Page #1
--------------------------------------------------------------------------
________________ श्रीउत्तराध्ययनसूत्रम् । महामहोपाध्यायश्रीमद्भावविजयगणिविरचितया विवृत्या समलङ्कृतम् । प्रथमो भाग्ः। : पुनः सम्पादनम् । पू. परमशासनप्रभावकपूज्यपादाचार्यदेवश्रीमद्विजयरामचन्द्रसूरीश्वरपट्टालङ्कार - पू. A. श्री. वि. मुक्तिचन्द्रसूरीश्वरशिष्यरत्न पू. A. श्री. वि. अमरगुप्तसूरीश्वरशिष्य - पू. A. श्री. वि. cndrguptsuuriishvrH| -: प्रकाशन :श्री अनेकान्त प्रकाशन जैन रीलीजीयस् ट्रस्ट आर्थिकः shyogH। श्री साळवीना आदीश्वरभगवान जैन देरासर ट्रस्ट छापरीयाशेरी महीधरपुरा सुरत सत्कज्ञानद्रव्येण प्रकाशितमिदम् ।
Page #2
--------------------------------------------------------------------------
________________ श्रीउत्तराध्ययनसूत्रम् । आवृत्ति द्वितीया । प्रतय : 500 वि.सं. 2066 प्राप्तिस्थानम् । शा. जतीनभाई हेमचन्द 'कोमल' छापरीया शेरी महीधरपुरा, सुरत 395003 शा. मुकुंदभाई रमणलाल 5, नवरत्न फ्लेट्स नवा विकासगृह मार्ग पालडी, अमदावाद 380007 -: मुद्रणव्यवस्था :राजीव भरतकुमार चालीसहजार अहमदाबाद. फोन : 2630839
Page #3
--------------------------------------------------------------------------
________________ श्रीआत्मानन्द-ग्रन्थरत्नमालाया हात्रिंश ( 32 ) रत्नम् । उत्तराध्ययनसूत्रं महोपाध्याय-श्रीमद्भावविजयगणिविरचितया विवृत्त्या समलङ्कृतम् । न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरीश्वरशिष्यमहोपाध्यायश्रीमद्-लक्ष्मीविजयान्तेवासिश्रीमद्-हर्षविजयमुनिपुङ्गवविनेयश्रीमद्-वल्लभविजयमुनिवर्योपदिष्ट-अणहिल्लपुरपत्तन-वास्तव्यश्रीमालिज्ञातीय-बाबू "पन्नालाल-पुत्र चूनीलाल" द्रव्यसाहाय्येन प्रकाशयित्री भावनगरस्था श्रीजैन "आत्मानन्द स्भा"| इदं पुस्तकं मुम्बय्यां वल्लभदास-त्रिभुवनदास-गांधी, सेक्रेटरीश्रीजैन-आत्मानंदसभा-भावनगर इत्यनेन निर्णयसागरमुद्रणालये कोलभाटवीध्या 23 तमे गृहे रामचन्द्र येसू शेडगे द्वारा मुद्रयित्वा प्रकाशितम् । बीरसंवत् 2444. मात्मसंवत् 22. (वेतनं रूप्यकपञ्चकम् ) विक्रमसंवत् 1974. इस्वीसन् 1918. UTR-1
Page #4
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ अथ निवेदनम् ॥ निवेद्न्म्। स्य ध्रुवपदय भृगुपुरा शिगौतमस इह हि परमपवित्रजिनमुखकमलप्रादुर्भूतस्य सर्वजनमान्यस्य विबुधजनानन्दिरसिकसदुपदेशरम्यस्याति गोषणभवारण्यपरिभ्रमणपरिश्रान्तानेकभव्याङ्गिगणवैराग्योत्पादकप्रधानानेकाध्ययनसमलङ्कतस्य द्वाविंशतिपरीषहवरूपविस्तृतस्य मनुष्यभवदुर्लभत्वदर्शकदशदृष्टान्तयुतस्य सप्तनिहवखरूपप्रतिपादनप्रवरस्य ध्रुवपदगेयनिबद्धकपिलकेवलिचरित्ररम्यस्य हृदयानन्दिप्रत्येकबुद्धचतुष्कचरित्रमनोहरस्य हरिकेशबलब्राह्मणवि. वादहृदयङ्गमस्य चित्रसम्भूतर्षिचरित्रकलितस्य भृगुपुरोहितपुत्रप्रश्नोत्तराद्भुतस्य भरतचक्र्यादिचरित्रचक्रस्य मृगापुत्रसम्बन्धसंवलितस्य राजीमती-| प्रबोधितरथनेम्युदन्तर्मितश्रीनेमिजिनचरित्रशोभनस्य केशिगौतमसंवादसुन्दरस्य कथानुयोगप्रधानस्य कचित्त्वचित्कुशाग्रबुद्धिवैभवसंग्राह्यातिसूक्ष्मविचारसारगर्मित-लेश्या-भावयज्ञ-सिद्धवरूपादिप्रतिपादनप्रवरस्य श्रीजैनशासनप्राप्तप्रसिद्धेः श्रीमत उत्तराध्ययनाभिधे. | यस्य सूत्रस्योपरि यद्यपि परोपकारभूरिभिः पूर्वसूरिभिर्विद्गणगम्यानि बहूनि नियुक्तिचूर्णिव्याख्यावृत्तिदीपिकावचूआदीनि विवरणानि विरचितानि सन्ति तथापि प्रतिसमयहीयमानबुद्धिबलानां जैनागमपठनपाठनप्रबलरुचीनामैदंयुगीनभव्यसत्त्वानां सुखावबोधाय परोपकृतिकरणशीलैमहोपाध्यायैः मद्भावविजयगणिभिः सरलसंस्कृतपद्यमयकथागर्भिता नवीना वृत्तिर्विहितेत्येतद्विषयस्य निर्णयस्तु क्रमेणास्य प्रत्यध्ययनवृत्तिप्रान्तवर्तिना प्रशस्तिमध्यवर्तिना च " इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणि-महोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्याय-श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनवृत्तौ । UTR-1
Page #5
--------------------------------------------------------------------------
________________ "शिष्याः श्रीविजयादिदानसुगुरोः सिद्धान्तवारांनिधि-श्रीकान्ताः परतीथिकव्रजरजःपुजैकपाथोधराः । पूर्व श्रीविमलादिहर्षगुरवः श्रीवाचका जज्ञिरे, यैर्वैराग्यरतिं वितीर्य विरतिं चक्रे ममोपक्रिया ॥ 16 ॥ विनेयास्तेषां च प्रसूमरयशःपूरितदिशः, श्रुतं दत्त्वा माहग्जडजनमहानुग्रहकृतः । महोपाध्यायश्रीमुनिविमलपादाः समभवन् , भवोदन्वन्मज्जजननिवहबोहित्थसदृशाः ॥ 17 ॥ तेषां शिष्याणुरिमां भावविजयवाचकोऽलिखद्वत्तिम् । खपरावबोधविधये खल्पधियामपि सुखावगमाम् ॥ 19 ॥ " इत्येतत्पाठनिर्वर्णनेन बृहत्तपागच्छीयश्रीमद्विजयदानसूरिप्रशिष्यमहोपाध्यायश्रीमुनिविमलगणीनां शिष्यैर्महोपाध्यायश्रीभावविजयगणिभिरेषा वृत्तिर्विहितेति सुनिश्चितमेव । एते वाचंयमशिरोमणयः कदाभूवन् ! इति विचारे जायमाने प्रस्तुतवृत्तिप्रशस्तिगतेनैतन्महाशयविरचितचम्पकमालाप्रशस्तिगतेन च "निधिसुरैसवसुधामितवर्षे श्रीरोहिणीमहापुर्याम् । सोऽस्याः प्रथमादशै खयमेव प्रापयसिद्धिम् ॥ 20 ॥ " "siddhigarganama~nicandrapramite'bde विजयदशमिकासुतिथौ । विद्यापुरे वितेने कथाममुं सोऽर्थितः प्राज्ञैः ॥ 2 ॥ " इत्यनेन पद्यद्वये कनेनैतयोरनन्तरोक्तग्रन्थयोर्यो निर्माणकालः स एवामीषां महोपाध्यायानां सत्तासमय इति । एतत्संशोधनसमये चत्वारि पुस्तकानि संप्राप्तानि । तत्राद्ये 'क' 'ख' संज्ञके द्वे पुस्तके न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरिवर्यसंस्थापितपञ्चनद ( पञ्जाब) देशान्तर्गत-'अम्बाला' 'जंडियाला' न्ग्र्ज्ञ्यान्भ्न्न्द्दार्स्त्के। तयोः 'क' संज्ञकं शुद्धपायं प्राचीनञ्च । तृतीयं तु 'ग' UTR-1
Page #6
--------------------------------------------------------------------------
________________ उत्तराध्ययन 4 संज्ञकं न्यायाम्भोनिधिश्रीमद्विजयानन्द सूरिशिष्यप्रवर्त्तक- श्रीमत्कान्तिविजयमुनिपुङ्गव संस्थापितवीरक्षेत्र (वडोदरा) चित्कोषसत्कं नवीनम् । चतुर्थे पुनः 'घ' संज्ञकं पंन्यास श्रीमत्सिद्धिविजयगणि शिष्य-पंन्यासश्रीरङ्ग विजयगणिसत्कं प्राचीनं शुद्धश्च । अस्य संशोधनसमये पुस्तकप्रेषणेन साहाय्यं वितन्वताममीषां महाशयानां परोपकारं स्मृतिगोचरतां नयामः । एतत्पुस्तकचतुष्टयाधारेण न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरिशिष्य महोपाध्याय श्रीमद्- लक्ष्मीविजयान्तेवासिश्रीमद्- हर्षविजयमुनिपुङ्गवपादपद्मसेवाहेवाकमधुकरकल्पेन समयानुवर्त्तिचरणकरण संसाधनसावधानमनसा जैनसामाजिकोन्नतिविधित्सुना मोहमय्यां निजसदुपदेशप्रबोधितश्रीजैन श्वेताम्बर मूर्तिपूजक सङ्घपार्श्वसंस्थापित श्रीमहावीरजैनविद्यालयेन श्रीमता वल्लभविजयमुनिना सावधानीभूय संशोधनं कृतमस्ति, अतस्तेषामनुग्रहपरम्परां सर्वथा स्मृतिपथान्नापनेष्यामः । श्री गुर्जरावनिवनिताललाटतिलकायमान - अण हिलपुरपत्तनपत्तन - वास्तव्य श्रीमालिज्ञातीय - बाबूपन्नालाल पुत्र चूनीलाल- इत्येतस्य भार्यया नानाविधजिनालयोपाश्रयज्ञानमन्दिरज्ञानोद्धाराद्यनेकधर्मकार्येषु व्ययितानेकशतसहस्रद्रव्यया जैनधर्मशुद्ध श्रद्धानवासितान्तः करणया श्रमणोपासिकया "भीखीबाई" इति नान्या जैनधर्मश्रद्धालु श्रेष्ठस्य स्वपुत्ररत्नस्य रत्नलाल इति नामधेयस्य सहानुमत्या सूत्रस्यास्य मुद्रणोपयोगिपरि - पूर्णद्रव्यसाहाय्य दत्तं तेन ज्ञानोद्धारवैषयिकमिदमपि धर्मकार्य प्रशंसा ईमेव । यस्यानन्तरोक्त मुनिवर्यैर्महता प्रयासेन संशोधनमकारि तथापि दृष्टिदोषेण सीसकाक्षरयोजकदोषेण वात्र कचनाशुद्धिर्वाचकमहाशयानां दृष्टिपथमवतरेतत्र संशोध्य वाचनीयं विद्वद्वर्यैरिति निवेदयन्ति - बिक्रमसंवत् 1974 माघशुक्ला पञ्चमी भावनगरस्थात्मानन्दसभाकार्यवाहकाः । निवेद्न्म्। UTR-1
Page #7
--------------------------------------------------------------------------
________________ 5 a. अध्ययन-गाथा अचणं रयणं चैव ऐतिक्खकंटयाइणे 19-52 अच्छे कालो रंति अकलेवर सेणिमूसिआ 10- 35 अच्छेमु ते महाभाग अकसाय महक्खायं अहं वित्तु धीरे अकोसिज परो भिक्खु मुहा आ अगी ऐ के t अलग लूहस्स अचेलगो अ जो धम्मो अचेलगो अ जो धम्मो .... .... श्रीउत्तराध्ययन सूत्रमूलगाथानां - अकारादिवर्णानुक्रमः । .... .... ... 28-33 अचंतकालरस समूलयस्स .... 15-3 | अचंतनि आणखमा 2- 24 अच्छिले माहाए ..... .... 25-16 23-52 2- 34 23- 13 23- 29 अध्ययन-गाथा 35 - 18 13 - 31 12- 34 अच्छेरगमन्भुदए अजहन्नमणुको सं जागा जण्णवाई ..... राईओ **** .... .... **** अज्जुणसुवण्णगमई अज्जेव धम्मं पडिवज्जयामो .... अज्जेवाहं न लभाम अध्ययन-गाथा2- 31 6-7 अज्झत्थं सबस अज्झायाणं पडिकूलभासी 12-16 अज्झायाणं वयणं सुणेत्ता 12-19 अट्टरुद्दाणि वजित्ता 30-35 34-31 33-1 36-59 24-1 30-25 36-227 32-1 18- 53 36 - 148 9-51 अट्ठ कम्माई वोच्छामि 36 - 242 अट्ठ जोयण बाहल्ला 25- 18 अट्ठ पत्रयणमायाओ 36 - 60 14-28 अट्ठविहगो अरगं तु अट्ठारस सागराई 59 www. .... .... .... .... .... **** .... UTR-1
Page #8
--------------------------------------------------------------------------
________________ उत्तराध्ययन 6 अणगारगुणेहिं च अणच्चाविअं अवलिय अभिग्गा हिअकुदिट्ठी असणमूणोअरिआ अणाकालप्पभवस्स एसो अणासवा थूलवया कुसीला अणावायमसंलोए अणावायमसंलोए होम महारा अणिस्सिओ इहं लोए अणुक्कसाई अपिच्छे अणुण्ण नावणए महेसी अणुबद्धरोसपसरो अणुस सणमोवा .... .... .... .... .... .... **** **** 31-18 अणुसासिओ न कुपिज्जा अणूणाइरित्तपडिलेहा अणेग छंदा मिह माणवेहिं । अणेगवासानौआ 26 - 25 28 - 26 30-8 32 - 111 अणेगाण सहस्साणं 1-13 अनंतकालमुक्कोसं अनंतकालमुकोसं 24 - 16 33 24-17 20-9 19-92 2- 39 21-20 36-264 1-28 33 " 22 23 " 35 **** .... .... .... .... .... .... .... **** 1--9 26-28 21-16 7- 13 अण्णवंसि महोहंसि 55 23 22 23-35 अत्थि एगो महादीवो 36 - 14 36 - 82 36 - 90 36 - 103 अत्यंतम्मि अ सूरम्मि 36-115 अथिरासणे कुक्कुइए अस्थि एगं धुवं ठाणं अत्थं च धम्मं च 35 IIIIII .... .... 23-70 23-66 23-81 0000 12-33 17-16 17-13 .... .... 36 - 124 अदंसणं चैव अपत्थणं च 36- 134 अधुवे असासयंमि 36 - 143 अद्धाणं जो महंतं तु 33 36-153 .... .... 36-168 36-177 36-244 5- 1 **** 32-15 8-1 19-18 19-20 UTR-1 अनुक्रमणिका ।
Page #9
--------------------------------------------------------------------------
________________ अनिओ रायसहस्सेहिं .... 18-43 अब्भाहयंमि लोगंमि .... 14-21 अरई पिट्ठओ किच्चा .... 2-15 अन्नेण विसेसेणं .... 30-23 अब्भुट्ठाणं अंजलिकरणं .... 30-32 अरई गंडं विसूईया .... 10-27 अन्नं पाणं च ण्हाणं च .... 20-29 अब्भुट्ठाणं गुरुपूआ .... 26-7 अरूविणो जीवघणा .... 36-66 अप्पणावि अणाहो सि .... 20-12 अन्भुट्ठाणं नवमं .... 26-4 अलोए पडिहया सिद्धा .... 36-56 अप्पपाणप्पबीयंमि .... 1-35 अन्भुढिरायरिसिं .... 9-6 अलोलुअं मुहाजीवी .... 25-27 र अप्पसत्थेहिं दारेहिं .... 19-93 अभओ पत्थिवा तुम्भं .... 18-11 अलोले न रसे गिद्धे .... 35-17 अप्पा कत्ता विकत्ता य .... 20-37 अभिक्खणं कोही हवै .... 11-7 अवउझिअ मित्तबंधवं .... 10-30 अप्पा चेव दमेयवो .... 1-15 अभिवायणमब्भुट्ठाणं .... 2-38 अवौज्झिऊण माहणरूवं 9-55 अप्पाणमेव जुज्झाहि .... 9-35 अभू जिणा अस्थि जिणा.... 2-45 अवसेसं भंडगं गिज्झा .... 26-36 | अप्पा नई वेअरणी .... 20-36 अम्मताय मए भोगा .... 19-11 अवसो लोहरहे जुत्तो .... 19-56 | अप्पिआ देवकामाणं .... 3-15 अयकक्करभोई अ .... 7-7 जवसोहिआ कंटगापहं .... 10-32 अप्पं चाहि क्खिवै .... 11-11 अयसीपुप्फसंकासा .... 34-6 अवहेडिअपिट्ठसौत्तमंगे .... 12-29 अफोवमंडवंसि .... 18-5 अयं साहसिओ भीमो .... 23-55 अवि पावपरिक्खेवी .... 11-8 अबले जह भारवाहए .... 10-33 अरैरहसहे पहीणसंथवे 21-21 असई तु मणुस्सेहिं .... 9-30 UTR-1
Page #10
--------------------------------------------------------------------------
________________ उत्तराध्ययन अनुक्र्म्न्निका। असमाणो चरे भिक्खू .... 2-19 असंखेजाणोसप्पिणीण.... 34-33 अह ते तत्थ सीसाणं .... 23-14 असासए सरीरम्मि .... 19-13 अस्सकणी अ बोधवा .... 36-99 | अह पच्छा उइजति .... 2-41 असासयं ददृमिमं विहारं 14-7 अह अहहिं ठाणेहिं । अह पञ्चहिं ठाणेहिं असिप्पजीवि अगिहे अमित्ते 15-16 अह अन्नया कयाइ .... 21-8 अह पण्णरसहिं ठाणेहिं .... 11-10 असीहि अयसीवण्णाहिं .... 19-55 अह आसगओ राया .... 18-6 अह पालिअस्स धरणी .... 21-4 असुरा नाग सुवण्णा .... 36-204 अह ऊसिएण छत्तेण .... 22-11 aha bhave paiNgA u .... 23-33 असंखकाल मुक्कोसं .... 36-13 अह कालम्मि संपत्ते .... 5-32 अहमासि महापाणे .... 18-28 36.-81 अह केसरंमि उजाणे .... 18-4 अह मोणेण सो भयवं .... 18-9 ..... 36-89 अह चौदसहि ठाणेहिं .... 11-6 अह राया तत्थ संभंतो ... 18-7 / ..... 36-104 अह जे संवुडे भिक्खू .... 5-25 अहवा तैयाए पोरिसीए.... 30-21 .... 36-114 अह तत्थ ऐच्छंतं .... 19-5 अहवा सपरिक्कम्मा .... 30-13 36-123 अह तायओ तत्थ मुणीण 14-8 अह सा भमरसन्निभे .... 22-30 असंखभागो पलिअस्स .... 36-190 अह तेणेव कालेणं .... 23-5 अह सारही तओ भणइ .... 22-17 असंखयं जीविय मा पमायए 4-1 ___.... 25-4 अह सारही विचिंतेइ .... 27-15 UTR-1
Page #11
--------------------------------------------------------------------------
________________ अह सा रायवरकण्णा .... 22-7 अहो वण्णो अहो रूवं ....20-6 आयरिअउवज्झायाणं .... 17-5 " .... 22-40 अहं च भोगरायस्स .... 22-43 | आयरिअपरिच्चाई .... 17-17 अह से तत्थ अणगारे .... 25-5 | अहं पि जाणामि जहंह साहू 13-97 आयरिअमाइमि .... 30-33 * अह सो तत्थ निजतो .... 22-14 A. आयरिअं कुविणच्चा .... 1-41 अह सो वि रायपुत्तो .... 22-36 आउक्कायमैगओ .... 10-6 | आयवस्स निवाएणं .... 2-35 अह सो सुगंधगंधिए .... 22-24 आउत्तया जस्स य नत्थिकाई 20-40 आयामगं चेव जवोदणं च 15-13 अहाह जणओ तीसे .... 22-8 आगए कायवुस्सग्गे .... 26-47 | आयरिएहिं वाहित्तो .... 1-20 आगारिसामाइअंगाइ .... 5-23 | अहिज वेए परिविस्स विप्पे 14-9 आयके उवसग्गे .... 26-35 आगासे गंगसोओब .... 19-36 अहिवेगंतदिट्ठीए .... 19-38 आरभडा सम्मदा ..... 26-26 आगासे तस्स देस्से अ .... 36-6 अहिंस सच्चं च अतेणगं च 21-12 आणाणिहेसयरे आलओ थीजणाइण्णो .... 16-11 .... 1-2 आलवंते लवंते वा .... 1-21 अहीणपश्चिंदिअत्तं पि .... 10-18 आलोअणारिहाइअं .... 30-31 अहे वयै कोहेणं .... 9-54 आदाणं नरयं दिस्स .... 6-8 आलंबणेण कालेण .... 24-4 अहो ते अजवं साहु .... 9-57 आमोसे लोमहारे अ .... 9-28 आवजई एवमणेगरूवे .... 32-103 | अहो ते निजिओ कोहो.... 9-56 आयरिअउवज्झाएहिं .... 17-4 आवन्ना दीहमद्धाणं .... 6-13 UTR-1
Page #12
--------------------------------------------------------------------------
________________ उत्तराध्ययन अनुक्रम न्निका। 10 आवरणिजाण दुहं पि.... 33-20 आहारमिच्छे मिअमेसणिजं 32-4 इड्डी जुइ जसो वण्णो .... 7-27 आसणगओ न पुच्छिज्जा 1-22 इड्डी वित्तं च मित्ते अ .... 19-87 आसणे उवचिठिजा .... 1-30 इअरो वि गुणसमिद्धो .... 20-60 इति एस धम्मे अक्खाए.... 8-20 आसणं सयणं जाणं .... 7-8 ई इत्तरिअम्मि आउए .... 10-3 इत्तरिअ मरणकाला य .... 30-9 आसमपए विहारे .... 30-17 ई एएसु ठाणेसु .... 30-21 इत्थी पुरिससिद्धा य .... 36-49 आसाढबहुलपक्खे .... 26-15 ई चतुरिंदिआ एए .... 36-149 इत्थी वा पुरिसो वा ... 30-22 आसाढे मासे दुपया .... 26-13 ई जीवमजीवे अ .... 36-247 इत्थीविसयगिद्धे य .... 7-6 आसा हत्थी मणुस्सा मे.... 20-14 ई पाउकरे बुद्धे .... 18-24 ईदगोवगमाईया ... 36-139 आसं विसज्जइत्ता णं .... 18-8 ..... 36-266 इंदिअग्गामनिग्गाहि 25-2 आसिमो भायरा दो वि .... 13-5 ई बेइंदिआ एए ..... 36-130 इंदिअत्थे विवजित्ता .... 24-8 आसीविसो उग्गतवो महेसी 12-27 इक्कवीसाए सबलेसु 31-15 इंदिआणि उ भिक्खुस्स .... 35-5 आसे अ इति के वुत्ते ... 23-57 इक्खागरायवसभो .... 18-39 इमं च मे अस्थि इमं च नत्थि 14-15 आहच्च चंडालियं कच्चु .... 1-11 इच्छेते थावरा तिविहा .... 36-106 इमं च मे अस्थि पभूअमन्नं 12-35 आहच्च सवणं lar3e .... 3-9 इड्डीगारविए एगे .... 27-9 इमं सरीरं अणिचं .... 19-12 सबलसु .... UTR-1
Page #13
--------------------------------------------------------------------------
________________ 33-21 इमा हु अन्नावि अणाहया 20-38 उक्कोसोगाहणाए अ .... 36-50 उदहिसरिसनामाणं 33-19 इमे अ बद्धा फंदति .... 14-45 उक्कोसोगाहणाए उ .... 36-53 उदहिसरिसनामाणं इरिआभासेसणादाणे .... 24-2 उम्गओ खीणसंसारो .... 23-78 उदहिसरिसनामार्ण 33-23 इरिएसणभासाए ___... 12-2 उग्गओ विमलो भाणू .... 23-76 उद्देसिअं कीअगडं .... 20-47 इह कामणियदृस्स .... 7-26 उग्गमुप्पायणं पढमे .... 24-12 उप्फालगदुहवाई य ... 34-26 इह कामा नियदृस्स .... 7-25 उम्गं तवं चरित्ता णं .... 22-48 उभओ सिस्ससंघाणं .... 23-10 इह जीविए राय .... 13-21 उच्चारं पासवणं 24-15 उराला य तसा जे उ .... 36-26 इह जीविअं अनियमत्ता.... 8-14 उच्चावयाहि सिजाहिं 2-22 उल्लो सुक्को अ दो छूढा .... 25-41 इहमेगे उ मण्णंति ___.... 6-9 उच्चोदए महु कक्के अ .... 13-13 उवक्खडं भोअण माहणाणं 12-11 इहं सि उत्तमो भंते .... 9-58 उज्जाणं संपत्तो .... 22-23 उवठिआ मे आयरिआ .... 20-22 | उर्दु थिरं अतुरिअं .... 26-24 उवनिजइ जीविअमप्पमायं 13-26 ईसाअमरिसातवो .... 34-23 उण्हाभितत्तो मेहावी ___.... 2-9 उवरिमाउवरिमा चेव .... 36-213 उण्हाभितत्तो संपत्तो ... 19-60 उवलेओ होइ भोगेसु .... 25-40 उक्का विजुअ बोधवा .... 36-110 उत्तराई विमोहाई .... 5-26 उवासगाणं पडिमासु .... 31-11 UTR-1
Page #14
--------------------------------------------------------------------------
________________ उत्तराध्ययन 12 उवेहमाणो उ परिबएजा.... 21-15 उसिणप्परियावेणं .... 2-8 उस्सेहो जस्स जो होइ .... 36-64 अनुक्र्म्न्निका। ऊससिअरोमकूवो .... 20-59 एअमहं निसामित्ता .... 9-29 एआओ अट्ठ समिईओ .... 24-3 .... 9-31 एआओ पंच समिईओ .... 24-19 .... 9-33 एआओ पंच समिईओ .... 24-26 9-37 एआओ पवयणमायाओ..... 24-27 9-39 एआओ मूलप्पयडीओ .... 33-16 9-41 एआरिसीए इड्डीए .... 22-13 9-43 एआरिसे पंचकुसीलसंवुडे 17-20 9-45 एए असंगे समैक्कमित्ता... 32-18 9-47 एए चेव उ भावे .... 28-19 9-50 एए नरिंदवसहा .... 18-47 9-52 एए परीसहा सवे .... 26-4 एए पाउकरे बुद्धे 25-33 ..... 2-17 एएसिं तु विवच्चासे .... .... 24-10 एएसि वण्णओ चेव .... 36-83 9-13 9-17 9-19 9-23 एअमलु सपेहाए 9-25 एअमादाय मेहावी 9-27 एआई अह ठाणाई UTR-1
Page #15
--------------------------------------------------------------------------
________________ .... 36-91 एवं पुण्णपयं सोचा .... 18-34 एगया अचेलओ होइ .... 2-13 .... 36-105 एअं सिणाणं कुसलेहिं .... 12-47 एगया खत्तिओ होई .... 36-116 एग एव चरे लाढे .... 2-18 एगया देवलोएसु 36-125 एगओ विरई कुज्जा पना विरैकुज्जा .... 31-2 एगविहमनाणत्ता 36-86 36-135 एगओ संवसित्ताणं 14-26 36-100 36-144 एगकज्जप्पवन्नाणं 23-24 एगा य पुषकोडी उ .... 36-175 36-154 23-30 एगूणपण्णहोरत्ता .... 36-141 ..... 36-169 एगखुरा दुखुरा चेव .... 36-179 एगे जीए जीआ पंच ... 23-36 .... 36-192 एगछत्तं पसाहित्ता .... 18-42 एगेण अणेगाई .... 28-22 36-201 एगत्तेण पुहुत्तेणं 36-11 एगो पडै पासेणं .... 27-5 ..... 36-245 एगत्तेणं साईआ .... 36-65 एगे मूलंपि हारिता .... 7-15 ___5-17 एगत्तं च पुहत्तं च 28-13 एग डसइ पुच्छंमि .... 27-4 ... 30-37 एगप्पा अजिए सत्तू .... 23-38 एगंतमणावाए .... 30-28 .... 28-5 एगभूओ अरण्णे वा .... 19-77 एगंतरत्तो रुइरंसि गंधे .... 32-52 एअं अकाममरणं एअं तवं तु दुविहं एअं पंचविहं नाणं UTR-1
Page #16
--------------------------------------------------------------------------
________________ उत्तराध्ययन अनुक्र्म्न्निका। 14 .... 25-35 एगंतरत्तो रुइरंसि फासे .... 32-78 एमेवहाछंदकुसीलरूवे .... 20-50 एवं तु संजयस्सावि .... 30-6 एर्गतरत्तो रुइरंसि भावे .... 32-91 एरिसे संपयग्गंमि .... 20-15 एवं तु संसए छिन्ने .... 23-86 एर्गतरत्तो रुइरे रसंमि .... 32-65 एवमदीणवं भिक्खं .... 7-22 एगंतरत्तो रुइरंसि रूवे .... 32-26 एवमावट्टजोणी .... 3-5 एवं ते कमसो बुद्धा .... 14-51 एगंतरत्तो रुइरंसि सद्दे .... 32-39 एवमेव वयं मूढा .... 14-43 एवं ते रामकेसवा .... 22-27 एगंतरमायाम .... 36-251 एविंदियत्था य मणस्स अत्था 32-100 एवं थुणित्ताण स रायसीहो 20-58 एताई तीसे वयणाई सुच्चा 12-24 एवुग्गदंतेवि महातवोधणे 20-53 एवं धम्मं अकाऊणं .... 19-19 एते खरपुढवीए .... 36-77 एवं अभित्थुणतो .... 9-59 एवं धम्म पि काऊणं .... 19-21 एमेव गंधम्मि गओ पओस 32-59 एवं करिति संबुद्धा .... 9-62 एवं धम्म विउकम्म .... 5-15 एमेव फासम्मिगओ पओसं 32-85 एवं नाणेण चरणेणं ..... 19-94 एमेव भावम्मि गओ पओस 32-98 22-49 एवं भवसंसारे -15 एमेव रस्सम्मि गओ पओसं 32-72 एवं गुणसमाउत्ता .... 25-34 एवं माणुस्सगा कामा .... 7-12 एमेव रूवम्मि गओ पओस 32-33 एवं च चिंतैत्ता णं 20-33 एवं लग्गति दुम्मेहा .... 25-42 एमेव सद्दम्मि गओ पओसं 32-46 एवं जिअं सपेहाए .... 7-19 एवं लोए पलित्तमि .... 19-23 UTR-1
Page #17
--------------------------------------------------------------------------
________________ 15 एवं विणयजुत्तस्स .... 1-23 एसा नेरइयाणं .... 34-44 अंतोहिअयसंभूआ .... 23-45 एवं वुत्तो नरिंदो सो .... 20-13 एसा सामायारी .... 26-53 अंधयारे तमे घोरे .... 23-75 एवं समुठिते भिक्खू .... 19-82 एसो बाहिरगतयो .... 30-29 अंधिआपोत्तिआ चेव .... 36-146 एवं ससंकप्पविकप्पणासु 32-107 एसो हु सो उग्गतवो महप्पा 12-22 एवं सिक्खासमावण्णे .... 5-24 एहि ता भुजिमो भोए .... 22-38 कप्पातीता उ जे देवा .... 36-210 एवं से अम्मापिअरो .... 19-86 o. कप्पासद्विमिजा य .... 36-138 एवं से उदाहु अण्णुत्तरनाणी 6-18 ओमोअरणं पंचहा .... 30-14 कप्पोवगा बारसहा .... 36-208 एवं सो विजयघोसो .... 25-43 ओहिनाणसुए बुद्धे .... 23-3 कप्पं न इच्छेज सहायलिच्छू 32-104 एस अग्गी अ वाऊ अ .... 9-12 ओहोवहोवग्गहिरं .... 24-13 कम्मसंगेहिं संमूढा .... 3-6 एसणासमिओ लजु .... 6-17 कम्माणं तु पहाणाए .... 3-7 एस धम्मे धुवे नीतिए 16-17 अंगपञ्चंगसंठाणं ... 16-4 एसा अजीवपविभत्ति .... 36-47 अंगुलं सत्तरत्तेणं .... 26-14 कम्मुणा बंभणो होइ .... 25-32 एसा खलु लेसाणं .... 34-40 अंतमुत्तम्मि गए .... 34-60 कयरे आगच्छइ दित्तरूवे 12-6 एसा तिरिअनराणं 34-47 अंतोमुत्तमद्धं 34-45 कयरे तुमं इअ अदंसणिजे 12-7 UTR-1
Page #18
--------------------------------------------------------------------------
________________ उत्तराध्ययन अनुक्र्म्न्निका। 16 करकण्डू कलिंगेसु .... 18-46 कायसा वयसा मत्ते .... 5-10 किं माहणा जोईसमारभंता 12-38 / कलहडमरवज्जए ....11-13 कायस्स फासं गहणं वयंति 32-74 किरिआसु भूअगामेसु .... 31-12 कसाया अग्गिणो वुत्ता .... 23-53 कालीपबंगसंकासे .... 2-3 किरिअं अकिरिअं विणयं 18-23 कसिणं पि जो इमं लोगं 8-16 कालेण कालं विहरिज रहे 21-14 किरिअं रोअए धीरो .... 18-33 कस्स अट्ठा इमे पाणा .... 22-16 कालेण णिक्खमे भिक्खू 1-31 किलिण्णगाए मेहावी .... 2-36 कहं चरे भिक्खु वयं .... 12-40 कावोआ जा इमा वित्ती 19-33 कुइअं रुइअंगीअं .... 16-5 कहं धीरे अहेऊहिं .... 18-52 किणंतो कइओ होइ .... 35-14 कुइअं रुइअंगीअं .... 16कहं धीरे अहेऊहिं .... 18-54 किण्हा नीला काऊ .... 34-56 कुक्कुडे सिंगिरीडी अ 36-147 कहिं पडिहया सिद्धा .... 36-55 किण्हा नीला य काऊ य 34-3 कुंथु पिपीलि उइंसा 36-137 कामाणुगिद्धिप्पभवं .... 32-19 किण्हा नीला य रुहिरा .... 36-72 कुप्पहा बहवो लोए .... 23-60 कामं तु देवीहिं विभूसिआहिं 32-16 किमिणो सामंगला चेव .... 36-128 कुप्पावयणपासंडी .... 23-63 कायठिई खहयराणं .... 36-191 किं तवं पडिवजामि .... 26-51 कुसग्गमित्ता इमे कामा .... 7-24 कायठिई थलयराणं .... 36-185 किं नामे किं गोत्ते .... 18-21 कुसग्गे जह ओस बिंदुए .... 10-2 कायठिई मणुयाणं .... 36-200 किं नु भो अज मिहिलाए 9-7 कुसीललिंग इह धारैत्ता 20-43 UTR-1
Page #19
--------------------------------------------------------------------------
________________ 11 कुसं च जूवं तणकट्ठमगि 12-39 कोडीसहियमायाम .... 36-253 कुहाडपरसुमाईहिं .... 19-66 कोलाहलगभूअं .... 9-5 खजुरमुद्दियरसो .... 34-15 कुवंतो कोलसुणएहिं .... 19-54 को वा से ओसह देइ .... 19-79 खड्डुआ मे चवेडा मे .... 1-38 के इत्थ खत्ता उवजोइआ वा 12-18 कोसंबी नाम नयरी .... 20-18 खणमित्तसुक्खा बहुकाल.... 14-13 केण अभाहओ लोओ.... 14-22 कोहा वा जै वा हासा .... 25-23 खणं पि मे महाराय .... 20-30 के तेजोई किंव ते जोडठाणं 12-43 कोहे माणे अ मायाए .... 24-9 खत्तियगणउग्गरायपुत्ता .... 15-9 के ते हरए के अते संतितित्थे 12-45 कोहो य माणो य वहो य 12-14 खलुंका जारिसा जोजा .... 27-8 केरिसो वा इमो धम्मो .... 23-11 कोहं च माणं च तहेव मायं 32-102 खलुंके जो उ जोएड .... 27-3 केसि गोअमओ णिचं .... 23-88 कंदतो कंदुकुंभीसु .... 19-49 खवित्ता पुवकम्माइं .... 25-44 केसि मेवं बुवंतं तु .... 23-31 कंदप्पकुक्कआई .... 36-261 खवित्ता पुवकम्माइं .... 28-36 केसी कुमारसमणे .... 23-9 कंदप्पमाभिओगं च .... 36-254 खाइत्ता पाणिअंपाउं .... 19-81 -:6 कंपिल्ले नयरे राया 18-1 खित्तं वत्थु हिरण्णं च .... 3-17 केसी कुमारसमणे .... 23-18 कंपिले संभूओ .... 13-2 .... 19-16 कोहगं नाम उजाणं .... 23-8 कंपिल्लंमि य नयरे .... 13-3 खिप्पं न सकेइ विवेगमे 4-10 UTR-1
Page #20
--------------------------------------------------------------------------
________________ उत्तराध्ययन - अनुक्र्म्न्निका। उर् 18 खीर दहि सप्पिमाई .... 30-26 गामाणुगाम रीअंतं .... 2-14 गोवालो भंडवाली वा .... 22-45 खुरेहिं तिक्खधाराहिं .... 15-62 गामे नगरे तह रायहाणि 30-16 गंधओ जे भवे दुम्भी .... 36खेत्ताणि अम्हं वीयाणि .... 12-13 गारवेमु कसाएसु .... 19-91 गंधओ जे भवे सुब्भी .... 36-27 खेमेण आगए चंपं .... 21-5 गाहासोल सएहि .... 31-13 गंधओ परिणया जे उ .... खंधा य खंधदेसा य .... 36-10 गिद्धोवमे उ नच्चा णं .... 14-47 गंधस्स घाणं गहणं .... 32-49 ग. गिरिं च रेवयं जंती .... 22-33 गंधाणुगासाणुगए .... 32-53 गैलक्खणो उ धम्मो .... 28-9 गिरि नहेहिं खणह .... 12-26 गंधाणुरत्तस्स नरस्स .... 32-58 गणो साहसिओ भीमो .... 23-58 गिहवाम परिचज .... 35-2 गंधाणुवाएण परिग्गहेण .... 32-54 गत्तभूमणमिडं च .... 16-13 गिहिणो जे पवइएण दिट्ठा 15-10 गंधे अतित्तो अ परिग्गहे अ 32-55 गब्भवतिआ जे उ .... 36-194 गुणाणमासओ दवं .... 28-6 गंधे विरत्तो मणुओ .... 32-8 गमणे आवसिअंकुजा .... 26-5 गोअमो पडिरूवष्णू .... 23-15 गंधेसु जो गिद्धिमुवेइ .... 32-50 गलेहिं मगरजालेहिं .... 19-64 गोमेजएअ रुयगे 36-75 गवासं मणिकुंडलं ___.... 6-5 गोयरग्गपविहस्स 2-29 घाणस्स गंधं गहणं वयंति 32-48 गवसणाए गहणे अ .... 24-11 गोयकम्मं दुविहं .... 33-14 घोरासमं चैत्ता णं .... 9-42 UTR-1
Page #21
--------------------------------------------------------------------------
________________ 19 च. चऊण देवलोगाओ चैत्ता भारहं वासं "5 "" इत्ता विरजं उत्थी पोरिसीए 9- 1 18- 36 18- 38 18- 41 ... 14-49 .... .... .... .... www. .... .... रिंदिया उ जे जीवा चक्कबट्टी महिडीओ चक्खुमचक्खु ओहिस्स. चक्खुसा पडिलेहित्ता चक्खुस्स रूवं गहणं चतुरंगिणीए सेणाए .... 26-37 चत्तपुत्तकलत्तरस 36 - 145 चवेडमुट्ठिमाईहिं 13-4 .... 33-6 **** .... चौदस उ सागराई चउप्पया य परिसप्पा 36-225 चत्तारि अ गिहिलिंगे 36-178 चत्तारि परमंगाणि रिंदिकायम गओ 10-12 चरणविहिं पत्रक्खामि चौरुड्डलए अदुवे समुद्दे.... 36-54 चरित्तमायारगुणन्निए तओ 19-30 चरित्तमोहणं कम्मं विवि आहारे चवीस सागराई चौरंगं दुलहं मच्चा .... **** .... .... .... 36- 233 चरे पयाई परिसंकमाणो 3- 20 चरंतं विरयं लूहं .... 24 - 14 32 - 22 22- 12 9- 15 36 - 52 3-1 31-1 20-52 33 - 10 6.-8 2-6 19-67 चाउज्जामोय जो धम्मो 23-12 23-23 चिच्चादुपयं च चउप्पयं च 13-24 चिच्चा धणं च भारिअं 10-29 चिच्चा र पचइए 18-20 चित्तमंतमचित्तं वा 25-24 39 **** चंदासुराय चंपाए पालिए .... .... **** चित्तो वि कामेहिं विरत्त 13-35 चिरं पि से मुण्डरुई भवित्ता 20-41 चीराजिणं नगिणिणं चीवराई विसारंती 5-21 चंदगगेरुय .... .... **** .... 22-34 36-76 36-206 21-1 UTR-1
Page #22
--------------------------------------------------------------------------
________________ उत्तराध्ययन अनुक्र्म्न्निका। 20 जैत्ता विउले जण्णे .... 9-38 जह कडुअतुम्बगरमो .... 34-10 छच्चेव य मासाऊ .... 36-151 जै सि रूवेण वेसमणो .... 22-41 जह करगयस्म फासो .... 34-18 छज्जीवकाए असमारभंता 12-41 जक्खो तहिं तिंदुअरु0 .... 12-8 जह गोमडस्स गंधो .... 34-16 छबीस सागराई .... 36-235 जगनिस्सिएहिं भूएहिं .... 8-10 जह तरुणांबगरसो .... 34-12 छिण्णाले छिण्णई सल्लिं .... 27-7 जणेण सद्धिं होक्खामि .... 5-7 जह तिकडु अस्स य रसो.... 34-11 छिण्णावाएसु पंथेसु .... 2-5 जदि मझ कारणा एए .... 22-19 जह परिणयंबगरसो ... 34-13 छिंदिनु जालं अबलं .... 14-35 जम्मं दुक्खं जरा दुक्खं .... 19-15 जह बूरस्स व फासो .... 34-19 छिन्नं सरं भोममंत .... 15-7 जया मिअस्स आयंको .... 19-78 जह सुरहिकुसुमगंधो .... छहा तण्डा य सीउण्डं .... 19-31 जया य से सुही होइ .... 19-80 जहा अग्गिसिहा दित्ता .... 19-39 ऊंटणा दबजाएणं .... 26-6 जया सर्व परिचज .... 18-12 जहाडण्णसमारूढे .... 11छंद निरोहेण .... 4-8 जरामरणकंतारे .... 19-46 जहा इहं अगणी उण्हो .... 19ज. जरामरणवेगेणं .... 23-68 जहा इह इमं सीअं .... 19-48 जै तं काहिसि भावं .... 22-44 जलधन्ननिस्सिया पाणा .... 35-11 जहा उ पावगं कम्म जै त सि भोगे चैडं .... 13-32 जस्सस्थि मजुणा सक्खं .... 14-27 जहा एसं समुद्दिस्स .... 34-17 UTR-1
Page #23
--------------------------------------------------------------------------
________________ जहा करेणुपरिकिण्णे .... 11-18 जहा य अग्गी अरणी असंतो 14-48 जहा खलु से उरन्भे .... 7-4 जहा कागणिए हेर्ड .... 7-11 जहा य अंडप्पभवा .... 32-6 जहा से चाउरते .... 11-22 जहा किंपागफलाणं .... 19-17 जहा य किंपागफला. .... 32-20 जहा से तिक्खदाढे .... 11-20 जहा कुसग्गे उदगं .... 7-23 जहा य तिणि वण्णिआ 7-14 जहा से तिक्खसिंगे .... 11-19 जहा गेहे पलित्तम्मि .... 19-22 जहा य भोइ तणुअंभुअंगमो 14-34 जहा से तिमिरविद्धंसे .... 11-24 जहा चंदं गहाई आ .... 25-17 जहा लाहो तहा लोहो .... 8-17 जहा से नगाण पवरे .... 11-29 जहा तुलाए तोलेउं .... 19-41 जहा वयं धम्ममयाणमाणा 14-20 जहा से वासुदेवे .... 11-21 जहा दवग्गी परिंधणे वणे 32-11 जहा संखमि पयं निहितं 11-15 जहा से सयंभूरमणे .... 11-30 जहा दुक्खं भरे जे .... 19-40 जहा सागडिओ जाणं .... 5-14 जहा से सहस्सक्खे .... जहा पउमं जले जायं .... 25-26 जहा सा दुमाण पवरा .... 11-27 जहा से सामाइआणं जहा बिरालावसहस्समूले 32-13 जहा सा नईण पवरा .... 11-28 जहित्ता पुबसंजोगं .... 25-28 जहा भुआहि तरि .... 19-42 जहा सुणी पूइकण्णी .... 1-4 जहित्तु संगं च महा0 .... 21-11 जहा महातलागस्स .... 30-5 जहा से उडुवई चंदे .... 11-25 जहेह सीहो व मिअंगहाय 13-22 जहा मिए एगाणेगचारी 19-83 जहा से कंबोआणं .... 11-16 जाई सरित्तु भयवं .... 9-2 11-23 UTR-1
Page #24
