Book Title: Agam 04 Ang 04 Samvayang Sutra Sthanakvasi
Author(s): Ghasilal Maharaj
Publisher: A B Shwetambar Sthanakwasi Jain Shastroddhar Samiti
View full book text
________________
D
भावबोधिनी टीका दशमसमवाये नैरयिकाणां स्थित्यादि निरूपणम् १३५ चतुर्थी पृथिव्यां दश नरकावासशतसहस्राणि प्रज्ञप्तानि । चतुयां खलु पृथिव्यामस्त्ये केषाम् उत्कर्षेण दश सागरोपमानि स्थितिः प्रज्ञप्ता । पञ्चम्यां पृथिव्याम् अस्त्ये केषां नरयिकाणां जघन्येन दश सागरोपमानि स्थितिः प्रज्ञप्ता । असुरकुमाराणां देवानामस्त्येकेषां जघन्येन दशवर्ष सहस्त्राणि स्थितिः प्रज्ञप्ता । असुरेन्द्रवर्जाणां भौमेयानां भवनपतीनां देवानामस्त्ये केषां जघन्येन दशसहस्रवर्षाणि स्थिति; प्रज्ञप्ता । असुरकुमाराणां देवानामस्त्ये केषां दश पल्योपमानि स्थितिः प्रज्ञप्ता । 'बायरवणस्सइकाइएणं' बादरवनस्पतिकायानाम् वादरकर्मोदयवशाश्चक्षुर्ग्राह्यतां गतानां वनस्पतिकायानामित्यर्थः, उत्कर्षेण दशसहस्रवर्षाणि स्थितिः प्रज्ञप्ताः । 'बाणमन्तराणां' व्यन्तराणां देवाना मस्त्येकेषां देवानां जघन्येन दश सहस्रवर्षाणि स्थिति; अज्ञप्ता । सौधर्मेशानेषु कल्पेषु अत्स्येकेषां देवानां दश पल्योपमानि स्थितिः प्रज्ञप्ता । ब्रह्मलोके कल्पे देवानामुत्कर्षेण दश सागरोपनारकियों की स्थिति दस पल्योपम की कही गई है। चौथी पृथिवी में दस लाख नरकावास हैं। चौथी पृथिवी में कितनेक नारकियों की उत्कटस्थिति दस सागरोपम की कही गई है। पांचमी पृथिवी में कितनेक नारकियों की जघन्य स्थिति दस सागरोपम की है । असुरकुमार देवों में कितनेक देवों की जघन्य स्थिति दस हजार वर्षकी कही गई है। असुरेन्द्रो को छोडकर भवनपति कितनेक देवों की जघन्य स्थिति दस हजार वर्ष की होती है । असुरकुमार देवों में कितनेक देवो की दस पल्योपम की स्थिति होती है। बादरवनस्पति कायिक जीवों की उत्कृष्ट स्थिति दस हजार वर्ष की होती है। वाणव्यन्तर देवों में कितनेक देवों की जघन्यस्थिति दस हजार वर्ष की होती है। सौधर्म ईशान कल्पों में कितनेक देवों की स्थिति दस पल्योपम की होती है । ब्रह्मलोक कल्प में देवों की उत्कृष्ट स्थिति दस सागरोपम की कही गई है। लान्तक સ્થિતિ દસ પત્યે એમની કહી છે. ચોથી પૃથ્વીમાં દસ લાખ નાકાવાસ છે ચોથી પૃથ્વીમાં કેટલાક નારકીઓની ઉત્કૃષ્ટ સ્થિતિ દસ સાગરોપમની કહી છે. પાંચમી પથ્વીમાં કેટલાક નારકીઓના જઘન્ય સ્થિતિ દસ સાગરેપની છે અસુરકુમાર દેવામાં કેટલાક દેવોની જઘન્ય સ્થિતિ દસ હજાર વર્ષની કહી છે. અસુરેન્દ્રો સિવાયના કેટલાક ભવનપતિ દેવની જઘન્ય રિથતિ દસ હજાર વર્ષની હોય છે. અસુરકુમાર દેશમાં કેટલાક દેવેની સ્થિતિ દસ ૫૫ની હોય છે. બાદર વનસ્પતિ કાયિક જીવની ઉત્કૃષ્ટ સ્થિતિ દસ હજાર વર્ષની હોય છે. વાણ વ્યન્તર દેવામાં કેટલાક દેવેની જઘન્ય
સ્થતિ દસ હજાર વર્ષની હોય છે. સૌધર્મ ઈશાન કપોમાં કેટલાક દેવની દસ પલ્યોપમની સ્થિતિ હોય છે. બ્રહ્મલેક કલ્પમાં દેવોની ઉત્કૃષ્ટ સ્થિતિ દસ સાગરે
શ્રી સમવાયાંગ સૂત્ર