Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
૨૮૬
___समवायाङ्गसूत्रे टीका-'इमीसेण' इत्यादि । अस्यां खलु रत्नप्रभायां पृथिव्यामस्ये केपी नैरयिकाणां चतुर्विंशतिः पल्योपमानि स्थितिः प्रज्ञप्ता । अधःसप्तम्यां पृथिव्या. मस्त्येकेषां नैरयिकाणां चतुर्विशतिः सागरोपमाणि स्थितिः प्रज्ञप्ता | असुरकुमाराणां देवानामस्त्ये केषां चतुर्विशतिः पल्योपमाणि स्थितिः प्रज्ञप्ता । सौधर्मेशानयोः कल्पयोरस्त्ये केषां देवानां चतुर्विशतिः पल्योपमानि स्थितिः प्रज्ञप्ता । अधस्तनोपरितनग्रैवेयकाणां देवानां जघन्येन चतुर्विशतिः सागरोपमानि स्थितिः प्रज्ञप्ता। ये देवाः अधस्तनमध्यमवेयकविमानेषु देवत्वेनोत्पन्नाः, तेषां खलु देवानामुत्कर्षेण चतुर्विंशतिः सागरोपमानि स्थितिः प्रज्ञप्ता। ते खलु देवाश्चतुर्विशतेर मासानामन्ते आनन्ति वा प्राणन्ति वा उच्छ्वसन्ति वा निःश्वसन्तिवा । तेषां खलु देवानां चतुर्विशतिभिवर्षसहस्रैराहारसंज्ञा समुत्पद्यते । सन्त्येके भवसिद्विका
टीकार्थ--'इमीसे णं' इत्यादि । इस रत्न प्रभा पृथिवी में कितनेक नारकियों को स्थिति २४ चोईस पल्योपम की कही गई है। नीचे सप्तम पृथिवी में कितनेक नारकियों की-स्थिति २४चोईस सागरोपम की कही गई है । अस्तुरकुमार देवों में कितनेक देवों की स्थिति २४चोईस पल्योपम की कही गई है । सौधर्म, ईशान इन दो कल्पों में कितनेक देवों की स्थिति २४चोईसपल्योपम की कही गई है। अधस्तन उपरितन नामक तीसरे ग्रैवेयकवासी देवों की जघन्य स्थिति २४ चोईस सागरोपम की कही गई है। जो अधस्तन मध्यम त्रैवेयक विमान में देव की पर्याय से उत्पन्न होते हैं उन देवों की उत्कृष्टस्थिति २४ चोईस सागरोपम की कही गई है। वे देव २४ चोईस अर्द्धमासों के बाद बाह्य आभ्यन्तिरिक श्वासोच्छ्वास ग्रहण करते हैं। उन देवों को २४ चोईस हजार बर्ष निकलजाने पर आहासंज्ञा उत्पन्न होती है। इन में कितनेक देव ऐसे भी होते हैं जो भवसिद्धिक
-इमीसेणं इत्यादि ! मा २नमा पृथ्वीमा ना२४ी मानी સ્થિતિ ૨૪ ચોવીસ પલ્યોપમની કહી છે. નીચે સાતમી પૃથ્વીમાં કેટલાક નારકીઓની સ્થિતિ ૨૪ ચોવીસ સાગરેપમની કહી છે. અસુરકુમાર દેવામાં કેટલાક દેવેની સ્થિતિ ૨૪ ચોવીસ પોપમની કહી છે. સૌધર્મ અને ઈશાન કપિમ કેટલાક દેવેની સ્થિતિ ૨૪ ચોવીસ પલ્યોપમની કહી છે અધતન ઉપરિતન નામના ત્રીજા રૈવેયકવ સી દેવોની જઘન્ય સ્થિતિ ૨૪ ચોવીસ સાગરોપમની કહી છે જે દેવે અધસ્તન મધ્યમ
વેયક વિમાનમાં દેવની પર્યાયે ઉત્પન્ન થાય છે, તે દેવોની ઉત્કૃષ્ટ સ્થિતિ સાગરેપમની કહી છે. તે દેવે ૨૪ ચોવીસ અધ માસ બાદ બાહા આલ્યન્તરિક શ્વાસોચ્છવાસ ગ્રહણ કરે છે. તે દેવને ૨૪ વીસ હજાર વર્ષ વ્યતીત થયા પછી આહાર સંજ્ઞા ઉત્પન્ન થાય છે. તેઓમાંના કેટલાક દેવો એવા પણ હોય છે કે જે ભવસિદ્ધિક હોય
શ્રી સમવાયાંગ સૂત્ર