--------------------------------------------------------------------------
________________ उत्तराध्ययन अनुक्रम न्निका। 17-1 जाईजरामच्चभयाभिभूआ 14-4 जायरूवं जहामि? .... 25-21 जीवि चेव रूवं च .... 18-13 जाईपगजिओ खलु .... 13-1 जारिसा मम सीसा उ .... 27-16 जीहाए रसं गहणं वयंति 32-61 जाईमयपडित्धद्धा ... 12-5 जारिसा माणुसे लोए .... 19-73 जे अ मग्गेण गच्छंति .... 23-61 जाईसरणे समुप्पण्णे .... 19-8 जावजीवमविस्सामो .... 19-35 जे अ वेअविऊ विप्पा .... 25-7 जा उ अस्साविणी नावा .... 23-71 जाव न एइ आएसे .... 7-3 जे आययसंठाणे 36-46 जा किण्हाइ ठिई खलु .... 34-49 जावंतविजा पुरिसा .... 6-1 जे इंदियाणं विसया .... 32-21 जा चेव उ आउठिई .... 36-167 जा सा अणसणा मरणे .... 30-12 जे केइ उ पबईए जा चेव य आउठिई .... 36-243 जिणवयणे अणुरत्ता .... 36-258 जे केइ पत्थिवा तुन्भं 9-32 जा जा वचै रयणी .... 14-24 जिणे पासे त्ति नामेणं .... 23-1 जे केइ पवइए .... 17-3 .... 14-25 जीमूतनिद्धसंकासा .... 34-4 जे केइ सरीरे सत्ता .... 6-12 जाणासि संभूअ महाणुभागं 13-11 जीवा चेव अजीवा य .... 36-2 जे गिद्धे कामभोएसु .... 5-5 जा तेऊए ठिई खलु .... 34-54 जीवाजीवविभत्ति .... 36-1 जेहामूले आसाढ सावणे.... 26-16 जा नीलाए ठिई खलु .... 34-50 जीवाजीवा अ बन्धो a.... 28-14 जेण पुण जहाइ जीविअं .... 15-6 जा पम्हाइ ठिई खलु .... 34-55 जीविअंतं तु संपत्ते .... 22-15 जे पावकम्मेहिं धणं मणूसा 4-2 UTR-1
Page #25
--------------------------------------------------------------------------
________________ दोस समुवेइ तिवं 32-25 जो अस्थिकायधम्म .... 28-27 जं नेइ जया रतिं .... 26-19 जे यावि दोसं समुवेइ तिवं 32-38 जो जस्स उ आहारो .... 30-15 जं मे बुद्धाणुसासंति .... 1-27 ..... 32-51 जो जिणदिहे भावे .... 28-18 जे विवित्तमणाइण्णं .... 16-1 .... 32-64 जो न सज्जइ आगंतुं .... 25-20 ..... 32-77 जो पवैत्ता ण महत्वयाई 20-39 ठाणा वीरासणाईआ .... 30 ..... 32-90 जो लक्खणं सुविण पौंजमाणे 20-45 ठाणे अ ई के वुत्ते 23-82 जे यावि होइ निविजे .... 11-2 जो लोए बंभणो वुत्तो .... 25-19 ठाणे निसीअणे चेव 24-24 जे लक्खणं च सुमिणं च 8-13 जो वजए एए सया उ .... 17-21 ठिई खहयराण 36-192 जे समत्था समुद्धत्तुं ____.... 25-8 जो सहस्सं सहस्साणं मासे 9-40 .... 25-12 जो सहस्सं सहस्साणं संगामे 9-34 ण इमं सवेसु भिक्खुसु .... 5-19 .... 25-15 जो सुत्तमहिजतो .... 28-21 ण कोवए आयरियं .... 1-40 जे संखया तुच्छपरप्पवाई.... 4-13 जो सो इत्तरिअतवो .... 30-10 ण चित्ता तायए भासा .... 6-11 जेसिं तु विउला सिक्खा .... 7-21 ज किंचि आहारपाणजायं 15-12 णचा उप्पइअं दुक्खं .... 2-34 जोअणस्स उ जो तस्स .... 36-62 जं च मे पुच्छसी काले .... 18-32 णचा णमै मेहावी .... 1-45 UTR-1
Page #26
--------------------------------------------------------------------------
________________ उत्तराध्ययन 12 अनुक्र्म्न्निका। 24 | ण तुमं जाणे अणाहस्स .... 20-16 णो सक्किअमिच्छई न पूअं 15-5 तओ से दंड समारभै .... 5-8 णत्थि नूणं परे लोए .... 2-44 तओ से पुढे परिवूढे .... ण पक्खओ ण पुरओ .... 1-18 तैयाए पोरिसीए .... 26-32 तओ से मरणंतंमि .... ण मे णिवारणं अस्थि .... 2-7 तओ आउपरिक्खिणे .... 7-10 तओ सो पहसिओ राया .... 20-10 ण लविज पुढो सावजं .... 1-25 तओ कम्मगुरू जंतु .... 7-9 तओ संवच्छरद्धं तु .... 36-252 ण वा लभिजा निउणं सहायं 32-5 तओ कल्ले पभायम्मि .... 20-34 तओ हं एवमाहंसु .... 20-31 ण संतसे ण वारिजा .... 2-11 तओ काले अभिप्पेए .... 5-31 तओ हं नाहो जाओ .... 20-35 णाइ उच्चे व णीए वा .... 1-34 तओ केसिं बुवंतं तु 23-25 तण्हाकिलंतो धावतो .... 19-59 णाइदूरमणासणे .... 1-33 तओ जिए सई होइ .... 7-18 तण्हाभिभूयस्स अदत्तहारिणो32-30 णाणं च दंसणं चेव .... 28-2 तओ तेणजिए दवे .... 18-16 .... 32-43 णामाई वण्णरसगंध .... 35-2 तओ पुट्ठो आयंकणं .... 5-11 .... 32-56 णिरद्वगंमि विरओ .... 2-42 तओ पुट्ठो पिवासाए .... 2-4 32-69 णेव पल्हथिअं कुज्जा .... 1-19 तओ बहूणि वासाणि .... 36-248 32-82 णो रक्खसीसु गिज्झिज्जा 8-18 तओ से जायंति पओअणाई 32-105 32-95 UTR-1
Page #27
--------------------------------------------------------------------------
________________ ना .... तत्ताई तंबलोहाइं .... 19-68 तम्हा एआण लेसाणं .... 34-61 तस्स मे अप्पडिकंतस्स .... 13-29 तत्तो अवग्गवग्गो उ .... 30-11 तम्हा विणयमेसिज्जा .... 1-7 तस्स रूववई भज .... 21-7 तत्तो वि उवट्टित्ता 8-15 तम्हा सुयमहिहिजा .... 11-32 तस्स रूवं तु पासिचा तत्थ आलंवणं नाणं .... 24-5 तरुणो सि अजो पबइओ 20-8 तस्स लोगप्पईवस्स .... 23-2 तत्थ ठिच्चा जहाठाणं .... 3-16 तवनारायजुत्तेग .... 9-22 " .... 23-6 तत्थ पञ्चविहं नाणं .... 28-4 तवो जोई जीवो जोइठाणं 12-14 तस्सेस मग्गो गुरुविद्धसेवा 32-3 तत्थ सिद्धा महाभागा .... 36-63 तवो अ दुविहो वुत्तो .... 28-34 तहा पयगुवाई य .... 34-30 तत्थ से चिट्ठमाणस्स ..... 2-21 तवोवहाणमादाय .... 2-43 तहिआणं तु भावाणं .... 28-15 तत्थ सो पासई साहं .... 20-4 तसाणं थावराणं च .... 35-9 तहि गन्धोदयपुप्फवासं 12-36 तस्थिमं पढमं ठाणं .... 5-4 तसे पाणे विआणित्ता .... 25-22 तहेव कासोराया तत्थोववाइअं ठाणं .... 5-13 तस्सक्खेवपमुक्खं च .... 25-13 तहेव भत्तपाणेसु तमंतमेणेव उ से असीले.... 20-46 तस्स पाए उ वंदित्ता .... 20-7 तहेव विजओ राया .... 18-50 तम्मेव य नक्षत्ते .... 26-20 तस्स भजा दवे आसि .... 22-2 तहेव हिसं अलिअं ..... 35-3 तम्हा एएसि कम्माणं .... 33-25 तस्स भजा सिवा नाम .... 22-4 तहेवुग्गं तवं किच्चा .... 18-51 UTR-1
Page #28
--------------------------------------------------------------------------
________________ उत्तराध्ययन अनुक्र्म्न्निका। 26 ताणि टाणाणि गच्छंति .... 5-28 तुढे अ विजयघोसे .... 25-36 तेऊ वाऊ अ बोधवा .... 36-107 तालणा तजणा चेव .... 19-32 तुट्ठो अ सेणि ओ राया .... 20-54 ते कामभोगमु अमजमाणा 14-6 / तिअं मे अंतरिच्छंच .... 20-21 तुन्भे जइआ जपणाणं .... 25-37 तेगिच्छं नाभिणंदिजा .... 2-33 तिण्णुदही पलिअमसंख- 34-42 तुभेत्थ भो भारधरा .... 12-15 ते घोररूया ठिअ अन्त .... 12-25 तिण्णेव अहोरत्ता .... 36-113 तुन्भे समत्था उद्धत्तुं .... 25-30 तेण परं बोच्छामि .... 34-51 तिण्णेव सहस्साई .... 26-122 तुभं सुलद्धं खु मणुस्सम 20-55 तेणावि जं कयं कम्मं .... 18-17 तिण्णेव सागरा .... 36-161 तुलिआ णं बालभावं .... 7-30 तेणे जहा संधिमुहे गहीए 4-3 तिण्णो हु सि अण्णवं महं 10-34 तुलिआ विसेसमादाय .... 5-30 तेत्तीस सागराई 36-241 तिदुअं नाम उजाणं .... 23-4 तुहं पिआई मंसाई .... 19-69 तेत्तीसमागराऊ .... 36-166 तिविहो व नवविहो वा .... 34-20 तुहं पिआ सुरा सीहू .... 19-70 तेत्तीससागरोवम .... 33-22 तिवचंड पगाढाओ .... 19-72 तेइंदियकायमैगओ .... 10-11 ते पासिआ खण्डिअ कट्ठभूए 12-30 तीसे अजाईइ उ पाविआए 13-19 तेइंदिया उ जे जीवा 36-137 ते पासे सबसो छित्ता .... 23-41 तीसे सो वयणं सोचा .... 22-46 ते उक्कायमैगओ 10-7 ते मे तिगिच्छं कुर्वति .... 20-23 तीसं तु सागराई .... 36-239 तेऊ पम्हा सुक्का .... 34-57 तेवीसाइ सूअगडे ... 31-16 UTR-1
Page #29
--------------------------------------------------------------------------
________________ 27 तेवीस सागराई ते पुत्ते बलसिरी सिं सुच्चा सपुजाणं तो णाणदंसणसमग्गो तो बंदिऊण पाए तोसिआ परिसा सवा इक तुच्छसरीरगं से तं ठाणं सायं वासं तं देहै मिआपुत्ते तं पासिऊणमेनंत तं पासिऊण संवेगं तं पुनेण कयानुरागं तिम्मापिअरो तं तिम्मापिअरो .... .... .... .... .... .... .... .... **** 36 - 232 तं लयं सबसो छित्ता 19-2 तंसि णाहो अणाहाणं 5-29 थ. 8-3 थलेसु बी AI व पति कासगा थावरं जंगमं चैव 9-60 23-89 थेरे गणहरे गग्गे 13-25 23-84 19-6 12-4 21-9 13-15 19 - 24 19-75 द. दण रहनेमिं तं दवग्गिणा जहा रणे दवदवस चर दिओ खेनओ चैव 19 ... दबओ चक्खुमा पेहे दषाणं सबभावा .... .... **** .... ... .... .... .... 23- 46 दवे खित्ते काले 20-56 12-12 6-6 27-1 22- 39 14 - 42 17-8 30-24 34-43 36-51 36-102 ..... 36-224 ..... 18-44 34-41 .... दसौदही पलिअमसंख दस चैव नपुंमेसु दस चेव सहस्साई दस चैव सागराई दसणरजं मुइअं दसवास सहरसाई दसवास सहरसाई दसवास सहस्सा I दससागरोवमाऊ 24-6 36-3 24-7 दाराणि य मुआ चेव 28-24 दासा दसणे आसि .... .... **** .... दसहा भवणवासी दाणे लाभ अ भोगे अ ..... .... 34-48 34-53 36-163 36-203 33-15 18-14 13-6 **** UTR-1
Page #30
--------------------------------------------------------------------------
________________ अनुक्रम पिका। नराध्ययन ॥ दिगिंछापरिगए देहे ... 2-2 दुलहे खलु माणुसे भवे .... 13-4 देवाभिओगण नि आदएणं 52-21 दिवसरस पोरिसीणं .... 30-28 दुविहा आउजीवा उ .... 36-84 देव्। य यलोगम्मि 28 .... 13-7 दिवसस्स चौरो भाप ... 26-11 दुविहा पुढवाजीवा उ .... 36-70 देवे नेरदए ऐगओ .... 10-14 दिवमाणुसतेरिच्छं .... 25-25 दुविहा ते ऊजीवा उ .... 36-108 देसि च अईआरं .... 26-40 दिवे अ उवसग्गे 31--5 दुविहा वणप्फड जीवा .... 36-92 दो चेव सागराई दीवे अ इह के वुत्तं .... 23-67 दुविहा वाउजीवा उ .... 36-117 दंडाणं गारवाणं च .... दीसंति बहवो लोए .... 23-40 दविहा वि ते भवे तिविहा 36-171 दंतसोहणमाइस्स .... 19-27 दीहाउआ इडिमंता .... 5.27 दुविहं खवेऊण य पुण्णपावं 21-24 दसणनाणचरिते .... दुक्करं खलु भो निच्चं .... 2-28 दुहओ गइ बालस्स .... 7-67 दुक्ख हयं जस्स न होइ मोहो 32-8 देवदाणवगंधवा ___.... 16-16 धणधन्नपेसवग्गेसु .... 19-29 दुजए कामभोगे अ .... 16--64 " 23-20 धणुं परक्कम किच्चा .... 9-26 दुद्धदही विगईओ .... 17.55 देवमणुरसपरितुडो .... 22-22 धणेण किं धम्मधुराहिगारे 14-17 दुपरिचया इमे कामा .......6 देवा चउबिहा वुत्ता .... 36-202 धणं पभूअं सह इस्थिआहिं 14-16 दुमपत्तए पंडुयए जहा .... 15-6 देवा भवित्ताण पुरे भवंमि 14-1 धम्मजिअं च ववहारं .... 1-42 28-25 .... 22 UTR-1
Page #31
--------------------------------------------------------------------------
________________ 29 धम्मथिका तसे धम्मलद्धं मिअं काले 36 - 5 16-8 ..... 36-8 36-7 16 - 15 12-46 28-7 28-8 10 - 20 22- 42 7- 29 .... .... धम्माधम्मागासा धमाधम्म अ दोवे धम्मारामे वरे भिक्खू धम्मे हर बंभे संतितित्थे धम्मो अहम्मो आगासं धम्मो अहम्मो आगासं धम्मं पि ह सद्दतया हु तेजसो कामी धीरस्स परस धीरतं .... नत्थि चरितं सम्मत्तविहूणं नन्न पाणहेडं वा |नभेव कोंचा समैक्कमंता नमी नमेइ अप्पाणं नमी नमेइ अप्पाणं न य पावपरिक्खेवी न. नरिंद जाई अहमा नराणं न रूवलावण्णविलासहासं न कज्जं मज्झ भिक्खेण .... 25-39 नवि जाणसि वेअमुहुं कामभोगा समयं वेति 32 - 101 नवि मुंडिएण समणो .... .... **** नट्टेहिं गीएहि अ वाइएहिं न तस्स दुक्खं विभयंति न तुज्झ भोगे चइऊण बुद्धी न तं अरी कंठछित्ता करेइ .... .... .... 13-14 13- 23 13-33 20-48 28-29 25- 10 14- 36 **** 9-61 18 - 45 न सयं गिहाई कुबिजा न सा ममं विआणाइ न हु जिणे अज्ज दीसई न हु पाणवहं अणुजाणे 35-8 ...... 27-12 10-31 8-8 नागो जहा पंकजलावसण्णो 13 - 30 नागो व बंधणं छित्त 14-48 नाणस्स केवलीणं 36-263 नाणस्स सबस्स पगासणाए नाणस्सावरणिजं 32-2 33-2 20-3 18-30 11-12 नाणादुमलयाइणं 13 - 18 | नाणारुई च छंदं च 32-14 नाणावरणं पञ्चविहं 25- 11 .... 25-30 नाणेण जाणई भावे .... नाणेणं दंसणेणं च .... .... .... .... .... .... .... 33-4 28-35 .... 22-26 .... .... UTR-1
Page #32
--------------------------------------------------------------------------
________________ उत्तराध्ययन अनुक्र्म्न्निका। 30 नाणं च दसणं चेव 28-3 निजहिऊण आहारं .... 35-20 नेरइयतिरिक्खाउं ... 33-12 .... 28-11 निद्दा तहेव पयला .... 33-5 नो इंदिअगिज्झो अमुत्तभावा 14-19 नादसणिस्स नाणं .... 28-30 निद्धंधसपरिणामो 34-22 नंदणे सो उ पासाए ... 19-3 नापुट्ठो वागरे किंचि .... 1-14 निम्ममे निरहंकारे .... 35-21 नामकम्मं च गोत्तं च .... 33-3 निम्ममो निरहंकारो .... 19-89 पइण्णवाई दुहिले नामकम्मं तु दुविहं .... 33-13 निरहिआ नग्गरुई उ .... 20-49 पैरिकं उवस्सयं लटुं .... नारीसु नो पगिझिजा .... 8-19 निवाणं ति अबाहं ति ..... 23-83 पञ्चयत्थं च लोगस्स नावा अ इति का वुत्ता .... 23-72 निसंते सिआऽमुहरी .... पडिक्कमामि पसिणाणं 18-31 नासीले न विसीले अ .... 11-5 निस्सग्गुवएसई .... 28-16 पडिक्कमित्तु निस्सलो .... नाहं रमे पक्खिणि पंजरे वा 14-41 निस्संकिय निक्कंखिय .... 28-31 / ..... 26-50 निग्गंथे पावयणे ... 21-2 नआवित्ती अचवले .... 34-27 पडिणीयं च बुद्धाणं निग्गंथो धीमंतो .... 26-34 नीलासोगसंकासा .... 34-5 पडिलेहणं कुन्न्ण्तो। निच्चकालप्पमत्तेणं .... 19-26 नीहरन्ति मयं पुत्ता .... 18-15 पडिले हेइ पमत्ते निच्च भीएण तत्थेण 19-71 neraiA sattavihA 17-10 1- 8pa UTR-1
Page #33
--------------------------------------------------------------------------
________________ 11 10-23 पडंति नरए घोरे .... 18-25 पयणुक्कोहमाणे य 34-29 परेसु घासमेसिज्जा .... 2-30 पढमा आवस्सिआ नाम.... 26-2 परमत्थसंथवो वा 28-28 पलालं फासुअं तत्थ .... 23-17 पढमे वए महाराय ... 20-19 परिजुण्णेहिं वत्थेहिं 2-12 पलिओवममेगं तु ..... 36-218 पढमे वास चौकंमि .... 36-250 परिजूरै ते सरीरयं 10-21 पलिओवमस्स भागो .... 36-189 पढम पोरिसि सज्झायं .... 26-12 10-22 पलिओवमाई तिण्णि उ .... 36-184 26-18 " .... 36-198 26-44 10-24 पलिओवमाइं तिण्णि उ .... 36-199 पणयालसयसहस्सा 36-58 10-25 पलिओवमा उ तिण्णि उ .... 36-183 पणवीसभावणाहिं 31-17 10-26 पलिओवमं जहन्ना ....34-52 पणवीस सागराई 36-234 परिमंडलसंठाणे .... 36-42 पलिओवमं तु एगं .... 36-219 पणिभं भत्तपाणं च .... 16-7 परिवाडीए न चिडेजा .... 1-32 पलोगाणुलया चेव .... 36-129 | पण्णरस तिसई विहा .... 36-195 परिवयंते अनिअत्तकामे .... 14-14 पसिढिलपलंबलोला .... 26-27 पत्तेअसरीरा उ ___... 36-94 परीसहाणं पविभत्ती .... 2-1 पसुबंधा सबवेआ .... 25-29 पभूअरयणो राया .... 20-2 परीसहा दुबिसहा अणेगे 21-17 पहाय रागं च तहेव दोसं 21-19 UTR-1
Page #34
--------------------------------------------------------------------------
________________ उत्तराध्ययन अनुक्र्म्न्निका। 32 पहावंतं निगिण्हामि .... 23-56 पासेहिं कूडजालेहिं .... 19-63 पुढ विक्कायमैगओ पहीणपुत्तस्स हु नत्थि वासो 14-29 पिअपुत्तगा दोण्णि वि 14-5 पुढवी आउक्काए .... 26-30 पागारं कारैत्ता णं .... 9-18 पिआ मे सबसारं पि .... 20-24 .... 26-31 पाणिवहमुसावाए .... 30-2 पिंडुग्गहपडिमासु .... 31-9 पुढवी आउजीवा य .... 36-69 पाणे अ नाइवाएजा .... 8-9 पिंडोलएव दुस्सीले .... 5-22 पुढवी य सक्करा वालुगा .... 36-73 पायच्छित्तं विणओ .... 30-30 पियधम्मे दधम्मे .... 34-28 पुढवी साली जवा चेव .... 9-49 पारिअकाउस्सग्गो 26-41 पिसाय भूआ जक्खा य .... 36-205 पुत्तो मे भाय णाइत्ति .... 1-39 26-43 पिहुंडे ववहरंतस्स .... 21-3 पुमत्तमागम्म कुमार दो वि 14-3 26-49 पुच्छ भंते जहिच्छं ते .... 23-22 पुरिमा उजुजडा उ .... 23-26 ___.... 26-52 पुच्छामि ते महाभाग .... 23-21 पुरिमाणं दुबिसोझो न .... 23-27 पावसुयपसंगेसु .... 31-19 पुच्छिऊण मए तुम्भं .... 20-57 पुरोहिअंतं कमसोऽणुणितं 14-11 पासवणुच्चारभूमि च .... 26-39 पुच्छिज्जा पंजलिउडो .... 26-9 पुरोहिअं तं ससुअं सदारं 14-37 पासाए कारैत्ता णं .... 9-24 पुजा जस्स पसीअंति .... 1-46 पुवकोडिपुत्तं तु .... 36-176 पासा य इति के वुत्ता .... 23-42 पुठ्ठो अदंसमसएहिं .... 2-10 पुविलंमि चटभागे ... 26-8 UTR-1
Page #35
--------------------------------------------------------------------------
________________ 333 26-21 बिलमिचभागे पुद्धिं च इण्हिं च अणागयं च 12 - 32 पेडा य अपेडा 30 - 19 पेसिआ पलिउंचति पोरिसीए उत्थीए पोरिसीए चन्भागे , .... .... **** .... पोरिसीए चउन्भागे पोल्लेव मुट्ठी जह से असारे पंकाभा धूमाभा पंखाविणोब पंचमहबयजुत्तो पंचमहवयधम्मं पंचमा छंदणा **** .... .... .... **** पंचसमिओ पंचालरायावि य पंचासवप्पवत्तो 27- 13 पंचिंदियकायमैगओ 26-45 पंचिंदियतिरिक्खा उ 26-22 पंचिंदिया उ जे जीवा पंचिंदियाणि कोह पंताणि चैव सेविज्जा - 26-38 26-46 20-42 पंतं सयणासणं 36-157 फ. 14- 30 फासओ उण्हए जे उ 19-88 फासओ कक्खडे जे उ 23- 87 फासओ गरुए जे उ फासओ निद्धए जे उ 26-3 .... .... .... **** .... .... **** **** .... .... 30-3 फासओ परिणया जे उ ..... 13- 34 फासओ मौए जे उ 34-21 फासओ लहुए जे उ जे उ 36-19 36-35 36-37 36-41 36-38 फासरस कार्य गहणं वयंति 32-75 | फासस्स जो गिद्धिमुवेइ 32- 76 .... | फासाणुगासाणुगए अ जीवे 32-79 फासाणुरत्तस्त नरस्स एवं 32-84 36- 39 फासाणुवाए ण परिग्गहेण 32-80 36- 34 फासुअम्मि अणाबाहे 35-7 36-36 फासे अतित्ते अपरिग्गहे अ 32-81 36-40 फासे विरत्तो मणुओ 32-86 10- 13 36-170 36-155 9-36 8-12 15-4 | फासओ लुक्खए । फासओ सीयए je u .... **** .... www. **** UTR-1
Page #36
--------------------------------------------------------------------------
________________ उत्तराध्ययन अनुक्र्म्न्निका। 34 बारसंगविउ बुद्धे .... 23-7 बंभम्मिनायज्झयणेसु .... 31-14 बला संडासतुंडेहिं .... 19-58 बालमरणाणि बहुसो .... 36-259 बहिआ उमादाय .... 6-14 बालस्स परस बालतं .... 7-28 भइणीओ मे महाराय .... 20-27 बहआगमविनाणा .... 36-260 बालाणं अकामं तु .... 5-3 भणंता अकरिता य .... 6-10 19-95 बालाभिरामेसु दुहावहेसु.... 13-17 भवतण्हा लया वुत्ता .... 23-48 बहमाई पमहरी .... 17-11 बालेहिं मूढेहिं अयाणएहिं 12-31 भाणू अ इह के वुत्ते .... 23-77 बईख मणिणो भई .... 9-16 बावत्तरि कलाओ a.... 21-6 भायरो मे महाराय .... 20-26 बायरा जे उ पज्जत्ता .... 36-71 बावीस सहस्साई .... 36-80 भारिआ मे महाराय .... 20-28 .... 36-93 बावीस सागराइं .... 36-231 भावस्स मणं गहणं .... 12-88 / बायरा जे उ पज्जत्ता ...... 36-85 बावीस सागराऊ .... 36-165 भावाणुगासाणुगए अ जीवे 32-92 36-118 बुद्धस्स निसम्म भासि ..... 10-37 भावाणुरत्तस्स नरस्स एवं 32-97 बायरा जे उ पज्जत्ता ...... 36-109 बुद्धे परिनिबुडे चरे .... 10-36 भावाणुवाए ण परिग्गहेण 32-93 बारसहिं जोयणेहिं .... 36-57 बेइंदियकायमैगओ .... 10-10 भावे अतित्ते अपरिग्गहे अ 32-94 बारसे व उ वासाई .... 36-249 बेइंदिया उ जे जीवा .... 36-127 भावे विरत्तोमणुओ विसोगो 32-99 UTR-1
Page #37
--------------------------------------------------------------------------
________________ 35 भावेसु जो गिजिमुवेइ तिवं 32-89 |मणम्भाहओ लोओ .... भिक्खालसिए एगे भिक्खा न केय या हिंद ओरपरिसप्पा भुंज माणुस्सर भोगे भुत्ता रसा भोइ जहाइ णे भूअत्थे णाहिगया भोगामिसदोसविसन्ने भोगे ऽवमित्ता य भुच्चा भोचा माणुस भए म. मसुभगुत्ती मग्गे अ इति के बुत्ते .... **** ..... 36-180 19 - 43 14 - 32 28 - 17 .... .... .... .... 27-10 मच्छा य कच्छभा य 35-15 मज्झिमामज्झिमा चेव 22- 35 मणगुत्तो वयगुत्तो .... 8-5 14-44 3- 19 31-10 23 - 62 23 .... मणोहरं चित्तधरं मत्तं च गंधहत्थि मरणं पि सपुण्णाणं .... .... .... मणपरिणामो अ कओ मणपल्हायजणणी मणस्स भावं गहणं वयंति मणिरवणकुट्टिमतले मणुआ दुविह भेआ उ मणोगयं वक्कगयं .... .... .... .... **** .... .... .... 14 - 23 मरिहिसि राय जया तया वा 14-40 36 - 172 महत्थरूवा वयणप्पभूआ 13-12 36-212 महाउदगवेगेण 12-3 22- 47 22- 21 23-65 महाजंतेसु उच्छ् वा 19-53 महाजसो एस महाणुभागो महादवग्गिसंकासे 12-23 19-50 19-97 23-51 36-209 27-6 19-4 महासुक्का सहस्सारा 36 - 193 माई मुद्धेण पडै 1-43 16-2 महापभावस्स महाजसस्स 32-87 महामेहप्पसूआओ 35 -4 22- 10 5- 18 मा गलियस्सु च कसं माणुसत्ते असारम्मि ... माणुसत्तं भवे मूलं माणुसत्तंमि आयाओ ..... .... .... .... .... .... .... .... 1-12 19-14 7-16 3-11 UTR-1
Page #38
--------------------------------------------------------------------------
________________ उत्तराध्ययन 36 संवि माय चंडालियं कासी माया पिआ हुसा भाया माया अमेअ तु मायावि मे महाराय मासे मासे उ जो बालो माहणकुलसंभूओ मा हु तुमं सोअरिआण मिअचारिअं चरिस्सामि ..... मिभित्ता हयगओ मिगचारिअं चरिस्सामि मिच्छादंसणरत्ता " मित्तवं नाइवं होइ .... .... .... 20-25 9-44 25- 1 14- 33 19-85 18- 3 .... .... GOOD www. .... 3-8 1- 10 6-3 18 - 26 **** |मिउमद्दवसंपन्ने मिहिलाए चेइए वच्छे मिहिलं सपुर जणवयं मुग्गरेहिं मुसंढीहिं मुसं परिहरे भिक्खू मुहपोत्तिअं पडिले हित्ता मुहुत्तद्धं तु जहन्ना मुहुत्तद्धं तु जहन्ना मुहुत्तद्धं तु जहन्ना मुत्तद्धं तु जहन्ना 1984 मुहुत्तद्धं तु जहन्ना 36-255 "" 36- 257 मुहुत्तद्धं तु जहन्ना 3 - 18 मुहुं मुहुंहगुणे जयंतं .... .... .... .... .... **** **** .... .... .... **** .... 27-17 | मोक्खमग्गगई तच्चं मोक्खाभिखिस्स 9-9 9-4 19-61 1-24 26-23 34-34 34-35 34-36 34-37 34-38 मोहणिज्जंपि दुविहं 34-39 मंता जोगं कार्ड 34 - 46 4- 11 28-1 ..... 32-17 मोणं चरिस्सामि समेच्च धम्मं 15-1 मोसरस पच्छा य पुरत्थओ 32- 31 33 32-44 32-57 32-70 32-83 33 23 33 33 मतं मूलं विविहं मंदा य फासा .... .... .... .... .... .... .... .... .... .... 32- 96 33-8 36-262 15-8 4-12 अनुक्रमणिका । UTR-1
Page #39
--------------------------------------------------------------------------
________________ 37 | रसापगाम न निसेविअधा 32-10 राया य सह देवीए .... 14-53 रण्णो तहिं कोसलिअस्स .... 12-20 रसे अतित्ते अपरिग्गहे अ 32-68 रूवस्स चक्खं गहणं वयंति 32-23 रत्तिं पिच उरो भाए .... 26-17 रसे विरत्तोमणुओ विसोगो 32-73 रूवाणुगासाणुगए अ जीवे 32-27 रमए पंडिए सासं .... 1-37 रसेसु जो गिद्धिमुवेइ तिबं 32-63 रूवाणुरत्तस्स नरस्स एवं 32-32 रसओ अम्बिले जे उ .... 36-32 रसंतो कंदुकुम्भीसु .... 19-51 रूवाणुवाए ण परिग्गहेण 32-28 रसओ कडुए जे उ .... 36-30 रहनेमी अहं भद्दे .... 22-37 रूविणो चेवरूवी अ .... 36-4 रसओ कसाए जे उ .... 36-31 राइअंच अईयारं .... 26-48 रूवे अतित्ते अपरिग्गहे अ 32-29 रसओ तित्तए जे उ .... 36-29 राईमई विचिंतेइ .... 22-29 रूवे विरत्तो मणुओ विसोगो 32-34 रसओ परिणया जे उ .... 36-18 राओवरयं चरिज लाढे .... 15-2 वेसु जो गिद्धिमुवेइ तिवं 32-24 रसओ महुरे जे उ .... 36-33 रागद्दोसे अ दो पावे .... 31-3 रसस्स जिब्भं गहणं वयंति 32-62 रागदोसादओ तिवा .... 23-43 लण वि आरिअत्तणं .... 10-17 रसाणुगासाणुगए अ जीवे 32-66 रागो दोसो मोहो .... 28-20 लण वि उत्तमं सुई .... 10 -19 रसाणुरत्तस्स नरस्स एवं.... 32-71 रागोय दोसोवि य कम्मबीयं 32-7 लण वि माणुसत्तणं .... 10-16 रसाणुवाए ण परिग्गहेण 32-67 रागं च दोसं च तहेव मोहं 32-9 लया य इति का वुत्ता .... 23-47 UTR-1
Page #40
--------------------------------------------------------------------------
________________ उत्तराध्ययन अनुक्र्म्न्निका। 38 लाभालाभे सुहे दुक्खे ..... 19-90 वणस्सैकायमैगओ .... 10-1 वाइआ संगहिआ चेव .... 27-14 | लेसज्झयणं पवक्खामि .... 34-1 वण्णओ गंधओ चेव .... 36-15 वाउक्कायमैगओ .... 10-6 लेसासु छसु कारसु 31-8 वण्णओ जे भवे किण्हे .... 36-22 वारण हीरमाणमि लेसाहिं सबाहिं 34-58 वण्णओ जे भवे नीले ..... 26-23 वाडेसु वा रत्थासु व लेसाहिं सबाहिं 34-59 वण्णओ परिणया उ .... 36-16 वाणारसीए बहिआ .... 25-3 लोएगदेसे ते सवे ..... 36-67 वण्णओ पीअए जेउ .... 16-25 वायणा पुच्छणा चेव .... 30-34 ..... 16-173 वण्णओ लोहिए जे उ .... 36-24 वायं विविहं समिञ्च लोए 15-15 ..... 36-181 वण्णओ सुकिले जे उ .... 31-26 बालुआकवले चेव .... 15-37 | लोगस्स एगदेसम्मि .... 16-158 वत्तणालक्खणो कालो .... 28-1. वासाइं बारसेव उ .... 36-32 ..... 36-215 वरवारुणीइ व रसो .... 34-14 वासुदेवो य णं भणइ .... 23-25 लोहणी हूअ थीहू अ .... 36-98 वरि मे अप्पा दंतो .... 1-16 " .... 12-31 वलयलया पबगा कुहणा .... 36-95 विअरिजइ खजइ .... 12-1. वएसु इंदियत्थेसु .... 11-7 वसे गुरुकुले णिचं .... 11-14 विआणिआ दुक्ख विवडणं 19-98 वजरिसहसंघयणो .... 22-6 वहणे वहमाणस्स .... 17-2 विगहाकसायसण्णाणं .... 31-6 UTR-1
Page #41
--------------------------------------------------------------------------
________________ विगिंच कम्मुणो हेउं .... 3-13 विवित्तसेज्जासण जंतिआणं 32-12 वेमायाहिं सिक्खाहिं .... 7-20 6-15 विसएसु अरजंतो .... 19-9 वके वंकसमायारे .... 34-25 विच्छिण्णे दूरमोगाढे ..... 24-18 विसप्पे सबओ धारे .... 35-12 वंतासी पुरिसो रायं .... 14-38 विजदंमि सए काए .... 36-186 विसालिसेहिं सीलेहिं .... 3-14 विजहित्तु पुबसंजोगं .... 8-2 विसं पिवित्ता जह काल कूडं 20-44 सई च जै मुच्चिजा .... 20-32 विततपक्खी अ बोधवा ... 36-187 वीसं तु सागराइं .... 36-229 सकम्मसेसेण पुराकएणं .... 14-2 वित्ते अचोइए णिचं .... 1-44 वुच्छिद सिणेहमप्पणो .... 10-28 सक्खं खु दीसइ तवोविसेसो 12-37 वित्तेण ताणं न लभे पमत्ते 4-5 वेअण वेआवच्चे .... 26-35 सगरोवि सागरंतं .... 18-35 विदंसएहिं जालेहिं .... 19-65 वेअणि पि अ दुविहं .... 33-7 सच्चसोअप्पगडा विभूसं परिवजिज्जा .... 16-9 वेआ अहीआन भवंति ताणं 14-12 सच्चा तहेव मोसा य .... 24-20 विरई अबभचेरस्स .... 19-28 वेआणं च मुहं बूहि .... 25-14 .... 24-22 विरजमाणस्स य इंदियत्था 32-106 वेआवच्चे निउत्तेण .... 26-10 सणंकुमारो मणुस्सिदो .... 18-37 विधायं च उदीरेइ .... 17-12 वेएज निजरापेही .... 2-37 सण्णाइपिंडं जेमेइ .... 17-19 विवित्तलयणाणि भैज ताई 21-22 वेमाणिआ उ जे देवा .... 16-207 सत्तरस सागराइं .... 36-226 UTR-1
Page #42
--------------------------------------------------------------------------
________________ उत्तराध्ययन अनुक्र्म्न्निका। 40 सत्तरस सागराऊ .... 36-164 सद्दे विरत्तोमणुओ विसोगो 32-47 समरेसु अगारेसु .... 1-26 सत्तू अ ई के वुत्ते .... 23-37 सद्देसु जो गिद्धिमुवेइ तिबं 32-37 समागया बहू तत्थ .... 23-19 सत्तेव सहस्साई .... 36-88 सबंधयारौज्जोओ .... 28-12 समावण्णा ण संसारे .... 3-2 सत्तेव सागराऊ .... 36-162 सद्धं च नगरं किच्चा .... 9-20 समिक्खं पंडिए तम्हा .... 6-2 सत्थग्गहणं विसभक्खणं.... 36-265 स नाणनाणोवगए महेसी 21-23 समीहिं मझं सुसमाहियस्स 12-17 सत्थं जहा परमतिक्खं .... 20-20 सन्निहिं च न कुविज्जा .... 6-16 समुद्दगंभीरसमा0 .... 11-31 सदेवगंधवमणुस्स .... 1-48 स पुजसत्थे सुविणीयसंसए 1-47 समुआणं उछमेसिजा .... 35-16 सदस्स सोअंगहणं वयंति 32-36 स पुबमेवं न लभेज पच्छा 4-9 समुवढिअं तहिं संतं .... 25-6 सद्दाणुगासाणुगए अ जीवे 32-40 समएवि संतई पप्प .... 36-9 समं च संथवं थीहिं .... 16-3 सद्दाणुरत्तस्स नरस्स एवं 32-45 समणा मु एगे वयमाणा .... 8-7 सम्मत्तं चेव मिच्छत्तं सद्दाणुवाए ण परिग्गहेण 32-41 समणो अहं संजओ बंभयारी 12-9 सम्मैमाणे पाणाणि .... 17-6 सद्दा विबिहा भवंति लोए 15-14 समणं संजयं दंतं .... 2-27 सम्मैंसणरत्ता .... 36-256 सद्दे अतित्ते अपरिग्गहे अ 32-42 समयाए समणो होइ .... 25-31 सम्मं धर्म विआणित्ता .... 14-50 सद्दे रूवे अ गंधे अ .... 16-10 समया सबभूएसु ....19-25 सयणासण ठाणे वा .... 30-36 UTR-1
Page #43
--------------------------------------------------------------------------
________________ सयणासणपाणभोअणं .... 15-11 सर्व जगं जै तुहं ..... 14-39 सागरोवममेगंतु .... 36-160 सयं गेहं परिच्चज .... 17-18 सर्व तओ जाणइ पासई य 32-109 सा पवइआ संती .... 22-32 सरागे वीअरागे वा .... 34-32 सबं विलवियं गीयं .... 13-16 सामाइअत्थ पढम .... 28-32 सरीरमाहु नाव त्ति .... 23-73 सर्व सुचिण्णं सफल नराणं 13-10 सामायारी पवक्खामि .... 26-1 सलं कामा विसं कामा .... 9-53 ससरक्खपाओ सुअइ .... 17-14 सामिसं कुललं दिस्स .... 14-46 स वीअरागो कयसब .... 32-108 सागरंतं चैत्ताणं .... 18-40 सायगवेसए य आरम्भाओ 34-24 सबजीवाण कम्मं तु ..... 33-18 सागरा औणतीसं तु .... 36-238 सारीरमाणसा चेव .... 19-45 सबट्ठसिद्धगा चेव .... 36-214 सागरा औणवीसं तु .... 36-228 सारीरमाणसे दुक्खे .... 23-80 सबभवेसु असाया .... 19-74 सागरा अट्ठवीसं तु .... 36-237 सासणे विगयमोहाणं .... 14-52 K सबे ते वीआ मझं .... 18-27 सागरा इकतीसं तु .... 36-240 साहारणसरीरा उ .... 36-96 - सबेसि चेव कम्माणं .... 33-17 सागरा इक्कवीसं तु .... 36-230 साहिया सागरा सत्त .... 36-223 सबेहिं भूएहिं दयाणुकंपी 21-13 सागराणि य सत्तेव .... 36-222 साहियं सागरं एकं .... 36-217 सबोसहिहिं हविओ .... 22-9 सागरा सत्तवीसं तु .... 36-236 साहु गोअम पन्ना ते .... 23-28 सर्व गंथं कलहं च .... 8-4 सागरा साहिया दुन्नि .... 36-221 .... 23-34 UTR-1
Page #44
--------------------------------------------------------------------------
________________ उत्तराध्ययन अनुक्रम न्निका। 42 गोअम पन्ना ते .... 23-39 सिद्धाण नमोकिच्चा .... 20-1 सुद्धसणाओ नच्चा णं .... 8-11 23-44 सीआ उपहा य निद्धा य 36-20 सुवण्णरुप्पस्स उ पबया भवे 9-48 23-49 सीतोसिणा दंसमसा य 21-18 सुसाणे सुण्णगारे वा .... 2-20 23-54 सीसेण एअंसरणं उवेह .... 12-28 23-59 सुई च लद्धं सद्धं च .... 3-10 सुसंभिआ कामगुणा इमे ते 14-31 ..... 23-64 सुआणि मे पंच महत्वयाणि 19-10 सुसंवुडा पंचहिं संवरेहिं .... 12-42 23-69 सुआमे नरए ठाणा .... 5-12 सुहमा सबलोगम्मि ....29-78 .... 23-74 सुकडित्ति सुपकित्ति .... 1-36 ..... 36-111 ..... 23-79 सुक्कं झाणं झियाएज्जा .... 35-19 " .... 36-120 ___.... 23-85 सुग्गीवे नयरे रम्मे .... 19-1 सुहोइओ तुमं पुत्ता .... 19-34 साहुस्स दरिसणे तस्स .... 19-7 सुणियाभावं साणस्स .... 1-6 सुहं वसामो जीवामो .... 9-14 सिज्जा दढा पाउरणं मे अस्थि 17-2 सुणेह मेगग्गमणा .... 35-1 से चुए बंभलोआओ .... 18-29 सिद्धाइगुणजोएसु .... 31-20 सुणेहि मे महाराव .... 20-17 से नूणं मए पुवं .... 2-40 सिद्धाणणंतभागो अ .... 33-24 सुत्तेसु आवी पडिबुद्धजीवी 4-6 सोअग्गिणा आयगुणिंधणेण 14-10 UTR-1
Page #45
--------------------------------------------------------------------------
________________ 43 सोअस्स सदं गहणं वयंति 32-35 सोरिअपुरंमि नयरे 18-18 .... अ सोऊण तस्स सोधम्मं सोऊण तस्स सो वयणं सोऊण रायवरकन्ना सो कुंडला सोचाण महावि सुभासिअं सोच्चा णं फरुसा भासा ..... सो तत्थ एवं पडिसिद्धो .... 25-9 सो तवो दुविहो वृत्तो 30-7 सो तस्स सबस्स दुहस्स मुक्को सो दाणिसिं राय महाणुभागो सो देवलोगसरिसे .... 22-18 22 - 28 22- 20 20-51 2 - 25 .... 32 - 110 13 - 20 सो तिम्मापिअरो "" .... www. "3 सो रिट्ठनेमिनामो उ सोलसविह भेएणं सोवागकुलसंभूओ सोधि अंतरभासिलो सोवीररायवसहो सोही उज्जुयभूयस्स सो होइ अभिगमरुई संखेज्जकालमुक्कोसा संखेज्जकालमुकोसा संखेज्जकालमुको सं 9-3 19 - 44 संखंककुंदसंकासा 19-76 "" ... .... .... .... .... .... IIIIIIII .... .... .... .... .... 22-1 22-3 22-5 33- 11 12-1 27-11 3 - 12 28 - 23 18-48 संढाणओ अ चौरंसे संठाणपरिणया जे उ संठाणओ भवे संसे 36 - 133 संठाणओ भवे वट्टे 36-142 संतई पप्प तेऽणाई 36 - 152 संतई पप्प णाईया 34-9 संगो एस मणुस्साणं संजओ अहमस्सीति 36-61 संजओ चइउं रर्ज संजओ नाम नामेणं संजोगा विप्पमुस्स 35 33 **** .... .... IIIIIIIII 2-16 18-10 18-19 18-22 1-1 11-1 31-45 36-21 36-44 36-43 36-12 36-79 36-87 36-101 UTR-1
Page #46
