Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
३९२
ऽस्ति तत्तथा, एतादृशम् उच्छास निःश्वासम् = कमलगन्धवत्सुगन्धिश्वासोच्छ्वास इत्यर्थः,॥४॥ 'पच्छन्ने' प्रच्छन्नम् - दृष्टेरगोचरम्, 'आहारनीहारे अदिस्सेमंसचक्खुणा' आहार निर्हारम् = आहारो =भोजनं, निर्हारो = मलमूत्र परित्यागः अदृश्यं मांसचक्षुपा=छद्मस्थदृष्टया द्रष्टुमशक्यम् । द्वितीयमारभ्य पञ्चमान्ताश्चत्वारोऽतिशेषास्तीर्थकृतां जन्मनैव भवति |५|| 'आगासगयं चक्कं' आकाशगतं चक्रं = धर्मचक्रम | ६ || 'आगासमयं छत्तं' आकाशगतं छत्र = छत्रत्रयम् | ७ || 'आगासगयाओ सेयवरचामराश्री' आकाशगते श्वेतवरचामरे | ८ || 'आगासमयं फलिहामये सपापी सीहासणं' आकाशगतम् = आकाशस्थितं स्फटिकरत्ननिर्वृत सपादपीठं = पादपीठिकासहितं सिंहासनम् | ९ || 'आगासगओ कुडभी सहस्स परिमंडिया भिरामो इंदज्झओ पुरओ गच्छ' आकाशगतः कुटभी सहस्रपरिमण्डिताभिरामः = कुटभीनां लघुपताकानां यत्सहस्रं तेन परिमण्डित अनएव अभिरामः = मनोहरः इन्द्रध्वजः = अन्यध्वजापेक्षयाऽतिमहत्त्वात् इन्द्रः = प्रधानं यो ध्वजः स जिनस्य पुरतः = अग्रतो गच्छति | १० || ' जत्थ जत्थ वि य णं अरहंता भगवंतो चिद्वंति वा निसीयंति वा गंध के समान श्वासोच्ट्रास का होना, चौथा अतिशय हुआ । दृष्टि के गोचर नहीं होना, मांस चक्षुओं से आहार और नीहार - मलमूत्र का परित्याग - दिखलाई नहीं देना अर्थात् छद्मस्थ के चर्म चक्षु से उनका आहार - नीहार नहीं देखा जाता है, पाँचवां अतिशय हुआ । आकाशगत धर्मचक्र का होना, छट्टा अतिशय हुआ । आकाशगत तीन छात्रों का होना, सातवां अतिशय हुआ । आकाशगत सफेद सुन्दर दो चामरों का होना, आठवां अतिशय हुआ । आकाशगत स्फटिक रत्न का बना हुआ, पादपीठिका सहित सिंहासन का होना, नवां अतिशय हुआ । आकाशगत हजारो छोटी २ पताकाओं से युक्त इन्द्रध्वज का प्रभु के आगे२ चलना, दशवां अतिशय हुआ। जहां२ अर्हत भगवंत ठहरे अथवा बैठे છે. (૪) પદ્મ અને ઉત્પલની ગાધ જેવા વાસેાચ્છવાસ હાય છે, આ ચેથા અતિશય છે. (૫) છદ્મસ્થના ચ ચક્ષુ વડે તેમના આહાર અને નીહાર-મલમૂત્રને પરિત્યાગ જોઇ શકાતા નથી, આ પાંચમા અતિશય છે. (૬) આકાશગત ધમાઁચક્રનુ હોવુ' તે છઠ્ઠો અતિશય છે (૭) આકાશગત ત્રણ છનું હેવુ', તે સાતમા અતિશય છે (૮) આકાશગત એ સુદર સફેદ ચામરાનું હાવુ' તે આઠમે અતિશય છે. (૯) આકાશગત સ્ફટિક રત્નનું અનાવેલ' પાદપીઠિકા સહિતનું સિંહાસન હોવુ' તે નવમા અતિ શય છે. (૧૦) આકાશગત હજારા નાની નાની પતાકાઓવાળા ઇન્દ્રધ્વજનું પ્રભુની આગળ આગળ ચલવુ, તે દશમા અતિશય છે. (૧૧) અહંત ભગવાન જ્યાં
समवायाङ्गसूत्रे
શ્રી સમવાયાંગ સૂત્ર