Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
भावबोधिनी टीका. एकत्रिंशत्तमे समवाये सिद्धादिगुण निरूपणम् ३६१ पश्चोतरत्रिशतानि पञ्चदशयोजनषष्टिभागाश्च (५३०५ १५/६०) लम्यन्ते । एतावत्क्षेत्रं सूर्यः एकेन मुहूतेन गच्छति । यदा सूर्यः सर्वबाह्यमण्डले गच्छति. तदा दिवसममाणं द्वादशमुहूतात्मक भवति । तस्य द्वादशमुहत्तात्मकदिवसस्य अर्धन अर्थात्पड्डिमुहूतः पूर्वोक्तां योजनसंख्या (५३०५ १५/६०) गणितां कृत्वा यावत्यो योजनसंख्या मवन्ति, ताः सूर्यस्य षण्मुहूर्तगतिप्रमाणं भवति। तदेव भरतक्षेत्रवर्तिनो मनुष्यस्य चक्षुः स्पर्शगतिप्रमाणं भवति । तत्ममाणम एकत्रिंशत्सहस्राणि एकत्रिंशदधिकान्यष्टौ शतानि योजनस्य षष्ठिभागेष शित भागाश्च (३१८३१३०/६०) भवति, अर्थात् सूर्यो यदि एतावद्योजनदरस्थितो भवति तदा भरतक्षेत्रवर्तिनो जनस्य चक्षुर्गोचरमायाति । 'अमिडिएणं मासे
और साठिया पन्द्रह भाग ५३०५ १५/६० योजन आते हैं। इतने क्षेत्र को सूर्य एक मुहूर्त में पार कर देता है। जब सूर्य सर्वबाह्यमंडल मेंसमुद्रान्तर्गत अन्तिम मंडल में जाता है तब दिन का प्रमाण बारह महत का होता है। इस द्वादश मुहूर्त्तात्मक दिवस के आधे छह मुहर्त को पूर्वोक्त पांच हजार तीनसो पाँच और साठिया पन्द्रह भाग ५३०५१५ १५/६० के साथ गुणा करने से जितनी योजन संख्या होती है वही सूर्य की ६छमुहत्तगति का प्रमाण होता है। यह प्रमाण ही भरतक्षेत्रवर्ती मनुष्य की चक्षु इन्द्रिय के स्पर्शगति का प्रमाण होता है। और वह प्रमाण इकतीस हजार आठ सौ इकतीस योजन और साठिया तीस भाग ३१८३१ ३०-६० का आता है। इसका तात्पर्य यह है-कि भरतक्षेत्रवर्ती मनुष्य इतने योजन दूर पर रहे सूर्य को देख लेता है। इससे संज्ञी पंचेन्द्रिय पर्याप्त मनुष्य की चक्षु इन्द्रिय का इतना विषय है यह 12५-१० पाय ॥२ सेपांय मर्थात साठिया पंदर भाग योन भावे છે. સૂર્ય એક મુહૂર્તમાં આટલાક્ષેત્રને ૫ ૨ કરે છે. જ્યારે સૂર્ય સર્વબાહ્યમંડળમાં સમુદ્રાન્તર્ગત અંતિમ મંડલમાં જાય છે, ત્યારે દિવસ (૧૨) બાર મૂહર્તાનો થાય છે આ બાર મુહૂર્તવાળા દિવસના અર્ધા એટલે કે-૬ છ મુહૂતને પૂર્વોકત ૫૩૦૫/૧૫-૬પાંચ હજાર ત્રણસો પાંચ અને તાંટિયા વંતા મા વડે ગુણતાં જેટલી જન સંખ્યા આવે એજ સૂર્યની ૬ છ મુહૂર્તની ગતિનું પ્રમાણ છે. આ પ્રમાણજ ભરતક્ષેત્રવતી મનુષ્યની ચક્ષુ ઈન્દ્રિયની સ્પર્શી ગતિનું પ્રમાણ થાય છે. અને એજ પ્રમાણ ૩૧૮૩૧/૩૦-૬૦ એકત્રીસ હજાર આઠસે એકત્રીસ साठिया तीसभाग यान थाय छे. ते तात्रय छ -मरतत्रता मनुष्य એટલા જન દૂર રહેલા સૂર્યને જોઈ શકે છે. એથી સંજ્ઞી પંચેન્દ્રિય પર્યાપ્ત મનુષ્યની ચક્ષુઈન્દ્રિયને એટલો વિષય છે. એમ બતાવ્યું છે. અભિવર્ધિતમાસ (અધિ
શ્રી સમવાયાંગ સૂત્ર