--------------------------------------------------------------------------
________________ उत्तराध्ययन अनुक्रम न्निका। 44 संतई पप्प णाईया 36-112 संबुद्धो सो तहिं भयवं .... 21-10 हयाणीए गयाणीए 18-2 36-121 संमुच्छिमाण एसेव .... 36-196 हरियालभेयसंकासा .... 34-8 36-131 संरंभसमारंभे 24-21 हरियाले हिंगुलए .... 36-74 36-140 24-23 हासं kir3e रई दप्पं 16-6 .... 36-150 24-25 हि विगयभया बुद्धा 1-29 36-159 संवगवाए अ 36-119 हिंगुलधाउसंकासा .... 34-7 36-174 संसयं खलु सो कुणई .... 9-26 हिछिमाहिछिमा चेव .... 36-211 36-182 संसारत्था उ जे जीवा .... 36-68 हिरणं जायरूवं च .... 35-13 36-188 संसारत्था य सिद्धा य .... 36-48 हिरणं सुवण मणिमुत्तं .... 9-46 .... 36-197 संसारत्था य सिद्धा य .... 36-246 हिरिली सिरिली सिस्सिरिली36-97 36-216 संसारमावण्ण परस्स अट्ठा 4-4 हिंसे बाले मुसावाई. .... 5-9 संति एगेहिं भिक्खुहिं .... 5-20 हिंसे बाले मुसावाई .... 7-5 संतिमे य दुवे ठाणा .... 5-2 हओ न संजले भिक्खू .... 2-26 हुआसणे जलंतम्मि .... संथारं फलगं पीढं .... 17-7 हत्थागया इमे कामा .... 5-6 होमि नाहो भयंताणं .... 20-11 संपजलिआ घोरा .... 23-50 हत्थिणपुरंमि चित्ता .... 13-28 UTR-1
Page #47
--------------------------------------------------------------------------
________________ 45 a. अकोस अरै इत्थी अकोसहणणमारण अट्टमपि सिक्खिजा अमी पक्खिए मोतुं अट्ठाहिंसा अहंगनिमित्ताई अणुणयकुसलं अद्धमसणस्स अंतमुत्तम्म एगे अवलोभणं दिसाणं पत्र. pR0. paM0. A. अविसहणा तुरिअगई 91-1-13 असिपत्ते धणू कुंभे 58-2-9 169-1-3 आपुच्छणा उ कज्जे 323-2-14 आयरिअ उवज्झाए 540-1-3 आलस्स मोह वण्णा ..... 543-2-20 आलो अणपडिकमणे 102 - 1 - 8 आवीइ ओहि अंतिअ 324-1-12 i. 580-1-8 इफस्स कओ धम्मो 2-2-8 इंदिअ कसाय जोगे **** .... .... .... .... .... .... उत्तराध्ययनटीकागतप्राकृतगाथानामकारादिवर्णानुक्रमः । पत्र. pR0. paM0. पत्र. pR0. paM0. 613 - 1-2 इहपरलो आदाणमकम्हा 537-2-2 540-2-17 .... .... .... 480-1-6 534-2-19 92-1-9 .... 533-2-24 उभे कागिणि अंबए 165-1-5 e. .... 2000 2000 u. | उक्खित्तणाए संघाडे उग्धायमणुग्धार्य उत्ताणगपासल्ली उम्मग्गदेसओ .... ...... 541-2-13 543-2-17 539-1-11 613-2-23 183-1-5 314-1-7 एअं पञ्चक्खाणं 533-1-13 एअं ससल्लमरणं www. .... 166-1-6 165-2-4 UTR-1
Page #48
--------------------------------------------------------------------------
________________ उत्तराध्ययन अनुक्रम न्निका। 46 एएहिं कारणेहिं .... 92-1-10 कहकहकहस्स हसणं .... 612-1-3 गृहै आयसहावं .... 613-1-8 एगपवं पसंसति .... 316-1-3 काउस्सग्गे जह सुठिअस्स 488-2-19 गंगाओ दो किरिआ .... 116-2-11 एगा जोअणकोडि ...... 593-1-3 कायाण छक्क जोगंमि .... 541-1-12 एगिंदिआइजाइसु .... 92-1-7 काया वया य ते च्चिअ 612-2-19 चउसट्ठी पिढकरंडियाणं 605-2-21 एगिदिय सुहुमियरा .... 540-2-14 कालंमि कीरमाणं .... 18-1-3 चक्खुसिणेहे सुभगो .... 316-1-2 एमेव अहोराई .... 539-2-17 काहं अच्छित्तिं अदुवा 74-1-9 चत्तारि पंच जोअण .... 90-2-9 एमेव एगराई .... 539-2-20 कुबोह मिच्छाभिणिवेस 92-1-11 चोल्लगपासगधण्णे .... 92-2-3 एयाओ भावणाओ .... 613-2-14 कुविअस्स आउरस्स य 98-2-9 अं. कोहो अ माणो अ .... 2-1-6 छउमत्थमरण केवली.... 165-1-7 अंतरदीवेसु नरा .... 605-2-21 ख. छट्ठहमदसमदुवालसेहिं 160-2-9 अंबे अंबरिसी चेव .... 540-2-16 खंती मद्दव अजव .... 537-2-20 जै जिणमयं पवजह .... 122-1-5 करकंडू कलिंगेसु .... 203-1-5 गच्छावि णिक्खमित्ता 539-1-4 जच्चाइहिं अवणं .... 612-2-23 करयलमलिअस्सवि .... 255-1-8 गच्छे च्चिअ निम्माओ .....538-2-18 जत्थत्थमेइ सूरो .... 539-1-6 UTR-1
Page #49
--------------------------------------------------------------------------
________________ जह तुम्हे तह अम्हे .... 244-1-9 तिण्हंपि णेगमणओ .... 79-1-4 दंसणमोहे सण .... 91-1-11 जह बालो जप्पंतो .... 9-1-2 तिरिआउ गूढ हिअओ 190-1-1 दंसण वय सामाइय .... 537-2-23 जेण कुलं आयत्तं .... 258-1-3 तिरिनर आगामिभव 581-1-11 जोगा पयडिपएसं .... 524-1-8 धारिज इंतो जलनिही 65-1-3 जो जेण सुद्धधम्ममि .... 216-2-3 दबे भावे अ तहा .... 535-1-7 धीरेणवि मरिअखं .... 166-1-13 जं ऊसासायत्तं .... 158-1-7 दस उद्देसणकाला .... 543-1-7 न. जंगिजइ पुर्व चिअ .... 196-2-6 दावद्दवे उदगनाए ..... 541-2-15 नत्थि किर सो पएसो 115-1-4 ज जेण कयं कम्मं .... 212-2-7 दिणचिंति अस्थकरणी 567-1-2 नयणेहिं को न दीसइ 103-2-7 जं सामण्णग्गहणं .... 181-2-10 दुच्चावि एरिस चि...... 539-1-13 नवि अस्थि नवि अहोही 244-1-13 दुट्ठाण हस्थिमाईण .... 539-1-7 नाणस्स होइ भागी .... 160-2-11 तच्चावि एरिस चिअ.... 539-2-16 देवाण नारयाण य .... 578-1-12 निच्चंधयार तमसा .... 185-2-13 तणपणगं पुण भणि 456-1-9 देवेसु उत्तमो लाहो .... 315-2-20 निच्चं वुग्गहसीलो .... 613-1-12 तत्तो अ अट्ठमीआ .... 539-1-9 देसिक्कदेसविरया .... 172-1-7 निष्फाइआ य सीसा .... 175-2-1 तवसा उ निकाइयाणं.... 511-2-21 देहमि असंलिहिए .... 529-1-4 नीअं सिजं गई ठाणं .... 254-1-6 UTR-1
Page #50
--------------------------------------------------------------------------
________________ उत्तराध्ययन अनुक्र्म्न्निका। 48 नो अपरिग्गहिआए .... 457-2-24 पुढविदग अगणिमारुय 541-1-1| नोवेक्खा कुलजाई .... 99-2-12 पुषगहिएण छंदणत्ति .... 480-1-8 रसायणं निसेवंति .... 138-2-1 रूसऊ वा परो मा वा 237-1-6 पंचेव आणपषी .... 91-2-1 बत्तीस किर कवला .... 322-2-16 व. पच्छा गच्छमुवेई .... 539-1-8 बहुरय जमालिपभवा .... 116-2-10 वैआसु जं अंतो .... 529-1-10 पडिवज्जइ एआओ .... 538-2-15 वयछक्कमिंदिआणं च .... 543-1-11 पढमंमि अ संघयणे .... 166-1-11 भिक्खायरिआए बावीसं 24-2-8 वरमग्गिमि पवेसो .... 32-2-3 पणवीसं भावणाओ ... 542-2-25 भूनयणवयणदसण .... 612-1-5 वसहिकहनिसिजिदिअ 537-2-18 | परिअट्टिअलायण्णं .... 244-1-5 वायाए कुक्कुइओ .... 612-1-7 पाओवगमणं दुविहं .... 529-1-9 महारंभयाए .... 189-2-12 वारी गयाण जालं .... 141-2-1 पावयणी धम्म कही .... 512-1-9 मा मा दु विचिंतेजा .... 167-1-7 वासाई दोण्णि तिण्णि व 138-1-8 पिंडेसणसेजिरिआ .... 543-2-16 मा वहौ कोवि गचं .... 81-2-5 विणया नाणं नाणाओ 8-1-1 पुंडरीय किरिअठाणं .... 542-2-20 मासाई सत्तंता .... 538-1-13 वितहकरणमारभडा .... 484-1-1 पुढविजलजलणवाया 180-2-2 मोठे अकसायठिई .... 570-1-9 विहलं जो अवलंबइ .... 86-1-4 UTR-1
Page #51
--------------------------------------------------------------------------
________________ वीरियधम्मसमाही .... 540-2-23 सद्दहमाणोवि जओ .... 92-2-1 सुत्तं वित्ती तह वत्तिअंच 543-2-22 बूढो गणहरसद्दो .... 128-2-1 समओ वेआलिअं .... 540-2-22 सुहपडिवोहा निद्दा .... 567-1-1 वेयावच्चं वावडभावो.... 534-2-18 समविसमंमि य पडिओ 529-1-1 सेणावै गाहावई .... 257-1-2 वोसह चत्तदेहो .... 538-2-25 सवत्थ संजमं .... 180-2-11 सो हु तवो कायबो .... 84-2-10 सबाण वि जिट्टिई .... 511-2-23 संकेतदिवपेमा .... 90-2-8 सइ काले चरे भिक्खू 486-1-2 सबावि अ अजाओ .... 166-1-9 संतगुणकित्तणेण वि ..... 229-2-5 सज रवै मयूरो .... 315-2-21 सबेवि दुक्खभीरू .... 199-2-5 समुच्छिमकम्मा .... 180-2-3 सज्जेण लहै वित्तिं .... 315-2-21 सवेवि पढमे जामे .... 482-2-15 संसहमसंसट्ठा .....532-1-13 सत्थग्गीजल सावय .... 158-1-6 साहह दोवि पाए .... 539-2-22 संसाररंगमज्झे ___.... 166-2-1 सत्थपरिण्णा लोगविजओ 543-2-14 सिरफुरणे किर रजं .... 200-2-5 UTR-1
Page #52
--------------------------------------------------------------------------
________________ उत्तराध्ययन 50 प्रथमचरण. a. ॥ उत्तराध्ययनटीकागतसंस्कृतश्लोकानामकारादिवर्णानुक्रमः ॥ पत्र. pR0. paM0. प्रथमचरण. आत्मद्रुहममर्यादं .... अकारणमधीयानो 305 - 1 - 1 आत्मार्थ सीदमानं अधस्तिर्यगथोर्द्ध च ...... 592-2-17 आपातमात्रमधुरा अन्योन्यं भवचक्रे 2-1-4 अपुत्रस्य गतिर्नास्ति 263-1-12 उपाश्रयो येन दत्तो 2-1-13 उलूककाकमार्जार अप्रतिबद्धे श्रोतरि अलङ्कृतानां द्रव्याणां अशक्यं रूपमद्रष्टुं अस्थिवर्थाः सुखं मांसे .... A. आष्टेन मतिमता .... .... .... 200-2-3 324 - 1 - 1 200-2-1 u. **** .... **** .... **** e. एकवर्णमिदं सर्व एकसुकृतेन दुष्कृत एकाद्याद्या व्यवस्थाच्या 56 - 1 - 4 एकोहं न च मे कश्चित् .... K पत्र. pR0 pa0. 270 - 2-2 221 - 2 - 9 84-2-9 प्रथमचरण. पत्र. pR0. paM0 एकोहं नास्ति मे कश्चित् 220-1-7 एकोदराः पृथग्ग्रीवा .... 158-1-10 16-2-6 एष वन्ध्यासुतो याति .... क. 12-2-13 315-2-24 12-2-7 कण्टको दारुखण्डं च 13-1-1 कपिलं सस्यघाताय कर्मेन्धनं समाश्रित्य 266-1-6 कस्य स्यान्न स्खलितं 254 - 2 -8 कामं श्यामवपुस्तथा 474-1-12 106-1-3 112-2-13 527 - 2 - 16 कुर्याद्वर्षसहस्रं तु 274-2-9 222-1-12 कृष्णादिद्रव्यसाचिव्यात् 575-2-15 .... .... .... .... .... अनुक्रमणिका । UTR-1
Page #53
--------------------------------------------------------------------------
________________ 51 क्वचित्सखे त्वया दृष्टः.... 311-1-11 दृष्टाश्वित्रेपि चेतांसि क्षणयामदिवसमास .... 298-2-19 छित्त्वापाशमपास्य 214 - 2-4 देशत्यागं वह्नितापं क्षमा दानं दमो ध्यानं 476-2-22 ग. गतिस्तारा स्वरो वामो गन्धर्वनगरं स्निग्धं गायने रोदनं विद्यात् 316-1-1 गृहाश्रमपरो धर्मो 226-1-9 315-2-25 घ. चरितो निरुपक्लिष्टो चन्माधुकरीं वृत्ति चर्मवल्कलचीराणि चलं राज्यैश्वर्य .... देए .... छ. .... .... ज. ध. **** जायं हीमति गण्यते ... 234-1-5 धनैर्दुः कुलीनाः कुलीना 141-1-11 316-1-6 ज्ञानं मददर्पहरं 82-1-10 धर्महानिरविश्वासो । ज्ञानस्य ज्ञानिनां चैव ..... 79-1-10 धर्मार्थं पुत्रकामस्य । ज्ञानिनो धर्मतीर्थस्य ..... 594-2-14 16-1-12 263-1-11 त. न. न जातु कामः कामाना तद्यावदिन्द्रियबलं 138 - 2 - 3 न भवति धर्मः श्रोतुः . .... 553-2-19 2-2-1 न भवति भवति च न 278-2-9 137-1-3 न वह्निस्तृणकाष्ठायै 267-1-11 न शक्यं निर्मलीक ....206 - 1 - 9 न शूद्राय मतिं दद्यात् 265-1-6 .... 196 - 2 - 10 दिव्यौदारिक कामानां .... 541-1-12 न सहस्राद्भवेत्तुष्टि द. 174-2-11 दग्धे बीजे यधात्यन्तं 266-2-9 दधिमधुघृतान्यपात्रे ..... 201-2-1 76-2-11 198- 2 - 11 दधिवाहनपुत्रेण .... 227-2-2 .... 31-2-13 ..... 105-2-7 .... .... .... .... .... **** UTR-1
Page #54
--------------------------------------------------------------------------
________________ उत्तराध्ययन अनुक्र्म्न्निका। 52 | नानुद्योगवता न च प्रस0 111-2-4 ब्रह्म.यण सत्येन .... 274-2-8 निर्जितमदमदनानां .... 135-1-2 ब्राह्मणो ब्रह्मचर्येण .... 266-1-6 यदि पुत्राद्भवेत्स्वर्गों .... 305-1-6 निषिद्धमप्याचरणीयमापदि 28-1-11 भ. यदिह क्रियते कर्म .... 142-2-11 भवन्ति सगुणाः केपि.... 103-2-8 यद्वद्रुमे महति पक्षिगणा 221-2-7 पञ्चविंशतितत्त्वज्ञो .... 179-1-13 भवित्री भावानां .... 170-1-4 यस्य बुद्धिन लिप्येत .... 198-2-9 परिभवसि किमिति लोकं 244-2-2 या विचित्रविटकोटि 102-2-2 परिव्राटकामुकशुना .... 563-2-24 मङ्गलैः कौतुकैयोगैः .... 138-1-9 पुत्रेण जायते लोकः .... 304-1-6 मात्रा स्वना दुहित्रा वा 17-1-1 रङ्गभूमिर्न सा काचित् 196-2-9 पूर्वपुरुषसिंहानां .... 79-2-8 मुण्डस्य भवति धर्म .... 318-1-6 प्रथने नार्जिता विद्या.... 188-2-5 मूर्खत्वं हि सखे ममापि 82-2-6 वर्जयेद् द्विदलं शूली .... 316-1-12 प्रवर्द्धमानः पुरुषः .... 93-1-7 मूत्रं वा कुरुते स्वमे .... 200-2-4 विज्ञाय वस्तु निन्द्यं .... 440-1-11 प्रियादर्शनमेवास्तु .... 320-1-11 मृद्वी शय्या प्रातरुत्थाय 116-1-12 विपद्युच्चैः स्थेयं .... 190-2-4 ___मेधां पिपीलिका हन्ति 12-2-12 बहुपुत्रा दुली गोधा .... 305-1-7 मोक्षे भवे च सर्वत्र .... 228-1-8 शब्देन महता भूमि .... 315-2-22 UTR-1
Page #55
--------------------------------------------------------------------------
________________ 53 .... शरणागतविस्रन्ध शिल्पमध्ययनं नाम शुभाशुभानि कर्माणि ..... शौच माध्यात्मिकं त्यक्त्वा 272-2-7 **** नाम. प. षट् शतानि नियुज्यन्ते 226-1-1 स. सञ्चिततपोधनानां 167-1-5 a. 11-1-11 सज्जनानां वचो द्रव्य .... 305 - 1-2 सत्कारयशोलाभ 79-1-11 सत्यं तपश्च सन्तोषः सत्यं वच्मि हितं वच्मि 93 1 अगडदत्तसाधुकथा .... लोक प्रारम्भ संख्या, पत्र. .... सममश्रोत्रिये दानं 265-2-11 |सह कलेवर खेदमचिन्तयन् 54-2-2 सुरर्द्धिः सुकुलोत्पत्ति ..... 12-2-8 नाम. .... ॥ उत्तराध्ययनटीकागतकथानामकारादिवर्णानुक्रमणिका ॥ सुवंशजोप्यकृत्यानि 104 - 1-2 247- 1 - 3 स्थानस्थादपमानेपि 474 - 2 - 14 स्वदेशः परदेशश्चा 169-2-7 320-1- 9 हृद्यन्यद्वाच्यन्यत् श्लोक- प्रारम्भ संख्या. पत्र. 2 अट्टनमलकथा 67-138 334 - 146 3 अरनाथ चरित्रम्..... 24-368 .... नाम. .... ह. **** 4 अरहन्नकमुनि कथा 5 अर्जुनमालिकर्षिकथा 4-1-6 133-1-6 104-1-3 202-1-2 लोक प्रारम्भ संख्या पत्र. 54-31 54-57 UTR-1
Page #56
--------------------------------------------------------------------------
________________ उत्तराध्ययन अनुक्रम न्निका। 6 अर्हद्दत्तमुनिकथा .... 118-39 17 कुन्थुनाथचरित्रम्.... 23-367 7 अश्वमित्रकथा .... 34-122 18 कुरुदत्तसुतर्षिकथा 11-54 8 अशकटापितृमुनिकथा 35-82 19 कुलपुत्रकथा .... 11-11 27 चण्डरुद्राचार्यशिष्यकथा 36-9 A. 20 कूलवालकश्रमणकथा 125-3 28 चर्मदृष्टान्तः .... 9-113 9 आषाढसरिशिष्यकथा 42-123 21 कोपपिशाचजयकथा 22-71 29 चित्रसम्भूतचरित्रम् 411-276 | आषाढाचार्यकथा .... 176-85 22 क्षपककथा .... 15-56 30 चौरकथा (द्रव्यलोभे) 16-141 31 " (स्वकृतकर्मभोगे) 9-142 120-300 23 गङ्गाचार्यकथा .... 29-123 32 " (पापप्रशंसाभिलाषे) 9-143 12 उरभ्रदृष्टान्तः .... 19-183 24 गुरूपधातिकुशिष्यकथा 25-2033चोळा .33 चोल्लकदृष्टान्तः .... 34-92 25 गोष्ठामाहिलकथा .... 108-128 क. 26 गौतमस्वामिनोष्टापद13 कपिलमुनिचरित्रम् 68-194 यात्रार्थ गमनं, तत्र 14 करकण्डुचरित्रम् .... 146-203 34 जमालिकथा .... वैश्रमणाग्रे पुण्ड 74-117 15 काकिणीदृष्टान्तः .... 12-186 रीककण्डरीक चरि 35 जयघोषर्षिकथा .... 9-472 16 कालवैशिककथा .... 31-74 त्रकथनं च .... 160-238 36 जयचक्रिकथा .... 7-375 UTR-1
Page #57
--------------------------------------------------------------------------
________________ 47 धान्यदृष्टान्तः .... 11-99 37 ढण्ढणर्षिकथा .... 36-71 48 धातवादिकथा .... 5-145 59 बलभद्रर्षिकथा - 261-62 55 38 तिष्यगुप्तकथा .... 43-119 49 नग्गतिराजर्षिकथा 191-230 60 भद्रमहर्षिकथा .... 11-75 39 तृतीयभूतकथा .... 16-11 50 नमिराजर्षिचरित्रम् 235-21161 भरतचक्रिकथा .... 27-336 द. 51 नृपदृष्टान्त (अपथ्याशने)19-186 62 भृगुपुरोहितपुत्रवर्णनम् 35-302 40 दशार्णभद्रराजर्षिकथा 105-375 52 नेमिनाथचरित्रम् .... 433-420 63 भ्रातृद्वयकथा(आत्मदमने) 33-12 41 द्रमककथा .... 9-172 प. 42 द्यूतदृष्टान्तः .... 21-9953 परमाणदृष्टान्तः .... 7-11464 मघवचकिकथा .... 9-340 43 द्विजवधूकथा .... 11-162 54 पशुपालकथा .... 18-168 65 मण्डिकदृष्टान्तः .... 47-159 44 द्विमुखराजर्षिकथा 83-208 55 पाशकदृष्टान्तः .... 159-93 66 महापाचेंक्रिकथा .... 157-369 45 दुःस्थकथा .... 33-176 56 पार्श्वनाथचरित्रम् 332-442 67 महाबलराजर्षिकथा 55-388 57 पुरोहितकथा .... 9-145 46 धनशर्ममुनिदृष्टान्तः 39-28 58 प्रत्येकबुद्धशेषचरित्रम् 21-236 68 युगदृष्टान्तः .... 5-114 UTR-1
Page #58
--------------------------------------------------------------------------
________________ उत्तराध्ययन अनुक्रम न्निका। 56 77 शिवभूतिकथा ..... 81-131 88 सोमदत्तसोमदेवर्षिकथा 17-55 19 रनदृष्टान्तः ..... 21-100 78 श्रमणभद्रश्रमणकथा 14-3389 सोमदेवर्षिचरित्रम् 150-34 70 राधावेधदृष्टान्तः .... 92-11079 श्रष्ठिसुतवधूकथा .... 13-295/90 स्कन्दकमुनिकथा .... 62-59 71 रोहगुप्तकथा .... 91-124 91 स्थूलभद्रस्वामिचरित्रम् 205-44 8. सगरचक्रिकथा .... 84-337 92 " (ज्ञानपरीषहे) 23-83 72 वणिक्कथा(बन्धमोहापोहे)35-143 81 सङ्गमाचार्यकथा .... 51-52 93स्वप्नदृष्टान्ते मूलदेवकथा265-101 73 वणित्रयदृष्टान्तः 22-18882 सनत्कुमारचक्रिकथा 255-340 74 वणिपत्नीकथा .... 14-162, 183 सागराचार्यकथा .... 55-79 84 साधुचतुष्ककथा ....21-29 94 हरिकेशबलचरित्रम् 68-260 75 वाजिद्वयकथा .... 11-161 : 85 साधुश्राद्धकथा .... 25-71 95 हरिषणचक्रिकथा .... 9-374 86 सुनन्दश्राद्धकथा .... 20-76 96 हस्तिमित्रर्षिकथा .... 15-26 76 शान्तिनाथचरित्रम् 496-249 87 सेचनकहस्तिकथा .... 29-13 UTR-1
Page #59
--------------------------------------------------------------------------
________________ उत्तराध्ययन प्रथमाध्यय. नम् (1) ॥ अहम् ॥ न्यायाम्भोनिधिश्रीमद्विजयानन्दसूरिभ्यो नमः । महोपाध्यायश्रीमद्भावविजयगणिविरचितविवृत्त्या सहित उत्त्राध्य्य्न्सूत्र्म्। OM नमः सिद्धिसाम्राज्य-सौख्यसन्तानदायिने । त्रैलोक्यपूजिताय श्री-पार्श्वनाथाय तायिने ॥ 1 ॥ श्रीवर्द्धमानजिनराजमनन्तकीर्ति, वाग्वादिनी च सुधियां जननीं प्र्न्न्म्य्। श्रीउत्तराध्ययनसंज्ञकवाङ्मयस्य, व्याख्यां लिखामि सुगमा सकयां च काञ्चित् ॥ 2 ॥ नियुक्त्यर्थः पाठा-न्तराणि चार्थान्तराणि च प्राय्ः। श्रीशान्तिसूरिविरचित-वृत्ते यानि तत्त्वज्ञैः ॥ 3 ॥ पूर्वेर्विहिता यद्यपि, बयः सन्त्यस्य वृत्तयो रुचिराः । पद्यनिबद्धकथार्थ, तदपि क्रियते प्रयत्नोऽयम् ॥ 4 ॥ इहोत्तराध्ययनानीति कः शब्दार्थः 1 उच्यते, उत्तराणि श्रीदशवैकालिकनिष्पत्तेः प्राक् श्रीआचाराङ्गपठनोत्तरकालं पठ्यमानत्वेन दशवकालिकनिष्पत्तेरनु च तत एवोमधीयमानत्वेन, उत्तराणि वा प्रधानान्यध्ययनानि उत्तराध्ययनानि, तानि च षट्त्रिंशत्, तत्र श्रीजिनेन्द्रप्रणीतधर्मकल्पवृक्षस्य विनय एव मूलमित्यादी शासनाधिकारी श्रीसुधर्म UTR-1
Page #60
--------------------------------------------------------------------------
________________ / / 2 / / - खामी विनयाध्ययनमाह । तस्य चेदमादि sUtramKK मूलम्-संजोगा विप्पमुक्कस्स, अणगारस्स भिक्खुन्नो। विणयं पाउकरिस्सामि,आणुपुर्वि सुणेह मे ॥ 1 ॥ ___ व्याख्या- संयोगाद् द्रव्यतो मातापित्रादिसंबंधाद्भावतश्च कषायविषयादिक्लिष्टतरभावसंबंधात् 'विप्पमुक्कस्सत्ति' | | विविधर्ज्ञानभावनादिभिः प्रकारैः प्रकर्षण परीषहसहनादिरूपेण मुक्तो विप्रमुक्तस्तस्य, अयं भावः "अन्योऽन्यं भवचक्रे, याताः सर्वेऽप्यनन्तशो जीवाः ॥ मात्रादिबन्धुभावं, शत्रुदासीनभावं च ॥ 1 ॥ " ततः कोऽत्र निजः परो वा ? तथा "कोहो अमाणो अ अणिग्गहीआ, माया य लोभो अपवड्डमाणा ॥ चत्तारि एए कसिणा कसाया, सिंचंति मूलाई पुणब्भवस्स ॥ 1 ॥ " ततो न देयः कोपादिविपक्षपक्षस्यावकाशः, इत्यादिभावनाभिः खजनादिगोचराभिधंगरहितस्य । तथा-'अणगारस्सत्ति' न विद्यते अगारं द्रव्यतो दृषदादिरचितं गृहं, भावतश्च अनंतानुबंध्यादिकृतं कषायमोहनीयं यस्यासौ अनगारस्तस्य भिक्षोः साधोः विनयं साधुजनासेवितं समाचार, अभ्युत्थानादिकमुपचारं वा प्रादुष्करिष्यामि प्रकटीकरिष्यामि कथयिष्यामीत्यर्थः । 'आणुपुर्वित्ति' आनुपूर्व्या परिपाट्या प्राकृतत्वात्तृतीयार्थे द्वितीया । 'सुणेह मेत्ति' तं विनयं प्रादुष्करिष्यतः सतो मे मम सकाशात् शृणुत श्रवणं प्रति सावधानो भवत, अनेन वाक्येन धर्ममभिधातुकामेन धीधनेन पूर्व श्रोताऽभिमुखः कर्तव्य इति सूचितं, अन्यथा वक्तृवाक्यस्य वैफल्यप्रसंगात्, उक्तं हि-"अप्रतिबद्धे श्रोतरि, वक्तुर्वाचः प्रयान्ति वैफल्यम् । नयनविहीने भर्तरि, लावण्यगुणस्तृणं UTR-1
Page #61
--------------------------------------------------------------------------
________________ उत्तराध्ययन प्रथमाध्ययनम् (1) स्त्रीणाम् ॥ 1 ॥ " किं चैवं श्रोतारमभिमुखीकृत्यापि धर्म वदतो वक्तलाभ एव, यदुक्तं-"न भवति धर्मः श्रोतुः, सर्वस्यैकांततो हितश्रवणात् ॥ Qvato'nugrahabuddhA, वक्तुस्त्वेकांततो भ्व्ति॥1॥" इति सूत्रार्थः ॥ 1 ॥ अथ विनयो गुणः, स च जीवादभिन्न इति विनीतगुणैरेव विनयखरूपमाह। मूलम्-आणाणिदेसयरे, गुरूणमुववायकारए । इंगिआगारसंपन्ने, से विणीयत्ति वुच्चै ॥ 2 ॥ व्याख्या-आज्ञा,-सौम्य ! इदं कुरु, इदं च माकार्षीरिति गुरुवचनं, तस्या निर्देश इदमित्थमेव करोमीति निश्चयाभिधानमाज्ञानिर्देशस्तं करोतीत्याज्ञानिर्देशकरः । तथा गुरूणां आचार्यादीनां उपपातः समीपदेशावस्थानं, तत्कारकस्तद्विधायी गुरुपार्थावस्थायी, न तु गुर्वादेशादिभीत्या दूरदेशस्थायीति भावः, इंगितं निपुणमतिज्ञेयं प्रवृत्तिनिवृत्तिसूचकं ईषद्भूशिरःकंपाद्याकारः स्थूलधीसंवेद्यः प्रस्थानादिभावज्ञापको दिगवलोकनादिः, आह च-"अवलोअणं दिसाणं, विअंभणं साडयस्स संवरणं ॥ आसणसिढिलीकरणं, पट्टिअलिंगाइं एआई ॥ 1 ॥ " अनयोद्वंद्वे इंगिताकारौ ताभ्यां गुरुगताभ्यां संपन्नो युक्तस्तद्वेदितया इंगिताकारसंपन्नः स इति पूर्वोक्तविशेषणयुक्तो विनेयो विनीतो विनयान्वित इत्युच्यते तीर्थकराद्यैरिति सूत्रार्थ्ः॥2॥ अविनीतत्वत्यागेन हि विनीतो भवतीति अविनीतखरूपमाहमूलम्-आणाणिदेसयरे, गुरूणमणुववायकारए । पडिणीए असंबुद्धे, अविणीएत्ति वुच्चई ॥ 3 ॥ UTR-1
Page #62
--------------------------------------------------------------------------
________________ // 4 // व्याख्या- आज्ञानिर्देशं न करोतीत्याज्ञानिर्देशाकरः, तथा गुरूणामनुपपातकारकः, प्रत्यनीकः प्र्तिकुल्व्र्ती॥ कुतोऽयमेवंविधः ? इत्याह- यतो असंबुद्धोऽज्ञाततत्त्वः, सोऽविनीत इत्युच्यते, कूलवालकश्रमणवत्, तथा हि सूररेकस्य शिष्योऽभू-दविनीतोऽतिरोषणः ॥ चुकोप कोपसदनं, शिक्ष्यमाणः स सूरिणा ॥ 1 ॥ दक्षया शिक्षया सूरि-स्तथापि तमशिक्षयत् ॥ स तु तामपि मेनेऽन्त-विषाक्तविशिखोपमाम् ॥ 2 ॥ हितशिक्षा हि दुष्टानां, नोपकाराय जायते ॥ पयःपानमिवाहीनां, किन्तु स्याद्विषवृद्धये ॥ 3 ॥ नत्वाऽन्यदा सिद्धशैले, जिनानुत्तरतो गुरून् ॥ पेष्टुं दुष्टः स पृष्ठस्थो, गंडशैलमलोठयत् ॥ 4 ॥ शब्दायमानमायान्तं, तं च प्रेक्ष्य गुरुर्दुतम् ॥ पादौ प्रासारयत् प्राज्ञस्ततः सोऽगात्तदन्तरे ॥ 5 ॥ अक्षतांगस्ततः सूरिः, क्रुद्धस्तेन कुकर्मणा ॥ भावीपातोऽङ्गनायास्ते, रे ! पापेति शशाप * तम् ॥ 6 ॥ गुरोगिरं मृषाकर्तुं, क्षुलः क्षुद्रमतिः स तु ॥ गत्या निर्मानुषारण्ये, तस्थौ गिरिणदीतटे ॥ 7 ॥ स । तंत्रातापनासेवी, तपस्तेपे सुदुस्तपम् ॥ पारणां चाध्वगादिभ्यो, मासपक्षादिना व्यधात् ॥ 8 ॥ अथायातासु वर्षासु, | तरुणांबुदकामुकैः ॥ अपूर्यतार्णवानीतै-नंदीवेश्याः पयोधनैः ॥ 9 ॥ एनं कूलंकपाकूलं, निकषासंस्थितं मुनिम् ॥ | मानैषीदंबुपुरोऽन्धिं, दुष्टो वाह इबाटवीम् ॥ 10 ॥ इति ध्यात्वा नदीदेच्या, साऽन्यतोऽवाहि वाहिनी ॥ kUlavAlaKIka इत्यूचु-स्ततस्तं संयतं जनाः ॥ 11 ॥ (युग्मम् ) इतश्च श्रेणिको राजा, पुरे राजगृहेऽभवत् ॥ नंदा च चिल्लणा चास्तां, महिप्यौ तस्य मंजुले ॥ 12 ॥ तत्रा UTR-1
Page #63
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 5 ॥ द्यायाः सुतो जज्ञे ऽभयोऽन्यस्याः सुनंदनाः ॥ कूणिकहलविहल्ला - स्त्रयोऽभूवन्मनोहराः ॥ 13 ॥ कालाद्या भ्रातरस्तेषां, दशाऽऽसन् भिन्नमातृकाः ॥ मात्रा सत्राऽभयस्तत्रा - 'ऽददे दीक्षां जिनान्तिके ॥ 14 ॥ प्रत्रजती तदा नंदा, ददौ । हलविलयोः ॥ कुंडलद्वितयं देव - दत्तं क्षौमयुगं तथा । / 15 / / राज्यं ज्येष्ठस्य भावीति, ध्यात्वा राजाप्यदात्तयोः ॥ गंधद्वीपं सेचनकं, हारं च त्रिदशार्पितम् ॥ 16 ॥ कूणिकस्ते च कालाद्याः, दुष्टा बवाऽन्यदा नृपम् ॥ विभज्याददिरे राज्यं, राजा त्वजनि कूणिकः ॥ 17 ॥ राज्यादिकं ददौ हारा - दिकं तातोऽनयोः स्वयम् ॥ इति राज्यविभागं ते, नादुर्हलविलयोः ॥ 18 ॥ कारास्थ एव पितरि विषं भुक्त्वान्यदा मृते ॥ सानुतापो रतिं प्राप, पुरे तत्र न कू|णिकः ॥ 19 ॥ वासयित्वा ततोऽन्यत्र, नव्यां चंपाभिधां पुरीम् ॥ उपास वासव इव, महर्द्धिः कूणिको नृपः ॥ 20 ॥ हारकुंडलवासोभिर्दिव्यैर्भूषितभूषनौ ॥ गंधद्वीपं तमारूढौ, सान्तःपुरपरिच्छदौ ॥ 21 ॥ क्रीडायै प्रत्यहं हलविहलौ जग्मतुर्नदीम् ॥ तदेति क्रीडयामास तद्वधूर्गन्धसिन्धुरः ॥ 22 ॥ ( युग्मम् ) स्कन्धेऽध्यारोपयत्काश्चिच्छुण्डयाऽऽदाय सुन्दरीः ॥ काश्चिन्यवेशयन्मौलौ काश्चिद्दन्तान्तरेष्वधात् ॥ 23 ॥ उदकृत्य करं काश्चिद्वालिकावद्वियत्यधात् ॥ काश्चिदान्दोलयद्दोला- मित्र शुण्डां विलोलयन् ॥ 24 ॥ " किं बहुना" ? यथा यथा । प्रोचिरे ता - स्तस्मै शस्ताय हस्तिने ॥ विभंगज्ञानवान् सोऽपि, प्रावर्त्तत तथा तथा ॥ 25 ॥ तच प्रेक्ष्याद्भुतं सर्वो ऽप्येवं पौरजनो जगौ । राज्यश्रीफलभोक्तारा- विमावेव न कूणिकः ॥ 26 ॥ तच्च पद्मावती राज्ञी, श्रुत्वा प्रथमाध्यय नम् (1) UTR-1
Page #64
--------------------------------------------------------------------------
________________ // 6 // * कूणिकभूभुजः । जातामर्षप्रकर्षेति, चिंतयामास चेतसि ॥ 27 ॥ दिव्यहारादिना गंध-हस्तिना चामुना विना ॥ / राज्यं न राजते प्राज्य-मप्यनाज्यमिवाशनम् ॥ 28 ॥ तत् पत्या सर्वमप्येत-द्राहयिष्ये बलादपि ॥ ध्यात्वेति सा *खमाकूतं, रहो राज्ञे न्यवेदयत् ॥ 29 ॥ भूपोऽवादीदाददानो, भ्रात्रोरपि रमामहम् ॥ काकादपि निकृष्टः स्यां, तदलं वार्तयानया ॥ 30 ॥ निषिद्धापि नृपेणैवं, नाग्रहं तं मुमोच सा ॥ बालानामिव बालाना-माग्रहो हि भवेबली ॥ 31 ॥ प्रपेदे तद्विशामीश-स्तत्प्रेमविवशोऽथ सः ॥ अकार्यमपि किं प्रायो, न कुर्वति ? vshaavshaaH!॥32|| यदुक्तम्-"सुवंशजोऽप्यकृत्यानि, कुरुते प्रेरितः स्त्रिया ॥ स्नेहलं दधि मनाति, पश्य मंधानको न किम् ? ॥ 33 ॥ " - हारादिकं नृपोऽन्येद्यु-तिरौ तावयाचत ॥ विहाय दूरतः स्नेह-मुन्मत्त इव चीवरम् ॥ 34 ॥ ताबूचतुस्तातदत्तं, तदातुं नार्हमावयोः ॥ तथापि दद्वहे राजन् ! राज्यांशं चेद्ददासि नौ ॥ 35 ॥ इत्युक्तः पार्थिवस्ताभ्यां, कषायकलुपोऽवदत् ॥ वात्सल्यादविमृश्यैव, तातेनादायि किं ततः ? ॥ 35 ॥ किं चाहति ममैवेदं, सारं रत्नचतुष्टयम् ॥ रत्नानि राजगामिनी-त्युच्यते हि जडैरपि ॥ 37 ॥ ततस्तद्दीयतां नोचे-द्रहीष्यामि बलादपि ॥ ओमित्युक्त्वा II ततो हल्ल-विहल्लौ जग्मतुहम् ॥ 38 ॥ दध्यतुश्चेति राज्ञोऽस्य, शोभनो नायमाशयः । वासः ससर्पधानीव, नेह श्रेयांस्तदावयोः ॥ 39 ॥ ध्यात्वेत्यादाय हारादि, सर्व तौ सपरिच्छदौ ॥ चंपायां निशि निर्गत्य, वैशाली जग्मतुः पु। रीम् ॥ 40 ॥ मातामहाय तौ तत्र, चेटकाय महीभुजे ॥ सर्व खोदंतमावेद्या-स्थातां तत्कृतगौरवौ ॥ 41 ॥ कूणि UTR-1
Page #65
--------------------------------------------------------------------------
________________ उत्तराध्ययन 119 11 कस्तूभयभ्रष्ट - त्या चिन्ताञ्चितस्ततः । वैशाल्यां तौ गतौ ज्ञात्वा प्रैषीहूतं वचखिनम् ॥ 42 ॥ गत्वा दूतोऽपि वैशालीं, नत्वा चेटकमित्यवक् ॥ राजन् ! कूणिकराजस्त्वां मया विज्ञपयत्यदः ॥ 43 ॥ गजादिरत्नान्यादाया - गताविह कुमारकौ ॥ प्रेषणीयौ द्रुतं पूज्यै - स्तुल्यैर्मयि तयोस्तथा ॥ 44 ॥ तौ चेन्नागच्छतस्तर्हि प्रेष्यं सद्यो द्विपादिकम् । नो चेद्वो भविता भूया -नायासोऽनुशयावहः ॥ 45 ॥ अथेति चेटकोऽवोच - हूत ! त्वं ब्रूहि कूणिकम् ॥ तातदत्ता भ्रातृलक्ष्मी - हीतुं युज्यते न ते ॥ 46 ॥ रक्ष्यंते शरणायाताः, किं चान्येऽपि मनस्विभिः ॥ तद्दौहित्रौ कथंकारं, प्रेषणीयाविमौ मया ? ॥ 47 ॥ दौहित्रत्वात्समाना मे, भवंतो यद्यपि त्रयः ॥ न्यायित्वादाश्रितत्वाच्च, विशिष्यते तथाऽप्यम् ॥ 48 ॥ सत्यप्येवं दापयामि, द्विपादि तव तुष्टये ॥ ददासि यदि राज्यांश, न्यायोपेतं त्वमेतयोः ॥ 49 ॥ तच्चेटकवचो गत्वा, दूतः स्वस्वामिनेऽवदत् ॥ क्रोधाध्मातस्ततः सोऽपि, यात्राभंभामवीवदत् ॥ 50 ॥ कालाद्यैर्दशभिर्युक्तो, भ्रातृभिर्निजसन्निभैः ॥ त्रयस्त्रिंशत्सहस्राश्व - रथसिंधुरसंयुतः ॥ 51 ॥ त्रयस्त्रिंशत्कोटिपत्ति-कलितश्चलितस्ततः ॥ कूणिकोऽच्छादयत्सैन्यैर्भुवं द्यां च रजोभरैः ॥ 52 ॥ ( युग्मम् ) ततो युतोऽष्टादशभि-र्भूपैर्मुकुटधारिभिः ॥ सप्तपंचाशत्सहस्र - रथहस्तिहयान्वितः ॥ 53 ॥ चेटकोऽप्यभ्यगात्सस- पंचाशत्कोटिपत्तियुक् ॥ स्वदेशसीनि सैन्ये च वार्द्धिव्यूहमचीकरत् ॥ 54 ॥ ( युग्मम् ) कूणिकोऽप्यागतस्तत्र, तार्क्ष्यव्यूहं व्यधाद्वले ॥ न्यधाच्चमूपतित्वे च कालं कालमिवोत्कटम् ॥ 55 ॥ व्यक्त प्रथमाध्यय नम् (1)
Page #66
--------------------------------------------------------------------------
________________ // 8 // वीरगणोन्मुक्त - पृषत्क्ताच्छादितांबरे । आरेभाते रणं भीम-मुभे अपि ततो बले ॥ 56 ॥ निषादिना व्यधाद्युद्धं, निषादी रथिना रथी ॥ सादिना च समं सादी, पदातिस्तु पदातिना ॥ 57 ॥ काली जयार्थमुत्तालः समं चेटकसेनया ॥ युध्यमानस्तदा राज्ञ-श्वेटकस्यान्तिके ययौ ॥ 58 ॥ दिनं प्रत्येक विशिख - मुक्तिसंधाधरस्ततः ॥ चेटको दिव्यवाणेन, तं कृतान्तातिथिं व्यधात् ॥ 59 ॥ चंपापतेर्बलं शोका - कुलं द्रष्टुमिवाक्षमः ॥ तदा भानुर्जगामास्तं विशश्राम ततो रणः ॥ 60 ॥ द्वितीयेऽप्यहि सैन्याभ्या - मारब्धे संगरे पुनः ॥ महाकालं कृणिकस्य, सेनान्यं चेटकोऽवधीत् ॥ 61 ॥ अन्येष्वपि हतेष्वेवं, तेनाष्टस्वष्टभिर्दिनैः ॥ शोकाक्रान्तोऽशोकचन्द्रः, इति चेतस्य चिन्तयत् ॥ 62 ॥ राज्ञोऽस्याऽजानता दिव्यां, शक्तिमेतां हा मया ॥ मुधैव प्रापिताः कालं, कालाद्या भ्रातरो दश ॥ 63 ॥ तदद्यापि सुरं कंचि - दाराध्यामुं जयाम्यरिम् । नो चेद्भविष्याम्यनुग- स्तेषामहमपि द्रुतम् ॥ 64 ॥ ध्यात्वेति देवताध्याने, स्थितं तं विहिताष्टमम् ॥ प्राग्जन्मसंगतौ शक्र - चमरेंद्रावुपेयतुः ॥ 65 ॥ किमिच्छसीति जल्पतौ, तावित्यूचेऽथ कृणिकः ॥ यदि तुष्टौ युवां सद्य-वेटको मार्यतां तदा ॥ 66 ॥ ऊचे शक्रः सधर्माणं, चेटकं न हि हन्म्यहम् ॥ करिष्याम्यंगरक्षां तु, तव भक्तिवशंवदः ॥ 67 ॥ महाशिलाकंटका - रथादिमुशले रणे । चमरेंद्रस्त्वदात्तस्मै, वैरिनिर्जयकारणे ॥ 68 ॥ तत्राद्ये वैरिषुक्षिता-पि कर्करकंटक ॥ महाशिलामहाशस्त्रे, इव स्यातां मृतिप्रदौ ॥ 69 ॥ युद्धे द्वितीये तु रथमुशले भ्रमकं विना ॥ भ्राम्यतः परितो वैरि-पक्षपेषणतत्परे ॥ 70 ॥ ततस्तुष्टो ययौ दुष्टः, कृणिकः समराजिरम् ॥ UTR-1
Page #67
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 9 ॥ ममंथ वार्द्धिव्यूह च, मंधाचल इवोदधिम् ॥ 71 ॥ तमापतंतं संहां, सामर्पश्चेटको नृपः ॥ मुमोचाकर्णमाकृष्य, ॥ प्रथमाध्यय. सद्यो दिव्यं शिलीमुखम् ॥ 72 ॥ कूणिकस्य पुरो वज्र-कवच वज्रभृद्दधौ ॥ पृष्ठे तु लौहं सन्नाहं, तदा तस्यासुरेश्वरः । नम् (1) ॥ 73 ॥ तस्मिन् दिव्ये शरे वज्र-वर्मणा स्खलितेऽन्तरा ॥ भटाश्चेटकराजस्य, मेनिरे सुकृतक्षयम् ॥ 74 ॥ सत्य। संधो द्वितीयं तु, चेटको नामुचच्छरम् ॥ द्वितीयेऽप्यह्नि तद्वाणं, तथैवाऽजनि निष्फलम् ॥ 75 ॥ आद्ये रणे पण्णवति-लक्षा नृणां ययुः क्षयम् ॥ लक्षाश्चतुरशीतिश्च, द्वितीये तु महाहवे ॥ 76 ॥ तेष्वेको वरुणः श्राद्धो, नागनप्ता ययौ दिवम् ॥ तत्सुहृद्भद्रको नृत्वं, तिर्यक्त्वं नरकं परे ॥ 77 ॥ इत्यन्वहं जायमाने, समरे सैन्ययोस्तयोः ॥ यात्सु खखपुरं नंष्ट्वा-'ष्टादशखपि राजसु ॥ 78 ॥ प्रणश्य चेटको-शो, वैशालीमविशत्पुरीम् ॥ रुरोध सर्वतस्तां च, कूणिकः प्रबलैर्बलैः ॥ 79 ॥ ( युग्मम् ) अथ सेचनकारूढी, कूणिकस्याखिलं बलम् ॥ उपदुद्रुवतुर्हल-विहल्लौ तौ प्रतिक्षपम् ॥ 80 ॥ अवस्कंदप्रदानाया। 'ऽगतं तं गंधहस्तिनम् ॥ न हंतुमनुगंतुं वा, तत्सैन्ये कोऽप्यभूत् प्रभुः ॥ 81 ॥ तन्मार्गे मंत्रिणां बुद्ध्या, कून्निकोऽचीक्र्त्त्त्ः॥ खातिका ज्वलदंगार-पूर्णा पर्णाद्यवस्तृताम् ॥ 82 ॥ रात्रौ तत्रागतः सोऽथ, गजो ज्ञात्वा vibhNgtH॥ ज्वलदंगारगा तां, नुन्नोऽपि न पुरोऽचलत् ॥ 83 ॥ तावूचतुस्ततः खिन्नौ, कुमाराविति तं द्विपम् ॥ परेभ्यः किं बिभेषि ? त्वं, यत्पुरो न चलस्यरे ! ॥ 84 ॥ वरं श्वा पोषितः शश्व-त्खामिनं योऽनुवर्त्तते ॥ कृतघ्नोऽहिरिव खामि UTR-1
