Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
समवायाङ्गसूत्रे सूत्राणि (२५) 'विजेजोगे' विद्यानुयोगः रोहिणीप्रभृतिविद्यासाधनप्रतिपादकानि शास्त्राणि (२६) 'मंताणुजोगे' मन्त्रानुयोगः भूतभैरवादिमन्त्रप्रतिपादकानि शास्त्राणि (२७), 'जोगाणुजोगे' योगानुयोगः वशीकरणादियोगप्रतिपादकानि शास्त्राणि (२८), 'अण्णतिथियपवत्ताणुजोगे' अन्यतीर्थिकप्रवृत्तानुयोगः अन्यतीथिकेभ्यः कपिलादिभ्यः प्रवृत्तः स्वकीयाचारवस्तुतत्त्वानामनुयोगो विचारः, अर्थात्-कपिलाद्यभिमताचारवस्तुतत्त्वप्रतिपादनपराणि शास्त्राणि (२९)। 'आसादेणं' इति आषाढ खलु मासः एकोनत्रिशद् रात्रिदिवानि 'राइंदियग्गेणं' रात्रिदिवाण-रात्रिदिवसपरिमाणेन प्रज्ञप्तः । एवमेव भाद्रपदः खलु मासः, कार्तिकः खलु मासः, पौषः खलु मासः, फाल्गुनः खलु मासः, वैशाखः खल मासः, प्रत्येकम् एकोनत्रिंशद्वात्रिन्दिवानि रात्रिंदिवाग्रेण प्रज्ञप्तः । अत्र आषाढादिका एकान्तरिताः षण्मासाः स्थूलन्यायापेक्षया प्रत्येकमेकोनत्रिंशद्रात्रिंदिवपरिमाणा नुयोग हैं। रोहिणी आदि विद्या के साधने के प्रतिपादक जो शास्त्र हैं वे विद्यानुयोग हैं। भूत, भैरव आदि के मंत्रों का कथन करने वाले जो शास्त्र हैं वे मंत्रानुयोग हैं। वशीकरण आदि योगों को कहने वाले जो शास्त्र हैं वे योगानुयोग हैं। कपिल आदि अन्यतीर्थीक जनो द्वारा अपने अभिमत आचार विचार आदि का वर्णन करने वाले जो शास्त्र हैं वे अन्यतीर्थिक प्रवृत्तानुयोग हैं। रात्रि दिवस परिमाण की अपेक्षा से अषाढमास २९ उन्तीस दिन रात का कहा गया हैं। इसी तरह भाद्रपदमास, कार्तिकमास, पौषमास, फाल्गुनमास और वैशाखमास भी उन्तीस २९ दिन का कहा गया है। पूर्वोक्त आषाढ आदि छहो मासों में प्रत्येक मास २९उन्तीस रात्री-दिवस प्रमाण होते हैं, क्यों कि इन मासों के कृष्णपक्ष में જે સૂત્ર છે તેમને “વિકથાનુગ' કહે છે. રોહિણી આદિ વિદ્યા સાધવા માટેનાં જે શાસ્ત્રો છે તેમને “વિદ્યાનુગ” કહે છે, ભૂત, ભૈરવ આદિના મંત્રોનું કથન કરનારાં જે શાસ્ત્રી છે તેમને ‘મંત્રાનુગ” કહે છે વશીકરણ આદી યોગો દર્શાવનાર જે શાસ્ત્રો છે તેમને યોગાનુયોગ' કહે છે. કપિલ આદી અન્ય તીથિકે દ્વારા પિતાના મત, આચાર, વિચાર આદિનું વર્ણન કરનાર જે શાસ્ત્રો છે તેમને “અન્યતીથિક પ્રવત્તાનુગ' કહે છે. રાત્રિદિવસ પરિમાણની અપેક્ષાએ અષાઢ માસના ૨૯ ઓગ ણત્રીસ દિવસરાત કહેલ છે. એ જ પ્રમાણે ભાદર, કાર્તિક, પિષ, ફાગણ અને વિશાખ માસના પણ ૨૯ ઓગણત્રીસ દિવસે કહેલ છે પૂર્વોક્ત અષાઢ આદિ છે
શ્રી સમવાયાંગ સૂત્ર