Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
२६२
समवायाङ्गसत्रे
पाय: क्रोध:९, संज्वलनकषायो मानः१०, संज्वलनकषाया माया११, संज्वलनकषायो लोभ१:२, स्त्रीवेदः:१३, पुवेदः१४, नपुवेदः१५:, हासः१६, अरतिः१७, रति:१८, भयम् १९, शोकः२०, तथा 'दुगुंछा' जुगुप्सा२१ । 'एक्कमेकाए' एकेकस्याः खलु अवसर्पिण्या: 'पंचमछट्ठाओ समाओ' पञ्चमषष्ठौसमे पश्चमषष्ठावरावित्यर्थः, 'एकवीसं एकवीसं' एकविंशतिरेकविंशतिवर्षसहस्राणि कालेन प्रज्ञप्ते, तद्यथा-'दूसमा दूसम दूसमा' दुःसमा दुःसमदुःसमा। तथा 'एगमेगाए णं उस्सप्पणीए' एकैकस्याः खलु उत्सर्पिण्याः पञ्चमषष्ठौ समे=पञ्चमषष्ठावरावित्यर्थः, एकविंशतिरेकविंशतिर्वसहस्राणि कालेन प्रज्ञप्ते, तद्यथा-दुःसम दुःसमा दुःसपा च || स्. ४८ ॥
___ मूलम्--इमीसे णं रयणप्पभाए पुढवाए अत्थेगइयाणं नेरइयाणं एकवीस पलिओवमाइं ठिई पण्णत्ता । छटीए पुढवीए अत्थेगइयाणं नेरइयाणं एकवीस सागरोवमाइं ठिई पण्णत्ता। असुरकुमाराणं देवाणं अत्थेगइयाणं एगवीस पलिओवमाई ठिई पण्णत्ता। सोहम्मीसाणेसु कप्पेसु अत्थेगइयाणं देवाणं एकवीसं पलिओवमाइं यलोभ१२, स्त्रीवेद१३, पुंवेद१४, नपुंसकवेद१५, हास्य १६, अरति१७, रति१८, भय१९, शोक२० और जुगुप्सा२१ ये २१इक्कीस प्रकृतियां हुई। एक एक अवसर्पिण के पांचवें और छठवें आरे का काल २१-२१ इक्कीस इक्कीस हजार वर्ष प्रमाण है। उनका नाम इस प्रकार है-दुःसमा दुःसम दुःसमा तथा इसी तरह एक एक उत्सर्पिणी के प्रथम और द्वितीय आरे २१-२१ इक्कीस इक्कीस हजार वर्ष के काल की अपेक्षा कहे गये हैं। उनके नाम ये है दुःसमा और दुःसम दुःसमा ॥सू० ४८॥ હાસ્ય ૧૬, અરતિ ૧૭, રતિ ૧૮, ભય ૧૯, શેક ૨૦ અને જુગુપ્સા ર૧, આ પ્રમાણે ૨૧ એકવીસ પ્રકૃતિ થઈ. એક એક અવસર્પિણીના પાંચમા અને છઠ્ઠા આરાના કાળ ૨૧–૨ ૨ વર્ષ પ્રમાણ છે. તેમનું નામ આ પ્રમાણે છે—દુઃસમા, દુઃસમ દુઃસમા તથા એ જ પ્રમાણે એક એક ઉત્સર્પિણીના પ્રથમ અને બીજા આરાને કાળ ૨૧-૨૧ એકવીસ એકવીસ હજાર વર્ષનો કહ્યો છે. તેમના નામ આ પ્રમાણે છે–દુ સમા અને દુઃાસમા દુસમાં સૂ. ૪૮
શ્રી સમવાયાંગ સૂત્ર