Page #68
--------------------------------------------------------------------------
________________ / / 10 / / कृत्यनाशी भवान्नतु ॥ 85 ॥ इत्युक्तः सिंधुरस्ताभ्यां स्वामिभक्तधुरंधरः ॥ गृहीत्वा शुंडया स्कन्धा - त्ती बलेनोतारयत् ॥ 86 ॥ स्वयं तु तस्यां गर्त्तायां, दत्वा झंपां विपद्य च ॥ आद्येऽगान्नरके धैर्य - महो तस्य पशोरपि ! ॥ 87 ॥ तद्वीक्ष्य सानुतापौ तौ कुमाराविति दध्यतुः ॥ क्रोधान्धाभ्यां धिगावाभ्यां किमकार्यमिदं कृतम् ! ॥ 88 ॥ कृते यस्य कृतो देश- त्यागो भ्राता रिपृकृतः ॥ अस्मिंश्च व्यसनांभोधी, क्षिप्तो मातामहोऽप्यहो ! ॥ 89 ॥ निहत्य तं गजं युक्तं, नैव जीवितुमावयोः ॥ जीवावश्चेद्वीरदेव - शिष्यीभूयैव नान्यथा ॥ 90 ॥ ( युग्मम् ) तदा शासनदेव्या तौ, नीतौ वीरजिनान्तिके ॥ प्रव्रज्यैकादशांगानि, सुधियौ पेठतुः क्रमात् ॥ 91 ॥ गुणरत्नं तपस्तप्त्वा, संलिख्य च समाधिना ॥ हलः सुरो जयंतेऽभू - द्विहलस्त्वपराजिते ॥ 92 ॥ गृहीतेऽपि व्रते ताभ्यां पुरीमादातुमक्षमः ॥ व्यधात्संधामित्यशोक- चन्द्रो निस्तन्द्रविक्रमः ॥ 93 ॥ खरयुक्तहलैरेनां, नगरीं न खनामि चेत् ॥ | तदा त्यजाम्यहमसून्, भृगुपातादिना ध्रुवम् ॥ 94 ॥ तथापि तां पुरीं भक्त-मनीशे श्रेणिकात्मजे ॥ क्रमात् खेदं गते । देवी, कापीत्यूचे नभः स्थिता ॥ 95 ॥ " समणे जदि कूलवालए, मागधिअं गणिअं गमिस्सए । राया य असोगचंदए, बेसालिं नगलिं गहिस्सए ॥ 96 ॥ तन्निशम्य नृपस्तुष्ट - स्तां वेश्यामेवमादिशेत् ॥ इहानय पतीकृत्य, भद्रे ! त्वं कूलवालकम् ॥ 97 ॥ तत्प्रपद्याभवन्माया- श्राविका सा पणांगना ॥ मुनेः कुतोऽपि तत्रस्थ - मज्ञासीत्तं च संयतम् ॥ 98 ॥ तत्रारण्ये ततो गत्वा तं च नत्वा यथाविधि ॥ इति सा दंभिनी प्रोचे, वचनैरमृतोपमैः ॥ 99 ॥ UTR-1
Page #69
--------------------------------------------------------------------------
________________ उत्तराध्ययन प्रथमाध्ययनम् (1) ॥ 11 ॥ तीर्थानि चंपातः, प्रभो! प्रस्थितया मया ॥ सर्वतीर्थाधिकाः पूज्य- पादा दिष्ट्याऽत्र वन्दिताः ॥ 10 ॥ मत्पाथेयात्तदादाय, भिक्षामनुगृहाण माम् ॥ तयेति सादरं प्रोक्त-स्तत्सार्थे साधुरप्यगात् ॥ 1 ॥ तस्यादान्मिश्रितद्रव्यान्, सामोदा सापि मोदकान् ॥ तद्भक्षणादतीसार- स्तस्यासीदतिदुस्सहः ॥ 2 ॥ ततः सा तत्र तद्वैयावृत्यदंभेन त्स्थुपी॥ मुहुर्मुनिमुपासर्प-त्सर्पवत्कुटिलाशया ॥ 3 ॥ उद्वर्तनादिना वांग-स्पर्श चाचीकरन्मुहुः ॥ भेषजान्तरदानाच, तमुल्लाघं व्यधाच्छनैः ॥ 4 ॥ तत्कटाक्षसरागोक्ति-शरीरस्पर्शविभ्रमैः ॥ मुनेर्मनोऽचलत्तस्य, स्त्रीसंगे क्व नु ? तत्स्थिरम् ॥ 5 ॥ त्यक्तव्रतस्ततस्तस्या-मासक्तः सोऽभवत्तथा ॥ यथा तया विना स्थातुं, नाभूत्क्षणमपि प्रभुः ॥ 6 ॥ तद्वशः कूणिकोपान्तं, ततोऽगात्कूलवालकः ॥ सत्कृत्य कूणिकोऽप्येव-मत्रवीत्तं मुनिब्रुवम् ॥ 7 ॥ महात्मन् ! गृह्यते नेय-मुपायैर्बहुभिः पुरी ॥ ततस्तधणोपायं, विधेहि धिपणानिधे ! ॥ 8 ॥ ततो देवज्ञवेषेण, वैशाली प्रविवेश सः ॥ श्रीसुव्रतार्हतः स्तूपं, भ्रमंस्तत्र ददर्श च ॥ 9 ॥ दध्यौ च नूनमस्यास्ति, प्रतिष्ठालग्नमुत्तमम् ॥ अभंगा तन्महिम्नासौ, नगरी ननु वर्तते ॥ 10 ॥ कथं मया पातनीय-स्तदसाविति चिंतयन् ॥ अपृच्छयत पुरीरोधाकुलेनेति जनेन सः ॥ 11 ॥ वद दैवज्ञ ! वैशाल्या,रोधो यास्यत्यसौ कदा ? ॥ खिन्नाः स्मो यद्वयं कारा-वासेनेवामुना भृशम् ॥ 12 ॥ मुदितः स ततोऽवादीत् , पापपंकैकशूकरः ॥ स्तूपोऽसौ यावदत्र स्या-त्तावदुद्वेष्टनं क्व ? वः ॥ 13 ॥ तल्लोकाः ! यद्ययं स्तूपो, युष्माभिः पात्यते द्रुतम् ॥ तदाऽपयाति नियतं, पुरीरोधोऽधुनैव हि ॥ 14 ॥ प्रोक्तो धूर्तेन UTR-1
Page #70
--------------------------------------------------------------------------
________________ / / 12 / / तेनेति, बालवद्वालिशो जनः ॥ तं स्तूपं भंक्कुमारेभे धूर्तेः को न हि वच्यते ॥ 15 ॥ स्तूपे च भंक्तुमारब्धे, गत्वा मागधिकाधिपः ॥ सद्योऽपासारयचंपा - धीशं क्रोशद्वयं ततः ॥ 16 ॥ ततः स प्रत्ययैलेकिः, स्तूपे मूलात्प्रपातिते ॥ व्याघुट्य कूणिकोऽविक्षत् पुरीं सबलवाहनः ॥ 17 ॥ तदा चानशनं कृत्वा स्मृत्वा पंचनमस्क्रियाः ॥ चेटको न्यपतत् कूपे, बद्धाऽयः पुत्रिकां गले ॥ 18 ॥ तदा तत्रासनास्थैर्या-दागत्य धरणाधिपः ॥ साधर्मिकं तमादाय, निनाय भवने निजे ॥ 19 ॥ विधायाराधनां सम्यक्, प्रपाल्यानशनं च तत् । तत्रस्थः प्राप्य पंचत्वं, चेटकस्त्रिदिवं ययौ ॥ 20 ॥ इतश्च सुज्येष्ठासून - दौहित्रश्चेटकप्रभोः ॥ वैशाल्यामाययौ देवा - तदा सत्य किखेचरः ॥ 21 ॥ मातामहप्रजां सर्वा, लुंट्यमानां स रक्षितुम् ॥ निनाय नीलवत्यद्री, द्रुतमुत्पाट्य विद्यया ॥ 22 ॥ कोपाविष्टः कूणिकोऽथ, तां पुरीं युक्तरासभैः ॥ खेटयित्वा हलैस्तीर्ण प्रतिज्ञः खपुरीं ययौ ॥ 23 ॥ कूलवालकनामा तु, मृत्वागान्नरकं कुधीः ॥ उद्धृतस्तु ततोऽनन्ते, संसारे पर्यटिष्यति ॥ 24 ॥ कूलवालकमुनेरिव दुःखा - वातिरेवम विनीतमुनेः स्यात् ॥ धृष्टतां तदपहाय सुशिष्यैः, सद्गुरोर्विनय एव विधेयः ॥ 25 ॥ इतिकूलवालककथा, इति सूत्रार्थः ॥ 3 ॥ अथ दृष्टांतपूर्वकमविनीतस्य दोषमाह - मूलम् - जहा सुणी पूइकण्णी, निक्कसिज्जइ सवसो । एवं दुस्सील पडिणीए, मुहरी निक्कसिज्जइ ॥ 4 ॥ व्याख्या- यथा शुनी, पूती परिपाकात् कुधितगन्धौ उपलक्षणत्वात् कृमिकुलाकुलौ च कर्णौ यस्याः सा पूतिकर्णी, निष्काश्यते बहिः कर्ष्यते, 'सबसोत्ति' सर्वेभ्यो गृहांगणादिभ्यो "हत हत" इत्यादिवाक्यैर्लेष्ट्वादिभिश्व, अत्र च शुनीति UTR-1
Page #71
--------------------------------------------------------------------------
________________ उत्तराध्ययन प्रथमाध्यय. नम् (1) ॥ 13 ॥ स्त्रीनिर्देशोऽतीवकुत्सासूचकः, 'पूतिकर्णीति' विशेषणं तु सर्वांगकुत्सासूचकम् , उपनयमाह-एवमनेन प्रकारेण दुःशीलो दुष्टाचारः, प्रत्यनीकः प्राग्वत् , मुखरो बहुविधासंबद्धभापी, निष्काश्यते सर्वतः कुलगणसंघार्बहिः क्रियते, इति सूत्रार्थः ॥ 4 ॥ ननु कुतोऽयं ज्ञात्वाप्यनर्थहेती दौरशील्ये रमते ? पापोपहतमतित्वात्तत्रैवास्य रतिः स्यादेतदेव दृष्टांतेन दर्शयतिमूलम्-कणकुंडगं चैत्ताणं, विटं भुंजइ सूअरे । एवं सीलं चैत्ताणं. दुस्सीले रमई मिए ॥ 5 ॥ व्याख्या-कणास्तंदुलास्तेषां तन्मिश्रो वा कुंडकः कुक्कसः कणकुंडकस्तं त्यक्त्वा विष्टां पुरीष भुक्ते, शूकरो गर्त्ताशू। करो यथेति गम्यते, एवमविनीतः शीलं प्रस्तावाच्छोभनमाचारं त्यक्त्वा दुष्टं शीलं दुश्शीलमनाचाररूपं तत्र रमते धृतिमाधत्ते, मृग इव मृगोऽपायानभिज्ञत्वात् , यथा हि मृगो गीताक्षिप्तो मरणापायमपश्यन् व्याधमनुसरति, तथाऽयमपि प्रेत्यदुर्गतिपातमपश्यन्निर्विवेको दुःशीले रमते, इति सूत्रार्थः ॥ 5 ॥ उक्तमुपसंहृत्य कृत्यमुपदिशतिमूलम्-सुणिआभावं साणस्स, सूअरस्स नरस्स य |विन्ने ठविज अप्पाणं, इच्छंतो हिअमप्पणो ॥ 6 ॥ व्याख्या-श्रुत्वा आकर्ण्य अभावं अशोभनभावं सर्वतो निष्काशनरूपं 'साणस्सत्ति' प्राकृतत्वात् शुन्याः शूकरस्य चोपमानस्य नरस्य चोपमेयस्य विनये स्थापयेदात्मानमात्मनैवेति शेषः, इच्छन् हितमैहिकं पारत्रिकं च आत्मनः, UTR-1
Page #72
--------------------------------------------------------------------------
________________ / / 14 / / विनयादेव हितावाप्तेर्यदुक्तम्-"विणया नाणं नाणाओ, देसणं दंसणाओ चरणं च ॥ चरणाहिंतो मोक्खो, मोक्खे सुक्खं निराबाहं ॥ 1 ॥ इति सूत्रार्थः ॥ 6 ॥ यतश्चैवं ततः किमित्याह* मूलम्-तम्हा विणयमेसिज्जा, सीलं पडिलभे जओ । बुद्धपुत्तनिआगट्टी, न निक्कसिजइ क्न्न्हुइ॥7॥ K व्याख्या-तस्माद्विनयमेपयेत् , धातूनामनेकार्थत्वात् , कुर्यात् , किं पुनर्विनयस्य फलं ? यदेवमुपदिश्यते, इत्याह । शीलं प्रतिलभेत प्राप्नुयात् , यतो विनयात् , अनेन विनयस्य शीलावाप्तिः फलमुक्तं, अथ तस्य किं फलमित्याह-बुद्धानामाचार्यादीनां पुत्र इव पुत्रो बुद्धपुत्रः साधुः, निश्चितं यजनं नियागः संपूर्णभावस्तवरूपः सर्वसंवरस्तत्फल। भूतो मोक्षश्च, कारणे कार्योपचारात्तदर्थी सन् न निष्काश्यते 'कण्हुइत्ति' कुतश्विद्गच्छादेः, किंतु विनीतत्त्वेन सर्वत्र मुख्य एव क्रियते इति सूत्रार्थः ॥ 7 ॥ कथं पुनर्विनयो विधेय ityAzayenAhax मूलम्-निसंते सिआ मुहरी, बुद्धाणं अंतिए स्या। अदृजुत्ताणि सिक्खिज्जा, निरहाणि उ व्जे॥8॥ _ व्याख्या-निशान्तो नितरामुपशांतः, अन्तःक्रोधत्यागाद्वहिश्च शान्ताकारत्वात् , स्यात् भवेत् अमुखरः, तथा बुद्धानां । आचार्यादीनां अन्तिके समीपे सदा सर्वकालं अर्थयुक्तानि हेयोपादेयार्थवाचकान्यागमवाक्यानि शिक्षेत अभ्यसेत् , निरर्थकानि तद्विपरीतानि तु पुनर्वात्स्यायनादीनि वर्जयेत् परिहरेदिति सूत्रार्थः ॥ 8 ॥ कथं पुनरर्थयुक्तानि शिक्षेतेत्याहमूलम्-अणुसासिओ न कुप्पिज्जा, खंतिं सेविज प्ण्द्दिए। खुड्डेहिं सह संसग्गि, हासं कीडं च वजए ॥ 9 ॥ UTR-1
Page #73
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 15 / / व्याख्या-अनुशिष्टः कदाचित् परुषोत्त्यापि शिक्षितो न कुप्येत् न कोपं कुर्यात् । तर्हि किं कुर्यादित्याह - क्षान्तिं परुषभाषणादिसहनात्मिकां सेवेत, पंडितो बुद्धिमान्, तथा 'खड्डेहिंति' क्षुद्रैर्वालैः शीलहीनैः पार्श्वस्थादिभिर्वा सह समं 'संसरिंगति' संसर्ग परिचयं, हासं हसनं, क्रीडां च अन्त्याक्षरिकाप्रहेलिका दानादिकां वर्जयेत्, लोकागमविरुद्धत्वाद्गुरुकर्मबंधहेतुत्वाच्चैषामिति सूत्रार्थः ॥ 9 ॥ पुनरन्यथा विनयमेवाह -- मूलम् - माय चंडालिअं कासी, बहुअं माय आलवे । कालेण य अहिजित्ता, तओ झाएज एगगो ॥ 10 ॥ व्याख्या - मा निषेधे, चः समुच्चये, चंडः क्रोधस्तद्वशादलीकमनृतभाषणं माकार्षीर्माविधाः । लोभालीकाद्युपलक्षणं चैतत् । तथा बहु एवं बहुकं अपरिमितं आलजालरूपं स्त्रीकथादिकं मा च आलपेद्भाषेत, बहुभाषणात्स्वाध्यायादिकार्यहानिवातक्षोभादिसंभवात् । किं तर्हि कुर्यादित्याह - कालेन प्रथमपौरुप्यादिलक्षणेन, चः पुनरर्थे, अधीत्य पठि - त्वा पृच्छाद्युपलक्षणं चैतत्, ततोऽध्ययनाद्यनन्तरं ध्यायेश्चिन्तयेदेकको भावतो रागादिरहितो द्रव्यतो विविक्तवसत्यादौ स्थित इति सूत्रार्थः ॥ 10 ॥ इत्थमकार्यनिषेधः कार्यविधिश्वोक्तः, अथ कदाचिदेतद्वयत्यये किं कार्यमित्याहमूलम् - आहच्च चंडालिअं कट्टु, न निण्हविज कयाइवि । कडं कडित्ति भासिज्जा, अकडं णो कडित्ति अ ॥ 11 ॥ व्याख्या-'आहच्च' कदाचिच्चंडालीकं पूर्वोक्तं कृत्वा न निहुवीत मया न कृतमिति नापलपेत्, कदाचिदपि यदा परैर्न ज्ञातस्तदापीत्यर्थः । किं तर्हि कुर्यादित्याह - कृतं विहितं चंडालीकादि कृतमेव भाषेत, न तु भयलज्जादिभिरकृ प्रथमाध्यय नम् (1) UTR-1
Page #74
--------------------------------------------------------------------------
________________ / / 16 / / तमिति । तथा अकृतं चंडालीकादि नो कृतमिति अकृतमेव भाषेत, न तु मायोपरोधादिना अकृतमपि कृतमिति वदेत , मृपावादादिदोषसंभवात् । अयं चात्राऽभिप्रायः-कथंचिदतिचारोत्पत्ती लज्जाद्यकुर्वन् गुरुपार्श्वमागत्य-"जह बालो जप्पंतो, कजमकजं च उजु भणइ ॥त्ण् तह आलोएजा, मायामयविप्पमुक्को उ ॥ 1 ॥ " इत्याद्यागममनुसरन् यथावत् शल्यमालोचयेदिति सूत्रार्थः ॥11॥अथ् यदैव गुरुर्वक्ति तदैव प्रवृत्तिनिवृत्ती कर्त्तव्ये इत्याशंका निराकर्तुमाहमूलम्-मा गलिअस्सुव्व कसं, वयणमिच्छे पुणो पुणो । कसंव दद्दुमाइण्णे, पावगं परिवजए ॥ 12 ॥ व्याख्या-मा निषधे गल्यश्व इव अविनीतवाजीव कशां कशाप्रहारं वचनं प्रवृत्तिनिवृत्तिविषयं उपदेशं गुरूणामिच्छेदभिलषेत पुनः पुनर्वारं वारं । अयं भावः-यथा गलिरश्वः कशाप्रहारं विना न प्रवर्त्तते निवर्त्तते वा, नैवं सुशिप्येणापि प्रवृत्तिनिवृत्त्योः पुनः पुनर्गुरुवचनमपेक्ष्यं, किंतु 'कसं वेत्यादि'-कशां चर्मयष्टिं दृष्ट्वा आकीर्ण इव विनीताश्व । इव प्रक्रमात् सुशिष्यो गुरोराकारादिकं दृष्ट्वा पापकं अशुभानुष्ठानं परिवर्जयेत् सर्वप्रकारैस्त्यजेत्, उपलक्षणत्वात् शुभानुष्ठानं च कुर्यात् । अयमाशयः- यथा आकीर्णोऽश्वः कषाग्रहणादिना आरोहकाभिप्रायं ज्ञात्वा कशयाऽस्पृष्ट एव तदाशयानुरूपं चेष्टते तथा मुशिष्योऽप्याकाराद्यैराचार्याशयं ज्ञात्वा वचनेनाप्रेरित एव सर्वकृत्येषु प्रवर्तते, माभूद्रोवचनायास इति सूत्रार्थः ॥ 12 ॥ गल्याकीर्णकल्पशिष्ययोर्दोषगुणावाह UTR-1
Page #75
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 17 / / मूलम् - अणासवा थूलवया कुसीला, मिउंपि चंडं पकरंति सीसा । चित्ताणुआ लहु दक्खोववेआ, पसायए ते हु दुरासयपि ॥ 13 ॥ व्याख्या - अनाश्रवा गुरुवचस्यस्थिताः, स्थूलवचसोऽविचारितभाषिणः, कुशीलाः कुत्सिताचाराः, मृदुमपि अकोपनमपि गुरुं चंडं प्रकुर्वेति, प्रकर्षेण विदधति शिष्याः, ये पुनश्चित्तानुगा गुरुमनोऽनुवर्त्तिनः लघु शीघ्रं दाक्ष्योपपेता अविलंबितकारित्वयुक्ताश्च भवंति, अत्र 'उप, अप, इत' इति शब्दत्रयस्थापने पृषोदरादित्वादपशब्दस्याकारलोपे च उपपेत इति सिद्धम् । ते शिष्याः प्रसादयेयुः प्रसन्नं कुर्युः, हुः पुनरर्थे, दुराशयमपि अतिकोपनमपि प्रस्तावागुरुं, किं पुनरनुत्कटकषायमिति, अत्रोदाहरणं चंडरुद्राचार्यशिष्यः, तत्कथासंप्रदायश्चायम् -- 3 उज्जयिन्यां पुरि नात्रो - द्याने नंदनसन्निभे ॥ चंडरुद्राभिधः सूरिः सगच्छः समवासरत् ॥ 1 ॥ ऊनाधिकक्रियादोषान् स्वगच्छीयतपस्विनाम् ॥ दर्श दर्श स चाकुप्यत् प्रकृत्याप्यतिरोषणः ॥ 2 ॥ भूयसां वारणं ह्येषां मयैकेनातिदुष्करम् ॥ परं रोषातिरेकान्मे, खहितं न हि जायते ॥ 3 ॥ ध्यात्वेति सूरिरेकांते, तस्थौ सद्ध्यानहेतवे । तप्तं विहाय शिष्याणां स्वाध्यायध्यानतत्परः ॥ 4 ॥ [ युग्मम् ] इतोज्जयिनीवासी, व्यवहारिसुतो युवा ॥ आगात्कुंकुमलिप्तांगो, नवोढस्तत्र मित्रयुक् ॥ 5 ॥ साधून् दृष्ट्वा परीहास - पूर्वकं तान् प्रणम्य च ॥ सोऽवादीद्भगवंतो मे, धर्मे ब्रूत सुखाकरम् ॥ 6 ॥ वैहासिकोऽयमिति ते, ज्ञात्वा नो किंचिदूचिरे ॥ ततो भूयः स निर्ग्रथान्, सोपहास प्रथमाध्यायनम् (1) UTR-1
Page #76
--------------------------------------------------------------------------
________________ // 18 // | मभाषत ॥ 7 ॥ दौर्भाग्याद्भार्यया त्यक्तो, विरक्तोऽहं गृहाश्रमात् ॥ तत् प्रसद्य भवांभोधि- तारकं दत्त मे व्रतम् ॥ 8 ॥ | धूर्तः प्रतारयत्यस्मा-नर्मवाक्यैर्मुहुर्मुहुः ॥ तघृष्यतामसौ सम्यक्, चिंतयित्वेति ते जगुः ॥ 9 ॥ गुरोरधीना न वयं, स्वयं दीक्षादि दद्महे ॥ तदाश्रय व्रताय त्व-मस्मद्गुरुमितः स्थितम् ॥ 10 ॥ श्रुत्वेति सवयस्योऽथ, सोऽब्रजत्सूरिसन्निधौ ॥ अब्रवीत्तं च वंदित्वा, सोपहासं कृतांजलिः ॥ 11 ॥ गृहन्यापारतो भग्नो, लग्नोऽस्मि त्व्त्प्दान्योः॥ तत्प्रव्राजय मां स्वामि-स्तिष्ठामि ससुखं यथा ॥ 12 ॥ सहास्यामिति तद्वाचं, श्रुत्वा कोपातिरेकतः ॥ सूरिजगौ व्रतेच्छुश्चे-त्तदा भस्मानय द्रुतम् ॥ 13 ॥ ततस्तत्सुहृदैकेना-नीते भस्मनि साधुराट् ॥ तं गृहीत्वा स्वबाहुभ्यां, | लोचं कृत्वा ददौ व्रतम् ॥ 14 ॥ तद्विलोक्य विषण्णास्त-द्वयस्यास्तमथाभ्यधुः ॥ मित्र ! सद्यः पलायख, धाम यामो वयं यथा ॥ 15 ॥ आसन्नसिद्धिकः सोऽथ, लघुकर्मेत्यचिंतयत् ॥ कथं गच्छाम्यहं गेहं, खवाचा स्वीकृत्व्र्त्ः॥16॥ प्रमादसंगतेनापि, या वाक् प्रोक्ता मनखिना ॥ सा कथं दृषदुत्कीर्णा-क्षरालीवाऽन्यथा भवेत् ॥ 17 ॥ नर्मणापि । | मया लब्धं, रक्षणीयं ततो व्रतम् ॥ जहाति धुमणि को हि, विनायासमुपस्थितम् ॥ 18 ॥ ध्यात्वेति भावसाधुत्वं, स सुधीः प्रत्यपद्यत ॥ यथास्थानं ततो जग्मु- स्तद्वयस्या विषादिनः ॥ 19 ॥ विनेयोऽथावदत्सूरिं, भगवन् ! बंधवो मम ॥ श्रामण्यं मोचयिष्यंति, तद्यामोऽन्यत्र कुत्रचित् ॥ 20 ॥ गच्छो महानसौ गच्छन् , प्रच्छन्नमपि य्ज्ञैः॥ ज्ञायते तद् द्वयोरेवा-'ऽवयोगमनमर्हति ॥ 21 ॥ सूरिः प्रोवाच यद्येवं, तदाऽध्वानं विलोकय ॥ यथा रजन्यां UTR-1
Page #77
--------------------------------------------------------------------------
________________ उत्तराध्ययन प्रथमाध्यय । / 19 / / गच्छामः, सोऽप्यालोक्य तमाययौ ॥ 22 ॥ प्रतस्थेऽथ निशीथिन्यां, सूरिनूतनशिष्ययुक् ॥ पुरो याहीति गुरुणा, चोक्तः शिष्यो ययौ पुरः ॥ 23 ॥ अपश्यन्निशि वृद्धत्वात् , स्थाणुना स्खलितो गुरुः ॥ वेदनावितलो जो ज्वलद्रोषभराकुलः ॥ 24 ॥ हा दुष्टशिष्य ! सन्मार्गो, न व्यलोकीति विब्रुवन् , दंडेन शिष्यं शिरसि, कृतलोचे जघान स्ः॥ 25 ॥ तत्प्रहारस्फुटन्मौलि-निर्गच्छद्रुधिरोऽपि सः ॥ न व्यब्रवीनाप्यकुप्यत् , प्रत्युतैवमचिंतयत् ॥ 26 ॥ खगच्छमध्ये ससुखं, तिष्ठंतोऽमी महाशयाः ॥ अधन्येन मया दुःख-भाजनं विहिता ह्हा!॥ 27 ॥ आजन्मसौख्यदाः शिष्या, गुरोः स्युः कोऽपि धीधनाः ॥ आद्य एव दिनेऽहं तु, जातोऽसातकरो गुरोः ॥ 28 ॥ स्थाण्यादिना गुरोः पीडा, माभूद्भूयोऽपि भूयसी ॥ ध्यायन्निति प्रयत्नेन, स चचाल शनैः शनैः ॥ 29 ॥ तस्यैवं व्रजतः शुद्धा-शयस्य समतानिधेः ॥ महात्मनः समुत्पेदे, निशायामेव केवलम् ॥ 30 ॥ अथ प्रभाते संजाते-'भ्युदिते च दिवाकरे ॥ सूरिणा ददृशे शिष्यो, रुधिरालिप्तमस्तकः ॥ 31 ॥ ततः शांतरसाचांत-खांतः सूरिरचिंतयत् ॥ अहो! नवीनशिष्यस्या-'प्यमुष्य क्षांतिरुत्तमा ॥ 32 ॥ क्रोधाध्मातेन मयका, दंडेनैवं हतोऽपि यत् ॥ नातनोद्वाङमनो। देहै- वैगुण्यं किंचिदप्यसौ ॥ 33 ॥ चिरप्रजितस्यापि, रोपदोपांश्च जानतः ॥ प्राप्ताचार्यपदस्थापि, धिग्मे प्रबलकोपताम्! ॥ 34 ॥ इयचिरं सु दुष्पालं, पालितं मयका व्रतम् ॥ परं तन्निष्फलं जज्ञे, कोपात्तन्मेऽमुना कृत्म्॥35॥ भावनाभिरिति भावितचित्तः, सोऽपि केवलमवाप मुनींद्रः ॥ एवमुत्कटरुपोऽपि गुरोः स्यु-र्मोक्षदाः सविनयाः UTR-1
Page #78
--------------------------------------------------------------------------
________________ // 20 // सुविनेयाः ॥ 36 ॥ इति श्रीचंडरुद्राचार्यकथा ॥ इति सूत्रार्थः ॥ 13 ॥ अथ गुरुचित्तानुवृत्तेरुपायमाह। मूलम्-नापुट्टो वागरे किंचि, पुट्टो वा नालिअण्व्दे॥कोह्ण् असच्चं कुग्विजा,धारिजा पिअमप्पिअं ॥ 14 ॥ ___ व्याख्या- नापृष्टः कथमिदमित्यादि गुरुणाऽजल्पितः व्यागृणीयाद्वदेत्तादृशकारणं विना, किंचित् स्तोकमपि, | पृष्टो वा नालीकमनृतं वदेत् , कारणांतरेण च गुरुभिर्निर्भसितोऽपि न तावत्कुप्येत् , कथंचिदुत्पन्नं तु क्रोधमसत्यं । | तदुत्थविकल्पविफलीकरणेन कुर्वीत विदध्यात् । क्रोधासत्यत्वकरणे चायं दृष्टांतः- तथाहि कुत्रचिद्वामे, कुलपुत्रस्य कस्यचित् ॥ सोदरः प्रत्यनीकेन, निन्ये यमनिकेतनम् ॥ 1 ॥ ततस्तजननी प्रोचे, तमिति प्रत्यहं मुहुः ॥ प्रभविश्नुरपि भ्रातृ-घातकं हंसि नो कुतः? ॥ 2 ॥ बलिनो हलसायंते, वैरशुद्ध्यै न कर्हिचित् ॥ न विपक्षमुपेक्षन्ते, पन्नगा अपि मानिनः ! ॥ 3 ॥ तदाकर्ण्य सरोषेण, तेन पौरुषशालिना ॥ जीवग्राहं प्रगृह्यारि-रानिन्ये मातुरन्तिकम् ॥ 4 ॥ प्रोक्तश्चारे ! भ्रातृघातिन् !, कथं त्वा मारयाम्यहम् ? ॥ ततः स प्रांजलिः प्रोचे, कृपाणं प्रेक्ष्य कंपितः ॥ 5 ॥ हन्यंते शरणायाता, यथा त्वं मां तथा जहि ॥ सदैन्यमिति तेनोक्ते, स मातुर्मुखमैक्ष्यत ॥ 6 ॥ सापि तं दीनतां प्राप्त, प्रेक्ष्योत्पन्न कृपाऽलपत् ॥ आर्यैः पुत्र! न मार्यते, कदापि शरणागताः ॥ 7 ॥ यतः-"शरणागतविस्रब्ध-प्रणतव्य। सनार्दितान् ॥ रोगिणः पंगुमुख्यांश्च, नैव नंति महाशयाः! ॥ 8 ॥ " पुत्रः प्रोवाच मातमें, रोषः स्यात्सफलः क्थ्म्?॥ सर्वत्र सफलः कोपो, न कार्य इति साप्यवक् ॥ 9 ॥ इति मातृगिरा जातो- पशान्तिस्तं मुमोच सः ॥ तौ नत्वा UTR-1
Page #79
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 21 / / क्षमयित्वा च, खागः सोऽपि गृहं ययौ ॥ 10 ॥ मातृवाक्यमधिगम्य यथासौ, मोघमेव विदधे किल कोपम् ॥ तद्वदेव भजता जिनवाणी, साधुनापि विफलः स विधेयः ॥ 11 ॥ इति क्रोधासलीकरणे कुलपुत्रकथा ॥ तथा 'धारिजत्ति' धारयेत् समतयाऽवधारयेत्, प्रियं प्रीत्युत्पादकं स्तुत्यादि, अप्रियं च तद्विपरीतं निन्दादि, न तयो रागं द्वेषं वा कुर्यादित्यर्थः, उदाहरणं चात्र तृतीयभूतस्य, तथाहि पुरे कस्मिंश्चिदशिवे, समुत्पन्नेऽतिदारुणे ॥ अमंदमांद्यपीडाभि र्विद्रुते चाखिले जने ॥ 1 ॥ तच्छान्तये च भूपेन, डिंडिमे वादिते सति ॥ भूभुजोऽभ्यर्णमभ्येत्य, जगदुमत्रिकास्त्रयः ॥ 2 ॥ [ युग्मम् ] शमयामो वयं स्वामि-नाशिवं भवदाज्ञया ॥ नृपोऽजल्पदुपायेन, केनेति ब्रूत मांत्रिकाः ! ॥ 3 ॥ तेष्वेकोऽथाब्रवीद्रूपं, पृथ्वीनाथावधार्यताम् ॥ मंत्रसिद्धं ममास्त्येकं भूतं सद्यः शिवंकरम् ॥ 4 ॥ तच्चातिरुचिरं रूपं, विकृत्य पुरि पर्यटत् ॥ न वीक्षणीयं दृष्टं तु, द्रष्टारं हन्ति कोषतः ॥ 5 ॥ तत्प्रेक्ष्याधोमुखं तिष्ठे - द्योऽसौ रोगैर्विमुच्यते ॥ तदाकर्ण्य जगौ राजा, चंडेनानेन नः कृतम् ! ॥ 6 ॥ अथावादीद्भूतवादी, द्वितीयोऽवनिवल्लभम् ॥ मंत्रसिद्धं ममाप्यस्ति, भूतं नूतनशक्तियुक् ॥ 7 ॥ तच्चातिलंबविस्तीर्ण - कुक्षिकं पंचमस्तकम् ॥ एकक्रमं शिखाहीनं, बीभत्सं श्यामलं महत् ॥ 8 ॥ गायन्नरीनृतन्मुंचदट्टहासान् पदे पदे ॥ रूपं विधाय सकले, पुरे भ्रमति सर्वतः ॥ 9 ॥ [ युग्मम् ] तद्वीक्ष्योपह सेत्सम्यक् प्रविलोके वा न यः । / दूषयेद्यश्च तन्मौलि - द्रुतं भिद्येत सप्तधा ॥ 10 ॥ यस्त्वर्चयति पुष्पाद्यैः, सद्वाक्यैः श्लाघते च तत् ॥ प्रथमाध्यय नम् (1) UTR-1
Page #80
--------------------------------------------------------------------------
________________ / / 22 // गदास्तस्य विलीयंते, वातोद्भूता इवांबुदाः ॥ 11 ॥ तन्निशम्याभ्यधाद्भमा-नस्माकममुनाप्यलम् ॥ तृतीयोऽथावदद्राज-नस्ति भूतं ममापि हि ॥ 12 ॥ कुरूपमपि तन्नैव, कदाचिदपि कुप्यति ॥ प्रिया प्रियकृतोर्हन्ति, दृष्टमेवा 'ऽमयांस्तथा ॥ 13 ॥ ततो राज्ञा प्रदत्ताज्ञः, स मांत्रिकशिरोमणिः ॥ अशिवोपशमं चक्रे, तत् पर्याट्याऽखिले पुरे॥14॥ ततोऽसावशिवध्वंस-मोदिना मेदिनीभृता ॥ अपृजि वस्त्रभूषाद्यै-लोकश्च सकलैरपि ॥ 15 ॥ एवं विमुण्डशिरसं मलदिग्धदेहं, द्विष्टो हि गर्हति मुनिं सुजनस्तु नौति ॥ सत्साधुना समदृशान्तिमभूतवत्तत्, सोढव्यमेव सकलं प्रियमप्रियं च ॥ 16 ॥ इति प्रियाप्रियसमत्वे तृतीयभूतकथा; इति सूत्रार्थः ॥ 14 ॥ ननु कोपाद्यसत्यकरणादिना किमात्मन एव दमनमुपदिश्यते ? न परस्येत्यत्रोच्यते। मूलम्-अप्पा चेव दमेअबो, अप्पा हु खलु दुइमो॥अप्पा दंतो सुही होइ, आस्सिं लोए परस्थ य ॥ 15 ॥ ___ व्याख्या-'अप्पा चेवत्ति' आत्मैव दमितव्यो मनोज्ञामनोज्ञविषयेषु रागद्वेषत्यागेन उपशमं नेतव्यः, कुतश्चैवमुपदिश्यते ? इत्याह 'अप्पा हुत्ति' आत्मैव खलु यस्मा(ईमो दुर्जयः, अत एवात्मदमनमेवोपदिश्यते इति भावः । किं पुनरात्मदमने फलमित्याह-आत्मा दान्तः सुखी भवति अस्मिन् लोके इह भवे, परत्र च परभवे, यतो दान्तात्मानो महर्षय इहैव देवैरपि पूज्यन्ते, परत्र मोक्षं च साधयन्ति, अदान्तात्मानस्तु चौरपारदारिकादय इहैव विनश्यन्ति, परत्र । च दुर्गतिपातादि प्राप्नुव्न्ति। तत्र चायमुदाहरणसंप्रदायः, तथाहि UTR-1
Page #81
--------------------------------------------------------------------------
________________ प्रथमाध्ययनम् (1) ॥ 23 ॥ उत्तराध्ययन ___ सन्निवेशे काप्पभूतां, चौरेशौ द्वौ सहोदरौ ॥ आजग्मुर्मुनयस्तत्रा-'न्यदा सार्थेन संयुताः ॥ 1 ॥ धारासारैः सु KdhAsArai-र्भुवमुच्छासयन् भृशम् ॥ तदैव विश्वजीवातुः, प्रादुरासीत् घनागमः ॥ 2 ॥ युक्तं वर्षासु नास्माकं, विहर्तु मिति साधवः ॥ वसतिं याचितुं चौर-पत्योः पाच तयोर्ययुः ॥ 3 ॥ ततस्तद्दर्शनोद्भूत-प्रमोदौ तौ प्रणम्य तान् ॥ भव्यौ पप्रच्छतुः पूज्याः ! कं हेतुं यूयमागताः? ॥ 4 ॥ अभ्यधुः साधवोऽस्माकं, विहारो जलदागमे ॥ न कल्पते ततो दत्त, वर्षायोग्यमुपाश्रयम् ॥ 5 ॥ दत्वाथ वसर्ति तेषां, तो व्यजिज्ञपतामिति ॥ ग्राह्यमस्मद्गृहेष्वेव, युष्माभिरशनादिकम् ॥ 6 ॥ तेऽभ्यधुर्धाम्नि नैकस्मिन् , भिक्षामादद्महे वयम् ॥ किन्तु माधुकरी वृत्तिं, कुर्मः सर्वेषु वेश्मसु ॥ 7 ॥ युवाभ्यां तु महाभागौ, वसतेरेव दानतः ॥ उपार्जितं महत्पुण्यं, सकलक्लेशनाशकम् ॥ 8 ॥ यतः-"उपाश्रयो येन दत्तो, मुनीनां गुणशालिनाम् ॥ तेन ज्ञानाद्युपष्टंभ-दायिना प्रददे न किम् ? ॥ 9 ॥ सुरर्द्धिः सुकुलोत्पत्ति- a~ga-1* लब्धिश्च जायते ॥ साधूनां स्थानदानेन, क्रमान्मोक्षश्च लभ्यते ॥ 10 ॥ " इत्याकर्ण्य विशेषात्ती, संतुष्टी भेजतुयतीन् ॥ तस्थुस्तत्र चतुर्मासी, मुनयोऽपि यथासुखम् ॥ 11 ॥ चतुर्मास्यां च पूर्णायां, निम्रन्था विजिहीर्षवः, इत्यभा- 10 पन्त तावन्य-व्रतमादातुमक्षमौ ॥ 12 ॥ सन्तौ भवन्तौ कुरुतां, रात्रौ भोजनवर्जनम् ॥ अत्रामुत्र च यद्दोषा, भूयां । सः स्युनिशाशने ॥ 13 ॥ यदाहुः- "मेधां पिपीलिका हंति, यूका कुर्याजलोदरम् ॥ कुरुते मक्षिका वांति, कुष्टरोगं च कोलिकः ॥ 14 ॥ कंटको दारुखंडं च, वितनोति गलव्यथाम् ॥ व्यंजनांतर्निपतित-स्तालु विध्यति वृश्चिकः ॥ 15 ॥ UTR-1
Page #82
--------------------------------------------------------------------------
________________ / / 24 / / विघ्नस्तु गले बालः, खरभंगाय जायते ॥ इत्यादयो दृष्टदोषाः, सर्वेषां निशि भोजने ॥ 16 ॥ उलूककाकमार्जारगृप्रशंबरशूकराः ॥ अहिवृश्चिकगोधाश्च, जायंते रात्रिभोजनात् ॥ 17 ॥ वाचंयमानां तौ वाच- मित्याकर्ण्य वितेनतुः ॥ निशाहारपरिहारं, विजहुः साधवोऽप्यथ ॥ 18 ॥ ततस्तौ तद्वतं सम्यक् पालयामासतुर्मुदा ॥ जग्मतुश्चान्यदा चौर्य - कृते चौरनजैर्वृतौ ॥ 19 ॥ बहु गोमाहिषं लात्वा, वलितास्तेऽथ दस्यवः ॥ अध्वन्येवाशनायंतो, महिषं जनुरेककम् ॥ 20 ॥ तन्मांसमेके संस्कर्तु - मारभताऽपरे पुनः । ग्राममेकं समीपस्थं, मद्यार्थ जग्मुरुन्मदाः ॥ 21 ॥ अथ ते पलपत्तारो, लोभेनेति व्यचिंतयन् । हालाहेतोर्गतान् हन्तुमुपायं कुर्महे वयम् ॥ 22 ॥ भागेऽस्माकं यथाऽऽयाति, प्रभूतं धेनुमाहिषम् ॥ ते विमृश्येति तद्भोज्ये, पिशिते चिक्षिपुर्विषम् ॥ 23 ॥ देवात्तथैव सञ्चिन्त्य, ग्राममध्यगता अपि ॥ क्षिप्त्वा हालाहलं हाला-दले तत्पार्श्वमाययुः ॥ 24 ॥ तदा च वसुपूर्णोऽपि प्राप्तपूर्वोदयोऽपि हि ॥ वारुणी सेवया सद्यो, ययावस्तं गभस्तिमान् ॥ 25 ॥ ततोऽन्यैः सामहं प्रोक्ता - वपि तौ सोदरौ तदा ॥ प्रतभंगभयान्नैवा-भुआतां सत्त्वशालिनौ ॥ 26 ॥ अन्ये त्वन्योन्यदत्तेन, मद्येन पिशितेन च ॥ विषयुक्तेन भुक्तेन, मृत्वा दुर्गतिमइयरुः ॥ 27 ॥ ततस्तान्निधनं प्राप्ता- निरिक्ष्य निखिलानपि ॥ इत्यचिंतयतां चित्ते, तावुभौ स्वीकृतव्रतौ ॥ 28 ॥ नूनं हालाहलालीढे, मद्यमांसे बभूवतुः ॥ एतेषामन्यथा कस्मा - दकस्मान्मरणं भवेत् ॥ 29 ॥ आवयोर्नाभविष्यचे-न्निशाभुक्तित्रतं हितम् ॥ आवामप्येतदाहारा - तत्प्राप्स्यावो दशामिमाम् ॥ 30 ॥ महोपका UTR-1
Page #83
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 25 / / रिणो नूनं ज्ञानिनस्ते महर्षयः ॥ प्रत्याख्यानमिदं दत्त - मावयोर्यैः शुभावहम् ॥ 31 ॥ ध्यायंताविति धेन्वादि, तावादाय गृहं गतौ ॥ अभूतां सुखिनौ धर्म-कर्मणाऽत्र परत्र च ॥ 32 ॥ इत्थं रसज्ञादमनादपीमा - वविन्दतां दस्युपती सुखानि ॥ सर्वात्मना स्वं दमयंस्तु सौख्यं, यदञ्जते किं किल तत्र वाच्यम् ॥ 33 ॥ इत्यात्मदमने भ्रातृद्वयकथा, तदेवमात्मा दांतः सुखी भवतीति सूत्रार्थः ॥ 15 ॥ किं पुनर्विचिंत्यात्मानं दमयेदित्याह - मूलम् - वरि मे अप्पा दंतो, संजमेण तवेण य । माहं परेहिं दम्मंतो, बंधणेहिं वहेहि अ ॥ 16 ॥ व्याख्या - वरं प्रधानं, मे मया आत्मा जीवस्तदाधारभूतः कायो वा, दांतो दमं ग्राहितोऽसंयमचेष्टातो व्यावर्तितः, केनेत्याह-संयमेन पंचाश्रवविरमणादिना, तपसा चानशनादिना, मा अहं परैरन्यैः 'दम्मंतोत्ति' आर्षत्वादमितः खेदितः, कैरित्याह-बंधनैर्ब्रधादिरचितैर्मयूरवंधाद्यैः, वधैश्च लकुटादिताडनैः ॥ उदाहरणं चात्र सेचनकहती तथाझटव्यामेकस्यां, हस्तियूथमभून्महत् ॥ तत्खामी च बभूवैकः, सिंधुरो भूधरोपमः ॥ 1 ॥ प्रवृद्धः कलभः कोऽपि, मान्मामिति चिंतयन् ॥ बालद्विपान् जातमात्रा - नवधीत्स तु दुष्टधीः ॥ 2 ॥ ततः सगर्भा करिणी, तस्य काचिदचिंतयत् ॥ भविता कलभश्चेन्मे, तं हनिष्यति यूथपः ॥ 3 ॥ तस्मात्तद्रक्षणोपायं करोमीति विमृश्य सा ॥ खञ्जयमाना दंभेन, शनैधादपासरत् ॥ 4 ॥ प्रतीक्षमाणं यूथेशं, घटीप्रहर वासरैः ॥ द्वित्रैर्मिलंती मा तस्य, विभं चोदपादयत् ॥ 5 ॥ प्रसूतिकाले त्वासन्ने - 'पश्यत्सा कञ्चिदाश्रमम् ॥ सुषुवे च तमाश्रित्य विश्वस्ता कलभं प्रथमाध्यय नम् ( 1 )
Page #84
--------------------------------------------------------------------------
________________ // 26 // | शुभम् ॥ 6 ॥ यूथे गत्वाऽथ यूथेशं, वंचयित्वा च सा मुहुः । तमाश्रमं समागत्य, खनंदनमदीधयत् ॥ 7 ॥ मुग्धत्वमधुराकार, कलभं मुनयोऽपि तम् ॥ सलील लालयामासुः, स्वपुत्रमिव व्त्स्लाः॥8॥ शुण्डामापूर्य सलिलैः, सकलः कलभोऽपि स्ः॥ सहर्षिपुत्रकैः सेकं, चकाराश्रमभूरुहान् ॥ 9 ॥ तं सेचनकनामानं, तापसाः प्रोचिरे त्त्ः॥क्र्माच्च् यौवनं प्राप्तः, सोऽभूत्प्राज्यपराक्रमः ॥ 10 ॥ अटन्नटव्यां तथं, द्विपः सोऽपश्यदन्यदा ॥ अरीरमच्च स्ण्जाता-नुरागास्त्त्क्रेन्नुकाः॥ 11 ॥ तं दृष्ट्वाऽमर्षणो यूथ-नाथस्तं प्रत्यधावत ॥ वृद्धं निहत्य तं यूथ-खामी सेचनकोऽभवत् ॥ 12 ॥ अन्यापि काचित्करिणी, कलभं रक्षितुं निजम् ॥ उपायं मम मातेव, माकार्षीदितिचिंतयन् ॥ 13 ॥ कृतघ्नः सगजोऽभांक्षी-न्मक्षु तं तापसाश्रमम् ॥ भञ्जन्ति खाश्रयं दन्ता-बलाः प्रायः खला इव ॥ 14 ॥ [युग्मम् ] अस्मामिः पोषितेनापि, द्विपेनाऽनेन हा! वयम् ॥ उपद्रुतास्तकिमपि, दर्शयामोऽस्य तत्फलम् ॥ 15 ॥ ध्यात्वेति तापसाः कोपा-गत्वा श्रेणिकभूभृते ॥ पुष्पादिप्राभृतभृतो, विज्ञा व्यज्ञपयन्निदम् ॥ 16 ॥ [ युग्मम् ] प्रभो! सेचनकाह्वानः, srvlkssnnlkssitH|| भद्रजातिवनेऽस्माकं, विद्यते गन्धसिन्धुरः ॥ 17 ॥ पृथिव्यां ratnabhUEd तोऽयं, तवैवाऽर्हति भूपते ! ॥ श्रुत्वेति सैन्ययुक् राजा, तं ग्रहितुमगाद्वनम् ॥ 18 ॥ उपायैर्भूरिभिभूप-स्तं गृही त्वाथ दंतिनम् ॥ आनीय खपुरेऽबना-दालाने शृंखलागणैः ॥ 19 ॥ ततः खीयवशायूथ-वियोगातुरचेतसम् ॥ अरुन्तुदैर्वचोभिस्तं, निनिंदुरिति तापसाः ॥ 20 ॥ रे! कृतघ्न ! क्व ? तद्वीय, शौण्डीय चाधुना तव ॥ फलमस्मद UTR-1
Page #85
--------------------------------------------------------------------------
________________ उत्तराध्ययन प्रथमाध्ययनम् (1) / / 27 ॥ वज्ञाया, इदमाजन्म भुज्यताम् ! ॥ 21 ॥ निशम्येति क्षतक्षार-क्षेपकल्पां स तद्गिरम् ॥ रोषादालानमुन्मूल्य, दधावे प्रति तापसान् ॥ 22 ॥ हतप्रतिहतान् कुर्व-स्तांश्चारण्यं गतो गजः ॥ तान् बभंजाश्रमान् भूयः, प्रभंजन इव दुमान् ॥ 23 ॥ पुनस्तधणायाऽगा-त्तद्वनं श्रेणिको नृपः ॥ tadetya'vadhinA'jJAsI-द्रजाधिष्टायिका सुरी॥ 24 ॥ सिंधुरोऽसावस्य वश्यो-'वश्यं भावी महीपतेः ॥ ज्ञात्वेति साऽब्रवीद्वथालं, वाक्यैः पीयूष पेशलैः ॥ 25 ॥ भूयांसो भाविनी वत्स !, खयं दान्तस्य ते गुणाः ॥ कृतबन्धवधैरन्यै-रन्यथा त्वं दमिष्यसे ॥ 26 ॥ तच्छ्रुत्वा स स्वयं गत्वा, रात्रावालानमाश्रयत् ॥ तद् ज्ञात्वा नृपतिस्तुष्ट-स्तस्यार्चा बहुधा व्यधात् ॥ 27 ॥ खयं दांत इति प्रेम, | K तत्राधाद्भूधवो भृशम् ॥ न्यधाच पट्टहस्तिनं ॥ व्यधावृत्तिं च भूयसीम् ॥ 28 ॥ दांतः खयं प्राप यथा रमामसौ, | * तथा शिवार्थी मनुजोऽप्यवाप्नुयात् ॥ खयंदमी मंच सकामनिजरां, परस्तु नो तामिति दम्यतां खयम् ॥ 29 ॥ इति सेचनककरिकथा ॥ तदेवं खयमेव खात्मा दमनीय इति सूत्रार्थः ॥ 16 ॥ अथ विनयांतरमाहमूलम्-पडिणीअंच बुद्धाणं, वाया अदुव कम्मणा । आवी वा जैवा रहस्से, णेव कुज्जा क्याइवि॥17॥ व्याख्या-प्रत्यनीकं प्रतिकूलं चेष्टितमिति शेषः, चः पादपूरणे, बुद्धानामाचार्यादीनां वाचा 'किं त्वमपि किंचिजानीषे ?' इत्यादिरूपया 'अदुवत्ति' अथवा कर्मणा संस्तारकातिक्रमणपाणिपादस्पर्शनादिना, आविर्वा जनसमक्षं, यदिवा रहसि एकांते 'णेवत्ति' नैव अत्र एवकारः "शत्रोरपि गुणा पाया, दोषा वाच्या गुरोरपि" इति कुमता UTR-1
Page #86
