राय छे, (लोए ठाविज्जइ) लोकः स्थाप्यते-सोनी स्थापना राय छे, (अलोए ठाविज्जइ) अलोकःस्थाप्यते-मानी स्थापना १२१५ . लोयालोया ठाविज्जतिः लोकालोको स्थाप्येते-दो भने मो थे मन्नेनी स्थापना ४२५ छे, (ठणेणं दव्य-गुण-खेत्त-काल-पज्जवा-पयत्थाणं)स्थाने खलु
શ્રી સમવાયાંગ સૂત્ર