--------------------------------------------------------------------------
________________ / / 28 / / पोहार्थः । कुर्याद्विदध्यात् कदाचिदपि परुषभाषणादिसमयेऽपीति सूत्रार्थः ॥ 17 ॥ अथ शुश्रूषणा विनयमाह - मूलम् - ण पक्खओ ण पुरओ, णेव किच्चाण पिट्ठओ । ण जुंजे ऊरुणा ऊरुं, सयणे णो पडिस्सु ॥ 18 ॥ व्याख्या - न पक्षतो दक्षिणादिपार्श्वमाश्रित्योपविशेदिति सर्वत्र गम्यं, तथोपवेशने हि तत्पंक्तिप्रवेशादात्मनोऽपि तत्साम्यदर्शनरूपोऽविनयः स्यात्, पाठनादि समये च गुरोरपि तन्मुखप्रेक्षणे वक्रावलोकनेन स्कन्धकन्धरादिबाधा भवेदिति । तथा न पुरतोऽग्रतः, तत्र हि वन्दारुलोकस्य गुरुमुखादर्शनादिना अप्रीतिः स्यादिति । तथा नैव कृत्यानां कृतिकर्मार्हाणां गुरूणामित्यर्थः, पृष्ठतः पृष्ठदेशमाश्रित्य तत्र द्वयोरपि मुखाप्रेक्षणेन न तादृशो रसः स्यादिति, तथा न युज्यान्न संघट्टयेत् अतिसंवेशदेशोपवेशनादिना ऊरुणा आत्मीयेन ऊरुं गुरुसंबंधिनं, तथाकरणेऽत्यन्ताविनयप्रसंगात्, उपलक्षणं चैतत् शेषांगस्पर्शत्यागस्य । तथा शयने शय्यायां शयित उपविष्टो वा न प्रतिशृणुयात् न स्वीकुर्याद्गुरुवाक्यमिति शेषः, अयं भावः - शय्यास्थितः शिष्यो गुरुणा कृत्यं प्रति प्रोक्तो न तत्र स्थित एव करोम्येवेदमित्यादि वदेत्, किन्तु गुरुवचः श्रवणानन्तरं तत्कालमेव कृतांजलिर्गुरुपार्श्वमागत्य पादपतनपूर्वमनुगृहीतोऽहमिति मन्यमानो bhagavannicchAmya'nuziSTimiti वदेदिति सूत्रार्थः ॥ 18 ॥ तथा -- मूलम् -- व पल्हत्थि कुज्जा, पक्खपिंडं व स्ण्जे। पाए पसारए वावि, ण चिट्ठे गुरुणंतिए ॥ 19 ॥ व्याख्या-नैव पर्यस्तिकां जानुजंघोपरि वस्त्रवेष्टनरूपां कुर्यात्, पक्षपिण्डं वा बाहुद्वयेन कायपिण्डनात्मकं, संयतः UTR-1
Page #87
--------------------------------------------------------------------------
________________ उत्तराध्ययन प्रथमाध्ययनम् (1) / / 29 / / साधुः, तथा पादौ प्रसारयेद्वापि नैवतीहापि योज्यम् , अत्र या शब्दः समुच्चये, अपि शब्दम्तु इनम्नतोऽपि नैव निक्षिपेदिति दर्शनार्थः । अन्यच्च-न तिष्ठेन्नासीत गुरूणामंतिके अत्यन्तसन्निधौ किन्तूचितप्रदेश पण, अन्नपा अविनयदोषसंभवात् , अनेन चावष्टंभादिकमपि तत्र नैव कुर्यादिति सुचितमिति सूत्रार्थः ॥ 19 ॥ पुनः प्रतिधतणनिधिमाहमूलम्-आयरिएहिं वाहित्तो, तुसणीओ ण कयाइवि । पसायपेही णिआगट्टी उबचिडे गुरु सया ॥ 20 ॥ व्याख्या-आचार्यैर्गुरुभिः 'वाहित्तोत्ति' व्याहृतः शब्दितः तृप्णीकस्तूणींशीलोन कदाचिदपि ग्लानाद्यवस्थायामपि भवेत् , किन्तु प्रसादप्रेक्षी प्रसादोऽसौ मे यदन्यसद्भावेऽपि गुरवो मामादिशंतीति प्रेक्षितुं विचारयितुं शीलमस्येति । प्रसादप्रेक्षी, नियागार्थी मोक्षार्थी उपतिष्ठत् , मस्तकेन वन्दे इत्यादि वदन् सविनयमुपसप्पेत् गुरु धर्माचार्यादिकं । सदेति सूत्रार्थः ॥ 20 ॥ तथा। मूलम्-आलवंते लवंते वा, ण णिसीज कयाइवि । चइऊण आसणं धीरो, जओ जत्तं पडिस्सुणे ॥ 21 ॥ * व्याख्या-आलपति सकृद्वदति, लपति वारंवारं, गुरौ इति गम्यते, न निपीदेत् , न निपण्णो भवेत् , कदाचिदपि, | व्याख्यानादिकार्येण व्याकुलतायामपि, किन्तु सक्त्वा अपहाय आसनं पादपुंछनादि, धीरो बुद्धिमान् , यतो यत्नवान् , 'जत्तंति' प्राकृतत्वात् जकारस्य विन्दुलोपे तकारस्य च द्वित्वे यद्गुरव आदिशंति तत्प्रतिशृणुयादवश्यविधेयतयाऽभ्युपगच्छेदिति सूत्रार्थः ॥ 21 ॥ अथ पृच्छाविनयमाह UTR-1
Page #88
--------------------------------------------------------------------------
________________ / / 30 / / * मूलम्-आसणगओ ण पुच्छिजा, णेव सिजागओ क्या|आग्म्मुकुद्दुओ संतो,पुच्छिजा प्ण्ज्लीउद्दो॥22॥ __ व्याख्या-आसनगत आसनासीनो न पृच्छेत्सूत्रादिकमिति शेषः, नैव शय्यागतः संस्तारकस्थितस्तथाविधावस्थां । विनेति गम्यते,कदाचिद्बहुश्रुतत्वेऽपि, अयंभावः-बहुश्रुतेनापि संशये सति प्रष्टव्यं, पृच्छता च गुरोरवज्ञान कार्या, सदापि गुरुविनयस्यानतिक्रमणीयत्वादिति, किं तर्हि कुर्यादित्याह-'आगम्मेत्यादि' आगम्य गुरुपार्श्वमेत्य उत्कुटुको मुक्तासनः कारणे पादपुंछनादिगतो वा सन् पृच्छेत् सूत्रादिकमिति शेषः, प्रांजलिपुटः कृतांजलिरिति सूत्रार्थः ॥ 22 ॥ ईदृशस्य शिष्यस्य गुरुणा यत्कार्य तदाहमूलम्-एवं विणयजुत्तस्स, सुत्तं अत्थं च तदुभयं । पुच्छमाणस्स सीसस्स, वागरेज जहासुअं ॥ 23 ॥ व्याख्या-एवं उक्तनीत्या विनययुक्तस्य सूत्र कालिकोत्कालिकादि, अर्थ च तस्यैवाभिधेयं, तदुभयं सूत्रार्थोभयं, पृच्छतो ज्ञातुमिच्छतः शिष्यस्य खयं दीक्षितस्योपसंपन्नस्य वा व्यागृणीयात्कथयत्, यथा येन प्रकारेण श्रुतमाकर्णितं गुरुभ्य इति शेषः, न तु खबुद्धिकल्पितमिति सूत्रार्थ्ः॥ 23 ॥ पुनर्विनेयस्य वाग्विनयमाहमूलम्-मुसं परिहरे भिक्खू , ण य ओहारिणिं वए । भासादोसं परिहरे, मायं च वजए सया ॥ 24 ॥ व्याख्या-मृषां असत्यं भूतनिहवादिकं परिहरेत् , "धर्महानिरविश्वासो, देहार्थव्यसनं तथा ॥ असत्यभाषिणां UTR-1
Page #89
--------------------------------------------------------------------------
________________ प्रथमाध्ययनम् (1) ॥31 / / उत्तराध्ययन । निंदा, दुर्गतिश्चोपजायते ॥ 1 ॥ " इति विमृश्य सर्वप्रकारमपि त्यजेत् मिथुर्मुनिः, न च नैवावधारिणी प्रस्तावा । द्वाणीं गमिष्याम एवेत्यादिनिश्चयात्मिकां वदेत् भाषेत, किंबहुना ? भाषादोषं सावधानुमोदनाचं जकारमकारादिकं च परिहरेत् , मायां, च शब्दात् क्रोधादींश्च असत्यहेतून् वर्जयेत्सदा सर्वकालमिति सूत्रार्थः ॥ 24 ॥ किश्चमूलम्-ण लविज पुट्ठो सावजं, ण णिरठंण मम्मयं । अप्पणट्ठा परट्ठा वा, उभयस्संतरेण वा ॥ 25 ॥ व्याख्या-न लपेन्नवदेत् पृष्टः केनापि सावधं सपापं वचनमिति सर्वत्र ज्ञेयम् , न निरर्थ निष्प्रयोजनं अमिधेयशून्यं वा, यथा-"एष वन्ध्यासुतो याति, खपुष्पकृतशेखरः । मृगतृष्णाम्भसि सातः, शशभंगधनुर्द्धरः ॥ 1 ॥ " इति । तथा न नैव मर्मगं मर्मवाचकं त्वं काणः' इत्यादिकं, अस्यातिसंक्लेशोत्पादकत्वादिति, आत्मार्थ स्वार्थ, परार्थे वा अन्याथै, उभयस्थात्मनः परस्य च प्रयोजनादितिशेषः, तथा अन्तरेण वा विना वा प्रयोजनमिति सूत्रार्थः ॥ 25 ॥ इत्थं खगतदोषापोहमुक्त्वा उपाधिकृतदोषत्यागमाहमूलम्-समरेसु अगारेसु, संधीसु अ महापहे । एगो एगिथिए सद्धिं, णेव चिट्टे ण संलवे ॥ 26 ॥ ___ व्याख्या-समरेषु लोहकारशालासु, उपलक्षणं चैतदशेषनीचास्पदानां, अगारेषु गृहेषु, संधिषु गृहद्वयान्तरालेषु, महापथे राजपथादौ, एकोऽसहाय एकस्त्रिया सार्द्ध सह नैव तिष्ठेन्नैवोर्द्धस्थानस्थो भवेत्, न संलपेन्न तयैव सह संभाषं कुर्यात् , अत्यंतदुष्टताख्यापकं चात्रैकग्रहणं, अन्यथा येवंविधास्पदेषु ससहायस्यापि स्त्रिया सहावस्थानं संभाषणं UTR-1
Page #90
--------------------------------------------------------------------------
________________ / / 32 / / च दोषायैव, प्रवचनमालिन्यादिदोषसंभवात्, उक्तं हि " मात्रा खस्रा दुहित्रा वा, न विविक्तासनो भवेत् । बलवानिंद्रियग्रामः, पंडितोऽप्यत्र मुखति ॥ 1 ॥ " इति सूत्रार्थः ॥ 26 ॥ कदाचित् स्खलिते च गुरुणा शिक्षितो यत्कुर्यात्तदाहमूलम् - जं मे बुद्धाणुसासंति, सीएण फरुसेण वा । मम लाभोत्ति पेहाए, पयओ तं पडिस्सुणे ॥ 27 ॥ व्याख्या - यन्मे मां बुद्धा गुरवः अनुशासति शिक्षयन्ति, शीतेन उपचारात् शीतलेन आह्लादकेनेत्यर्थः, परुषेण वा कर्कशेन वचसेति शेषः, मम लाभोऽप्राप्तार्थप्राप्तिरूपोऽयं, यन्मामनाचारकारिणममी सन्मार्गे स्थापयंति, इति प्रेक्षया एवंविधबुद्ध्या प्रयतः प्रयत्नवान् तदनुशासनं प्रतिशृणुयात्, विधेयतयाऽङ्गीकुर्यादिति सूत्रार्थः ॥ 27 ॥ ननु अत्र परत्र च परमोपकारि गुरुवचनमपि किं कस्याप्यनिष्टं स्यात् 1 येनैवमुच्यत इत्याहमूलम्-अणुसासणमोवायं, दुक्कडस्स च चोअणं । हिअं तं मण्णए पण्णो, वेसं होइ असाहुणो ॥ 28 ॥ व्याख्या- अनुशासनं शिक्षणं 'ओवायंति' उपाये मृदुपरुषभाषणादौ भवमौपायं, तथा दुष्कृतस्य च कुत्सिताचरितस्य च चोदनं प्रेरणं, हा ! किमिदमाचरितमित्यादिरूपं, गुरुकृतमिति दृश्यं हितमिहपरलोकोपकारि तदनुशासनादि मन्यते प्राज्ञः, द्वेष्यं द्वेषोत्पादकं तद्भवत्यसाधोरसाधुभावस्य तदेवमसाधोर्गुरुवाक्यमप्यनिष्टं स्यादित्युक्तमिति सूत्रार्थः ॥ 28 ॥ अमुमेवार्थ प्रकटयन्नाह - मूलम्-हिअं विगयभया बुद्धा, फरुसंपि अणुसासणं । वेसं तं होइ मूढाणं, खंतिसोहिकरं पयं ॥ 29 ॥ UTR-1
Page #91
--------------------------------------------------------------------------
________________ उत्तराध्ययन । प्रथमाध्यय नम् (1) / / 33 / / व्याख्या-हितं पथ्यं विगतभया इहलोकपरलोकादानाकस्मादाजीविकामरणाश्लोकभयरहिता बुद्धा अवगततत्वाः मन्यते इति शेषः, परुषमप्यनुशासनं गुरुकृतमिति ज्ञेयं । 'वेसंति' द्वेष्यं तदनुशासनं भवति मूढानां हिताहितविवेकविकलानां । क्षांतिः क्षमा, शुद्धिराशयशुद्धता, तत्करं उपलक्षणत्वान्मार्दवार्जवादिकरमपि, क्षात्यादिहेतुत्वाद्र्वनुशासनस्य, पदं ज्ञानादिगुणानां स्थानमिति सूत्रार्थः ॥ 29 ॥ पुनर्विनयमेवाहमूलम्-आसणे उवचिठिज्जा, अणुच्चे अक्कुए थिरे । अप्पुट्टाई णिरुट्ठाइ, णिसीइज्जप्पकुकुए ॥ 30 ॥ व्याख्या-आसने पीठादौ वर्षासु, ऋतुबद्धे तु पादपुंछने उपतिष्ठेत् , उपविशेत् , अनुच्चे द्रव्यतो नीचे भावतस्तु अल्पमूल्यादौ गुर्वासनादिति गम्यते, अकुचे अस्पंदमाने, नतु तिनिशफलकवतिचिचलति, तस्य शृङ्गाराङ्गत्वात् । स्थिरे समपादस्थितितया निश्चले, अन्यथा सत्वविराधनासंभवात् । इदृशेऽप्यासने 'अप्पुठाईत्ति' अल्पोत्थायी न पुनः पुनरुत्थानशीलः, निरुत्थायी निमित्तं विना नोत्थानशीलः, निपीदेत् आसीत 'अप्पकुक्कुएत्ति' अल्पस्पंदनः करादिभिरप्यल्पमेव चलन् , यद्वा अल्पं कौकुच्यं करचरणबृभ्रमणाद्यसञ्चेष्टारूपं यस्य सोऽल्पकाकुच्य इति सूत्रार्थः ॥ 30 ॥ संप्रत्येषणासमितिविषयं विनयमाहमूलम्-कालेण णिक्खमे भिक्खू , कालेण य पडिक्कमे । अकालं च विवजित्ता,काले कालं स्माय्रे॥31॥ व्याख्या-काले प्रस्तावे सप्तम्यर्थे तृतीया, निष्कामेद्गच्छेदाहाराद्यर्थं भिक्षुः, अकालनिर्गमे आत्मक्लामनादिदोषसं UTR-1
Page #92
--------------------------------------------------------------------------
________________ // 34 // भवात् । तथा काले च प्रतिक्रामेत् प्रतिनिवर्तेत भिक्षाटनादिति शेषः । अयं भावः-अलाभेऽल्पलाभे वा अतिलाभार्थी न पर्यटन्नेव तिष्ठेत् , किं तर्हि कुर्यादित्याह-अकालं च तत्तक्रियाया असमयं विवर्य विहाय काले प्रस्तावे कालं तत्तत्कालोचितं प्रत्युपेक्षणाद्यनुष्ठानं समाचरेत् कुर्यात् । यदुक्तम् "कालंमि कीरमाणं, किसिकम्मं बहुफलं All जहा होइ ॥ इअ सबच्चिआ किरिआ, णिणिअकालंमि विण्णेआ ॥ 1 ॥ " इति सूत्रार्थः ॥ 31 ॥ भिक्षार्थ निर्गतश्च यत्कुर्यात्तदाह मूलम्-परिवाडीए ण चिडेजा, भिक्खू दत्तेसणं चरे । पडिरूवेण एसित्ता, मिअंकालेण भ्क्खे॥32॥ M व्याख्या-परिपाट्यां पंक्त्यां भुजानमानवसंबंधिन्यांन तिष्ठेद्भिक्षार्थ, अप्रीत्यदृष्टकल्याणतादिदोषसंभवात् , यद्वा परिपाट्यां दायकसौधसंबंधिन्यां पंक्तिस्थगृहभिक्षाग्रहणाय नैकत्रावतिष्ठेत् , तत्र दायकदोषापरिज्ञानप्रसंगात् । तथा अद् भिक्षुर्दत्तं दानं तस्मिन् गृहिणा दीयमाने एषणा तद्गतदोषान्वेषणात्मिका दत्तैषणा तां चरेदासेवेत, अनेन ग्रहणैषणा । उक्ता, किं कृत्वा दत्तैषणां चरेदित्याह-'पडिरूवेण' इत्यादि-प्रतिरूपेण चिरंतनमुनीनां प्रतिबिंबेन पतगृहादिधार णात्मकेन सकलान्यदर्शनिविलक्षणेन, न तु 'भिक्षापि नाडंबरं विना प्राप्यते' इति ध्यात्वा कृताडंबरेण, एषयित्वा । गवेषयित्वा अनेन च गवेषणोक्ता, ग्रासैषणामाह-मितं परिमितं, अमितभोजने हि खाध्यायविघातादिबहुदोषसंभवात् , कालेन "णमोकारेण पारित्ता" इत्याद्यागमोक्तप्रस्तावेन अद्रुताविलंबितरूपेण वा भक्षयेद्धजीतेति सूत्रार्थः । UTR-1
Page #93
--------------------------------------------------------------------------
________________ उत्तराध्ययन प्रथमाध्ययनम् (1) / / 35 / / * // 33 // भिक्षाचर्या च कुर्वता पूर्वागतान्यभिक्षुकसंभवे यत्कार्यं तदाहमूलम्-णाइदूरमणासपणे, णण्णेसिं च्क्खुफासो। एगो चिट्ठिज भत्तहा, लंधिआतं णैक्कमे ॥ 33 ॥ व्याख्या-'गाइरंति' विभक्तिव्यत्ययान्नातिदूरे विप्रकर्षवति देशे, तत्र भिक्षुनिर्गमाज्ञानात् एपणाशुद्धघसंभवाञ्च, तथा नासन्ने प्रस्तावान्नातिनिकटे, तत्र पूर्वागतान्यभिक्षणामप्रीतिसंभवात् , नान्येषां भिक्षुकापेक्षया अपरेषां गृहस्थाना 'चक्खुफासओत्ति' अत्र सप्तम्यर्थे तसू , ततश्चक्षुःस्पर्श इष्टिगोचरे तिष्ठेदिति सर्वत्र योज्यं, किंतु असौभिक्षुर्भिक्षुनिक्रमणं प्रतीक्षते इति यथा गृहस्था न विदन्ति तथा विविक्तप्रदेशे तिष्ठेदिति भाव्ः। एकः पूर्वप्रविष्टभिक्षुकोपरि द्वेषरहितः, भक्तार्थ भोजननिमित्तं 'लंघिअत्ति' उल्लंघ्य तमिति भिक्षुकं नातिकामेत् न गृहमध्ये गच्छेत् , तदप्रीत्यपवादादिदोषसंभवात् । इह च मितं कालेन भक्षयेदिति भोजनविधिमभिधाय यत् पुनर्भिक्षाटनकथनं तद्ग्लानादिनिमित्तं खयं वा क्षुधामसहिष्णोः पुनर्भमणमपि न दोषायेति ज्ञापनार्थमिति सूत्रार्थः ॥ 33 ॥ पुनस्तद्गतमेव विधिमाहमूलम्-णाइ उच्चे व णीए वा, णासपणे णाइ दूरओ । फासुअं पक्खडं पिंडं, पडिगाहिज्ज संजए ॥ 34 ॥ व्याख्या-नात्युच्चे गृहोपरिभूम्यादौ नीचे वा भूमिगृहादौ स्थित इति शेषः, तत्रोत्क्षेपनिक्षेपनिरीक्षणासंभवात, दायकापायसंभवाच्च । यथा नात्युचो द्रव्यत उच्चैःकृतकंधरो भावतचाहं लब्धिमानिति मदाध्मातः, नीचश्च द्रव्यतोऽत्यन्तावनतग्रीवः भावतस्तु न मयाद्य किमपि लब्धमिति दैन्यवान्, वा शब्द उभयत्रापि समुच्चये । तथा नासन्ने UTR-1
Page #94
--------------------------------------------------------------------------
________________ नातिदूरप्रदेशे स्थित इति शेषः, आसन्नातिदुरयोहि यथायोगं जुगुप्साशंकानेपणादयो दोषाः स्युः, तत्र स्थितश्च प्रासुकं सहजसंसक्तजजंतुरहितं परेण गृहिणा खार्थ कृतं परकृतं पिंडमाहारं प्रतिगृह्णीयात् स्वीकुर्यात् , संयतो यतिरितिसूत्रार्थः ॥ 34 ॥ पुनासैषणाविधिमाह। मूलम्-अप्पपाणप्पबीअंमि, पडिच्छण्णंमि संवुडे ॥ समयं संजए भुंजे, जयं अप्रिसाद्दिअण्॥ 35 ॥ व्याख्या-अत्राल्पशब्दोऽभाववाची, ततश्च अल्पप्राणे अवस्थितागन्तुकत्रसप्राणरहिते, तथाऽल्पबीजे शाल्यादिबीजवर्जिते, उपलक्षणत्वात्सकलस्थावरजंतुविकले च, प्रतिच्छन्ने उपरि आच्छादिते, अन्यथा संपातिमप्राणिसंपातसंभवात् , संवृते पार्श्वतः कटकुड्यादिना संकटद्वारे, अटव्यां तु कुडंगादौ स्थाने इति शेषः, अन्यथा दीनादिना याचने दानादानयोः पुण्यबंधप्रद्वेषादिदोषदर्शनात् , समकमन्यमुनिभिः सह, न तु रसलंपटतया समूहासहिष्णुतया वा एकाक्येव, गच्छस्थितसामाचारी चेयं, संयतः साधु जीत, अश्नीयात् , 'jayaMti'yatamAnaH, 'surasura"cabacavakasakasa. कादिशब्दानकुर्वन् , 'अपरिसाडिअंति' परिशाटीरहितं यथा स्यात्तथेतिसूत्रार्थः ॥ 35 ॥ यदुक्तं यतमान इति तत्र वाग्यतनामाहमूलम्-सुकडित्ति सुपक्कित्ति, सुच्छिण्णे सुहडे म्द्दे॥ सुणिट्टिए सुलट्टत्ति, सावजं वजए मुन्नी॥36॥ व्याख्या-सुकृतं सुष्टु निवर्त्तितं अन्नादि, सुपक्कं घृतपूरादि, इतिः उभयत्र प्रदर्शने, सुच्छिन्नं शाकपत्रादि, सुहृतं UTR-1
Page #95
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 37 / / | शाकपत्रादेस्तिक्तत्वादि, यद्वा मुहृतं सूपयवाग्वादिना पात्रकादेघृतादि,सुमृतं घृतायेव सक्तुसूपादौ, सुनिष्ठितं मुष्ठु निष्ठां ॥ प्रथमाध्यम रसप्रकर्षात्मिकां गतं, मुलष्टं अतिशोभनमोदनादि, अखंडोज्ज्वलस्वादुसिक्थत्वादिना, इत्येवं प्रकारमन्यदपि मावा नम् (1) वचो वर्जयेन्मुनिः । यद्वा मुष्ठ कृतं यदनेन रिपोः प्रतिकृतं, सुपक्कं मांसादि, सुच्छिन्नोऽयं न्यग्रोधादिः, मुहृतं कदयेस्य धनं चौराद्यैः, सुमृतोऽयं प्रत्यनीकविनादिः, मुनिष्ठितोऽयं प्रासादकृपादिः, सुलष्टोऽयं करितुरगादिरिति सामान्येनैव सावधं वर्जयेन्मुनिरिति । अनवद्यं तु सुकृतमनेन धर्मध्यानादि, सुपक्कमस्य वचनविज्ञानादि, सुच्छिन्नं स्नेहनिगडादि, सुहृतोऽयं शिष्यः खजनेभ्य उत्प्रात्राजयितुकामेभ्यः, सुमृतमस्य पंडितमरणमर्तुः, सुनिष्ठितोऽयं साध्याचारे, सुलष्टोऽयं दारको व्रतग्रहणस्येत्यादिरूपं वाक्यं वदेदपीतिसूत्रार्थः ॥ 36 ॥ संप्रति विनीतेतरयोरुपदेशदाने गुरोर्यत्स्यात्तद्दर्शयन्नाहमूलम्-रमए पंडिए सासं, हयं भदं व वाहए ॥ बालं सम्मै सासंतो, गलिअस्सं व वाहए ॥ 37 ॥ | व्याख्या-रमते अभिरतिमान् भवति, पंडितान विनीतशिष्यान् शासदाज्ञापयन् प्रमादस्खलिते शिक्षयन् वा गुरुरिति शेषः, कमिव क इत्याह-हयमिवाश्चमिव भद्रं कल्याणावह vaahko'shvdmH। बालमज्ञं श्राम्यति खिद्यते शासत् , सहि सकृदुक्त एव कृत्यं न कुरुते, ततश्च पुनः पुनस्तमाज्ञापयन् गुरुः श्राम्यत्येवेति भावः, अत्रापि दृष्टांतमाह-गल्यश्वमिव वाहक इति सूत्रार्थः ॥ 37 ॥ गुरुशिक्षणे बालस्याशयमाह UTR-1
Page #96
--------------------------------------------------------------------------
________________ // 38 // मूलम्-खड्डुआमे चवेडा मे, अक्कोसा य वहा य मे ॥ कल्लाणमणुसासंतो, पावदिट्टित्ति म्न्न्न्नि॥38॥ _ व्याख्या-खड्डुकाः टक्करा मे मम, चपेटाः करतलाघाता मे, आक्रोशाश्च निष्ठुरभाषणानि मे, वधाश्च दंडादिधाता मे, अयंभावः- खडकादय एव मे गुरुणा दीयन्ते नत्वन्यत्किमपि समीहितमस्तीत्यनुशास्यमानो बालश्चिंतयति. अन्यच्च-कल्याणमिहपरलोकहितं 'अणुसासंतोत्ति' विभक्तिव्यत्ययादनुशासतं शिक्षयन्तं गुरुं पापदृष्टिः पापबुद्धिरयमाचार्य इति स मन्यते, यथा पापोऽयं गुप्तिपाल इव निघृणो मां हन्तीति । अथवा वाग्भिरेव कल्याणं 'अणसासं। तोत्ति' गुरुणा अनुशास्यमानः शिक्ष्यमाणः पापदृष्टिः कुशिष्यः खड्डकादिरूपा गुरुवाचो मन्यते इति सूत्रार्थः ॥ 38 ॥ विनीताध्यवसायमाह। मूलम्-पुत्तो मे भाय णाइत्ति, साहु कल्लाण म्न्न्न्नि॥पाव्दित्त्त्ती उ अप्पाणं, सासं दासित्तिमपणइ ॥ 39 ॥ [2] व्याख्या-अत्र इवार्थस्य गम्यमानत्वाद्विभक्तिव्यत्ययाच पुत्रमिव भ्रातरमिव ज्ञातिं खजनमिव 'मे' इति मां अय- | माचार्योऽनुशास्तीत्यध्याहारः, इत्येवं साधुः सुशिष्यः कल्याणकारि अनुशासनं मन्यते, यतः स शिष्य एवं विचारयति, यत्सौहार्दादेष मामनुशास्ति, दुर्विनीतत्वे हि मम किमस्य परिहीयते ? किन्तु ममैवार्थभ्रंश इति । बालः पुनः किं मन्यते ? इत्याह-पापदृष्टिस्तु कुशिष्यः पुनरात्मानं 'सासंति' शास्यमानं दासमिव मन्यते, यथैष दासमिव मामाज्ञापयतीति सूत्रार्थः ॥ 39 ॥ विनयसर्वखमाह UTR-1
Page #97
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 39 / / मूलम् --ण कोवए आयरियं, अप्पाणंपिण कोवए । बुद्धोवघाई ण सिआ ण सिया तोत्तगवे सए ॥ 40 ॥ व्याख्या- न कोपयेन्न कोपवशगं कुर्यात्तादृशवचनादिभिराचार्य, उपलक्षणत्वादन्यमपि विनयाह, आत्मानमपि गुरुभिः परुषभाषणादिनाऽनुशिष्यमाणं न कोपयेत्, कथंचित्सकोपतायामपि बुद्धोपघाती आचार्याद्युपघातकारी न स्यान्न भवेत् उदाहरणं चात्र, तथाहि गच्छे कापि पुराऽभूवन्, गणिसंपत्समन्विताः । युगप्रधानाः प्रक्षीण-पाप्मानः सूरिपुङ्गवाः ॥ 1 ॥ चिकीर्षवोऽपि ते सम्यग् विहारं मुनिनायकाः ॥ क्षीणजंघाबला नित्यं पुरे क्वाप्यवतस्थिरे ॥ 2 ॥ सत्वेतेषु मुनीन्द्रेषु, जिनशासभानुषु ॥ तीर्थ सनाथमस्तीति चिन्तयन्तो महाधियः ॥ 3 ॥ तत्रत्याः श्रावका धन्यं मन्याः सम्यगुपाचरन् ॥ तद्योग्यैः खिग्धमधुरै - राहारैरौषधैश्च तान् ॥ 4 ॥ [ युग्मम् ] गुरुकर्म भराक्रान्ता, निःस्नेहाः खगुरावपि ॥ अन्यदा तत्समीपस्थाः, कुशिष्या व्यमृशन्निति ॥ 5 ॥ अस्माभिः पालनीयोऽयं, कियचिरमजङ्गमः । स्थेयं चात्र कियत्कालं, कारायामिव बन्दिभिः ॥ 6 ॥ ततः केनाप्युपायेन, कार्यतेऽनशनं गुरोः ॥ मृतेऽस्मिन् बंधनोन्मुक्ता, विहरामो यथा वयम् ॥ 7 ॥ विसृश्येति पुरः सूरे-रन्तप्रान्ताशनादिकम् ॥ उपनीय स्फुरत्खेदा, इचैवं ते जडा जगुः ॥ 8 ॥ ईशामपि युष्माकं, योग्यमन्नौषधादिकम् ॥ सम्पादयन्ति न श्राद्धा, धनिनोऽप्यविवेकिनः ॥ 9 ॥ निर्विण्णास्तदमी नूनं श्रावका नित्यदानतः ॥ भवेयुनरसा भूरि- पीडनान्नक्षवोऽपि किम् ? ॥ 10 ॥ अकिंचना वयं तत्किं कुर्मो प्रथमाध्ययनम् (1) UTR-1
Page #98
--------------------------------------------------------------------------
________________ दत्तोपजीविनः । ॥ 40 ॥ दत्तोपजीविनः ॥ कुतः सम्पादयामश्च, युष्मद्योग्याशनादिकम् ॥ 11 ॥ गुरोः पुरो निगद्येति. ते भिक्षायै गताः ॥ | पुनः ॥ सूरियोग्यं न जगृहु-हिदत्ताशनादिकम् ॥ 12 ॥ तद्राहणार्थ चात्यर्थ- मारहे श्रावकैः कृते ॥ ते प्रोचुर्गुरवो नेदं, प्रणीतं भुञ्जतेऽधुना ॥ 13 ॥ किन्तु संलेखनाहेतो-रल्पाल्पं रसवर्जितम् ॥ गृहंति सूरयो भक्तं, खदेहेऽपि |* गतस्पृहाः ॥ 14 ॥ तच्छुत्वा श्रावकाः खेद-भरभंगुरमानसाः ॥ गुरुपार्श्वमुपेत्यैवं, जगदुर्गद्दाक्षरम् ॥ 15 ॥ | जिनेषु विश्वसूर्येषु, चिरातीतेष्वपि प्रभो ! ॥ युष्माभिः शासनं जैन, भाति वेश्मेव दीपकैः ॥ 16 ॥ अकालेऽपि तदारेभे, पूज्यैः संलेखना कुतः 1 ॥ अप्रस्तावे हि नो कार्य-मारभन्ते bhvaadRshaaH॥ 17 // निर्वेदहेतुरेतेषा-महं भावी- | यपि खयम् ॥ न चिन्तनीयं खग्नेऽपि, भगवद्भिर्युगोत्तमैः ॥ 18 ॥ शिरःस्था अपि यद्यूयं, जगत्पूज्यपदाम्बुजाः ॥ नास्माकं न विनेयानां, चामीषां भारकारिणः ॥ 19 ॥ इदानीं तन्न कर्तव्यः, पूज्यैः संलेखनाग्रहः ॥ श्रुत्वेतीगितवित्सूरि-रिति चेतस्यचिन्तयत् ॥ 20 ॥ नूनमस्मद्विनेयानां, सर्वमेतद्विजृम्भितम् ॥ तदमीभिः कृतं प्राणइ-रेषां निर्वेदहेतुभिः ॥ 21 ॥ धर्मार्थिना हि नान्येषां, पीडोत्पाद्या कदाचन ॥ ध्यात्वेति सूरयः प्रोचुः, समतामृतवार्द्धयः ॥ 22 ॥ वैयावृत्यं कारयद्भिः, सदास्माभिरजङ्गमैः ॥ यूयमेते विनेयाश्च, खेदनीयाः कियचिरम् ॥ 23 ॥ तदुत्तमार्थ। मेवाथ, प्रतिपद्यामहे वयम् ॥ इति सम्बोध्य तान् भक्तं, प्रत्याख्यान्तिस्म सूरयः ॥ 24 ॥ गुरुः प्रपाल्यानशनं जगाम, त्रिविष्टपं निष्ठितपापकर्मा ॥ शिष्यास्तु ते प्रापुरिहापवादं, परत्र दुःखं च गुरूपघातात् ॥ 25 ॥ इति गुरूपघाति UTR-1
Page #99
--------------------------------------------------------------------------
________________ उत्तराध्ययन प्रथमाध्ययनम् (1) / / 41 ॥ कुशिष्यकथा ॥ तदेवं बुद्धोपघाती न स्यात् । तथा 'न सिआ तोत्तगवेसएत्ति' तुद्यते व्यथ्यतेऽनेनेति तोत्रं, द्रव्यतः प्राजनको भावतस्तु दोपोद्भावकं वचनमेव, तद्वेषयति, किमहमेषां जात्यादिदूषणं वच्मीति अन्वेषयतीति तोत्रगवेषको न स्यादिति सूत्रार्थः ॥ 40 ॥ तदेवमाचार्य न कोपयेदित्युक्तं, कथंचित्कुपिते पुनः किंकार्यमित्याहमूलम्-आयरिअं कुविअं णच्चा, पत्तिएण प्साये॥ विज्झविज्ज पंजलीउडो, वैज ण पुणत्ति a॥41॥ __व्याख्या-आचार्यमुपलक्षणत्वादुपाध्यायादिकं वा कुपितं अशिक्षणादृष्टिदानादिना प्रादुष्कृतकोपं ज्ञात्वा 'पत्तिएणत्ति' प्रतीतिजनकेन शपथादिना, यद्वा प्रीत्या साम्नैव प्रियवचोभाषणादिकेन प्रसादयेत् प्रसन्नं कुर्यात् , कथमित्याह-विज्झविजत्ति' विध्यापयेत् कथञ्चिदुदीरितकोपानलमपि शान्तं कुर्यात् प्राअलिपुटः कृताञ्जलिः, इत्थं कायिक मानसं च विध्यापनोपायमुक्त्वा याचिकं तं दर्शयति, 'वैजत्ति' अग्रेतनचकारस्य भिन्नक्रमस्येह योगात् वदेच्च ब्रूयाच किमित्याह-न पुनरिति, अयं भावः-खामिन् ! प्रमादाचरितमिदं क्षम्यतां, न पुनरित्थमाचरिष्यामीति गुरुं प्रसादयन् शिष्यो वदेचेति सूत्रार्थः ॥ 41 ॥ अथ यथा गुरोः कोप एव नोत्पद्यते तथाहमूलम्-धम्मजिअं च ववहारं, बुद्धेहीयरिअं सया ॥ तमायरंतो ववहारं, गरहं णाभिगच्छइ ॥ 42 ॥ ___ व्याख्या-धर्मेण क्षान्त्यादिना अर्जित उपार्जितः, चः पूत्तौं, यो व्यवहारः प्रत्युपेक्षणादिमुमुक्षुक्रियारूपः बुद्धैतित्त्त्वैः। राचरितः सेवितः सदा सर्वकालं तमाचरन् सेवमानः 'ववहारंति' विशेषेण अवहरति पापकर्मेति व्यवहारस्तं पापकर्मा UTR-1
Page #100
--------------------------------------------------------------------------
________________ / / 42 / / पहारिणमित्यर्थः, गही अविनीतोऽयमितिनिन्दा नाभिगच्छति न प्राप्नोति यतिरिति शेषः, तदा च न स्यादेवगुरोः कोपोत्पत्तिरिति सूत्रार्थः ॥ 42 ॥ किम्बहुना। मूलम्-मणोगयं वक्तगयं, जाणित्तायरिअस्स उ ॥ तं परिगिज्झ वायाए, कम्मुणा उव्वाये॥43॥ * व्याख्या-मनोगतं मनसि स्थितं तथा वाक्यगतं कृत्यमितिशेषः, ज्ञात्वा आचार्यस्य गुरोः,तु शब्दः कायगतकार्यपरिग्रहार्थः, तत् मनोगतादि गुरुकृत्यं परिगृह्याङ्गीकृत्य, वाचा इदमित्थं करोमीत्यादिरूपया, कर्मणा क्रियया तन्निष्पाद नात्मिकया, उपपादयेद्विदधीतेति सूत्रार्थः ॥ 43 ॥ सचैवं विनीततया याक् syAttadAhaX मूलम्-वित्ते अचोइए णिचं, खिप्पं हवै सुचोइए ॥ जहोवैटें सुकयं, किच्चाई कुवै सया ॥ 44 ॥ * व्याख्या-वित्तो विनीततया प्रसिद्धः शिष्यः 'acoietti'anodito'prerita एव प्रतिप्रस्तावं गुरुकृत्येषु प्रवर्तते इत्य ध्याहारः, नित्यं सदा न तु कदाचिदेवेति भावः, न चायं खयं प्रवर्त्तमानो गुरुभिः प्रेरितोऽनुशयवानपि स्यात् , किन्तु क्षिप्रं शीघ्रं भवति यथोचितकृत्यकारीति गम्यते, सुचोदके शोभनप्रेरयितरि गुरौ सतीति शेषः, ततश्च यथोपदिष्टं । उपदिष्टानतिक्रमेण सुष्ठु कृतं सुकृतं यथा स्यादेवं कृत्यानि करोति, सदा सर्वदेति सूत्रार्थः ॥ 44 ॥ अथोपसंहर्तुमाहमूलम्-णच्चा णमै मेहावी, लोए कित्ती से जायि॥ हवै किच्चाण सरणं, भूआणंजगइ झा॥45॥ व्याख्या-ज्ञात्वाऽनन्तरोक्तं सर्वमध्ययनार्थमवगम्य नमति तत्तत्कृत्यकरणं प्रति प्रतीभवति मेधावी मर्यादावर्ती, UTR-1
Page #101
--------------------------------------------------------------------------
________________ उत्तराध्ययन प्रथमाध्ययनम् (1) / / 43 / / लोके कीर्तिः सुलब्धमस्य जन्म ! निस्तीर्णो भवाब्धिरनेनत्यादिका से तस्य जायते प्रादुर्भवति, तधारूपश्च भवति कृत्यानां पुण्यानुष्ठानानां शरणमाश्रयः, भूतानां प्राणिनां जगती पृथ्वी यथेति सूत्रार्थः ॥ 45 ॥ ननु विनयः पूज्यप्रसादनफलः, पूज्यप्रसादनाच किं लभ्यते ? इत्याह। मूलम्-पुज्जा जस्स पसीअंति, संबुद्धा पुव्स्ण्थुआ॥ पसण्णा लाभैस्संति, विउलं अत्त्त्थिअण्सुअण्॥46॥ ___ व्याख्या-पूज्या आघार्यादयो यस्य शिष्यस्य प्रसीदन्ति तुष्यन्ति सम्बुद्धाः सम्यगज्ञाततत्वाः पूर्व वाचनादिकालात् प्राक् संस्तुता विनयविषयतया परिचिताः सम्यकस्तुता वा सद्भूतगुणोत्कीर्तनादिना पूर्वसंस्तुताः प्रसन्नाः सप्रसादाः लम्भयिष्यन्ति प्रापयिष्यन्ति, विपुलं विस्तीर्ण, अर्थो मोक्षः, स प्रयोजनमवेत्यार्थिक, श्रुतमङ्गोपाङ्गादिभेदं, अनेन पूज्यप्रसादनस्थानन्तरं फलं श्रुतलाभः, परम्परं तु मोक्ष इति सूचितमिति सूत्रार्थः ॥ 46 ॥ अथ श्रुतावाप्तौ तस्य ऐहिकमामुष्मिकं च फलं काव्याभ्यामाह___मूलम्- स पुज्जसत्थे सुविणीअसंसए, मणीरुई चिट्टै कम्मसंपया ॥ तवोसमायारिसमाहिसंवुडे, महजुई पंचवयाइं पालिया ॥ 46 ॥ व्याख्या-स इति प्रसादितगुरोःप्राप्तश्रुतः शिष्यः, पूज्यं विनीततया श्लाघ्यं शास्त्रं यस्यासौ पूज्यशास्त्रः, सुष्टु विनीतोऽपनीतः प्रसादितगुरुणैव शास्त्ररहस्यप्रदानेन संशयः सूक्ष्मार्थविषयः सन्देहो यस्य स सुविनीतसंशयः, मनसःप्रस्तावा UTR-1
Page #102
--------------------------------------------------------------------------
________________ / / 44 / / गुरुसम्बन्धिनश्चित्तस्य रुचिरिच्छा यस्मिन् स मनोरुचिर्गुरुमनोनुवर्ती, न तु स्वेच्छाचारीति भावः 'चिट्ठइकम्मसंपयत्ति' कर्म क्रिया, दशविधचक्रवालसामाचारी, तस्याः संपत् समृद्धिः कर्मसंपत् तयोपलक्षितस्तिष्ठति आस्ते । तथा तपसो - ष्नशनादेः समाचारी समाचरणं, समाधिश्वेतः खास्थ्यं, ताभ्यां संवृतो निरुद्धाश्रवः तपःसमाचारीसमाधिसंवृतः । महती द्युतिस्तपस्तेजोमयी यस्य स महाद्युतिर्भवतीति शेषः । किं कृत्वेत्याह- पञ्च व्रतानि प्राणातिपातविरमणादीनि पालयित्वा संस्पृश्येति सूत्रार्थः ॥ 41 ॥ तथा मूलम् - स देवगंधव मणुस्सप्पूइए, चैत्तु देहं मलपंक पुवयं ॥ सिद्धे वा हवै सास देवे वा, अप्परए महिड्डिएत्तिबेमि ॥ 48 ॥ Qishahidah दः तेः एअहिद् उत्तरज्झयणस्स पढमज्झयणं समत्तं ॥ 1 ॥ YYYYYYON व्याख्या-स विनीतविनेयो मुनिर्देवैवैमानिकज्योतिष्कैः, गन्धर्वैश्च गन्धर्वनिकायो पलक्षितैर्व्यन्तरभवनपतिभिर्मनुष्यैश्च नृपाद्यैः पूजितोऽर्चितो देवगन्धर्वमनुष्यपूजितः, त्यक्त्वाऽपहाय देहं शरीरं, 'मलपंकपुचयंति' मलपी रक्तवीर्ये तत्पू UTR-1
Page #103
--------------------------------------------------------------------------
________________ प्रथमाध्ययनम् (1) उत्तराध्ययन । / 45 / / वकं तत्प्रथमकारणं, सिद्धो वा भवति शाश्वतः सर्वकालावस्थायी, न तु बुद्धादिवत्तीर्थनिकारे पुनरत्रागंता ! / सावशे- | षकर्मा तु देवो वा भवति, अल्परजाः प्रतनुबध्यमानकर्मा, महती विकुर्वणादिरूपा ऋद्धिर्यस्य स महर्द्धिकः, अवि- * राधितमुनिधर्माणां महर्द्धिकवैमानिकदेवेष्वेयोपादात् , इति परिसमाप्तौ ब्रवीमि तीर्थकरगणधराद्युपदेशेन न नु खबु-| द्धपैवेति सूत्रार्थः ॥ 48 ॥ ॥ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्याश्रवोपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्ती विनयश्रुताख्यं प्रथमाध्ययनं सम्पूर्णम् ॥ 1 ॥ UTR-1
Page #104
--------------------------------------------------------------------------
________________ "अथद्वितीयमध्ययनम्" / / 46 / / ॥ अहम् ॥ व्याख्यातं प्रथमाध्ययनमथ द्वितीयमारभ्यते, अस्य चायमभिसम्बन्धः, इह पूर्वाध्ययने विनय उक्तः, स च खस्थावस्थैः परीषहात्तैश्च विधेय एव, अथ के नामैते परीषहाः ? इति जिज्ञासायां तत्वरूपावेदकमिदमुच्यते, इत्यनेन सम्बन्धेनायातस्यास्य परीयहाध्ययनस्वेदमादिसूत्रम्___ मूलम्-सुअंमे आउसं तेणं भगवया एवमकरवायं,इह खलु बावीसं परीसहा, समणेणं भगवया महावीरेणं कासवेणं पवेइआ,जे भिक्खू सोच्चा णच्चा जिच्चा अभिभूय भिक्खायरिआ परिवयंतो पुट्ठोण विह्न्नेज्जा॥ * ___ व्याख्या-श्रुतमाकर्णितं मे मया आयुष्मन्निति शिष्यामंत्रणं, इदश्च सुधर्मखामी जम्बूस्वामिनं प्रत्याह, तेन जगत्रयप्रतीतेन भगवताऽष्टमहाप्रातिहार्यादिसमप्रैश्वर्ययुक्तेन एवममुना वक्ष्यमाणप्रकारेण आख्यातं कथितं, किमाख्यातमित्याह, 'इह खलुत्ति' अत्र खलुशब्दस्य एवकारार्थत्वात् इहैव जिनप्रवचने एव, न तु शाक्यादिशासने, द्वाविंशतिः परीपहाः सन्तीति गम्यते, यदिवा 'आउसंतेणंति' मया इत्यस्य विशेषणं कार्य, ततश्च आवसता आगमोक्तमर्यादया वसता गुरुकुलवासे इति शेषः, अनेन च यावज्जीवं गुरुकुलवास एव सर्वथा वस्तव्यमित्याह, उक्तञ्च UTR-1
Page #105
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 47 / / " णाणस्स होइ भागी, थिरयरओ दंसणे चरित्ते अ ॥ धण्णा आवकहा जे, गुरुकुलवासं ण मुंचति ॥ 1 ॥ अथ यद्भगवता द्वाविंशतिः परीषहाः सन्तीत्याख्यातं तत्किमन्यतोऽवगम्य खतो वेति शिष्यसंशयं निराकर्त्तुमाह, श्रमणेन तपखिना भगवता महावीरेण श्रीवर्द्धमानखामिना काश्यपेन काश्यपगोत्रेण 'पवेइअत्ति' सूत्रत्वात् प्रविदिताः प्रकर्षेण उत्पन्नकव लज्ञानतया स्वयं साक्षात्कारित्वलक्षणेन विदिता ज्ञाताः नत्वन्योपदेशेनेति भावः, ते च कीदृशा इत्याह- 'जे भिक्खू' इत्यादि - यान् परीषहान् भिक्षुः साधुः श्रुत्वा गुरुपार्थे समाकर्ण्य, ज्ञात्वा यथावदवबुद्ध्य, जित्वा पुनः पुनरभ्यासेन परिचितान् विधाय, अभिभूय सर्वथा तत्सामर्थ्यमुपहत्य, भिक्षाचर्यायां भिक्षाटने परिव्रजन् समन्ताद्गच्छन् स्पृष्टः आश्लिष्टः प्रक्रमात्परषहैरेव नो नैव विहन्येत संयमशरीरोपघातेन विनाशं लभेत, उदीर्यन्ते हि भिक्षाटने प्रायः परीपहा इति तद्ब्रहणं, उक्तञ्च - "भिक्खायरिआए बावीसं परीसहा उईरिज्जंतित्ति" इत्युक्त उद्देशः । पृच्छामाह मूलम् -- कयरे खलु ते बावीसं परीसहा समणेणं भगवया महावीरेणं कासवेणं पवेइआ जे भिक्खू सुच्चा णच्चा जिच्चा अभिभूय भिक्खायरिआए परिवयंतो पुट्ठो णो विहणेजा ॥ व्याख्या - कतरे किं नामानस्ते अनन्तरसूत्रोद्दिष्टाः खलु वाक्यालंकारे शेषं प्राग्वत् । निर्देशमाह - मूलम् -- इमे खलु ते बावीसं परीसहा समणेण भगवया महावीरेणं कासवेणं पवेइआ जे भिक्खू सुच्चा णच्चा जिच्चा अभिभूय भिक्खायरिआए परिवयंतो पुट्ठो णो विहणेज्जा ॥ द्वितीयमध्ययनम् (2) UTR-1
Page #106
--------------------------------------------------------------------------
________________ / / 48 // __ व्याख्या-इमे हृदि वर्तमानतया प्रत्यक्षाः, ते इति ये त्वया पृष्टाः, शेषं प्राग्वत् ॥ मूलम्- तंजहा-दिगिंछापरीसहे ( 1 ), पिवासापरीसहे ( 2 ), सीअपरीसहे ( 3 ), | उसिणपरीसहे (4). दंसमसयपरीसहे (5), अचेलपरीसहे (6), अरैपरीसहे (7), * इत्थीपरीसहे (8), चरिआपरीसहे (9), णिसीहिआपरीसहे (10), सिज्जापरीसहे (11), अकोसपरीसहे (12), वहपरीसहे (13), जायणापरीसहे (14), अलाभपरीसहे (15), 2 K रोगपरीसहे (16), तणफासपरीसहे ( 17 ), जल्लपरीसहे (18), सक्कारपुरकारपरीसहे (19), IX । पण्णापरीसहे (20), अण्णाणपरीसहे ( 21 ), दंसणपरीसहे (22) ॥ ___ व्याख्या-तद्यथा इत्युपन्यासार्थः, 'दिगिंछा' देशीपरिभाषया बुभुक्षा, सैव भृशमाकुलताहेतुरपि, असंयमभीरत्वेन । आहारपचनाप्रासुकानेषणीयभोजनादिवाञ्छाविनिवर्तनेन परि समन्तात् सह्यते इति परीषहो दिगिंछापरीषहः (1) पिपासा तृषा, सैव परीषहः पिपासापरिषहः (2) एवं सर्वत्रापि, नवरं, शीतं हिमसमयादी जातः शीतस्पर्शः (3) उष्णं निदाघादितापात्मकम् (4) दंशमशकाः प्रतीताः, यूकाद्युपलक्षणश्चैते (5) अचेलं चेलाभावो जिनकल्पिकविशेषाणां, अन्येषां तु जीर्णमल्पमूल्यञ्च चेलं सदप्यचेलमेव (6) रतिः संयमविषया धृतिस्तद्विपराता चारतिः (7) UTR-1
Page #107
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 49 / / स्त्री रामा, सैव तद्गतरागहेतुगतिविलासहासचेष्टाचक्षुर्विकारकुचभाराद्यवलोकनेऽपि तदभिलापविनिवर्त्तनेन परिष- द्वितीयमध्चह्यमाणत्वात् परीपहः (8) चर्या विहारात्मिका (9) नैषेधिकी स्वाध्यायभूः (10) शय्या उपाश्रयः (11) यनम् (2) आक्रोशोऽसभ्यभापणरूपः (12) वधो लकुटादिभिस्ताडनम् (13) याचना प्रार्थना (14) अलाभो वाञ्छितवस्तुनोऽप्राप्तिः (15) रोगः कुष्टादिः (16) तृणस्पर्शो दर्भादिस्पर्शः (17) जलो मलः (18) सत्कारो वस्त्रादिभिः पूजनम् , पुरस्कारोऽभ्युत्थानादिसम्पादनम् , तावेव परीषहः ( 19) प्रज्ञा खयं विमर्शपूर्वको वस्तुपरि-2 च्छेदः (20) ज्ञानं मत्यादि, तदभावश्चाज्ञानम् (21) दर्शनं सम्यगदर्शनम् , तदेव विचित्रमतश्रवणेऽपि सम्यक् । | परिषद्यमाणं निश्चलतया धार्यमाणं परीषहो दर्शनपरीपहः (22) इत्थं नामतः परीषहानुक्त्वा खरूपतो विवक्षुस्तानाह मूलम्-परीसहाणं पविभत्ती, कासवेणं पवेइआ ॥ तं भे उदाहरिस्सामि, आणुपुविं सुणेह मे ॥ 1 ॥ | / व्याख्या-परीपहाणां पूर्वोक्तानां प्रविभक्तिः पृथकखरूपतारूपः प्रविभागः काश्यपेन श्रीमहावीरेण प्रवेदिता । प्ररूपिता, तां परीपहप्रविभक्तिं 'भेत्ति' भवतां उदाहरिष्यामि प्रतिपादयिष्यामि आनुपूर्व्या क्रमेण शृणुत हे शिष्याः! यूयमिति शेषः, मे ममोदाहरतः सकाशादिति सूत्रार्थः ॥ 1 ॥ इह च "छुहासमा वेअणा नत्थि" इति वचनात् परीषहाणां मध्ये क्षुत्परीपह एव दुस्सह इत्यादितस्तमाहमूलम्-दिगिंछापरिगए देहे, तबस्सी भिक्खु थामवं ॥ ण छिंदे ण छिंदावए, ण पए ण प्यावे॥2॥ UTR-1
Page #108
--------------------------------------------------------------------------
________________ 1140 11 व्याख्या - दिगिंद्यापरिगते क्षुधाव्याते देहे शरीरे सति तपस्वी पष्ठाष्टमादिविकृष्टतपोनुष्ठायी भिक्षुर्मुनिः स्थामवान् संयमबलवान् न छिन्द्यात् स्वयं, न छेदयेदन्यैः फलादिकमिति शेषः, तथा न पचेत् स्वयं, न चान्यैः पाचयेत्, उपलक्षणत्वाच्च नान्यं छिन्दन्तं पचन्तं वाऽनुमन्येत एवं न स्वयं क्रीणीयान्नापि क्रापयेदन्यैर्न चान्यं क्रीणन्तमनुमन्येत, तदेवं श्रुत्क्षामकुक्षिरपि नवकोटिशुद्धमेवाहारं स्वीकुर्यादिति सूत्रार्थः ॥ 2 ॥ किञ्च - मूलम् -- कालीपवंगसंकासे, किसे धमणिसंतए ॥ मायणे असणपाणस्स, अदीणमणसो चरे ॥ 3 ॥ व्याख्या - काली काकजंघा, तस्याः पर्वाणि कालीपर्वाणि तत्संकाशानि तत्सदृशानि तपः शोषितमांसशोणिततयाऽङ्गानि बाहुजंघादीनि यस्य स कालीपर्वसंकाशाङ्गः, सूत्रे तु व्यत्ययः प्राकृतत्वात् । अत एव कृशः कृशशरीरः, धमनीभिः शिराभिः सन्ततो व्याप्तः, इदृशावस्थोऽपि मात्रज्ञः परिमाणवेदी, नत्वतिलौल्यादतिमात्रोपभोगी, कस्येत्याह- अशनमोदनादि, पानं सौवीरादि, तयोः समाहारेऽशनपानं, तस्य । तथा अदीनमना अनाकुलचितश्चरेत् संयममार्गे यायात् । अयं भावः, अत्यन्तं क्षुधापीडितोऽपि साधुर्नवकोटीशुद्धमप्याहारं प्राप्य न लौल्यादतिमात्रं भुञ्जीत, तदप्राप्तौ च न दीनत्वमवलम्बेतेत्येवं श्रुत्परीषहः सोढो भवतीति सूत्रार्थः ॥ 3 ॥ उदाहरणञ्चात्र, तथाहि अस्त्यत्र भरते वर्ग-जयिन्युज्जयिनी पुरी ॥ हस्तिमित्राभिधः श्रेष्ठी, तत्राभूद्धरिभूतिमान् ॥ 1 ॥ सौभाग्यसेवधिर्दक्षा- वधिस्तस्य च वल्लभा । अकाण्ड एवाम्रियत, खप्राणेभ्योऽपि वल्लभा ॥ 2 ॥ संसारासारतां ध्यायं - स्ततो UTR-1
Page #109
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वितीयमध्ययनम् (2) / / 51 ॥ वैराग्यवानसौ ॥ प्रात्राजीत् हस्तिभूत्याव-पुत्रयुक साधुसन्निधौ ॥ 3 ॥ अन्यदा तावुजयिन्याः, प्रस्थितौ सह साधुभिः ॥ प्रति भोजकटं यान्ता-व्र्न्न्यानीम्वाप्तुः॥4॥ हस्तिमित्रमुनेस्तत्र, मर्माभित्कण्टको महान् ॥ भन्मः पादतले तेन, पुरो गन्तुं स नाशकत् ॥ 5 ॥ ततः स तद्यथापूरैः, प्रापितः प्राणसंशयम् ॥ स्वसन्निधिस्थितान् साधू-नभ्यधादिति धीनिधिः ॥ 6 ॥ यूयं व्रजत कान्तार-पारञ्च प्राप्नुत द्रुतम् ॥ अहं त्विहैवानशनं, करिष्ये गन्तुमक्षमः । ॥ 7 ॥ तच्छ्रुत्वा मुनयः प्रोचु-हस्तिमित्र ! विषीद मा ॥ त्वां सहोत्पाट्य नेष्यामो, मोक्ष्यामो न पुनर्वने ॥ 8 ॥ धर्मकृत्येषु सारं हि, वैयावृत्यं जगुर्जिनाः ॥ तत्पुनर्लानसम्बन्धि, विना पुण्यं न लभ्यते ॥ 9 ॥ वैयावृत्यं तदेतत्ते, करिष्यामो वयं मुदा ॥ तदाकर्ण्य जगौ हस्ति-मित्रर्षिः सत्वसेवधिः ॥ 10 ॥ सत्यमेतत्परमहं, प्राप्तकालोऽस्मि साम्प्रतम् ॥ तन्मामुत्पाट्य मा यूयं, मुधा बाधामवाप्स्यथ ! ॥ 11 ॥ किश्चात्र श्वापदाकीणे, प्रचुरोपद्रवे वने ॥ सर्वेषां त्यक्तसार्थानां, न स्थातुमुचितं चिरम् ॥ 12 ॥ इत्युक्त्वाऽनशनं कृत्वा, क्षमयित्वा च संयतान् ॥ स सद्यः प्रेषयामास, सह सार्थेन साग्रहम् ॥ 13 ॥ स्थातुकाममपि स्नेहा-त्सहादायाथ तत्सुतम् ॥ प्रस्थिता मुनयो हस्तिमित्रस्त्वस्थाद्वहान्तरे ॥ 14 ॥ दूरं गत्वापि तत्पुत्रो, वञ्चयित्वा मुनीनगात् ॥ पितुः समीपं स्नेहो हि, निमंत्राकपणं मतम् ॥ 15 ॥ ततस्तातोऽवदत्पुत्र !, न शोभनमदः कृतम् ॥ मुनीन् विमुच्य मत्पार्थ-मविमृश्य यदागमः ॥ 16 ॥ प्रासुकानोदकादीनां, दाता नास्तीह कोऽपि यत् ॥kssuttpaavivshstsmaa-त्व्म्प्य्त्र् विपत्स्यसे ! ॥ 17 ॥ UTR-1
Page #110
--------------------------------------------------------------------------
________________ / / 52 / / ततः पुत्रोऽवदत्तात !, यद्भाव्यं तद्भवत्विह । परमस्यामवस्थायां, मुक्त्वा वो न व्रजाम्यहम् ! ॥ 18 ॥ हस्तिमित्रोऽथ तत्रैव दिवसे वेदनाकुलः ॥ स्मृतपञ्चनमस्कारो, विपद्याजनि निर्जरः ॥ 19 ॥ विपन्नमपि जीवन्तं सुतो मोहाद्विवेदतम् ॥ प्रयुक्तावधिरज्ञासी - त्सुरोऽपि प्राग्भवं निजम् ॥ 20 ॥ अद्राक्षीच वपुः स्वीयं तत्रस्थं तनयञ्च तम् ॥ ततस्तत्कृपया स्वांङ्गे, प्रविश्येति सुरोऽत्रवीत् ॥ 21 ॥ भिक्षायै वत्स ! गच्छ त्वं, सोऽवादीत् क्व व्रजाम्यहम् ॥ उवाच निर्जरो याहि, भूरुहेषु वटादिषु ॥ 22 ॥ तद्वासिनो जनास्तुभ्यं, प्रदास्यन्त्यशनादिकम् ॥ तत्प्रपद्य ययौ सोऽपि, मुग्धात्मा भूरुहामधः ॥ 23 ॥ धर्मलाभ इति प्रोच्चैः प्रोच्य तत्राथ तस्थुषे ॥ तस्मै भिक्षामदादृक्षा-न्निर्गत्यालङ्कृतः करः ॥ 24 ॥ इत्थं भिक्षां ददौ तस्मै, हस्तिमित्रामरोऽन्वहम् ॥ कृताहारञ्च तं स्नेहा - द्वार्त्तयामास सर्वदा ॥ 25 ॥ देशे भोजकटस्याथ, जज्ञे दुर्भिक्षमुल्वणम् ॥ ततस्तत्राभवद्भिक्षा, भिक्षूणामतिदुर्लभा ॥ 26 ॥ निस्ते ततो वर्षे, द्वितीये प्रति मालवम् ॥ वलिताः पूर्वदृष्टेन, चेलुस्तेनैव वर्त्मना ॥ 27 ॥ अटव्यां चाययुस्तस्यां क्षुल्लकं ददृशुश्च तम् ॥ क तिष्ठसि ? कथं भुङ्गे ?, पप्रच्छुरिति तञ्च ते ॥ 28 ॥ अवादीत्सोऽथ तिष्ठामि सर्वदा पितुरन्तिके ॥ वृक्षनिर्गतहस्ताच, लभेऽहमशनादिकम् ॥ 29 ॥ अद्य यावद्विनाऽऽहारं, वृद्धः किं जीवतीति ते ॥ तं वीक्षितुं गताः शुष्कमद्राक्षुस्तत्कलेवरम् ॥ 30 ॥ ततस्ते व्यमृशन्नूनं हस्तिमित्रोऽभवत्सुरः । कृपयाऽन्नादिदानेन तेनैवायमरक्ष्यत ॥ 31 ॥ अत्राहुः केऽपि बालेन, न सोढः क्षुत्परीपहः ॥ वृद्धेन स पुनः सोढो, धैर्याधरितभूभृता ॥ 32 ॥ अन्ये त्वाहुः सुते UTR-1
Page #111
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वितीयमध्ययनम् (2) / / 53 / / नापि, सोढ एव परीपहः ॥ यन्नासौ प्रासुकालाभे-'प्यैच्छद्भोक्तुं फलादिकम् ॥ 33 ॥ हस्तिभूतिरपि ज्ञात्वाऽऽहारलाभं सुधाशनात् ॥ आलोचितः प्रतिक्रान्तो, विजहार सहर्षिभिः ॥ 34 ॥ परीषहो दुर्विषहो यथाऽऽभ्यां, सेहे बुभुक्षाविषयो मुनिभ्याम् ॥ ऐदंयुगीनैरपि पुण्यपीनैः, सह्यस्तथाऽसौ मनसाप्यदीनैः ॥ 35 ॥ इति क्षुधापरीपहे हस्तिमित्रकथा ॥ 1 ॥ __ उक्तः क्षुत्परीपहः, क्षुधार्त्तस्य च शुद्धाहारार्थ पर्यटतः श्रमादेः पिपासोत्पद्यते, सापि सम्यक् सोढव्येति तत्परीषहमाह मूलम्-तओ पुट्ठो पिवासाए, दोगुच्छी लजसंजए ॥ सीओदगं ण सेविज्जा, विअडस्सेसणं च्रे॥4॥ __व्याख्या-ततः क्षुत्परीषहादनन्तरं स्पृष्टोऽभिद्रुतः, पिपासया, 'दोगुंच्छित्ति' जुगुप्सकोऽनाचारस्येति शेषः, 'लज्जसंजएत्ति' लजायां संयमे सम्यक् यतते इति लज्जासंयतः, शीतोदकं सचित्ताम्बु न सेवेत न पानादिना भजेत् , किन्तु । 'वियडस्सत्ति' विकृतस्य वह्नयादिना विकारं प्रापितस्य एषणां एषणासमितिं चरेत् पुनः पुनः सेवेत, न त्वेकवारं एषणाया अशुद्धावपि तृषातिरेकात्तदनेषणीयं गृह्णीयादिति सूत्रार्थः ॥ 4 ॥ तथामूलम्-छिपणावाएसु पंथेसु, आउरे सुपिवासिए ॥ परिसुकमुहद्दीणो, तं तितिक्खे परीसहं ॥ 5 ॥ व्याख्या-छिन्नोऽपगत आपातो जनसंचारो येषु ते छिन्नापाता विजना इत्यर्थस्तेषु पथिषु मार्गेषु गच्छन्निति शेषः, आतुरोऽत्यन्ताऽऽकुलकायः, कुत एवमित्याह-यतः 'सुपिवासिए' सुष्ठु अतिशयेन पिपासितस्तृषितः परिशुष्कमप UTR-1
Page #112
--------------------------------------------------------------------------
________________ // 54 // गतनिष्ठीवनतयाऽना, मुखं यस्य स परिशुष्कमुखः, स चासावदीनश्च परिशुष्कमुखादीनः, तं तृषापरीषहं तितिक्षेत K सहेत, अयं भावः-एकान्तस्थानस्थोऽपि बहुतृषाव्याकुलोऽपि च नोक्तमर्यादामुलंघयेत्ततस्तृट्परीषहः सोढो भवती तिसूत्रार्थः ॥ 5 ॥ कथासम्प्रदायश्चात्र । तथाहि___ अभूदुजयिनीपु-, धनमित्राभिधो वणिक् ॥ धनशर्माश्रयस्तस्य, धनशर्मा सुतोऽभवत् ॥ 1 ॥ गुरुवाणी समाकर्ण्य, गुरुवैराग्यवान् ध्न्ः॥ पुत्रेण पुण्यसत्रेण, सत्रा तत्राऽऽददे व्रतम् ॥ 2 ॥ खस्मिन् परे च सहितो, सहितौ तौ व्र्तिब्र्जैः॥ प्रस्थितावेलगपुरा-'ध्वनि मध्यंदिनेऽन्यदा ॥ 3 ॥ तदा च भीस्स्म्ग्रीस्स्मार्क्-क्र्स्म्पात्तापित्ः॥ पिपासापीडितो बालः, स चचाल शनैः शनैः ॥ 4 ॥ मुनयोऽन्येऽग्रतो जग्मु-धनमित्रमुनिः पुनः ॥ पश्चाचचाल सुनोस्त्त्-prempaashniytritH||5|| मार्गे तत्राययौ रंग-तरंगाथ तरङ्गिणी ॥ ततः पिताऽलपत्पुत्रं, तां निरीक्ष्य प्रमो दभाक् ॥ 6 ॥ जानामि चेष्टया वत्स !, त्वां पिपासापराजितम् । मदभ्यर्णे च नास्त्यम्भः, प्रासुकं तत्करोमि किम् ? है||।7॥ तदिदानी नदीनीरं, पीत्वोदन्यानि हन्यताम् ॥ निषिद्धमपि कार्य हि, कार्यमापदि धीधनैः ॥ 8 ॥ यदुक्तंअल्ल् निषिद्धमप्याचरणीयमापदि, क्रिया सती नाऽवति यत्र सर्वथा ॥ घनाम्बुना राजपथेऽति पिच्छिले, क्वचिद्रुधैरप्यप थेन गम्यते ॥ 9 ॥ " मृत्युदामापदमिमां, तदुलंघ्य कथंचन ॥ पश्चादालोचयेः पापं, समीपे सद्गुरोरिदम् ॥ 10 ॥ इत्युदीर्य समुत्तीर्य, स नदीमित्यचिन्तयत् ॥ नूनं मद्दर्शने पुत्रो, हिया पास्यति नोदकम् ॥ 11 ॥ ह्रीमान् कुर्वन्न UTR-1
Page #113
--------------------------------------------------------------------------
________________ उत्तराध्ययन । कार्य हि, खच्छायातोऽपि शङ्कते ॥ तद्दर्शनपथादस्या-पसरामि शनैः शनैः ॥ 12 ॥ ध्यात्वेति स पुरोऽचालीत्, * द्वितीयमध्यक्षुल्लोऽथ प्राप निम्नगाम् ॥ तृषार्तोऽपि न तत्तोय-मपिबच दृढव्रतः ॥ 13 ॥ अन्ये त्वाहुरुदन्यानि, बाधितः स यनम् (2) शिशुभृशम् ॥ शुष्यत्तालुमुखोरस्क-श्चेतसीति व्यचिन्तयत् ॥ 14 ॥ pibAmya'nAdeyamapi, नाऽऽदेयं वारि साम्प्रतम् ॥ प्रायश्चित्तं ग्रहीष्यामि पश्चात्सद्गुरुसन्निधौ ॥ 15 ॥ विमृश्येति समुत्पाट्य, पातुमालिना जलम् ॥ निन्ये यावन्मुखस्याग्रे, सोऽध्यासीदिति तावता ॥ 16 ॥ पिबामीमान् कथं जीवा-नहं विज्ञातजैनगीः ॥ उदबिन्दौ यदेकत्रा 'सङ्खयजन्तून् जिना जगुः ॥ 17 ॥ त्रसाः पूतरमत्स्याद्याः, स्थावराः पनकादयः ॥ नीरे स्युरिति तद्घाती, सर्वेषां X हिंसको भवेत् ॥ 18 ॥ तत्कियद्भिर्दिनैर्यान्ति, रक्षिता अपि ये ध्रुवम् ॥ तान् प्राणान् रक्षितुं दक्षः, परप्राणान्नि- | हन्ति कः ? ॥ 19 ॥ सजीवं जीवनमिदं, तन्न पास्यामि सर्वथा ॥ निर्णीयेति शनैर्नद्यां, स मुमोचाजलेर्जलम् ॥ 20 ॥ बालोऽप्यबालधैर्यस्ता-मुत्तीर्य तटिनी ततः ॥ तत्तीर एव सोऽपत-तृष्णया गन्तुमक्षमः ॥ 21 ॥ धर्मस्थैर्य दधचित्ते, पिपासाविवशोऽपि स्ः॥ स्मृतपञ्चनमस्कारो, विपद्य त्रिदिवं ययौ ॥ 22 ॥ प्रयुज्याथावधिज्ञानं, ज्ञात्वा पूर्वभवं निजम् ॥ पुरो गत्वा स्थितं तातं, प्रेक्ष्य खाङ्गे प्रविश्य च ॥ 23 ॥ अन्वगाद्धनमित्रपि, ततश्चलयितुं सुर्ः॥ समायान्तं सुतं दृष्ट्वा, हृष्टः सोऽप्यचलत्पुरः ॥ 24 ॥ [ युग्मम् ] अथोदन्या व्यथार्तानां, मुनीनामनुकम्पया ॥ धनशर्माऽमरो भूरि-गोकुलान्यध्वनि व्यधात् ॥ 25 ॥ तेभ्योऽधिगत्य तक्रादि, साधवः खास्थ्यमासदन ॥ सुधाकुण्डे UTR-1
Page #114
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 56 / / भ्य आसाद्य, पीयूषमिव निर्ज्राः॥ 26 ॥ विहरन्तः सुखेनैवं, तत्कृते ब्रजिका व्रजे ॥ उल्लंघ्यारण्यमापुस्ते, क्रमादन्तिमगोकुलम् ॥ 27 ॥ ततोऽग्रे गच्छतां तेषां मध्यात्कस्यापि विण्टिकाम् ॥ खं जिज्ञापयिषुः सोऽथ तत्र व्यस्मरयत्सुरः ॥ 28 दूरं गत्वा विटिकां च, स्मृत्वा स वलितो व्रती ॥ उपधेर्विण्टिकां तत्रा - 'पश्यत्वां न तु गोकुलम् ॥ 29 ॥ तामादाय प्रचलितो, मिलितोऽन्यतपोधनैः । अवदद्विष्टिकालाभं, गोकुलादर्शनं च सः ॥ 30 ॥ जाताश्चर्यास्तदाकर्ण्य, मुनयो व्यमृशन्निति ॥ नूनं दिव्यानुभावेन, गोकुलान्यभवन् वने ॥ 31 ॥ अत्रान्तरे प्रादुरासीत् ससुरः कान्तिभासुरः ॥ विहाय पितरं सर्वान्, munIna'nyAnnanAma च ॥ 32 ॥ एनं कुतो न नमसी-त्युक्तः स प्रतिभिस्ततः ॥ स्वीयं व्यतिकरं सर्व, निवेद्येत्यवदत्सुरः ॥ 33 ॥ सजीवाम्भोऽपि पातुं यत्तदासौ मे मतिं ददौ, तत्पूर्वभववसापि साधु रेषन वन्द्यते ॥ 34 ॥ स्नेहादपि रिपोरेव, कार्य विहितवानसौ ॥ यद्दुर्गतिनिमित्तं मे, तदा तदुपदिष्टवान् ॥ 35 ॥ अपास्यं चेत्सचित्ताम्बु, तदैतद्वचनादहम् ॥ व्रतभङ्गभवात्पापा- दभ्रमिष्यं तदा भवे ॥ 36 ॥ स एव हि बुधैः पूज्यो, गुरुश्च जनकोऽपि च ॥ शिष्यं सुतं च यः क्वापि, नैवोन्मार्गे प्रवर्त्तयेत् ॥ 37 ॥ धनशर्मसुपर्वैवमुदीर्यागात्रिविष्टपम् ॥ साधवोऽपि ततः स्थाना-द्विजहुस्ते यथासुखम् ॥ 38 ॥ क्षुलो यथाऽयं धनशर्मनामा, सेहे पिपासां सुदृढप्रतिज्ञः ॥ एवं समग्रैरपि संयतैः सा, सह्या महानन्दपदानुरक्तः ॥ 39 ॥ इति तृपरीषहे धनशर्ममुनि कथा ॥ 2 ॥ उक्तस्तृषापरीषहः, क्षुत्पिपासासहनकुशतनोश्च शीतकाले शीतमपि बहु लगतीति शीतपरीषहमाह UTR-1
Page #115
--------------------------------------------------------------------------
________________ द्वितीयमध्ययनम् (2) उत्तराध्ययन - मूलम्-चरंतं विरयं लूह, सीअं फुसइ एगया ॥ णाइवेलं मुणी गच्छे, सोच्चा णं जिणसासणं ॥ 6 ॥ / / 57 / / व्याख्या-चरन्तं ग्रामानुग्रामं मोक्षमार्गे वा वजन्तं विरतं सावधयोगानिवृत्तं 'लूहति' तैलाभ्यंगस्नानस्निग्धाहारादिपरिहारेण रूक्षं, मुनिमितिशेषः, शीतं हिम, स्पृशति, अभिद्रवति, बाधते इत्यर्थः । एकदा शीतकाले, ततः किं कुर्यादित्याह-न नैव अतिवेलं वेलां स्वाध्यायादिसमयात्मिकामतिक्रम्य शीतभयान्मुनिः साधुर्गच्छेत् स्थानान्तरमुपसत् , श्रुत्वा 'णमिति' वाक्यालङ्कारे, जिनशासनं जिनागमं 'अन्यो जीवोऽन्यश्च देहः, तीव्रतराश्च नरकादौ शीतवेदना अनुभूता ! जीवैरित्यादिकम्' इतिसूत्रार्थः ॥ 6 ॥ किञ्च। मूलम्- ण मे णिवारणं अत्थि, छवित्ताणंण विजइ ॥अह्ण् तु अग्गिं सेवामि, ई भिक्खु ण चिण्ते॥7॥ ___ व्याख्या-न मे मम निवारणं शीतवातादिनिवारकं सौधाद्यस्ति विद्यते, तथा छवित्राणं त्वक्त्राणं कम्बलवस्त्रादि न विद्यते, ततोऽहं शीतमपाकर्तुं तु पुनरग्नि सेवे इति भिक्षुर्न चिन्तयेन्न ध्यायेत् , चिन्तानिषेधे सेवनं तु दुरापास्तमिति सूत्रार्थः ॥ 7 ॥ दृष्टान्तश्चात्र । तथाहि__ पूरे राजगृहेऽभूवं-श्चत्वारश्चतुरोत्तमाः ॥ सखायोऽन्योन्यमुत्कृष्ट-प्रेमभाजो व्न्निग्व्राः॥1॥ भद्रबाहुखामिपार्थे, श्रुत्वा धर्म जिनोदितम् ॥ ते चत्वारोऽपि सञ्जात-संवेगाःप्राव्रजन मुदा ॥ 2 ॥ गुरुश्रुश्रूषणात्पार-दृश्वानस्ते shrutoddheH॥ एकाकित्वविहाराख्यां, प्रतिमां प्रतिपेदिरे ॥ 3 ॥ कल्पश्चायमभूत्तेषां, यद्विहाराशनादिकम् ॥ UTR-1
Page #116
--------------------------------------------------------------------------
________________ / / 58 // तृतीय एव प्रहरे, कार्य कार्य समाहितैः ॥ 4 ॥ तुर्ययामप्रवेशे तु, भवेद्यो यत्र संस्थितः ॥ तेन तत्र प्रतिमया, स्थेयं X प्रहरसप्तकम् ॥ 5 ॥ कल्पमेनं श्रयन्तस्ते, विहरन्तो धरातले ॥ परेद्यवि पुरं राज-गृहं पुनरुपाययुः ॥ 6 ॥ तदा च तुहिनब्यूहैः, पीडयन् जगतीजनम् ॥ पत्रपुष्पफलोपेतान् , स्थाणून कुर्वन् महीरुहान् ॥ 7 ॥ तटाकान्यपि सर्वाणि, स्त्यानयन्नाज्यवन्निशि ॥ निरास्पदान् पक्षिपशु-श्वापदान् दारुतां नयन् ॥ 8 ॥ शीतकम्प्रदरिद्राणां, दन्तवाद्यं प्रवादयन् ॥ कृशानुसेविनं कुर्वन् , सर्व श्रोत्रियवजनम् ॥ 9 ॥ रुष्टानपि मिथोऽत्यर्थ, दम्पतीन् परिरम्भयन् ॥ हेमन्त H । प्रववृते, विश्वं हेममयं सृजन् ॥ 10 ॥ [चतुर्भिः कलापकम् ] हिमत्तौं तत्र वैभार-गिरेस्ते मुनयः पुरे ॥ आहारार्थ । समाजग्मुः, प्रहरेऽहस्तृतीयके ॥ 11 ॥ कृताहाराश्च ते सर्वे, गन्तुं वैभारभूधरम् ॥ पृथक् पृथग् न्यवर्त्तन्त, पुरमध्या-IN महर्षयः ॥ 12 ॥ वैभाराद्रिगुफाद्वारे, प्राप्तस्यैकस्य तेप्वथ ॥ द्वितीयस्य पुरोद्याने, तृतीयस्य तदन्तिके ॥ 13 ॥ Pe तुर्यस्य तु पुरोपान्ते, चतुर्थः प्रहरोभवत् ॥ कायोत्सर्ग ततः कृत्वा, ते तत्रैवावतस्थिरे ॥ 14 ॥ [ युग्मम् ] तेष्वद्रि। कंदराद्वार-संस्थितस्य तपखिनः ॥ उच्चैः स्थितत्वादलग-च्छीतमत्यन्तदारुणम् ॥ 15 ॥ पतत्तुहिनसम्पर्क-शीतलैः । शैलमारुतैः ॥ कायश्चकम्पे तस्योच्चै-न किञ्चिदपि मानसम् ! ॥ 16 ॥ स शीतवेदनां सम्यक्, सहमानो म्हामुनिः॥ | यामिन्याः प्रथमे यामे, परलोकमसाधयत् ॥ 17 ॥ उद्यानस्थस्य नीचस्त्वा-च्छीतमल्पं किमप्यभूत् ॥ ततो रजन्याः प्रहरे, द्वितीये स व्यपद्यत ॥ 18 ॥ उद्यानपार्थवृत्तेस्तु, वृक्षाद्याश्रयतोऽलगत् ॥ शीतमल्पं ततो यामे, स विपन्नस्तृ UTR-1
Page #117
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वितीयमध्ययनम् (2) / / 59 ॥ * तीयके ॥ 19 ॥ आसीदल्पतरं शीतं, तुर्यस्य नगरोष्मणा ॥ ततः स प्रहरे तुर्ये, परासुत्वमगान्मुनिः ॥ 20 ॥ चत्वा रोऽपि प्राज्यधैर्या मुनींद्राः, वर्ग प्रापुस्ते विषह्येति शीतम् ॥ इत्थं सर्वैः साधुभिस्त्यक्तकामै-स्तत्सोढव्यं मुक्तिसंयुक्तिकामैः ॥ 21 ॥ इति शीतपरीषहे साधुचतुष्ककथा ॥ 3 ॥ ___ इदानीं शीतविपक्षमुष्णमिति, यद्वा शीतकाले शीतं तदनु ग्रीष्मे उष्णमिति तत्परीषहमाहमूलम्-उसिणप्परिआवेणं, परिदाहेण तजिए ॥ प्रिंसु वा परिआवेणं, सायं णो परिदेवए ॥ 8 ॥ व्याख्या-उष्णं उष्णस्पर्शयुक्तं भूरेणुशिलादि, तेन परिताप उष्णपरितापस्तेन, तथा परिदाहेन बहिः खेदमलाभ्यां वह्निना वा, अन्तश्च तृष्णोत्थदाहरूपेण तर्जितोऽत्यन्तपीडितः, तथा 'धिंसुवत्ति' ग्रीष्म, वाशब्दात् शरदि वा परितापेन रविकिरणकृतेन तर्जित इत्यत्रापि योज्यम् , सातं सुखं प्रतीतिशेषः, नो परिदेवेत् 'हा ! कदा चन्द्रचन्दनझंझानिलादयः सुखहेतवो मम संपत्स्यन्ते' इति न प्रलपेदिति सूत्रार्थः ॥ 8 ॥ मूलम्--उण्हाभितत्तो मेहावी, सिणाणं णोवि पत्थए ॥ गायं णो परिसिंचेजा,ण वीएज्जा ya appyN॥9॥ व्याख्या-उष्णाभितप्तो मेधावी मर्यादावर्ती लानं जलाभिषेकं णोवि पत्थएत्ति' अपेभिन्नक्रमत्वात् नो नैव. प्रार्थयेदपि, अभिलषेदपि, कथं पुनस्तत्कुर्यादितिभावः, तथा गात्रं देहं नो परिसिञ्चेत् न सूक्ष्माम्बुबिन्दुभिरार्दीकुर्यात् , न वीजयेच तालवृन्तादिभिः, अल्पकमपि, स्तोकमपि, किम्पुनर्बहुरिति सूत्रार्थः ॥ 9 ॥ उदाहरणञ्चात्र, तथाहि UTR-1
Page #118
--------------------------------------------------------------------------
________________ / / 60 // ___ अभूलक्ष्मीकुलागारं, नगरी त्ग्राभिधा॥ दत्तप्रमोदस्तत्रासी-दत्तनामा वणिग्वरः ॥ 1 ॥ स भद्राभार्यया साकं, | भानः सुखमुत्तमम् ॥ अरहन्नकनामानं, पुत्ररत्नमजीजनत् ॥ 2 ॥ धर्ममार्हतमाका -'हन्मित्राचार्यसन्निधौ ॥ विरक्तो व्रतमादत्त, दत्तः पत्नीसुतान्वितः ॥ 3 ॥ दत्तोऽरहन्नकं स्नेहा-दिष्टैर्भोज्यैरपोषयत् ॥ कदाचिदपि भिक्षार्थ, प्रेषयामास तं न तु ॥ 4 ॥ उत्तमर्ण इवानेन, किमयं पोष्यतेऽन्वहम् ॥ समर्थोऽपि च किं भिक्षा-चर्यामेषन कार्यते ? ॥ 5 ॥ ध्यायन्तोऽपीति निग्रंथा, वक्तुं किमपि नाशकन् ॥ पुत्रं वा पालयन् वप्ता, निषेधूं केन शक्यते ? ॥ 6 ॥ [ युग्मम् ] निदाघसमयेऽन्येद्यु-दत्तः साधुळपद्यत ॥ तद्वियोगान्महादुःख-माससादाऽरहन्नकः ॥ 7 ॥ ततोऽन्ये । संयतास्तात-विरहातुरचेतसे ॥ तस्मै द्वित्रान् दिनान् याव-दानीयाहारमार्पयन् ॥ 8 ॥ अथ तं यतयोऽवोचन, भिक्षार्थ पर्यट स्वयम् ॥ नेदानी पितृवत्कोऽपि, दास्यत्यानीय भोजनम् ॥ 9 ॥ दग्धोपरिष्ठात् पिटको- पमां वाचं निशम्य ताम् ॥ चचाल विमनाः सोऽथ, भिक्षायै मुनिभिः समम् ॥ 10 ॥ अतीवसुकुमाराङ्गः, पूर्वमप्यकृतश्रमः ॥ तदा निदाघतापेन, पर्यभूयत सोऽधिकम् ॥ 11 ॥ ग्रीष्मार्ककिरणोत्तप्त-रेणुकानिकरेण सः ॥ अदह्यत पदो ढं, मौलौ च तपनांशुभिः ॥ 12 ॥ पश्चास्थितोऽन्यसाधुभ्य-स्तृषा शुष्यन्मुखाम्बुजः ॥ महेभ्यसदनच्छायां, विश्रमाय स शिश्रिये ॥ 13 ॥ सौभाग्यमन्मथं तं च, तत्रस्थं tdheshvrii॥ध्नाद्ध्य्व्न्निजोभार्या-'pshytprossitbhrtRkaa|| अचिंतयच्च सा रूप- महो ! अस्य मनोहरम् ॥ यदृष्टमात्रमपि मे, समाकृषति मानसम् ॥ 15 ॥ तदमुं रमयित्वा UTR-1
Page #119
--------------------------------------------------------------------------
________________ द्वितीयमध्ययनम् (2) / / 61 / / उत्तराध्ययन खं, करोमि सफलं वयः ॥ ध्यात्वेति प्राहिणोद्दासीं, सा तदाह्वानहेतवे ॥ 16 ॥ दास्याहृतः सोऽपि तस्याः, मनसीय गृहेऽविशत् ॥ सापि हर्षभरोदश्च-कुचकुम्भा तमभ्यगात् ॥ 17 ॥ पप्रच्छ च स्मितोन्मिश्र-दन्तांशुद्योतिताधरा ॥ समग्रसभगोत्तंस !, किं याचति भवानिति ॥ 18 ॥ अथारहन्नकः स्माह, भिक्षामभ्यर्थये शुभे ॥ ततः सा व्यमृशत्स्मेर-स्मरापस्मारविह्वला ॥ 19 ॥ वशीकरोम्यमुं स्निग्ध-मधुराहारदानतः ॥ खादुभोज्यं हि सर्वेषां, वशीकरणमु त्तमम् ॥ 2. ध्यात्वेति सार्पयत्तस्मै, मोदकान् सुन्दरान् बहून् ॥ सोऽपि पर्यटनग्लानः, प्राप्य तान् मुमुदे भृशम् KI 21 ॥ पश्यन्ती स्निग्धया दृष्ट्या, सा प्रपच्छेति तं पुनः ॥ युवत्वेऽपि त्वया तीव्र, किमर्थं व्रतमाददे ॥ 22 ॥ मुनिरूचे मया दीक्षा, जग्रहे सौख्यहेतवे ॥ सुधामधुरया वाचा, ततः सा पुनरब्रवीत् ॥ 23 ॥ यद्येवं तन्मया साई, भुङ्क्ष वैषयिकं सुखम् ॥ पालिताया इयत्कालं, दीक्षायाः फलमामुहि ॥ 24 ॥ कुरूपदुःस्थस्थविर-कर्कशाङ्गजनोचिताम् , इमां कष्टक्रियां मुञ्च, मुधा खं वञ्चयख मा ॥ 25 ॥ इदं गृहमियं लक्ष्मी-रयं परिजनोऽखिलः ॥ सर्वमेतत्तवायत्तं, यदि त्वं खीकरोषि माम् ॥ 26 ॥ लावण्याढ्यमिदं रूपं, शरीरं चेदमावयोः ॥ अन्योन्यसङ्गमादद्य, सफलत्वं प्रपद्यताम् ॥ 27 ॥ भवेद्यदि च दीक्षायां, भवतोऽत्यन्तमाग्रहः ॥ भुक्तभोगस्तदा भूयो, वाईके तां समाचरेः ॥ 28 ॥ श्रुत्वेति तद्वचस्तस्याः, विभ्रमांश्च विलोक्य स्ः॥ भग्नचित्तोऽभवत्को वा, कामिनीभिर्न भिद्यते ? ॥ 29 ॥ यदुक्तं-"दृष्टाश्चित्रेऽपि चेतांसि, हरन्ति हरिणीशः ! ॥ किम्पुनस्ताः स्मितस्मेर-विभ्रमभ्रमितेक्षणाः ! ॥ 30 ॥ " UTR-1
Page #120
--------------------------------------------------------------------------
________________ / / 62 / / ततःखीकृत्य तद्वाच-मवतस्थे स तद्गुहे ॥ तया साकं यथाकाम, रेमे चात्यन्तरक्तया ॥ 31 ॥ अथ गोचरचर्यायां, वसतौ चाऽरहन्नकम् ॥ अप्रेक्षमाणा मुनयो-'न्वेषयन्निखिले पुरे ॥ 32 ॥ तत्प्रवृत्तिमपि कापि, नालभन्त तथापि ते ॥ ततस्तन्मातुरार्याया-स्तं तदृत्तान्तमूचिरे ॥ 33 ॥ वार्ता निशम्य तां पुत्र-शोकेनातिगरीयसा ॥ प्रणष्टचित्ता सा भूता-'ऽविष्टेवोन्मत्ततामगात् ॥ 34 ॥ ततोऽरहन्नकेत्युच्चै-विलपन्ती सगद्गदम् ॥ सा पुरे सकलेऽभ्राम्य-दृत्ता चेटकपेटकैः ॥ 35 ॥ पन्थानमभिषिञ्चन्ती, नयनश्रवदश्रुभिः ॥ तमिश्रेणेव मोहेन, प्रस्खलन्ती पदे पदे ॥ 36 ॥ दृष्टोऽरहन्नकः कापि, पुत्रो मे प्रान्न्व्ल्ल्भ्ः॥ यं यं पश्यति तं तं च, पृच्छन्तीति पुनः पुनः ॥ 37 ॥ कृतानुकम्पा सुजनै-हस्यमाना च दुर्जनैः ॥ दृष्टाऽरहन्ननोचइ-र्गवाक्षस्थेन साऽन्यदा ॥ 38 ॥ [त्रिभिर्विशेषकम् ] प्रत्यभिज्ञाय तां प्रेक्ष्य, तदवस्थां च तादृशीम् ॥ स समुत्पन्ननिर्वेदः, खहृदीति व्यचिन्तयत् ॥ 39 ॥ अहो ! मे निर्विवेकत्वमहो ! दुष्कर्मकारिता ॥ यदस्या वचनैस्त्यक्तं, मया मुक्तिप्रदं व्रतम् ॥ 40 ॥ दुस्सहे व्यसने माता, पातितेयमपीरशे ॥ खात्मा च व्रतभङ्गेन, भवाब्धी पातितो हहा ! ॥ 41 ॥ इदानीमपि तन्मातुः, शोकमुन्मूलयाम्यहम् ॥ ध्यात्वेति स गृहात्तस्मा-निर्जगाम ससम्भ्रमः ॥ 42 ॥ कुलाङ्गारोपमो मात-रसौ त्वामरहन्नकः ॥ नमतीति ब्रुवन् बाष्प-प्लुताक्षसां ननाम c॥43॥ तं वीक्ष्य खस्थचित्ता सा,सप्रमोदैवमत्रवीत् ॥ एतावन्ति दिनान्यस्थात् ?, कुत्र पुत्र ! भवानिति ॥ 44 ॥ ततः प्रोवाच स प्राच्यं, सर्व व्यतिकरं निजम् ॥ तं श्रुत्वा साऽवदद्वत्स !, भूयः स्वीकुरु UTR-1
Page #121
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 63 / / संयमम् ॥ 45 ॥ तुच्छानां मर्त्यसौख्याना - मेतेषां हेतवे कृतिन् ! ॥ अनन्तदुःखदा मा स्म - स्वीकार्षीर्न रकव्यथाः ॥ 46 ॥ सोऽशंसन्नैव शक्तोऽस्मि, पापोऽहं त्रतपालने ! ॥ ततो वदसि चेन्मातः !, करोम्यनशनं तदा ॥ 47 ॥ तुष्टा भद्राऽभ्यधाद्भद्र !, तवैतदपि साम्प्रतम् ॥ नत्वनन्तभवभ्रान्ति - निमित्तं व्रतभञ्जनम् ॥ 48 ॥ यदाहुः - " वरमरिंगमि पवेसो, वरं विसुद्वेण कम्मुणा मरणं ॥ मा गहिअन्वयभंगो, मा जीअं खलिअसीलस्स ॥ 49 ॥ ततः स योगं सावद्यं, प्रत्याख्याय महाशयः ॥ क्षमयित्वाऽखिलान् जन्तू - न्निन्दित्वा दुरितं निजम् ॥ 50 ॥ श्रत्वा चत्वारि शरणान्यादायाऽनशनं तथा ॥ गत्वा बहिर्दिनेशांशु-तापितामश्रयच्छिलाम् ॥ 51 ॥ [ युग्मम् ] धर्मध्यानी पादपोपगमनं प्रतिपालयन् ॥ तामुष्णवेदनां सम्यक्, सहमानोऽतिदारुणाम् ॥ 52 ॥ स साधुः सुकुमाराङ्गः, स्मरन् पञ्च नमस्क्रियाः ॥ व्यलीयत मुहूर्त्तेन, तत्र म्रक्षणपिण्डवत् ॥ 53 ॥ [ युग्मम् ] इत्थमुष्णमधिस स पश्चा- दत्तनन्दनमुनिस्त्रिदशोऽभूत् ॥ एवमेतदपरैरपि सम्यग्, मर्षणीयमृषिभिर्निरमर्षेः ॥ 54 ॥ इत्युष्णपरीषहे अरहन्नकमुनिकथा ॥ 4 ॥ अथ ग्रीष्मे उष्णं तदनु च वर्षासु दंशमशकाः स्युरिति तत्परीषहमाह मूलम् -- पुट्ठो अ दंसमसएहिं समरेव महामुनी ॥ णागो संगामसीसे वा, सूरो अभिहणे परं ॥ 10 ॥ व्याख्या - स्पृष्टोऽभिद्रुतः, चः पूर्त्ती, दंशमशकैरुपलक्षणत्वाद्यूकामत्कुणादिभिश्व 'समरेवत्ति' सम एव शत्रुमित्रेषु तुल्यचित्त एव, प्राकृतत्वाद्विसर्जनीयस्य रेफः, महामुनिः 'णागो सङ्गामसीसे वत्ति' नाग इव करीब, वाशब्दस्येवाथ द्वितीयमध्ययनम् (2) UTR-1
Page #122
--------------------------------------------------------------------------
________________ // 64 / / स्थात्र सम्बन्धात् , संग्रामशिरसि रणमस्तके शूरः पराक्रमी अभिहन्यात् जयेत् परं शत्रु, अयं भावः- यथा शूरः करी, शरैर्व्यथ्यमानोऽपि तानगणयन् रणशिरसि शत्रु जयति, एवं मुनिरपि दंशाद्यैः पीड्यमानोऽपि भावविपक्षं क्रोधादिकं । जयेदिति सूत्रार्थः ॥ 10 ॥ कथं पुनर्भावरिपुं जयेदित्याह। मूलम्-ण संतसे ण वारिजा, मणंपि ण पोसे॥उवेः ण हणे पाणे, भुंजते mNssonniaN॥ 11 // ___ व्याख्या-न संत्रसेन्नोद्विजेइंशादिभ्य इति शेषः, न वारयेन्न निषेधयेइंशादीनेव तुदतोऽपि माभूदन्तराय इति, तथा * मनश्चित्तं तदपि आस्तां वचनादि न प्रदूषयेन्न प्रदुष्टं कुर्यात् , किन्तु 'उवेहत्ति' उपेक्षेत औदासीन्येन पश्येत् , अत एव न हन्यात प्राणिनो जीवान् भुआनान् भक्षयतो मांसशोणितं, किन्त्वाहारार्थिनोऽमी भोज्यं चैषां मम वपुर्बहु* साधारणं च यदि भक्षयन्ति तर्हि किमत्र प्रद्वेषेणेति चिन्तयेदिति सूत्रार्थः ॥ 11 ॥ उदाहरणश्चात्र, तथाहि अस्त्यकम्पा पुरी चम्पा-भिधाना भूविभूषणम् ॥ तस्यां सान्व्र्थ्नामासी-jitshtrurmhiiptiH||1|| तस्य श्रमणभद्राह्वः, सूनुः सात्विकपुङ्गवः ॥ युवराजोऽजनि जग-जनाह्रादनचन्द्रमाः ॥ 2 ॥ धर्मघोषगुरोः पार्थे, धर्म श्रुत्वा जिनोदितम् ॥ विरक्तः कामभोगेभ्यो, महात्मा सोऽग्रहीद्वतम् ॥ 3 ॥ श्रुताम्भोनिधिपारिणः, स प्रसादाद्गुरोरभूत् एकाकित्वविहाराख्यां, प्रतिमां च प्रपन्नवान् ॥ 4 ॥ निम्नभूमिप्रदेशेषु, विहरन् सोऽन्यदा मुनिः ॥ शरत्काले महाटव्यां, तस्थौ प्रतिमया निशि ॥ 5 ॥ सूचीसमानवदना-स्तत्र दंशा shsrshH॥ विलग्य कोमले तस्य, शरीरे शोणितं UTR-1
Page #123
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 65 ॥ पपुः ॥ 6 ॥ निरन्तरं विल्ग्नेस्तै-dshairdshnttpraiH|| स मुनिः स्वर्णवर्णोऽपि, लोहवर्ण इवाऽऽबभौ ॥ 7 ॥ दशत्सु तेषु । द्वितीयमध्य। तस्योच्चै-वेदनाऽऽसीत्तथापि सः ॥ तितिक्षामास तां क्षान्ति-क्षमो न तु ममार्ज तान् ॥ 8 ॥ अचिन्तयच दंशोत्था, X यनम् (2) व्यथाऽसौ कियता मम ॥ इतोऽप्यनन्तगुणिता, नरकेषु हि सा भवेत् ॥ 9 ॥ यतः-"परमाधार्मिकोत्पन्ना, मिथोजाः क्षेत्रजास्तथा ॥ नारकाणां व्यथा वक्तुं, पार्यन्ते ज्ञानिनाऽपि न ! ॥ 10 ॥ " किञ्च-अन्यद्वपुरिदं जीवाजीवश्वान्यः शरीरतः ॥ जानन्नपीति को दक्षः, करोति ममतां तनौ ? ॥ 11 ॥ किञ्चानेन शरीरेण, स्वल्पकालविनाशिना ॥ यद्येषां जायते तृप्तिः, किं न प्राप्तं ? तदा मया ॥ 12 ॥ भावयन्निति स प्राज्ञः, क्षममाणश्च तां व्यथाम् ॥ रात्रावेव जहा~ प्राणान् , दंशैः शोषितशोणितः ॥ 13 ॥ इति विषय स दंशपरीषहं, श्रमणभद्रमुनिस्त्रिदशोऽभवत् ॥ तदपरैरपि साधुवरैरयं, जिनवचोनिपुणैः परिषद्यताम् ॥ 14 ॥ इति देशमशकपरीपहे श्रमणभद्रश्रमणकथा ॥ 5 ॥ अथ दंशाद्यैः पीड्यमानेऽपि वस्त्रान्वेषणपरो न स्यादित्यचेलपरीषहमाहमूलम्-परिजुण्णेहिं वत्थेहिं, होक्खामित्ति अचेले॥अदुवा सचेलए होक्खं, ई भिक्खूण चिण्ते॥12॥ व्याख्या-परिसमन्तात् जीर्णैर्दुर्बलैर्वस्त्रैः कल्पादिभिः 'होक्खामित्ति' भविष्यामि अचेलकश्चेलहीनोऽल्पदिनभावित्वादेषां, प्राच्यस्य 'इति' शब्दस्य भिन्नक्रमस्येह सम्बन्धात् इत्येतद्भिक्षुर्न चिन्तयेदिति योगः, 'अदुवत्ति' अथवा सचेलको भविष्यामि, परिजीर्णवस्त्रं हि मां दृष्ट्वा कश्चिदुपासकः सुन्दराणि वस्त्राणि दास्यतीति भिक्षुर्न चिन्तयेत्, UTR-1
Page #124
--------------------------------------------------------------------------
________________ // 66 // * अयं भावः- न जीर्णचेलोऽन्यचेलानां लाभासम्भावनया दैन्यं, लाभसम्भावनया वा प्रमोदं, गच्छेदिति सूत्रार्थः ॥ 12 ॥ यतःमूलम्-एगया acelao hoi, saceleAvi egyaa||eaNdhmmhiaNnnccaa, NANI No paridevae // 13 // | व्याख्या-एकदा जिनकल्पाद्यवस्थायां सर्वथा चेलाभावेन जीर्णादि वस्त्रतया वाऽचेलको भवति, सचेलकश्चापि एकदा स्थविरकल्पिकाद्यवस्थायां, ततः किमित्याह-एतदित्यवस्थौचित्येन सचेलत्वमचेलत्वञ्च धर्महितं साधुधर्मोपकारकं ज्ञात्वाऽवबुध्य, तत्राऽचेलत्वस्य धर्महितत्वमल्पप्रत्युपेक्षणादिना, सचेलकत्वस्य तु तथात्वमण्याद्यारम्भनिवारकत्वेनेति ध्येयं, ज्ञानी नो परिदेवयेत् , अचेलस्य मम शीतसम्पातसन्तापितस्य किमिदानी शरणमिति न दैन्यमा। लम्बतेति सूत्रार्थः ॥ 13 ॥ उदाहरणम् सम्प्रदायश्चायमत्र, तथाहि- . अभूत्पुरे दशपुरे, सोमदेवो द्विजाग्रणीः ॥ तस्य भार्याऽभवद्रुद्र-सोमाह्वा परमाईती ॥ 1 ॥ तयोरभूतां द्वौ पु * गुणरत्नमहोदधी ॥ तत्रार्यरक्षितो ज्येष्ठो, द्वितीयः फल्गुरक्षितः ॥ 2 ॥ तत्राऽधीत्य पितुः पार्थे, तद्विद्यामार्यर। kssitH॥ जगामाधिकविद्यार्थी, पाटलीपुत्रपट्टनम् ॥ 3 ॥ साङ्गवेदपुराणाद्याः, विद्यास्तत्र चतुर्दश ॥ अधीत्यागाद्दशपुरं, पुरं स खजनोत्सुकः ॥ 4 ॥ तमधीतचतुर्वेद, ज्ञात्वाऽऽयातं नरेश्वरः ॥ अभिगम्य गजस्कन्धे-'ध्यारोप्यावीविशत्पुरे । ॥ 5 ॥ कृत्वोत्तम्भितकेतुं त-नगरं नागरा अपि ॥ अभ्याययुस्तं सर्वेऽपि, प्रौढप्राभृतपाणयः ॥ 6 ॥ सम्पूज्यमानः UTR-1
Page #125
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 67 / / सर्वेण, पूर्जनेन नृपेण च ॥ जगाम स्वगृहं बाह्य - शालामध्यवसच्च सः ॥ 7 ॥ पुरलोकेन राज्ञा चा-'र्च्यमानं तं धनादिना ॥ दृष्ट्वा तद्बन्धवो हृष्ट-मानसा बह्वमानयन् ॥ 8 ॥ आबद्धतोरणं सद्यः, पौरैस्तन्मन्दिरं तदा ॥ रूप्यस्वर्णमणिधेनु - प्रभृतिप्राभृतैर्भृतम् ॥ 9 ॥ अथार्यरक्षितो दध्यौ, प्रमादाज्जननीं निजाम् ॥ यन्नाद्राक्षमहं पूर्व, तद्विनीतस्य नोचितम् ॥ 10 ॥ मद्वियोगाद्दशां माता, कामप्याप्ता भविष्यति ॥ तदद्यापि निजां लक्ष्मी, दर्शयन् मोदयामि ताम् ॥ 11 ॥ ध्यात्वेति स द्रुतं दिव्य- वस्त्राभरणभूषितः ॥ अन्तर्गेहमगात्खीयां, सवित्रीं प्रणनाम च ॥ 12 ॥ स्वागतं तव हे पुत्रे -त्युदित्वा मौनमाश्रिता ॥ उदासीनेव सा त्वस्थात्, प्रेमान्तर्बहु विभ्रती ॥ 13 ॥ स्नेहोद्रेकं तदा मातुरपश्यन्नित्युवाच सः ॥ चिरादेतं भक्तिमन्तं मातम भाषसे न किम् ? ॥ 14 ॥ अधेत्थं रुद्रसोमाख्य-त्किमेभिः खान्यनाशकैः ॥ हिंसोपदेशकैः शास्त्र - रधीतैर्नरकप्रदैः ॥ 15 ॥ एतेषां च प्रभावेण त्वां घोरे दुःखसागरे ॥ पतिव्यन्तं प्रपश्यन्त्याः, स्यादानन्दः कथं ? मम ॥ 16 ॥ मद्वाचि प्रत्ययश्चेत्ते, भक्तिश्च मयि विद्यते ॥ स्वर्गापवर्गद वत्स !, दृष्टिवादं तदा पठ ॥ 17 ॥ अधार्यरक्षितो दध्या- वपि लोकप्रमोदिना ॥ तेनाधीतेन किं ? येन, जननी मे न तुष्यति ॥ 18 ॥ ध्यात्वेत्यम्बां स पप्रच्छ, दृष्टिवादः क पठ्यते ? ॥ साऽप्यवादी दृष्टिवादो ऽधीयते साधुसन्निधौ ॥ 19 ॥ दर्शनानां विचारो यो दृष्टिवादः स उच्यते ॥ tannAmA'pya'sya शास्त्रस्य, दृश्यते सुन्दरान्वयम् ॥ 20 ॥ इत्यार्यरक्षितो ध्यायन्, जगाद जननीमिति ॥ अध्येष्येऽहं दृष्टिवादं, त्वदादेशवशंवदः ॥ 21 ॥ [ युग्मम् ] सङ्ग द्वितीयमध्ययनम् (2) UTR-1
Page #126
--------------------------------------------------------------------------
________________ / / 68 / / स्यन्ते क्व पुनर्मे, दृष्टिवादस्य पाठकाः ॥ श्रुत्वेति रुद्रसोमा तं स्माह हर्षोल्लसत्तनुः ॥ 22 ॥ त्वया विनीतपुत्रेण, सुपुत्रजननीष्वहम् ॥ नीता प्रथमतामेतं, मदादेशं चिकीर्षता ॥ 23 ॥ तद्गच्छ वत्स ! त्वरित - मिक्षुवाटमितो मम ॥ सूरींस्तोसलिपुत्राख्यान्, स्थितांस्तत्र समाश्रय ॥ 24 ॥ पाठयिष्यन्ति ते तुभ्यं, दृष्टिवादं महामते ! ॥ सोऽप्यूचे मातरध्येष्ये, प्रातर्गत्वा तदन्तिकम् ॥ 25 ॥ भावयन् दृष्टिवादार्थ, सोऽथ निश्यपि नाऽखपीत् ॥ आपृच्छ्याम्बां निशाशेषे, तमध्येतुं चचाल सः ॥ 26 ॥ इतश्च तत्पितुर्मित्रं, ग्रामे क्वाप्यभवद्विजः ॥ स चार्यरक्षितं श्रुत्वाऽऽयातं धाम्नीत्यचिन्तयत् ॥ 27 ॥ प्रमादेन सुहृत्पुत्रं, नाद्राक्षं गतवासरे ॥ पश्यामि तं तदद्यापि मन्मनोम्भोजभास्करम् ॥ 28 ॥ ध्यात्वेति स द्विजः पूर्णा, इक्षुयष्टीर्नवोत्तमाः ॥ तत्खण्डं चैकमादायो- त्सुकस्तत्सदनं ययौ ॥ 29 ॥ निर्गच्छन्तं गृहादार्य - रक्षितं स निरैक्षत । किन्तूपालक्षयत् स्पष्ट - प्रकाशाभावतो न तम् ॥ 30 ॥ कोऽसि त्वमिति भूदेवः, सोऽप्राक्षीदार्यरक्षितम् ॥ आर्यरक्षितनामाहमस्मीति स्माह सोऽपि तम् ॥ 31 ॥ अथावदद्विजो मित्र - पुत्र ! त्वां ह्यस्तने दिने ॥ नाद्राक्षमिति तज्जातं दिनं मे वत्सरोपमम् ॥ 32 ॥ इत्युक्त्वा सोमजं प्रेम्णा, समालिंग्य द्विजो जगी ॥ त्वन्निमित्तं मयाऽऽनीता, गृहाला इमाः ॥ 33 ॥ सोऽवादीदिक्षुसन्दोहो, मन्मातुर्दीयतामयम् ॥ तु देहचिन्तायै, बहिर्गच्छामि साम्प्रतम् ॥ 34 ॥ मन्मातुश्चेति कथये - र्यगच्छन्नार्यरक्षितः । मामेव पूर्वमद्राक्षी - त्कलितं ललितेक्षुभिः ॥ 35 ॥ UTR-1
Page #127
--------------------------------------------------------------------------
________________ द्वितीयमध्य यनम् (2) / / 69 ॥ उत्तराध्ययन - तेनेत्युक्तस्तदम्नायै, तत्सर्वं स द्विजोऽवदत् ॥ तच्छ्रुत्वा रुद्रसोमापि, निपुणेति व्यचिन्तयत् ॥ 36 ॥ यत्सूनोः प्रस्थितस्याभू-निमित्तमिदमुत्तमम् ॥ तदसौ नव पूर्वाणि, साधिकानि पठिष्यति ॥ 37 ॥ दध्यौ विशुद्धधीरार्यरक्षितोऽपि पथि ब्रजन् ॥ लप्स्येऽहं दृष्टिवादस्य, विभागानव साधिकान् ॥ 38 ॥ अथेक्षुसदनं प्राप्तः, सोमसूरित्यचिन्तयत् ॥ अज्ञातवन्दनविधि-मध्ये गच्छाम्यहं कथम् ? ॥ 39 ॥ तदिहाहं प्रवेक्ष्यामि, श्रमणोपासकैः समम् । / साधूनां वन्दनाचारं, यथा तेभ्योऽवधारये ॥ 40 ॥ विमृश्येति क्षणं याव-द्वार्यस्थादार्यरक्षितः ॥ तत्रागाद् ddhhrshraaddh-स्ताविन्द्न्हेत्वे॥41॥ सोऽविशदसति बाढ-खरं नैषेधिकीं वदन् ॥ गर्जनिवेर्यापथिकीं, प्रतिचक्राम चक्रमात् । ॥ 42 ॥ अभिवन्द्य ततः सूरीन् , मुनींच विधिपूर्वकम् ॥ पुरो गुरोरुपाविक्षत्, क्षितिं च प्रत्युपेक्ष्य सः ॥ 43 ॥ अथार्यरक्षितस्तस्मा-दवधार्याखिलं विधिम् ॥prvishyopaashrye सूरीन् , मुनींश्च विधिनाऽनमत् ॥ 44 ॥ किन्त्वसौ PDhaharazrAddha-मनत्वोपाविशद्यतः ॥ नव्यश्राद्धोऽयमिति तं, गुरवो विविदुस्ततः ॥ 45 ॥ पप्रच्छुश्च तमाचार्या, धर्मा । सिस्ते कुतोऽभवत् ? ॥ सोप्यभ्यधान्मया धर्मः, shraaddhaadsmaadupaadde|| 46 // तं वीक्ष्य मुनयोऽप्युचै-गुरून् व्यज्ञपय- * | निति ॥आर्य्र्क्स्सित्भ्त्त्त्तोऽय्ण्-रुद्र्सोमात्म्ज्ः प्रभो ! ॥ 47 ॥ चतुर्दशानां सद्विद्या-स्थानानामेष पारगः ॥ प्रावेशि पत्तने । राज्ञा, गजारूढो गतेऽहनि ॥ 48 ॥ अत्रागमनमप्यस्य, दुर्घटं वेदवेदिनः ॥ तदस्मिन् श्रावकाचार,प्रेक्ष्य चित्रीयते मनः ! ॥ 49 ॥ अथार्यरक्षितः सर्व, स्ववृत्तान्तमुदीर्य तम् ॥ इति व्यजिज्ञपत्सूरीन् , पद्मकोशीकृताञ्जलिः ॥ 50 ॥ UTR-1
Page #128
--------------------------------------------------------------------------
________________ / / 70 // अध्येतुं दृष्टिवादं हि, पूज्यानहमशिश्रियम् ॥ तत्तदध्यापनेनोचैः, प्रसादः क्रियतां मयि ! ॥ 51 ॥ तच्छुत्वा सूरयोऽप्यूचुयद्येवं तत्परिव्रज ॥ क्रमेण दृष्टिवादं ते, पाठयामो यथा वयम् ॥ 52 ॥ सोमजन्माप्युवाचैवं, प्रवाजयत मां द्रुतम् ॥ किन्तु स्थानादतोऽन्यत्र, गन्तव्यं सूरिपुङ्गवैः ॥ 53 ॥ इह स्थितं हि मां राजा, खजनाः पूर्जनास्तथा ॥ दीक्षातः पातयिष्यन्ति, प्रसह्याप्यनुरागतः ॥ 54 ॥ तच्छ्रुत्वा गच्छयुक्तास्ते, तमादायान्यतो व्रजन् ॥ अभूदाद्यमिदं शिष्यचौर्य ! श्रीवीरशासने ॥ 55 ॥ ततः प्रव्राजयन्नार्य-रक्षितं मुनिपुङ्गवाः ॥ क्रमाचैकादशाङ्गानि, गुरुपार्थे पपाठ सः ॥ 56 ॥ यावांस्तोसलिपुत्राणां, दृष्टिवादः स्फुटोऽभवत् ॥ तावन्तं तं च जग्राह, बुद्धिमानार्य्र्क्स्सित्ः॥ 57 ॥ श्रीवज्रखामिनो भूयान् , दृष्टिवादोऽस्ति सम्प्रति ॥ श्रुत्वेति सोऽचलद्वत्रा-श्रितां प्रति पुरीपुरीम् ॥ 58 ॥ मार्गायातामथावंती-मासदत् सोमदेवभूः ॥ तत्र श्रीभद्रगुप्ताह- सूरिशक्रान्ननाम च ॥ 59 ॥ ते सूरयोऽपि तं सर्व- गुणाढ्यं श्रुत- 12 पूर्विणः ॥ उपलक्ष्यालिलिङ्गुआक्, प्र्मोदाच्चैव्मूचिरे॥60॥ धन्योऽसि कृतकृत्योऽसि, लब्धजन्मफलोऽसि च ॥ यत्त्यक्त्वा शासनं शैवं, जैनमङ्गीकृतं त्वया ! ॥ 61 ॥ किञ्चाद्यानशनं कर्तु-मिच्छामि खल्पजीवितः ॥ ततस्त्वां प्रार्थये वत्स!, भव निर्यामको मम ॥ 62 ॥ ततोऽङ्गीकृत्य तद्वाचं, तस्थौ त्त्रार्य्र्क्स्सित्ः॥ ते सूरयोप्यनशनं, विधायेति तमूचिरे ॥ 63 ॥ एकत्रोपाश्रये वज्र-खामिना सह मा व्सेः॥ किन्तु स्थित्वा परत्र त्वं, पठेस्तस्यान्तिके श्रुतम् ॥ 64 ॥ वसेद्वज्रेण सार्द्ध हि, यः सोपक्रमजीवितः ॥ एकामपि निशां नूनं, तेन साकं म्रियेत सः ॥ 65 ॥ तद्वचः प्रतिपद्याथ, UTR-1
Page #129
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वितीयमध्य यनम् (2) ॥ 71 ॥ तान्नियाम्य च सोम्भूः॥ पुरीमगाद्वज्रयुतां, बहिस्तस्थौ च तां निशाम् ॥ 66 ॥ तस्याः क्षपायाः प्रान्ते च, वंजोऽमुं स्वप्नमैक्षत ॥ मत्पात्रस्थं सावशेष, पयः कोऽप्यतिथिः प्पउ॥67॥ प्रातस्तं खप्नमाचल्यो, साधूनां साधुसिन्धुरः ॥ तेषामजानतां सम्यक्, तदर्थञ्चैवमब्रवीत् ॥ 68 ॥ आगन्ताद्य मुनिः कोपि, स च पूर्वगतं श्रुतम् ॥ अस्मत्पार्थात्सुधीः सर्व, किञ्चिदूनं ग्रहीष्यति ॥ 69 ॥ अथार्यरक्षितः प्रात-र्वज्राचार्यमवन्दत ॥ कुत आगास्त्वमिति? तं, वज्रखाम्यपि पृष्टवान् ! ॥ 70 ॥ सोऽवक् तोसलिपुत्राब-सूरिपार्थादिहागमम् ॥ किमार्यरक्षितोऽसि ? त्व-मिति वज्रोऽपि तं ज्गौ॥71॥ एवमेवेति तेनोक्ते, वज्रसूरिरदोऽवदत् ॥स्वाग्त्ण् तव किन्तु त्वं, स्थितोऽसि क प्रतिश्रये? / सोऽवग बहिः स्थितोस्मीति, ततो वज्रस्तमभ्यधात् ॥ बहिः स्थितं कथंकारं, त्वं पठिष्यसि ? सन्मते ! ॥ 73 ॥ | सोऽवादीत् भ्द्र्गुप्ताः-suuriindrsyaanushaasnaat||खामिन्न्ह्मितो भिन्न-मुपाश्रयमुपाश्रयम् ॥ 74 ॥ दत्तोपयोगं वज्रोऽपि, तन्निमित्तं विभाव्य च ॥ प्रोचे युक्तमिदं प्रोक्तं, तैः पूज्यैर्ज्ञानसागरैः ॥ 75 ॥ अथाऽन्य्व्स्तिस्थ्स्या-प्यार्य्र्क्स्सित्स्न्मुनेः॥ श्रीमान् वज्रगुरुः पूर्वा-'ध्यापनाय प्रचक्रमे ॥ 76 ॥ ततोऽल्पेनापि कालेन, नव पूर्वाण्यधीत्य त्म्॥dshmN पूर्वम- | ध्येतुं, प्रवृत्तं गुरुरित्य्व्क्॥77॥पूर्व्स्य् दशमस्याथ, यमकानि पठ द्रुतम् ॥ ततः पठितुमारेभे, विषमाण्यपि तानि स्ः॥78॥ | 1 दशमं पूर्वमध्येतुं, पैरधीत : प्रभुर्भवेत् । यमकानीति तान्याहुः, सूत्राणि परिकर्मणः ॥ ग्रन्थान्तरे ऽयविकानि" इति यमकस्थाने दृश्यते इति गसंज्ञकपुस्तके । UTR-1
Page #130
--------------------------------------------------------------------------
________________ / / 72 / / इतश्च पितरावार्य - रक्षितस्य समुत्सुकौ ॥ इति प्राहिणुतां भूयः, सन्देशान् बहुभिर्जनैः ॥ 79 ॥ आगच्छ कुलभानो ! त्वं वत्सोद्योतं विधेहि नः ॥ त्वद्वियोगाद्यदस्माकं दर्शरात्रीयते जगत् ॥ 80 ॥ इति सन्देशवचनै- र्यावदागान्न सोमभूः ॥ तावत्ताभ्यां तमाङ्खातुं प्रेषितः फल्गुरक्षितः ॥ 81 ॥ सोऽप्यागत्य प्रणम्यार्य - रक्षितर्षिमदोऽवदत् ॥ किमेवं खकुटुम्बेऽपि, निर्मोहत्वं त्वयाऽऽतम् ? ॥ 82 ॥ वैराग्याद्वा न ते रागो, यद्यपि खेषु विद्यते ॥ तथापि शोकमग्नांस्तान्, कारुण्येन समुद्धर ॥ 83 ॥ किञ्चादातुं परिव्रज्या - मुत्सुकाः सन्ति बन्धवः ॥ तत्रागत्य ततस्तेषां, देहि मुक्तिप्रदं व्रतम् ॥ 84 ॥ अथेति व्याजहारार्य - रक्षितः फल्गुरक्षितम् । यदि सूनृतमेतत्स्यात्, तदा त्वं स्वीकुरु व्रतम् ॥ 85 ॥ इति तेनोदितः प्राज्ञः सोऽवदद्देहि मे व्रतम् ॥ ततस्तस्मै ददौ दीक्षां, भगवानार्यरक्षितः ॥ 86 ॥ गन्तुं स्माह पुनः फल्गु - रक्षितोऽप्यार्यरक्षितम् ॥ गमनायोत्सुकः सोऽपि, श्रीवत्रं पृष्टवांस्ततः ॥ 87 ॥ वज्रखामी ततोऽवादी - द्वत्स ! त्वं पठ मा ब्रज ॥ निर्विण्णः सोऽथ यमकै - रित्यपृच्छत्पुनर्गुरून् ॥ 88 ॥ कियन्मात्रं मयाऽधीतं, कियच्छेषं च वर्त्तते ॥ स्वामिन् ! दशमपूर्वस्ये - त्याख्याहि मम साम्प्रतम् ॥ 89 ॥ ततः स्मित्वाऽवदत्सूरिः, पूर्वस्य दशमस्य हि ॥ विन्दुमात्रं त्वयाऽऽदायि, शेषं तु जलधेः समम् ॥ 90 ॥ अधार्यरक्षितः स्माह, श्रान्तोऽस्मि ! पठनादहम् ॥ पारं प्राप्तुं तदेतस्य न शक्ष्याम्यम्बुधेरिव ॥ 91 ॥ गुरुर्जगाद वत्स ! त्वं, सोद्यमोऽसि सुधीर सि ॥ तदस्य पारं त्वरितं, लप्स्यसे किं विषीदसि ? ॥ 92 ॥ इत्थमुत्साहितोऽध्येतुं प्रवृत्तोऽपि पुनः पुनः ॥ गन्तुं पप्रच्छ UTR-1
Page #131
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वितीयमध्ययनम् (2) ॥ 73 ॥ स गुरु, तं गुरुस्तु निषिद्धवान् ॥ 93 ॥ अन्यदा स सहादाया-'नुज गुर्वन्तिकं गतः ॥ इत्यूचेऽसौ मम भ्राता, | मामाहातुमिहाययौ ॥ 94 ॥ तदादिशत मां पूज्याः, श्रुत्वेति vymRshdguruH॥ रक्ष्यमाणोऽप्यसौ, कस्मा-गन्तुमुत्सहते? मुहुः ॥ 95. ॥ विचिन्तयन्निति श्रीमान्, वज्रखामी गुणोदधिः ॥ श्रुतोपयोगं कृतवा-निति च ज्ञ्यात्वाण्स्त्त्ः॥96॥ नाऽऽगन्ताऽसौ गतः सद्यः, खल्पमायुर्ममाऽपि च ॥ तदेतद्दशमं पूर्व, मयि स्थास्यति निश्चितम् ॥ 97 ॥ ज्ञात्वेत्यनुमतो गन्तुं, shriivjennaaryrkssitH|| पुरं दशपुरं फल्गु-रक्षितेन समं ययौ ॥ 98 ॥ श्रुत्वा तमागतं रुद्र-सोमासोमौ नृपोऽपि च ॥ नागराश्च मुदागम्य, प्रणम्योपाविशन् पुरः ॥ 99 ॥ तेषां हिताय सोप्युच्चै-विदधे धर्मदेशनाम् ॥ ताञ्चाकर्ण्य महानन्द-मविन्दन्त नृपादयः ॥ 10 ॥ ततो भ्रातृव्यदौहित्र-स्नुषापुत्रादिभिः समम् ॥ रुद्रसोमाऽऽददे दीक्षां, सम्यक्त्वं पार्थिवः पुन्ः॥1.1॥ कथं पुत्रीस्नुषादीनां, पुरो नग्न इवाऽन्वहम् ॥ तिष्ठामीति हिया सोम-देवो न प्राबजत्पुनः ॥ 102 ॥ किन्तु खजनपुत्रादि-स्नेहपाशनियत्रितः ॥ शश्वत्तत्पार्थ एवास्था-न त्वन्यत्र । जगाम सः ॥ 103 ॥ तश्चार्यरक्षिताचार्याः, प्रोचुरेवं मुहुर्मुहुः ॥ तात ! यूयं परिव्रज्य, फलं गृह्णीत जन्मनः ॥ 104 ॥ | यज्ञसूत्रपदत्राण-छत्रशाटककुण्डिकाः ॥ चेन्मेऽनुमन्यसे तर्हि, प्रव्रजामीति so'pya'vak ॥ 105 // यथाकथञ्चिट्टद्धोऽयं, तार्य एवेति चिन्तयन् ॥ सूरिस्तदुररीकृत्य, सोमदेवमदीक्षयत् ॥ 106 ॥ करणं चरणं चानु-वृत्तिमेव वितन्वता ॥ पाहणीयो मया तातो, ध्यात्वेति माह तं गुरुः ॥ 107 ॥ सर्वेऽमी मुनयश्चोल-पढे परिदधत्यमी ॥ स्थ UTR-1
Page #132
--------------------------------------------------------------------------
________________ / / 74 / / विरत्वात्तु युष्माकं, शाटकोऽप्यनुमन्यते ! ॥ 108 ॥ छत्रादिकं पुनर्नेत-दात्मनां बहु शोभते ! ॥ निशम्येति वचः सूरेः, सोमदेवमुनिर्जगौ ॥ 109 ॥ गन्तुं शक्नोम्यहं नैव, पुत्र ! छत्रं विनाऽऽतपे ॥ विण्मूत्रोत्सर्जने शौचं, कथं स्यात्करकं विना? ॥ 11 ॥ त्यजामि यज्ञसूत्रं च, विप्रत्वावेदकं कथम् ॥ पीडा च स्यात्कण्टकैम, विनोपान्ह्म्ध्व्नि॥111॥ सूरिः स्माहाऽथ यद्येवं, तिष्ठत्वेतत्तदाऽखिलम् ॥ भवद्भिस्त्यज्यतां किन्तु, sarvo'pya'nyaH prigrhH||112|| ततः परिग्रहं सोऽन्य-मत्याक्षीदथ सूरयः ॥ बालान् किञ्चिच्छिक्षयित्वा-'न्यदा नन्तुं जिनान् ययुः ॥ 113 ॥ ततस्तच्छिक्षिता वालाः, सोमदेवतपखिनम् ॥ हित्वा क्षुल्लकपर्यन्तान् , सर्वसाधून व्व्न्दिरे॥ 114 ॥ दर्श दर्श सोमदेवं, ते चैवं प्रोचिरे मिथः ॥ नाऽस्माभिर्वन्दनीयोऽयं, छत्रवान् स्थविरो मुनिः ॥ 115 ॥ तच्छ्रुत्वा सोमदेवर्षी-रुष्टोऽभाषिष्ट तानिति ॥ अरे! मत्पुत्रपौत्रादीन , वन्दध्ये बालकानपि ॥ 116 ॥ मां तु वृद्धं गुरोस्तात-मपि नो न्म्थाऽर्भ्काः!॥ तत्किं मया परिव्रज्या, नोपात्ताऽद्यापि विद्यते ? ॥ 117 ॥ वालाःप्रोचुर्दीक्षितस्य, भवेच्छत्रादिकं कथम् ॥ त्यक्तातपत्राः सर्वेऽपि, दृश्यन्ते साधवः खलु ! ॥ 118 ॥ सोमोऽथ व्यमृशच्छावाः, अप्येवं शिक्षयन्ति माम् ॥ साध्याचारविरुद्धं त-च्छत्रमेतजहाम्यहम् ॥ 119 ॥ विचिन्त्येति जिनान्नत्वा-'ऽगतान्सूरीनुवाच सः ॥ उद्वेजकेन सर्वेषां, छत्रेणानेन मे कृतम् ॥ 120 ॥ गुरुर्जगाद यद्येवं, तदा छत्रं विमुच्यताम् ॥ प्रबले त्यातपे धार्यः, कल्पको मस्तकोपरि ॥ 121 ॥ गुरौ गतेऽन्यदा क्वापि, बालास्तच्छिक्षिताः पुनः ॥ तं विहायापरान्नेमु-स्तत्पृष्टाश्चैवमूचिरे ॥ 122 ॥ UTR-1
Page #133
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 75 ॥ कमण्डलुधरत्वाद्धि, न त्वां वन्दामहे वयम् ॥ यत्कदापि यतेः पार्थे, नाऽपश्याम कमण्डलुम् ॥ 123 ॥ तच्छ्रुत्वा । द्वितीयमध्यसूरिमापृच्छय, स प्राग्वत्कुण्डिकां जहौ ॥ पात्रकेणैवाऽथ शौचं, कार्य गुरुरपीत्यवक् ॥ 124 ॥ पुनस्तथैव तं वाला, . यनम् (2) नाऽनमन् suurishikssitaaH|| अवन्दननिदानञ्च, पृष्टास्तेनेति तं जगुः ॥ 125 ॥ यज्ञोपवीतवन्तं नो, मुनिं मन्यामहे वयम् ॥ * ततः सोमः सुतं पृष्ट्वो- पवीतमपि मुक्तवान् ॥ 126 ॥ तन्मोक्षणक्षणे त्वेवं, प्रोचुः श्रीआर्यरक्षिताः ॥ एतन्मुञ्चत कोबस्मान्, विप्रान्नो वेत्त्यदो विना ? ॥ 127 ॥ इत्थं छत्रादिके तेन, त्यक्ते बालाः पुनर्जगुः ॥ न शाटकोपसंव्यानमेनं वन्दामहे मुनिम् ॥ 128 ॥ सोमदेवस्तदाकर्ण्य, जजल्पाऽनल्पकोपभाकू ॥रे ! मा नमत मां यूयं, समं पितपितामहैः ॥ 129 ॥ येऽन्ये नमन्ति तैरेव, सन्तुष्टिम भ्विस्स्य्ति!॥ कटीपट्टकमेनं तु, न त्यक्ष्यामि ! भवद्विरा ॥ 130 ॥ तदाकर्ण्य ययुआलाः, अन्यदा च महामुनिः ॥ विहिताऽनशनः कोऽपि, तत्र गच्छे व्यपद्यत ॥ 131 ॥ तदा पितुः कटी। पट्ट-त्याजनाय जगौ गुरुः॥ अस्य देहं वहति य-स्तस्य लाभो भ्वेन्म्हान्॥132॥त्त्स्त्च्छिक्स्सिताः पूर्व-दीक्षिता भिक्षवः । | प्रे॥ उदतिष्ठस्तमुद्दोवं, तदा cetya'travIdguruH // 133 // यूयं यदुत्थिताः सर्वे-'प्यमुं लाभं जिघृक्षवः ॥ तदस्मद्वन्धु-* | वर्गोऽयं, निर्जरां लप्स्यते कथम् ? ॥ 134 ॥ तदाकर्ण्य सकर्णोऽथ, सोमदेवमुनिर्जगौ ॥ किमत्र प्राप्यते पुत्र !, नि। जरा भूनसीतरा ? ॥ 135 ॥ उवाच सूरिः कार्येऽस्मि-निर्जरा जायते भृशम् । सोऽभ्यधादहमप्येनं, तद्वहिष्ये shpimiH॥136॥ गुरुर्जगी बालकृतः, उपसर्गोऽत्र जायते ॥ तं चेत्सहितुमीशिध्वे, वहनीयस्तदा खयम् ॥ 137 ॥ UTR-1
Page #134
--------------------------------------------------------------------------
________________ / / 76 / / तं च चेन्न सहिष्यध्ये, तदा स्यात्सुन्दरं न नः ॥ इति स्थिरीकृतः सोमो-'वहत्तं सह साधुभिः ॥ 138 ॥ तदा च । | तस्य पुरतो, गच्छत्सु बहुसाधुषु ॥ तद्वद्युत्सर्गार्थमेतासु, स्थिताखार्यासु पृष्ठतः ॥ 139 ॥ पूर्वसङ्केतिता बालाः, सोम-IN देवमुनेद्रुतम् ॥ कटीपट्टकमाकृष्या-'ऽदाय च त्वरितं ययुः ॥ 140 ॥ [ युग्मम् ] अतीव लजितः सोऽथ, परेरूचे । शवं त्यजन् ॥ उपसर्ग सहखाऽमुं, मा मुञ्च मृतकं करात् ॥ 141 ॥ ततस्तस्याऽन्यमुनिना, मानोपेतान्यचीवरम् ॥ बद्धं दवरकेणोच्च-विधाय कटिपट्टवत् ॥ 142 ॥ पश्यन्ति मां स्नुषाः पश्चा-दिति हीणोऽपि तं शवम् ॥ स उवाहोप * सोऽसौ, जात इत्यवधारयन् ॥ 143 ॥ परिष्ठाप्य शबं पश्चा-दागतं वीक्ष्य तं गुरुः ॥प्रोचे तात ! किमद्यदं, वासः परिदधे ? लघु ॥144॥सोम्ः शशंस पुत्राऽद्यो-पसर्गोऽभूदुपस्थितः ॥ गते च शाटके तेन, पर्यधां लघु चीवरम् ॥ 145 ॥ ससम्भ्रमा इवाचार्या-स्तन्निशम्यैवमूचिरे ॥ तातार्थमानयत भो-विनेयाः ! पृथु शाटकम् ॥ 146 ॥ ततः सोमोऽब्रवीत्पुत्र !, लज्जनीयं बभूव यत् ॥ तन्मेऽद्य सकलैदृष्ट-माकृष्टे कटिपट्टके ॥ 147 ॥ तच्चोलपट्ट एवाऽस्तु, शाटकेन कृतं । मम ॥ इत्यूचानमनूचाना-स्तं तथैवाऽनुमेनिरे ॥ 148 ॥ इत्युपायैश्चोलपटुं, ग्राहितः सूरिपुङ्गवैः ॥ सोमस्ततः परं । - सम्यक्, सेहेऽचेलपरीषहम् ॥ 149 ॥ पश्चादचीवरपरीषहमेष यद्वत् , श्रीसोमदेवमुनिरित्यसहिष्ट सम्यक् ॥ सह्यः परै- | ॥ राप तथा श्रमणेः स नित्यं, श्रीमजिनेन्द्रवचनान्यनुवर्तमानैः ॥ 150 ॥ इत्यचेलपरीषहे सोमदेवर्षिकथा ॥ 6 ॥ UTR-1
Page #135
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 77 / / अचेलस्य चाऽप्रतिबद्धविहारिणः शीतादिभिः पीड्यमानस्याऽरतिरपि स्यादिति तत्परीषहमाह - मूलम् - गामाणुगामं रीअंतं, अणगारं अकिंचणं । अरई अणुप्पविसे, तं तितिक्खे परीसहं ॥ 14 ॥ व्याख्या - ग्रामश्च जिगमिषतोऽनुग्रामश्च तन्मार्गानुकूलो ग्रामानुग्रामस्तं, उपलक्षणं चैतन्नगरादेः 'रीअंतंति' | रीयमाणं विहरन्तं अनगारं मुनिं अकिञ्चनं निष्परिग्रहं, अरतिः संयमविषया अधृतिः अनुप्रविशेन्मनसि लब्धास्पदा भवेत्, तं अरतिरूपं तितिक्षेत सहेत परीषहमिति सूत्रार्थः ॥ 14 ॥ तत्सहनोपायमाह - मूलम् - अरई पिट्टओ किच्चा, विरए आयरक्खिए । धम्मारामे णिरारंभे, उवसंते मुणी चरे ॥ 15 ॥ व्याख्या - अरतिं पृष्ठतः कृत्वा धर्मविघ्नहेतुरियमिति तिरस्कृत्य विरतो निवृत्तो हिंसादेः, आत्मा रक्षितो दुर्गतिहेतोरपध्यानादेरनेनेत्यात्मरक्षितः, धर्मे श्रुतधर्मादौ आरमते रतिमान् स्यादिति धर्मारामः, निरारम्भोऽसत्क्रियाभ्यो निवृत्तः, उपशान्तः क्रोधाद्युपशमवान् मुनिश्वरेत्, संयमं परिपालयेन्न पुनरुत्पन्नारतिरपि व्रतं त्यक्तकामः स्यादिति सूत्रार्थः ॥ 15 ॥ कथानकञ्चात्र तथाहि जितशत्रुरभूद्भूपः, पुरेऽचलपुरे पुरा ॥ तत्सुतो युवराड् दीक्षां, रथाचार्यान्तिकेऽग्रहीत् ॥ 1 ॥ विहरन्तोऽन्यदा तेन, युवराजर्षिणा समम् ॥ पुण्यप्रथा रथाचार्या - स्तगरानगरीं ययुः ॥ 2 ॥ तेषां स्वाध्यायशिष्यास्तु, विश्वविख्यातकीर्त्तयः ॥ आर्यराधाभिधाचार्या, उज्जयिन्यां तदाऽभवन् ॥ 3 ॥ तच्छिष्याः केप्यवन्तीत- स्वगरानगरी द्वितीयमध्ययनम् (2) UTR-1
Page #136
--------------------------------------------------------------------------
________________ / / 78 // गताः ॥ रथाचार्यानवन्दन्त, ततस्तैरित्यपृच्छयत ॥ 4 ॥ आर्यराधा निराबाधा-स्सन्ति कचित्तपखिनः ॥ कञ्चिन्निरुपसर्ग वा-'वत्यां तिष्ठन्ति साधवः ? ॥ 5 ॥ ते प्रोचिरे सर्वमस्ति, भव्यं पूज्यप्रसादतः ॥ राट्पुरोधःसुतौ किन्तु, तत्रोद्वेजयतो यतीन् ॥ 6 ॥ तच्छत्वा युवराजर्षिः, सोऽध्यासीदिति शुद्धधीः ॥ अवंतीनृपपुत्रो यः, स भ्रातृव्यो भवेन्मम ॥ 7 ॥ असौ साधूनवज्ञाय, संसारे मा भ्रमेदिति ॥ आपृच्छय स्वगुरुन् शीघ्रमुज्जयिन्यां जगाम स्ः॥ 8 ॥ आर्यराधान् प्रणम्याथ, तैर्निषिद्धोऽपि स खयम् ॥ ययौ भिक्षार्थमादाय, क्षुल्लकं । | गृहदर्शकम् ॥ 9 ॥ गच्छंश्च युवराजर्षिः, क्षुल्लकं तमदोऽवदत् ॥ वेश्म दर्शय मे ताव-नृपसूनोमुनिद्विषः ॥ 10 ॥ नृपाङ्गजगृहं तस्या-'दीदृशत् क्षुल्लकोऽपि sH॥praavishyuvraajrssi-rpi tatra भ्योज्झित्ः॥11॥ तदा च तत्र क्रीडन्तौ, | सुतौ राजपुरोधसोः ॥ अभूतां सङ्गतावेक-राशौ पापग्रहाविव ॥ 12 ॥ दृष्ट्वा तं चाऽऽगतं राज-परिवारोऽब्रवीदिति ॥ बजाऽन्यत्र मुने ! नो चेत् , त्वां कुमारौ हनिष्यतः ॥ 13 ॥ तदाकापि स पुरो, ययौ धैर्यनिधिर्मुनिः ॥ धर्म-IN लाभ इति प्रोचइ- ढखरमुवाच च ॥ 14 ॥ अयं क्रीडनकप्रायो, यदिहागान्मुनिः खयम् ॥ तदस्मद्भाग्ययोगेन, | जातमद्याति शोभनम् ॥ 15 ॥ जल्पन्ताविति तौ राज-पुरोहितसुतौ शठौ ॥ तां मुनेर्गिरमाकर्ण्य, तदभ्यर्णमुपे-| यतुः ॥ 16 ॥ [युग्मम् ] अभ्यधत्तां च साधो ! त्वं, नर्तितुं बुध्यसे न वा! so'vAdIdveya'haM नाट्यं, वाद्यं वादयतं । युवाम् ॥ 17 ॥ आरेभाते ततस्तूर्य-ताडनं तौ यथातथा ॥ वाद्यं वादयितुं किन्तु, नाऽज्ञाशिष्टां यथोचितम् ॥ 18 ॥ , यया धैर्यनिधिर्म कमायो, यदिहा ॥ जल्पन्ताविति UTR-1
Page #137
--------------------------------------------------------------------------
________________ उत्तराध्ययन । द्वितीयमध्ययनम् (2) / / 71 / / ततो वाचंयमः प्रोचे, सम्यग् वादित्रवादनम् ॥ रे! कोलिकौ ! न जानीथो, युवा जडशिरोमणी ॥ 19 ॥ तदाकातिरुष्टौ तौ, मुनिं हन्तुमधावताम् ॥ नियुद्धवेदी साधुस्तु, तावायान्तौ गृहीतवान् ॥ 20 ॥ कुट्टयित्वा तदङ्गानि, | सन्धिभ्यश्चोदतारयत् ॥ मुनिना हन्यमानौ तु, तौ चक्रन्दतुरुचकैः ॥ 21 ॥ श्रुत्वाऽऽक्रन्दास्तदा दध्यौ, बहिःस्थस्तत्परिच्छदः ॥ हन्यमानः कुमाराभ्यां, नूनमाक्रन्दति व्रती ॥ 22 ॥ ऋषिद्विषोस्तयोरेवं, शिक्षा दत्वा गते मुनौ॥ साशकस्तत्परिकर-स्तयोः paarshvmgaatttH|| 23 // निश्चेष्टौ काष्टवद्वक्तु-मप्यशक्तौ गतौ भुवम् ॥ दृशाऽतिदीनया प्रेक्षमाणौ सर्व परिच्छदम् ॥ 24 ॥ तौ समीक्ष्य तथावस्थौ, सम्भ्रान्तस्तत्परिच्छदः ॥ न्यवेदयदुदन्तं तं, द्रुतं नृप्पुरोध्सोः॥ 25 ॥ [युग्मम् ] तदाकातिसम्भ्रान्तौ, सद्यो राजपुरोहितौ ॥ पुत्रयोर्दुरवस्थां ता, तत्रायातावपश्यताम् ॥ 26 ॥ परीवारगिरा ज्ञात्वा, मुनिमूलां दशां च ताम् ॥ जग्मतुर्यतिपार्थे तौ, क्षिप्रं मापपुरोधसौ ॥ 27 ॥ इत्यूचतुश्च नत्वा श्री-आर्यराधपदाम्बुजान् ॥ पूज्याः! प्रसीदतेदानी, पुत्री जीवयताऽऽवयोः ॥ 28 ॥ आर्यराधा जगु। भूप!, वेमयहं नात्र किञ्चन ॥ प्राघूर्णकममुं किन्तु, प्रसादय म्हामुनिम्॥ 29 ॥ भूपोऽप्युत्थाय तत्पाथै, गत्वा नत्वा । च तं मुनिम् ॥ उपाविशत्पुरस्तस्य, प्रत्यभिज्ञातवांश्च तम् ॥ 30 ॥ एवञ्चोवाच हे भ्रातः!, खभ्रातृव्यं पटूकुरु ॥ ततो मुनिजंगादेत्थं, तस्य कल्याणकाम्यया ॥ 31 ॥ यत्त्वं स्वपुत्रभाण्डाना-मपि साधु विडम्बनाम् ॥ शिक्षां दातुं न शक्नोषि, तत्सौराज्यं धिगस्तु ! ते ॥ 32 ॥ राज्ञा न्यायवता लोकं, सामान्यमपि पीडयन् ॥ निग्राह्यः खलु पुत्रोऽपि, UTR-1
Page #138
--------------------------------------------------------------------------
________________ / / 80 // किम्पुनः साधुवाधकः! ॥ 33 ॥ अथाऽभ्यधान्नृपो भ्रात-मन्तुमेनं क्षमख मे ॥ अनुकम्पख चेदानी, तौ बालौ दुर्दशां गतौ ॥ 34 ॥ मुनिः प्रोवाच यद्येता-वाददाते व्रतं हितम् ॥ तदा तौ सजयामि द्राकू, कुमारौ नान्यथा पुनः ॥ 35 ॥ पुरोहितेन राज्ञा च, प्रतिपन्नेन तद्वचः ॥ पृष्टौ कुमारौ तौ दीक्षा-'ऽदानं खीचक्रतुस्तदा ॥ 36 ॥ ततः स युवराजर्षिः, प्राक् कृत्वा लुञ्चनं त्योः॥ पश्चात्ती सजयामास, दीक्षयामास च द्रुतम् ॥ 37 ॥ तत्र पृथ्वीपतेः पुत्रो, | निश्शङ्कोऽपालयगतम् ॥ मुहुर्जातिमदं चक्रे, पुरोहितसुतः पुन्ः॥ 38 ॥ प्रद्वेषादिति दध्यौ च, सदीक्षां पाल्य्न्न्पि॥ अहो! अनेन मुनिना, दीक्षितोऽस्मि बलादहम् ॥ 39 ॥ ततो दुर्लभबोधित्वं, पुरोधः सूनुराजयत् ॥ क्रमावावपि तौ कालं, कृत्वा देवौ ब्भूव्तुः॥40॥ इतश्च पुर्या कौशाम्ब्यां, श्रेष्ठ्यभूत्तापसाभिधः ॥ स मृत्वा खगृहे जज्ञे, लोभावेशेन शूकरः ॥ 41 ॥ स खसौधादिकं दृष्ट्वा, जातजातिस्मृतिः किरिः॥ निजघ्ने तत्सुतैरेव, तस्य श्राद्धदिनेऽन्यदा ॥ 42 ॥ ततो रेसावशावेणी-कल्पः खगृह एव सः ॥ भुजगोऽजनि जातिं च, सस्मार प्राग्व्दात्म्न्ः॥43॥ | भ्रमन्नयं गृहान्तों, मावधीदिति चिन्तिभिः ॥ सुतैरेव हतः सोऽहिः, खसूनोस्तनयोऽभवत् ॥ 44 ॥ प्राग्वजातिस्मृति प्राप्तो, मूकत्वं खीचकार सः ॥ स्नुषामम्बां सुतं तातं, कथं ? वच्मीति चिन्तयन् ॥ 45 ॥ उपायैः प्रचुरैर्मातापितृभ्यां विहितैरपि ॥ मायामूकस्य तस्याऽगा-न मूकत्वं कदाचन ॥ 46 ॥ अशोकदत्त इत्यासी-त्तस्याह्वा तातनि 1 रसा पृथ्वी एव वशा स्त्री तस्या वेणीकल्पः ॥ UTR-1
Page #139
--------------------------------------------------------------------------
________________ द्वितीयमध्ययनम् (2) ॥ 81 / / उत्तराध्ययन मिता ॥ लोकास्तु तमजल्पंत-मजल्पन्मूकनामकम् ॥ 47 ॥ ज्ञात्वा ज्ञानेन मूकस्य, प्रतिबोधमथाऽन्यदा ॥ चतुर्ज्ञान धरास्तत्र, स्थविराः समवासरन् ॥ 48 ॥ तैश्च मूकगृहे श्रेष्ठौ, श्रमणौ प्रहितावुभौ ॥ तच्छिक्षितामिमां गाथां, पुरो । मूकस्य पेठतुः ॥ 49 ॥ "तावस ! किमिणा ? मूअ-बएण पडिवज जाणितुं धम्मं ॥ मरिऊण सूअरोरग, जाओ पुत्तस्स पुत्तोत्ति ॥ 50 ॥ " श्रुत्वेति विस्मितो मूक-स्तौ प्रणम्येति पृष्टवान् ॥ एतधुवां कथं वित्थ-स्ततस्तावित्यवोचताम् ॥ 51 ॥ | इहोद्याने स्थिता अस्म-गुरयो हि विद्न्त्य्द्ः॥ ताभ्यां सह ततो मूको, गत्वोद्यानेऽनमद्गुरून् ॥ 52 ॥ श्रुत्वा तद्दे। शनां पाप- पंकप्लावनवाहिनीम् ॥ स तापसश्रेष्ठिजीवः, श्राद्धधर्ममुपाददे ॥ 53 ॥ इतश्च जातिमदकृ-त्पुरोहितसुतो उमरः ॥ महाविदेहे स्र्व्ज्ञ्य्-मित्य्पृच्छ्त्कृतान्य्ज्लिः॥ 54 ॥ अहं किमस्मि ? सुप्राप-बोधिस्तदितरोऽथ वा ॥ जिनो ॥ जगाद देव ! त्व-मसि दुर्ल्भ्बोधिक्ः॥55॥ सरोऽप्रच्छत्पनः सार्व्.kotptse'hmitshytH|| जिनो जगौ त्वं कौशा म्च्यां, मूकभ्राता भविष्यसि ॥ 56 ॥ धर्मावाप्तिश्च ते मूका-द्भाविनीति निशम्य स्ः॥ जिनं प्रणम्य कौशाम्ब्यां, मूकोपान्तमगात्सुरः ॥ 57 ॥ दत्वा तस्मै बहुद्रव्यं, तमित्यूचे च सोऽमरः ॥ अहं त्वन्मातुरुत्पत्स्ये, गर्भे वर्गात्परि। च्युतः ॥ 58 ॥ अकालेऽपि तदा तस्याः, भावी माकन्ददोहदः ॥ सदाफलाम्रस्तद्धेतो-रोपितोऽस्ति मया गिरौ॥59॥ | आम्राणि याचते सा च, यदा तद्दोहदाकुला ॥ अक्षराणि पुरस्तस्या-स्त्वमेतानि लिखेस्तदा ॥ 6 ॥ गर्भस्थमङ्गजमिमं, मातर्मयं ददासि चेत् ॥ ददे तदानीमानीय, सहकारफलानि ते॥61॥ इदं तस्यां प्रपन्नायां, समानीय ततो UTR-1
Page #140
--------------------------------------------------------------------------
________________ / / 82 / / गिरेः ॥ फलानि तस्य चूतस्य, तस्यै दद्या महामते ! ॥ 62 ॥ मां च जातं वसात्कृत्वा, जैन धर्म विवोधयः ॥ न । पुनस्त्वमुपेक्षेथा, देवभूयं गतोऽपि माम् ॥ 63 ॥ किञ्च वैताढ्यनित्याह-चैत्यपुष्करिणीजले ॥ न्यस्तमस्ति खनामाकं, कुण्डलद्वितयं मया ॥ 64 ॥ बहूपायैरनुत्पन्न-प्रतिबोधस्य मे पुनः ॥ तदर्शनीयं भवता, स्वर्गलोकमुपेयुपा ॥ 65 ॥ इति तद्वचने तेन, मुकेनाऽङ्गीकृते सति ॥ पुरोहितसुतः खर्गी, खस्थः खस्थानमासदत् ॥ 66 ॥ स चान्यदा दिवश्युत्वा, मूकाम्बाकुक्षिमाययौ ॥ तस्याश्चाभूदकालेऽपि, तदाम्रफलदोहदः ॥ 67 ॥ तं ज्ञात्वेत्यलिखन्मूक-स्तदने स्मृ। त्देव्गीः॥ चेन्मे गर्भममुं दत्से, तदाऽऽम्राणि समानये ॥ 68 ॥ तद्वचः प्रतिपन्नाया-स्तस्या देवोक्तपर्वतात् ॥ [2] | आनीयाऽऽम्राणि मूकोऽपि, तं दोहदमपूरयत् ॥ 69 ॥ सम्पूर्णदोहदा साऽथ, समये सुपुवे सुतम् ॥ तस्याऽर्हद्दत्त । इत्याऽऽह्वा, पितरौ चक्रतुर्मुदा ॥ 70 ॥ ततः स मूकस्तं वाल-सोदरं लालयन् स्वयम् ॥ धर्माभ्यासकृते चैत्यो-पाश्रयेष्वनयत्सदा ॥ 71 ॥ मूनीन् वन्दयितुं मूको, नीचैश्चक्रे च तं बलात् ॥ स तु वीक्ष्य मुनीनुच्चै-ररोदीन्न त्व्व्न्द्त्॥72॥ नीतोप्युपाश्रये तेन, मोदकायैः प्रलोभ्य स्ः॥ यतिदर्शनतोऽनश्यत् , करभादिव सैरिभः ॥ 73 ॥ मूकेनोक्तोऽपि बहुधा, साधूनां गन्धमप्यसौ ॥ न सेहे कुग्रहग्रस्त, इव म्त्रित्गुग्गुलोः॥74 ॥ परिश्रान्तस्ततो मूकः, प्राबाजीत्सा धुसन्निधौ ॥प्र्पाल्य् संयम खग, गतः प्रायुत चाऽवधिम् ॥ 75 ॥ सानुजं तमपश्यच, परिणीतचतुष्प्रियम् ॥ तत्पूर्व1 उष्ट्रान्महिष इव ॥ UTR-1
Page #141
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वितीयमध्य यनम् (2) / / 83 / / भववाक्यं चा-स्मार्षीत्खीकृतमात्मना ॥ 76 ॥ दुर्बोधस्य ततस्तस्य, प्रतिबोधाय सोऽमरः ॥ पाथः पूर्णदृतिप्रायं, प्रोच्चै- श्चक्रे जलोदरम् ॥ 77 ॥ उत्थातुमपि तद्भारा-दर्हद्दत्तः शशाक n॥ जहुवैद्याश्च सर्वेऽपि, तं चिकित्सितुम्क्स्स्माः॥8॥ सद्यः समग्ररोगान्तं, करोमीत्युचकैर्वदन् ॥ ततोऽभ्रमत्पुरे तत्र, स देवो वैद्यरूपभृत् ॥ 79 ॥ अर्हद्दत्तोऽथ तं वीक्ष्य, सद्यः स्माह कृतान्य्ज्लिः॥ नीरुजं कुरु मां वैद्य !, व्यपनीय जलोदरम् ॥ 8 ॥ निजगादाऽगदङ्कारो, गदोऽसाध्योऽयमस्ति ते ॥ तथापि शमयाम्येन-मुपायैर्विविधैरहम् ॥ 81 ॥ किन्तु भेषजशस्त्रादे-रमुं कोत्थलकं मम ॥ यावजीवं समुत्पाट्य, त्वया सेव्योऽहमन्वहम् ॥ 82 ॥ ततो रोगी जगौ रोग-मेनं हृतवतस्तव ॥ सेवकोऽस्मि विना मूल्यं, क्रीतः किं ? भूरिभाषितैः ॥ 83 ॥ नीतो नीरोगतां माया-भिषजा भेषजैस्ततः ॥ तद्दासत्वमुरीकृत्य, तेन साकं चचाल स्ः॥ 84 ॥ उत्पाटनार्थं तस्याथ, शस्त्रकोत्थलकं निजम् ॥ देवो ददौ महाभारं, निर्ममे तं च मायया ॥ 85 ॥ अर्हइत्तोऽपि तं भूरि-भारमन्वहमुद्वहन् ॥ इति दध्यौ कथमयं, मया शश्वद्वहिष्यते ? ॥ 86 ॥ वाग्बद्धश्च कथङ्कार, भारमेनं जहाम्यहम् ॥ चिन्तयन्निति सोऽचाली-द्वीव्धान्त्क्न्ध्र्ः॥87॥ ददर्श चाऽन्यदा क्वापि, साधून्खाध्याय्त्त्प्रान्॥ तदा तं वीवधोद्विग्न-मेवं मायाभिषग् ज्गौ॥ 88 ॥ प्रव्रज्यां यदि गृह्णासि, तदा त्वं मुच्यसे मया ॥s निशम्येति 1 अत्रानिट्त्वादिटा न भाव्यम् , तथापि सर्वेषां घातूनां विकल्पितेट्त्वं [ धूगौदितः-4-1-38] इति सूत्रे ऽबहुलमेकेषां विकल्पः इति मतान्तरप्रदर्शनेन समर्थितवन्तः श्रीहेमचन्द्रसूरयः ॥ UTR-1
Page #142
--------------------------------------------------------------------------
________________ // 84 // त्द्वान्नी-मित्य्भान्नीद्भ्रादित्ः॥ 89 ॥ वाह वाहममुं भारं, वज्रसारमहर्निशम् ॥ कुजीभूतोऽस्म्यहं तन्मे, साम्प्रतं साम्प्रतं व्र्त्म्॥90॥ ततो मायागदङ्कार-स्तं निन्ये मुनिसन्निधौ ॥ तस्मै प्रदाप्य दीक्षां च, स्वयं ख्लोक्मीयिवान्॥91॥ गते देवे व्रतं हित्वा-'हद्दत्तोऽगानिजं गृहम् ॥ सुरोऽप्यवधिनाऽज्ञासी-तं प्रव्रज्यापरिच्युतम् ॥ 92 ॥ ततो जलोदव्याधि-बाधितं तं व्यधात्पुनः ॥ तयैव परिपाट्या च, दीक्षयामास निर्जरः ॥ 93 ॥ मूकदेवे गतेऽत्याक्षी-दहइत्तः पुनव्रतम् ॥ तृतीयवारमप्येवं, व्रतमादाय सोऽमुचत् ॥ 94 ॥ अथो चतुर्थवेलायां, पुनः प्रव्राज्य तं सुर्ः॥ तस्थिरीकरणायाऽस्था-न्नित्यं तत्पार्थ एव सः ॥ 95 ॥ सुरस्तत्प्रतिबोधाय, तृणभारधरोऽन्यदा ॥ प्रवेष्टुं प्रज्वल द्वामे, समं तेन प्रचक्रमे ॥ 96 ॥ दक्षमन्यस्ततो देव-महहत्तोऽब्रवीदिदम ॥ मध्ये प्रदीपनं यासि, तृणभारं ददत्क॥ थम् ? ॥ 97 ॥ देवोऽवक् वेत्सि यद्येत-त्तर्हि कोपादिपावकैः ॥ जाज्वल्यमानं विशति, गृहवास कुतो भवान् । ॥ 98 ॥ तन्निशम्याप्यबुद्धं तं, सहादाय पुरो ब्रजन् । मुक्त्वा मार्ग सुरोऽचाली-दुत्पथेनाऽटवीं प्रति ॥ 99 ॥ ततो दुर्लभबोधिस्त-मिति प्रोवाच साग्रहम् ॥ हित्वाऽध्यानमरण्यानी, प्रविशस्युत्पथेन किम् ? ॥ 100 ॥ स्वर्गी जगाद यद्येत-जानासि त्वं तदा कुतः 1 ॥ विहाय मुक्ति पन्थानं, विविक्षसि भवाटवीम् ॥ 1.1 ॥ तदाकाप्यबुद्धेन, तेन सार्धं सुधाशनः ॥ अनिर्वेदः श्रियां मूल-मिति ध्यायन् पुरो ययौ ॥ 102 ॥ व्यन्तरं पूजितं सन्तं, 1 योग्यम् ॥ UTR-1
Page #143
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 85 ॥ निपतन्तमधोमुखम् ॥ अर्हद्दत्तः क्वचिच्चैत्ये-'द्राक्षीदिव्यानुभावतः ॥ 103 ॥ ततः स विस्मयामर्ष-प्रकर्षावेशस- द्वितीयमध्यङ्कलः ॥ अमुना वाक्यबाणेन, मुखचापमयोजयत् ॥ 104 ॥ यथा yathA'ya'te लोकै-ya'ntaro'sau तथा तथा ॥ | यनम् (2) पतत्यधोमुखो नीचै-रुच्चैः संस्थापितोऽपि यत् ॥ 105 ॥ तस्मादस्मादधन्योऽन्यो, न दृष्टः कोऽपि भूतले ॥ इत्यूचानं च तं साधु-मेवं देवोऽवदत्पुनः ॥ 106 ॥ [ युग्मम् ] यदुचैः संयमस्थाने, स्थापितोऽपि पुनः पुनः ॥ पूज्य- TAL मानोऽपि लोकैश्च, ततोऽधः पतसि द्रुतम् ॥ 107 ॥ तस्मात्त्वमप्यधन्योऽसि, रे दुर्बोधशिरोमणे ! ॥ तदाऽऽक p'tisambhrAnto-'र्हद्दत्तः पृष्टवानिति ॥ 108 ॥ भूयो भूयो वदन्नेवं, कोऽसि ? त्वमिति मे वद ॥ ततः सुरो मूक-2 रूपं, दर्शयित्वेत्युवाच तम् ॥ 109 ॥ शृणु भ्रातः ! सुरः श्रीमा-नासीस्त्वं पूर्वजन्मनि ॥ तदा च भवता मह्य-मित्यभूत्प्रतिपादितम् ॥ 110 ॥ भवत्सहोदरत्वेनो-त्पन्नं च्युत्वा त्रिविष्टपात् ॥ बोधयेजैनधर्म मां, त्वं प्राप्तोऽपि सुरालयम् ॥ 111 ॥ इति त्वदुक्तं च मया, तदासीत्वीकृतं यतः ॥ त्वां विबोधयितुं देवी-भूतोऽप्यत्राऽऽगर्म ततः ॥ 112 ॥ स्वीकृत्याऽपि ततो धर्म, मा विमुञ्च मुहुर्मुहुः ॥ निशम्येति मरुद्वाक्य-महद्दत्तोऽब्रवीदिदम् ॥ 113 ॥ देवोऽहं प्राग्भवेऽभूवं, यत्तत्र प्रत्ययो नु कः? ॥ ततो देवस्तमादाय, ययौ वैताट्यपर्वतम् ॥ 114 ॥ कुण्डलद्वितयं तेन, प्रोक्तपूर्व स निर्जरः ॥ तन्नामाकं समाकृष्य, पुष्करिण्या अदर्शयत् ॥ 115 ॥ तद्वीक्ष्य खाभिधानाङ्क, जातिस्मरणमाप स्ः॥ लब्धबोधिस्ततो भाव-संयमं प्रत्यपद्यत ॥ 116 ॥ स्थापयित्वेति तं धर्म, स्वस्थानं त्रिदशो ययौ ॥ UTR-1
Page #144
--------------------------------------------------------------------------
________________ / / 86 // अर्हद्दत्तोऽपि तदनु-सेहेऽरतिपरीषहम् ॥ 117 ॥ प्राप्यबोधममरादिति यद-संयतोऽरतिपरीषहमेषः ॥ सोढवान् शमधनरपरैर-प्येवमेव स सदा सहनीयः । / 118 ॥ इत्यरतिपरीपहे अर्हद्दत्तमुनिकथा ॥ 7 ॥ उत्पन्नसंयमारतेश्च स्त्रीभिः प्रार्थ्यमानस्य तदभिलापः स्यादिति स्त्रीपरीषहमाहमूलम्- संगो एस मणुसाणं, जाओ लोगंमि इत्थीओ। जस्स एआ परिण्णाया, सुकडं तस्स सामण्णं ॥ 16 ॥ व्याख्या-सङ्गो लेप एष वक्ष्यमाणो मनुष्याणां मक्षिकाणामिव श्लेष्मा, तमेवाह-याः काश्चन मानुष्याद्या लोके जगति स्त्रियो युवतयः, एता हि हावभावादिभिरत्यन्तासक्तिहेतवो मनुष्याणामित्येवमुक्तं, अन्यथा गीताद्यपि सङ्गहेतुरेव, मनुष्यग्रहणं च तेषामेव मैथुनसंज्ञातिरेकात् , ततः किमित्याह- यस्य यतेरेताः स्त्रियः परिज्ञाता ज्ञपरिज्ञया अत्रामुत्र च महानर्थहेतुतया विदिताः, प्रत्याख्यानपरिज्ञया च प्रत्याख्याताः, 'सुकडंति' सुष्ठ कृतं 'तस्सत्ति' विभक्तिव्यत्ययात्तेन श्रामण्यं चारित्रं, अयं भावः-अवद्यहेतुत्यागो हि व्रतं, रागद्वेषावेव चावद्यहेतू , न च स्त्रीभ्यः परं । रागद्वेषमूलमस्तीति स्त्रीप्रत्याख्यान एव श्रामण्यं सुकृतं भवतीति सूत्रार्थः ॥ 16 ॥ अतः किं विधेयमित्याह। मूलम् - एअमादाय मेहावी, पंकभूआ उ इत्थीओ ॥ नो ताहिं विणिहणेजा, चरे जत्तगवेसए ॥ 17 ॥ व्याख्या-एतमनन्तरमुक्तं वक्ष्यमाणञ्चार्थमादाय बुद्ध्या गृहीत्वा मेधावी तमेवाह- पङ्कः कर्दमस्तद्भूता एव मुक्ति UTR-1
Page #145
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वितीयमध्ययनम् (2) / / 87 ॥ पथप्रवृत्तानां विघ्नकरत्वेन मालिन्यहेतुत्वेन च तदुपमा एव, तुरवधारणे, स्त्रियो भवन्तीत्यवधार्य नो नैव ताभिः । स्त्रीभिः 'विणिहणिज्जत्ति' विनिहन्यात् संयमजीवितोपघातेन अतिपातयेदात्मानमिति शेषः । कृत्यमाहचरेद्धर्मानुष्ठान सेवेत, आत्मगवेषकः कथं मयाऽऽत्मा संसारानिस्तारणीय इत्यभिप्रायवानिति सूत्रार्थः ॥ 17 ॥ उदाहरणश्चात्र, तथाहि उदायिभूपोपज्ञेऽभूत् , पाटलीपुत्रपत्तने ॥ नन्दवंशे कृतानन्दो, नवमो नन्दभूपतिः ॥ 1 ॥ कल्पकान्वयजोऽनल्प-बुद्धितल्पो विकल्पवित् ॥ तस्यासीच्छकटालाह्वो, मत्री जिष्णोरिवाङ्गिरा ॥ 2 ॥ तस्य लक्ष्मीवती पत्नी, विष्णोलक्ष्मीरिवाऽभवत् ॥ स्थूलभद्रश्रीयकाहौ, द्वावभूतां तयोः सुतौ ॥ 3 ॥ यक्षा यक्षदत्ता भूता, भूतदत्ता च सेनिका ॥ वेणा रेणेति संज्ञाश्च, सुताः सप्ताऽभवंस्तयोः ॥ 4 ॥ यक्षा दक्षाऽग्रहीत्तासु, श्रुतं सकृदपि श्रुतम् ॥ एकैकवारवृ. द्वयाऽन्या, अप्येवं जगृहुर्दुतम् ॥ 5 ॥ यावद्रेणा सप्तकृत्वः, काव्याद्याकर्ण्य सत्वरम् ॥ निर्ममे कण्ठपीठस्थ, खाभिधानमिवोच्चकैः ॥ 6 ॥ रूपेणाप्रतिरूपेण, दत्तपत्रा रतेरपि ॥ लावण्यपुण्या पण्यस्त्री, तत्र कोशाभिधाऽभवत् ॥ 7 ॥ स्थूलभद्रः कलाचार्या-दधीत्य सकलाः कलाः ॥ कोशां वीक्ष्यानुरक्तस्तां, तस्थौ तस्या निकेतने ॥ 8 ॥ भूरिभूरिप्रदानस्तां, स खीचके क्लानिधिः॥ तस्या मानसमप्यात्मा-यत्तं चक्रे गुणैर्निजैः ॥ 9 ॥ अहो! श्रीस्थूलभद्रस्य, सौभाग्यं जगदुत्तमम् ॥ तन्मयीवाऽभवद्येन, कोशा वारवधूरपि ॥ 10 ॥ तया सममविज्ञाता-'होरात्रपरिवर्तनः ॥ UTR-1
Page #146
--------------------------------------------------------------------------
________________ / / 88 // विलासर्विविधैः स्थूल-भद्रो रेमे गुणाम्बुधिः ॥ 11 ॥ यदभून्निविडं प्रेम, तयोरन्योन्यरक्तयोः ॥ अपि वाचस्पते चां, तद्भवेन्नैव गोचरः ॥ 12 ॥ दृढानुरागौ तौ भिन्न-देहावप्येकमानसौ ॥ अन्योन्यं विरहं नाधि-सेहाते नखमांसवत् ॥ 13 ॥ कोशासक्त इति स्थूल-भद्रो नाऽगान्निजं गृहम् ॥ श्रीयकस्तु बभूवाङ्ग-रक्षको नन्दभूभुजः ॥ 14 ॥ इतश्च नन्दनृपति, नाम्ना वररुचिः कविः ॥ नव्यैरष्टोत्तरशत-काव्यैरन्वहमस्तवीत् ॥ 15 ॥ तानि श्रुत्वा नृपस्तुष्टो, मन्त्रिवत्रं व्यलोकत ॥ स तु मिथ्यामतेस्तस्य, प्रशंसां नाऽकरोत्कवेः ॥ 16 ॥ ततः पृथ्वीपतिस्तस्मै, भट्टायाऽदान्न किञ्चन ॥ भट्टोऽपि धीसखाधीनं, विवेद नृपति तदा ॥ 17 ॥ लोकोक्त्या सचित्रं तं च, विज्ञाय गृहिणीवशम् ॥ भेजे लक्ष्मीवती स्वार्थ-सिद्धयै वररुचिर्द्विजः ॥ 18 ॥ तां तुष्टां स्तुतिभिश्चैवं, ययाचे स महाकविः ॥ मत्काव्यं त्वगिरा राज्ञः, पुरो मत्री प्रशंसतु ॥ 19 ॥ दाक्षिण्येनैव दक्षापि, तद्वाचं तां प्रपद्य सा ॥ उवाच मत्रिणे सोऽपि, | तदाकाऽब्रवीदिति ॥ 20 ॥ सम्यग्दृशो न युक्तं मे, तत्काव्यानां प्रशंसनम् ॥ किन्तु त्वदाग्रहाधीनः, करिष्ये ॥ | तदपि प्रिये ! ॥ 21 ॥ प्रतिपद्येत्यगाद्भूप-सभा सचिवपुङ्गवः ॥ तत्रायातः स भट्टोऽपि, नृपं तुष्टाव पूर्ववत् ॥ 22 ॥ स्तुतिप्रान्ते च भूपेना-'मात्यवक्रे विलोकिते ॥ अहो ! सूक्तानि काव्यानि, प्राशंसीदिति धीसखः ॥ 23 ॥ नृपोऽथ तस्मै दीनारा-नष्टोत्तरशतं ददौ ॥ इत्थं तावद्धनं तस्मै, भूपोऽदात् प्रतिवासरम् ॥ 24 ॥ शकटालस्ततो दध्यौ, दत्त्वाऽस्मै धनमन्वहम् ॥ कोशं निष्ठापयत्येष, नृपो निष्कारणं किमु ? ॥ 25 ॥ ध्यात्वेति नन्दभूपाल-मवादीदिति UTR-1
Page #147
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 89 / / धीसखः ॥ स्वामिन् ! किमस्मै भट्टाय, प्रत्यहं दीयते धनम् ॥ 26 ॥राजा जगाद काव्यानि, वर्णितानि त्वयाऽस्य द्वितीयमध्य। यत् ॥ ततोऽस्मै दीयते नोचे-त्पूर्व नाऽदामहं कथम् ? ॥ 27 ॥ अमात्यः स्माह वृत्तानि, लौकिकानि पठत्ययम् ॥ KI यनम् (2) तानि प्राशंसिपमहं, ततो भूपतिरित्यवक् ॥ 28 ॥ किं पुराणानि काव्यानि, पठत्येष पुरो मम ? ॥ उवाच सचिवः सन्ति, जीर्णान्येतानि निश्चितम् ॥ 29 ॥ यद्यत्र प्रत्ययो न स्या- त्तदा सप्ताऽपि मत्सुताः ॥ तदुक्तान्येव काव्यानि, पठिष्यन्ति प्रभोः पुर्ः॥ 30 ॥ तन्निशम्याऽथ साश्चर्णे, नृपो जवनिकान्तरे ॥ सप्ताऽपि मत्रिपुत्रीस्ताः, समाहूय न्यवीविशत् ॥ 31 ॥ अथाऽऽगतो वररुचिः, काव्य्स्ताव्द्भिरुत्त्मैः॥ तुष्टाव क्ष्मापति क्षिप्रं, तानि यक्षाऽप्यधारयत् ॥32॥raajaadeshaatsbhaamety, तथैव कथयच सा॥ एवं वारद्वयं श्रुत्वा, यक्षदत्ताऽपि tAnya'vak ॥ 33 // सर्वा अप्येवमूचुस्ता-स्तानि राज्ञोऽग्रतः क्रमात् ॥ ततो वररुचे राजा, रुष्टो दानमवारयत् ॥ 34 ॥ गङ्गास्रोतोजले यत्रं, cake vrrucisttH|| अष्टाग्रशतदीनार-ग्रन्थिकां तत्र च न्यधात् ॥ 35 ॥ प्रातश्च जाह्नवीं स्तुत्वा-'ङ्गिणा यत्रमचीचलत् ॥ दीनारग्रन्धिरुप्लुत्य, न्यपतत्तत्करे तदा ॥ 36 ॥ लोकस्तत्प्रत्यहं प्रेक्ष्य, विस्मितः प्रोचिवानिति ॥ अहो ! गङ्गापि दीनारा-नस्मै दत्ते स्तुता सती ॥ 37 ॥ जनोक्त्या तन्निशम्याऽथ, मत्रिणे स्माह भूधवः ॥ प्रोचेऽमात्यः प्रभो ! प्रात क्ष्यामोऽदः स्वयं वयम् ॥ 38 ॥ इत्युक्त्वा खगृहं गत्वा, मन्त्री प्रैषीचरं वरम् ॥ गत्वा गङ्गां सोऽपि सायं, शरस्तम्बे तिरोदधे ॥ 39 ॥ तदा चाष्टोत्तरशत-दीनारग्रन्थिकां स्वयम् ॥ तत्र गङ्गापयोयत्रे, छन्नं vararuciya'dhAt // 40 // वलि UTR-1
Page #148
--------------------------------------------------------------------------
________________ / / 90 / / तश्च ततः सद्यो, जगाम निजधाम स्ः॥ आदाय ग्रन्धिकां तां च, चरोऽदान्मत्रिणे rhH॥41॥ छन्नरक्षितदीनारग्रन्थिना मत्रिणा समम् ॥प्रात्ः पौरपरीतोऽगा-भृजानिरथ जाह्नवीम् ॥ 42 ॥ तत्राऽऽयातो वररुचि-र्दिक्षु वीक्ष्य भूपतिम् ॥प्रोत्स्र्पिद्र्प्ः प्रारंभे, गङ्गां स्तोतुं vishesstH॥43॥ स्तुतिप्रान्ते च पादाभ्यां, विप्रो यन्त्रमचीचलत् ॥ दीनारग्रन्थिका सा तु, नोत्लुत्याऽऽगात्करोदरे ॥ 44 ॥ यदा स ग्रन्थिकां नाऽऽप, पाणिनाऽपि गवेषयन् ॥ स्मित्वाऽमात्यस्तदेत्यूचे, गङ्गा दत्तेऽद्य किं न ते ? ॥ 45 ॥ खद्रव्यमुपलक्ष्याऽथ, गृहाणेति निगद्य स्ः॥तां ग्रन्थिकां ददौ तस्मै, तां च प्रेक्ष्य स खिन्नवान् ॥ 46 ॥ खां प्रवर्धयितुं ख्याति, जनं वञ्चयितुं धनम् ॥ सायमत्र धनं क्षिप्त्वा, प्रातहात्यसौ प्रभो! ॥ 47 ॥ इत्थं वररुचेर्दम्भ, मत्रिणोक्ते नृपाद्य्ः॥ अयं महाधूर्त इति, तं निन्दन्तो गृहं ययुः ॥ 48 ॥ [ युग्मम् ] तेनामात्यप्रयोगेण, प्राप्तनिन्दः स वाडवः ॥ इति व्यचिन्तयद्रोषा-द्वाडवाग्निरिव ज्वलन् ॥ 49 ॥ हिलीतोऽस्मि मुधा लोके, पापेनाऽनेन म्त्रिन्ना॥ तद्यथाशक्त्यहमपि, प्रतिकुर्वेऽस्य किञ्चन ॥50॥ध्यात्वेति तस्याऽमात्यस्य, छिद्राणि ज्ञातुमन्वहम् ॥ वस्त्रादिदानैस्तद्दासीं, वशीचके स काञ्चन ॥ 51 ॥ मत्रिगेहखरूपं तं, पृच्छन्तं साऽन्यदेत्यवक् ॥ अस्ति । श्रीयकवीवाहः, प्रारब्धोऽमात्यसमनि ॥ 52 ॥ तत्र भूमिभुजो भोक्तुं, सतन्त्रस्यागमिष्यतः ॥ निष्पाद्यते प्रदानाय, विविधायुधधोरणी ॥ 53 ॥ छलान्वेषी तदाऽऽसाद्य, छलं वररुचिर्द्विजः ॥ अपाठयच्छिशूनेवं, मोदकादिवशीकृतान् ॥ 54 ॥ "यत्कर्ता शकटालोऽयं, तन्न जानाति पार्थिवः ॥ हत्वा नन्दं तस्य राज्ये, श्रीयकं स्थापयिष्यति ॥ 55 ॥ " प्रति UTR-1
Page #149
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वितीयमध्ययनम् (2) / / 91 ॥ स्थानं पठ्यमानं, बालकैस्तन्निशम्य च ॥ तत्वरूपं नृपो ज्ञातुं, प्रैषीन्मब्रिगृहे चरम् ॥ 56 ॥ सोप्यागत्य यथादृष्टं, शस्त्रनिष्पादनादिकम् ॥राजे व्यज्ञपयद्राजा-'प्यकुप्यन्मंत्रिणे ततः ॥ 57 ॥ अथ सेवार्थमायातो-'नमन्मंत्री यतो यतः ॥ कोपात्पराङ्मखस्तस्या-'भवद्भपस्ततस्ततः ॥ 58 ॥ ततोऽतिकुपितं पृथ्वी-पति विज्ञाय धीसखः ॥ व्याघुट्य गेहमागत्य, श्रीयकं प्रोचिवानिति ॥ 59 ॥ प्रणते मयि भक्तेऽपि, यत्तिष्ठति परामखः ॥ तन्मन्येऽस्मद्विपा केना-'प्यद्यासौ द्वेषितो नृपः ॥ 69 ॥ द्विष्टश्च भूधयो भूरि, वैगुण्यं नः करिष्यति ॥ नृपदुर्जनसर्पाणा-मात्मीयो हि न कश्चन ॥ 61 ॥ तद्यावदयमस्माकं, न करोति कुलक्षयम् ॥ तद्रक्षायै तावदेतं, वत्सादेशं कुरुष्व मे ॥ 62 ॥ खड्ड्रेन मौलिं छिन्द्यास्त्वं, भूपतिं नमतो मम ॥ ब्रूयाश्चेति प्रभुद्वेषी, पिताऽपि न मतो मम ॥ 63 ॥ आसन्नमृत्यौ वृद्धत्वा-न्मयि चैवं मृते सति ॥ मद्वंशवेश्मस्तम्भस्त्वं, भवितासि चिरं त्त्ः॥64 ॥ तच्छृत्वा श्रीयकः स्माह, रुदनिति सगद्गदम् ॥ तातेदं गर्हितं कर्म, श्वपचोऽपि किमाचरेत् ? ॥ 65 ॥ त्वां निहत्य भविष्यामि, नैवाहं कुलपांसनः ॥ तन्मामेव कुलं त्रातुं, मारयोर्वीपतेः पुरः ॥ 66 ॥ ततो मन्त्री जगौ वत्स !, मृतेऽपि त्वयि पार्थिव्ः॥ कोपहेतौ मयि सति, क्षपयत्येव नः कुलम् ॥ 67 ॥ तद्विमर्शममुं मुक्त्वा, वत्स ! स्वीकुरु म्द्व्च्ः॥ त्यजेदेकं कुलस्यार्थे, श्रुतिमेनां विचारय ॥ 68 ॥ नृपप्रणामावसरे, विषं तालपुटं मुखे ॥ क्षिप्त्वा वयं विपत्स्येऽहं, तातहत्या ततो न ते ॥ 69 ॥ तदेतत्प्रतिपद्य त्वं, मलिनीकुरु विद्विषम् ॥ सुबुद्धेऽस्मत्कुलं चास्मा-दुद्धर व्य्स्नोद्धेः॥ 70 ॥ तच्छ्रुत्वा UTR-1
Page #150
--------------------------------------------------------------------------
________________ / / 92 / / श्रीयको दध्यौ, किं करोमि ? व याम्यहम् ? ॥ वच्मि? चेदं पुरः कस्य, द्विधाप्यापतितं मम ॥ 71 ॥ इतस्तात वपुर्णतः, इतश्चाज्ञाव्यतिक्रमः ॥ आपन्नस्तदयं न्यायः, इतो व्याघ्र इतस्तटी ॥ 72 ॥ ध्यायन्नेवं कथमपि, पितृ7 वाणी प्रपद्य ताम् ॥ पुरतो नृपतेः पार्थे, जगाम श्रीयको द्रुतम् ॥ 73 ॥ पृष्ठतः shkttaalo'gaa-npshcaabhuutpraangmukhH|| उपविश्य ततो मत्री, किञ्चिदूचे यथोचितम् ॥ 74 ॥ तथाप्यजल्पति क्षमापे, क्षिप्त्वाऽमात्यो मुखे विषम् ॥ नृपं ननाम । तन्मौलि, zrIyako'pya'sinA'cchinat // 75 // ततो हाहारवो लोकै-श्चके भूपोऽपि सम्भ्रमात् ॥ तमित्यूचे त्वया वत्स!, दुष्करं किमिदं कृतम् ? ॥ 76 ॥ उवाच श्रीयकः खामिन् !, यदस्मिन् प्रणतेऽपि वः ॥ नासीत्प्रसत्तिस्तत् ज्ञातो, मयाऽयं द्रोहकृत् प्रभोः ॥ 77 ॥ खामिद्रोही च निग्राह्य, इत्ययं निहतः पिता॥ येन प्रभोरतुष्टिः स्या-त्तातेनाऽपि हि तेन किम् ? ॥ 78 ॥ तच्छ्रुत्वा व्यमृशद्भपो, यदीक्सेवकानपि ॥ जनोऽन्यथाऽऽख्यत्सा नूनं, माया वररुचेः कवेः ! ॥ 79 ॥ यद्वा ममैव दोषोऽयं, यत्तदा न व्यचारयम् ॥ अविमृश्यकरो यस्मा-दन्धादपि विशिष्यते ! ॥ 8॥dhyaatvetyaashvaasydbhpH, श्रीयकं प्रियभाषितैः ॥ प्रेम्णा खयं वितेने च, शकटालोर्द्धदेहिकम् ॥ 81 ॥ ऊचे च श्रीयकं मत्रि-मुद्रेयं गृह्यतामिति ॥ प्रणम्य श्रीयकोऽप्येव- मथ व्यज्ञपयन्नृपम् ॥ 82 ॥ अस्ति श्रीस्थूलभद्राह्वः, कोशागेहे म्माग्र्ज्ः॥ तिष्ठतस्तत्र तस्याद्य, जज्ञे द्वादशवत्सरी ॥ 83 ॥ तस्यासौ दीयतां मुद्रा, श्रुत्वेत्याहूय तं नृप्ः॥ जगाद मत्रिमुद्रेय-मस्माकं गृह्यतामिति ॥ 84 ॥ विचार्येदं करिष्यामी-त्युक्ते तेन नृपोऽवदत् ॥ यद्विचार्य तदद्येव, UTR-1
Page #151
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वितीयमध्ययनम् (2) / / 93 / / विचारय महाशय ! ॥ 85 ॥ अशोकवनिकां गत्वा, सोऽप्येवं व्यमशत्ततः ॥ नियोगिनां राजकार्य-व्यग्राणां व सुखं भवेत् ? ॥ 86 ॥ नियोगी दुःस्थवत्काले-'प्यनुते नहि भोजनम् ॥ अधमर्ण इव कापि, नेष्टे निद्रातुमप्यसौ ! ॥ 8 ॥ राज्यचिन्ताकुलः स्त्रीश्च, स स्मर्तुमपि न प्रभुः ॥ क्वाऽसौ क्षमोऽनुभवितुं, गीतनाट्यादिकं पुनः ? ॥ 88 ॥ सत्यप्येवं खामिभक्तः, खामिकृत्यं विधीयते ॥ नोपद्रवेयुः पिशुना-श्चेन्निष्कारणवैरिणः ॥ 89 ॥ पिशुनोपद्रवोऽप्युच्चै- न दुःखाकुरुते तदा ॥ यदि राज्ञां मनो न स्यात् , पताकाञ्चलचञ्चलम् ॥ 90 ॥ नृपेषु चलचित्तत्व- सन्देहस्त्वमुनैव हि ॥ राज्ञाऽपास्तोऽनुरक्तेऽपि, मत्ताते द्वेषमीयुषा ॥ 91 ॥ तदेवमैहिकं सौख्यं, तस्य न स्यात्परत्र तु ॥ दुष्कर्म द्रविणर क्रीता, ढौकते नरकव्यथा ॥ 92 ॥ तदैहिकामुष्मिकार्थ-बाधके खामिकर्मणि ॥ यत्यते चेत्तदा किं न, यत्यते खहिते व्रते ? ॥ 93 ॥ ध्यात्वेति स्थिरवैराग्यः, स्थूलभद्रो विशुद्धधीः ॥ वेणीमुदखनौल-कस्तूरीपङ्कपङ्किलाम् ॥ 94 ॥ कृत्वा धर्मध्वजं रत्न-कम्बलस्य दशागणैः ॥ सभां गत्वाऽभ्यधाद्भप-मालोचितमिदं मया ॥ 95 ॥ इत्युक्त्वा धर्मलाभं च, दत्वा स प्रस्थितो मुनिः ॥ निर्मोहो निरगाद्राज-गेहाद इवाम्बुदात् ॥ 96 ॥ मायां विधाय गन्ताऽयं, वेश्यावश्मनि किं पुनः 1 ॥ इति ध्यायन् गवाक्षेण, मापस्तं यान्तमैक्षत ॥ 97 ॥ कुथ्यत्कुणपदुर्गन्ध-दुर्गमेऽप्याऽऽस्पदे स तु॥ग्च्छ्न्नाच्छाद्य्द् घ्राणं, नाऽपि वक्रममोटयत् ॥ 98 ॥ तथा वजन्तं तं दृष्ट्वा, दध्यावे स भूधवः ॥वीत् मोहो महात्मायं, मुधा ध्यातं मयाऽन्यथा ॥ 99 / / स्थूलभद्रोऽपि सम्भूत-विजयस्वामिसन्निधौ ॥ गत्वा नत्वा च तान् । UTR-1
Page #152
--------------------------------------------------------------------------
________________ / / 94 / / दीक्षा-माददे विधिपूर्वकम् ॥10॥shriiykaay ददौ मन्त्री-मुद्रां नन्दनृपस्ततः ॥ सोऽपि चक्रे राज्यचिन्तां, धीनिधिविनयी न्यी॥101॥ भट्टो वररुचिः सोऽपि, सिषेवे भूपमन्वहम् ॥ कोशाखसारं भेजे चो-पकोशां तद्वशंवदः ॥ 102 ॥ स्थूलभद्रे दृढप्रीतिः, कोशात्वन्यमियेष न ॥ स्थूलभद्रगुणान् किन्तु, सा सस्मार दिवानिशम् ॥ 13 ॥ | भ्रातुः प्रियेति तद्गहे, प्रत्यहं श्रीयको ययौ । तं च वीक्ष्योद्भवद्भूरि-दुःखपूरा रुरोद सा ॥ 104 ॥ श्रीयकस्तां तदेत्या- 12 ख्य-द्रहि भद्रे ! करोमि किम् ? ॥ असौ पापो वररुचि-मम तातमघातयत् ॥ 105 ॥ श्रीस्थूलभद्रविरह, चायमवातनोत्तव ॥ अरुन्तुदविषादिग्ध-शल्यशल्यसहोदरम् ॥ 106 ॥ तव खसारं तद्याव-दुपकोशां भजत्ययम् ॥ वैरनियातनोपायं, तावत्किञ्चिद्विचारय ॥ 107 ॥ यदि चायं पिबेन्मद्यं, वैरशुद्धिस्तदा भवेत् ॥ तदादिश्योपकोशां त्वं, कारयाऽमुं सुरापिबम् ॥ 108 ॥ एवं देवरवाक्यं सा, खीचकार पणाङ्गना ॥ ऊचे च भगिनी मद्य-रुचिं वररुचिं कुरु । ॥ 109 ॥ ततस्तं मद्यपं चक्रे, साप्युपायेन केनचित् ॥ नास्ति किञ्चनाकार्य, स्त्रीवशानां विदामपि ॥ 110 ॥ खरं । वररुचिर्भट्टो, मद्यमद्यास्ति पायित्ः॥ उपकोशेति कोशायै, प्रभातेऽज्ञापयत्ततः ॥ 111 ॥ कोशाऽपि तं तदृत्तान्तं, श्रीयकाय न्यवेदयत् ॥ तच्छुत्वा श्रीयकोप्युच्चै-स्तुष्टोऽगात् भूप्प्र्स्स्दि॥112॥shkttaalgunnaan स्मारं, स्मारं नन्दनृपोऽन्यदा ॥ इत्यूचे श्रीयकामात्य-मास्थानस्थः सगद्गदम् ॥ 103 ॥ शकटालो महामन्त्री, ममाऽभूद्भरिधीनिधिः ॥ इदं तेन विना स्थानं, शून्यवत्प्रतिभाति मे ! ॥ 114 ॥ उवाच श्रीयकः स्वामि-निह किं कुर्महे ? वयम् ॥ सुरापायी वर UTR-1
Page #153
--------------------------------------------------------------------------
________________ उत्तराध्ययन । द्वितीयमध्य यनम् (2) / / 95 ॥ रुचिः, पापं सर्वमिदं व्यधात् ॥ 115 ॥ किमेष मद्यं पिवती- त्यपृच्छत्तं ततो नृपः ॥ इदं वो दर्शयिष्यामी-त्युवाच श्रीयकोऽपि हि ॥ 116 ॥ द्वितीये चाहि सभ्यानां, राज्ञश्च श्रीयकः सुधीः॥ एकैकमार्पयत्पन, शिक्षितेनाऽनुजीविना ॥ 117 ॥ उग्रप्रत्यग्रमदन-फलनिःस्यन्दभावितम् ॥ पापस्यादापयत्पाथो-रुहं वररुचेः पुनः ॥ 118 ॥ नृपाद्यास्तानि पद्मानि, घायं प्रायमवर्णयन् ॥ ततो वररुचिः स्वीय-मप्यजिघ्रत् पयोरुहम् ॥ 119 ॥ सुरांस चन्द्रहासाख्यां, निशापीतां ततोवमत् ॥ तद्वीक्ष्य भर्त्तितः सभ्यः, सभाया निर्जगाम च ॥ 120 ॥ स खनिन्दापनोदाय, praayshcittcikiisttH|| इत्यपृच्छत् द्विजान् किं हि, मद्यपानाघघातकम् ? ॥ 121 ॥ तापितत्रपुणः पानं, मदिरापानपापहृत् ॥ तैरित्युक्ते सोऽपि सद्य- स्तन्निपीय व्यपद्यत ॥ 122 ॥ __ इतश्च स्थूलभद्रोऽपि, सम्भूतविजयप्रभून् ॥ सेवमानः श्रुताम्भोधेः, पारं प्राप क्रमात्सुधीः ॥ 123 ॥ सम्भूतविजयाचार्यान् , प्रणम्य मुनयस्त्रयः ॥ वर्षाकालेऽन्यदाऽऽयाते, चक्रुरेवमभिग्रहान् ॥ 124 ॥ स्थित्वा सिंहगुहाद्वारे, च्तुर्मासीमुपोस्सित्ः॥ कायोत्सर्ग करिष्यामी-त्याद्यश्चक्रे प्रतिश्रवम् ॥ 125 ॥ दृग्विषाशीविपबिल-द्वारे स्थास्याम्पुपोस्सित्ः॥ चतुर्मासी कृतोत्सर्गो, द्वितीयोऽभ्यग्रहीदिति ॥ 126 ॥ स्थास्यामि कूपफलके, कृत्वोत्सर्गमुपोषितः ॥ | चतुर्मासीमहमिति, प्रतिपेदे तृतीयकः ॥ 127 ॥ ज्ञात्वा तान् संयतान् योग्या- ननुमेने गुरुयंदा ॥ स्थूलभद्रस्तदोत्थाय, गुरूनेवं व्यजिज्ञपत् ॥ 128 ॥ कुर्वन् षड्रसमाहार-मकुर्वन् प्रबलं तपः ॥ स्थास्याम्यहं चतुर्मासी, UTR-1
Page #154
--------------------------------------------------------------------------
________________ / / 96 // - कोशावेश्या निकेतने ॥ 129 ॥ सुरिस्तमुपयोगेन, योग्यं ज्ञात्वाऽन्वमन्यत ॥ sarve'pya'GgIkRtasthAnA-nya'gamanmunaya स्त्त्ः॥ 130 ॥ शान्तान् जितेन्द्रियान् घोर-तपोनिष्ठानिरीक्ष्य तान् ॥ शान्तिं प्रापुस्त्रयोऽप्येते. सिंहसरघटिकाः ॥ 131 ॥ अथ श्रीस्थूलभद्रोऽपि, कोशासदनमासदत् ॥ कोशाऽपि प्रमदोत्सर्पि-रोमहर्षा तमभ्यगात् ॥ 132 ॥ अयं परीषहोद्विग्रो, भग्नः संयमवीवधात् ॥ आगान्ननं तदद्याऽपि, दैवं जागर्ति मामकम् ॥ 133 ॥ चिन्तयन्तीति साऽवोच-द्वाचा पीयूषकुल्यया ॥ खागतं भवतः खामिन् ! कामधिक्कारिरूप हे ! ॥ 134 ॥ अद्य चिन्तामणि। लब्धः, फलितोऽद्य सुरद्रुमः ॥ अद्य कामगवी प्राप्ता, नाथ ! त्वयि समागते ॥ 135 ॥ अद्यान्तरायापगमात् , पुण्यं प्रादुरभून्मम ॥ दिष्ट्या पीयूषवृष्ट्यामं, यत्प्राप्तं तव दर्शनम् ॥ 136 ॥ अथ प्रसद्य सद्यो मां, समादिश करोमि *किम् ? ॥ सर्वमेतत्तवैवास्ति, वित्तं चित्तं वपुर्युहम् ॥ 137 ॥ ततः श्रीस्थूलभद्रर्षि-भगवानेवमब्रवीत् ॥ चित्रशा लामिमां देहि, स्थातुं मासचतुष्टयम् ॥ 138 ॥ गृह्यतामिति साऽप्युक्त्वा, सजयित्वा च तां ददौ ॥ भगवान् स्थूलभद्रोऽपि, तस्थौ तत्र समाहितः ॥ 139 ॥ कोशादत्तं षड्रसाढ्य-माहारमुपभुज्य च ॥ प्रणिधानं दधौ साधुः, | साधुधर्माब्जषट्पदः ॥ 140 ॥ रूपलावण्यकोशोऽथ, कोशा kaushlshevdhiH॥ शृङ्गारागारशृङ्गार-धरा गान्मुनिसनिधौ ॥ 141 ॥ कटाक्षर्लक्षयन्ती तं, मुनिं स्मरशरोपमैः ॥ हावैर्मनोगतं भाव-मुद्वमंती मनोहरैः ॥ 142 ॥ उत्तरीययथास्थान-स्थापनव्याजतो मुहुः ॥ व्यञ्जयन्ती स्तनौ स्तब्धी, खसौन्दर्यमदादिव ॥ 143 ॥ सल्लावण्यसुधा UTR-1
Page #155
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 97 / / पीन-त्रिवलीवल्लिमालम् ॥ दर्शयन्ती मध्यदेश-मङ्गमोटनपाटवात् ॥ 144 ॥ रोमराजीवलयितां, गम्भीरां नाभि- ॥ द्वितीयमध्य। कूपिकाम् ॥ प्रकाशयन्ती सन्नीवी-बन्धोच्छ्रासनकैतवात् ॥ 145 ॥ दग्धपूर्वं महेशेनो-जीवयन्ती मनोभवम् ॥ यनम् (2) पञ्चमध्वनिगीतेन, पीयूषद्रवबन्धुना ॥ 146 ॥ वृता सखीगणैर्वेणु-वीणाद्यातोद्यवादकैः ॥ सा साधोः पुरतश्चक्रे. नाट्यं विश्वैकमोहनम् ॥ 147 ॥ [ षड्भिः कुलकम् ] तद्वीक्ष्याऽपि स्थूलभद्रो, धर्मध्यानं मुमोच न ॥ ततः कोशा पुरस्तस्यो-पविश्येति गिरं जगौ ॥ 148 ॥ स्वामिंस्तव वियोगेन, तीव्रदुःखौघदायिना ॥ अभून्मे दिनमेकैकं, दिव्यसंवत्सरोपमम् ॥ 149 ॥ सोदरं वडवावढे-मन्ये त्वद्विरहं विभो ! ॥ यदयं नेत्रनीरीघ, पायं पायमवर्धत ॥ 15 ॥ तन्मां निर्वापय खांग-परिष्वंगसुधारसैः ॥ त्वद्विश्लेषज्वलज्ज्वाला-जिह्वज्वालाकरालिताम् ॥ 151 ॥ सम्भोगकलहोत्पन्न-मपि मद्विरहं भवान् ॥ नासहिष्ट पुरा खामि-स्तत्प्रेम क गतं ? तव ॥ 152 ॥ विचित्राश्लेषरुचिरा, यास्त्वया कामकेलयः ॥ अनुभूता मया साकं, ताः किं ते विस्मृताः ? प्रभो! ॥ 153 ॥ विभो ! विधेहि करुणां. निजे हृदि निधेहि माम् ॥ पिधेहि दुःखवदनं, देहि प्रतिवचो मम ॥ 154 ॥ इति श्रुत्वाऽपि स मुनि-ने चुक्षोभ मनागपि ॥ बहीभिरतिवात्याभिः, सुमेरुः किमु कम्पते ? ॥ 155 ॥ इत्थं तत्क्षोभनोपाया-स्तया नित्यं कृता अपि ॥ अभवन् विफलास्तत्र, कुलिशे परशस्त्रवत् ॥ 156 ॥ एवं तस्येन्द्रियजय-प्रकर्ष वीक्ष्य विस्मिता ॥ त्यक्तस-| म्भोगकामा सा, तं प्रणम्यैवमब्रवीत् ॥ 157 ॥ यदज्ञानात्त्वया साकं, प्राग्वदन्तुमना अहम् ॥ अकार्ष क्षोभनोपा UTR-1
Page #156
--------------------------------------------------------------------------
________________ / / 98 // यान् , तदागस्त्वं सहख मे ॥ 158 ॥ स्थूलभद्रस्ततस्तस्यै, श्राद्धधर्ममभाषत ॥ प्रबुद्धा साऽपि तं धर्म, खीकृत्या भ्यग्रहीदिति ॥ 159 ॥ विश्राणयति मां यस्मै, तुष्टो नन्दमहीपतिः ॥ तं विहायाऽपरे माः, सर्वेऽपि मम बान्ध* वाः ॥ 160 ॥ अथ प्रान्ते चतुर्मास्या-स्तीर्णखखप्रतिश्रवाः ॥ ते त्रयो मुनयो जग्मुः, क्रमात्स्वगुरुसन्निधौ ॥ 161 ॥ तत्राऽऽयान्तं सिंहगुहा-महर्षि किञ्चिदुत्थितः ॥ गुरुर्जगौ खागतं ते, वत्स ! दुष्करकारक ! ॥ 162 ॥ अन्यावप्येवमेव द्वौ, प्रोचे सूरिः समागतौ ॥ sthUlabhadro'pya'thA''yAsI-संतीर्णाभिग्रहार्णवः ॥ 163 ॥ तञ्चाऽऽयान्तं समुत्थाय, स्माह सूरिः ससम्भ्रमम् ॥ दुष्करदुष्करकारिन् !, खागतं ते तपोनिधे ! ॥ 164 ॥ सामर्षास्तन्निशम्येति, दध्युस्ते यतयस्त्रयः ॥ गुरवो मत्रिपुत्रत्वा-देवमामन्त्रयन्त्यमुम् ! ॥ 165 ॥ नित्यं षडूरसमाहारं, भुक्त्वा तत्र स्थितो' pya'sau ॥ गुरुभिः कथ्यते साधुः, कृतदुष्करदुष्करः ! ॥ 166 ॥ वयमप्यैषदब्दे त-लास्यामोऽमुमभिग्रहम् । dhyARK यन्त इति ते मासान् , कष्टादष्टाऽत्यवाहयन् ! ॥ 167 ॥ वर्षाकालेऽथ सम्प्राप्ते, मानी सिंहगुहामुनिः ॥ सम्भूतविज* याचार्यान् , प्रणम्येति व्यजिज्ञपत् ॥ 168 ॥ सर्वदा षड्रसाहार-भोजी कोशानिकेतने ॥ स्थास्याम्यहं चतुर्मासीं, K स्थूलभद्र इव प्रभो ! ॥ 169 ॥ अयं हि स्थूलभद्रस्य, स्पर्द्धयाऽङ्गीकरोत्यदः । विमृश्यत्युपयोगं च, दत्त्वैवं सूरिरब्रवीत् ॥ 17 ॥ वत्साभिग्रहमेनं मा-कार्षीर्दुष्करदुष्करम् ॥ क्षमो हि स्थूलभद्रोऽमुं, निर्वोढुं नाऽपरः पुनः ! ॥ 171 ॥ अपि स्वयम्भूरमण-तरीतुं शक्यते सुखम् ॥ अयं त्वभिग्रहो धर्तु, दुष्करेभ्योऽपि दुष्करः! ॥ 172 ॥ दुष्करो' UTR-1
Page #157
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / / 99 ॥ प्यस्ति नायं मे, क्व नु दुष्करदुष्करः ? ॥ करिष्याम्येव तदमु-मित्यूचे स पुनर्गुरून् ॥ 173 ॥ अथोचे सरिरेतस्मा- 2 द्वितीयमध्यदभिग्रहकदाग्रहात् ॥ वत्स! ते भाविनी लाभ-मिच्छतो मूलविच्युतिः ! ॥ 174 ॥ एनामपि गुरोर्वाचं, मुमुक्षुरव- यनम् (2) मत्य सः ॥ वीरंमन्यो ययौ कोशा-सदनं मदनाश्रयम् ! ॥ 175 ॥ स्पर्धया स्थूलभद्रस्य, नूनमागादयं मुनिः । कोशाऽपि तं विलोक्येति, दध्यौ दक्षा नमच्च तम् ॥ 176 ॥ स्थित्यर्थ प्रार्थयामास, स साधुश्चित्रशालिकाम् ॥ कोशापि तां ददौ सोऽपि, सोत्सेकस्तां प्रविष्टवान् ॥ 177 ॥ बुभुजे च तया दत्त-माहारं षड्रसाञ्चितम् ॥ अथ कोशाऽपि तत्रागा-मध्याह्ने तं परीक्षितुम् ॥ 178 ॥ मृगाक्षी तां च स प्रेक्ष्य, क्षणात्क्षोभमुपागतः ॥ मदनावेशविवशः, संवेशनमयाचत ॥ 179 ॥ ततः कोशा तमित्यूचे, खामिन् ! पण्याङ्गना वयम् ! ॥ खीकुर्मः शक्रमपि नो, धनदानं । विना कृतम् ! ॥ 18 ॥ मुनिः स्माह प्रसद्य त्वं, मां निर्वापय सङ्गमात् ॥ वह्नौ शैत्यमिवाऽस्मासु, द्रविणं तु सुदुर्लभम् ! ॥ 181 ॥ त्वदाज्ञाविवशश्चाहं, धनमप्यानये द्रुतम् ॥ निवेदयसि चेन्मा, तत्प्राप्तिस्थानमुत्तमम् ॥ 182 ॥ ततो बोधयितुं सा तं, प्रोचे नेपालभूपतिः ॥ नव्यसाधोलक्षमूल्यं, प्रदत्ते रत्नकम्बलम् ॥ 183 ॥ ततस्त्वं तत्र गत्वाऽऽशु, तं समानय मत्कृते ॥ श्रुत्वेति so'pya'kAle'pi, नेपालं प्रति चेलिवान् ॥ 184 ॥ तत्र गत्वा धराधीशा-द्रत्नकम्बलमाप्य च ॥ ववले स मुनिः सद्यो, वेश्यां ध्यायन्मनोन्तरे ॥ 185 ॥ तत्र मार्गे स्थितानां च, दस्यूनां शकुनस्तदा ॥ आयाति लक्ष्यमित्यूचे, तदज्ञासीच दस्युराट् ॥ 186 ॥ किमायातीत्यपृच्छच, वृक्षारूढं UTR-1
Page #158
--------------------------------------------------------------------------
________________ / / 100 / / चरं ततः ॥ सोऽप्याख्यद्भिक्षुमेवैकं, वीक्षे कमपि नाऽपरम् ॥ 187 ॥ अथ तत्रागतं साधुं धृत्वा चौरा व्यलोकयन् ॥ अपश्यंतच किमपि द्रव्यं ते मुमुचुर्मुनिम् ॥ 188 ॥ शकुनः पुनरित्याख्य-द्याति लक्षमिदं पुरः ॥ ततो विधृत्य तं साधु-मभ्यधादिति चौरराट् ॥ 189 ॥ वयं तवाभयं दद्मः, तथ्यं वद किमस्ति ? ते ॥ ततो यतिर्जगौ यूयं, सत्यं शृणुत दस्यवः ! ॥ 190 ॥ अस्ति क्षिप्तो वंशमध्ये, वेश्यार्थ रत्नकम्बलः ॥ मत्पार्श्व इति तेनोक्ते ऽमुचत्तं चौरराट् मुनिम् ॥ 191 ॥ अथागत्य स कोशायै, रत्नकम्बलमार्पयत् ॥ गृहनिर्धमने साऽपि तं निचिक्षेप पङ्किले ॥ 192 ॥ विषण्णो वीक्ष्य तत्साधु-रित्यूचे सुन्दरि ! त्वया ॥ महामूल्योऽप्यसौ पङ्के, किं क्षिप्तो रलकम्बलः 1 ॥ 193 ॥ कोशा शशंस यद्येत - ज्जानासि त्वं तदा कथम् ॥ आत्मानं गुणरत्नाढ्यं, क्षिपसि ? वकर्दमे ॥ 194 ॥ किञ्च रत्नत्रयमिदं, भुवनत्रयदुर्लभम् ॥ मदङ्गे खालजम्बाल - कल्पे क्षिपसि किं मुधा ? ॥ 195 ॥ तच्छ्रुत्वोत्पन्नवैराग्यः, कोशामिति जगौ यतिः ॥ संसाराच्धौ पतत्साधु, रक्षितोऽहं त्वयाऽनघे ! ॥ 196 ॥ अतिचारोत्थदुष्कर्म-मलं क्षालयितुं निजम् ॥ अथ ज्ञानाम्बुसम्पूर्ण श्रयिष्येऽहं गुरुहृदम् ॥ 197 ॥ कोशाऽब्रवीद्ब्रह्मचर्य - स्थितयाऽपि मया मुने ! ॥ यदेवं खेदितोऽसि त्वं, तन्मिथ्या दुष्कृतं मम ! ॥ 198 ॥ आशातना मया युष्म - त्प्रतिबोधाय या कृता ॥ सा सोढव्या गुरोराज्ञा, वोढव्या च स्वमौलिना ! ॥ 99 ॥ इच्छाम्येतदिति प्रोच्य, सोऽप्यागाद्गुरुसन्निधौ ॥ तान् प्रणम्य प्रकुर्वाणः खनिन्दामिति चात्रवीत् ॥ 200 ॥ अहं हि निर्गुणोऽपि श्री-स्थूलभद्र इवाचरन् ॥ प्रापं विडम्बनां काक, UTR-1
Page #159
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वितीयमध्ययनम् (2) ॥ 101 ॥ इव चक्राङ्गवत्तरन् ! ॥ 201 ॥ काऽहं ? सत्वोज्झितः ! क्व ? श्री- स्थूलभद्रश्च धीरधीः ! ॥ व सर्षपः ? व हेमाद्रिः ?, | क खद्योतः क चांशुमान् ? ॥ 202 ॥ इत्युदीर्यालोचनां च, गृहीत्वा स विशुद्धधीः ॥ सुदुस्तपं तपस्तेपे, कर्मेन्धनहुताशनम् ॥ 203 ॥ यथा च रथिकं पुण्य-कोशः कोशा व्यबोधयत् ॥ तथा कथानकं ज्ञेयं, श्रीआवश्यकवृत्तितः ॥ 204 ॥ स्त्रीपरीषह इति श्रमणोधैः, स्थूलभद्रमुनिवत्सहनीयः ॥ मानसं हरिगुहामुनिवन्नः त्वात्मनः शशिमुखीषु निधेयम् ॥ 205 ॥ इति स्त्रीपरीषहे स्थूलभद्रर्षिकथा ॥ 8 ॥ ___ स्त्रीपरीषहश्चैकत्र वसतस्तादृशवशाजनसंसर्गवशान्मन्दसत्वस्य स्यादिति नैकत्र स्थाने स्थेयं, किन्तु ग्रामानुग्रामवि हाररूपा चर्या कार्येति तत्परीषहमाह। मूलम्-एग एव चरे लाढे, अभिभूअ परीसहे । गामे वा नगरे वावि, निगमे वा रायहाणिए ॥ 18 ॥ __ व्याख्या-एक एव रागादिरहित एव चरेत् , अप्रतिबद्धविहारेण विहरेत् , लाढयति प्रासुकैषणीयाहारेण याप यति आत्मानमिति लाढः, अभिभूय निर्जित्य परीषहान् क्षुधादीन् , कचरेदित्याह-ग्रामे वा, नगरे वा, 'अपिः' द्ल् पूरणे, निगमे वा वणिग्निवास, राजधान्यां वा राज्ञो निवासपुर्या, मडम्बाद्युपलक्षणश्चैतदिति सूत्रार्थः ॥ 18 ॥ पुनः प्रस्तुतमेवाह* मूलम्-असमाणो चरे भिक्खू, नेअ कुज्जा परिग्गहं । असंसत्तो गिहत्थेहिं, अणिकेओ परिवए ॥ 19 ॥ UTR-1
Page #160
--------------------------------------------------------------------------
________________ / / 102 / / व्याख्या- असमानोऽसदृशो गृहस्थैः सहाश्रयमूर्च्छारहितत्वेन, अन्यतीर्थिकैश्च सहानियत विहारादिना चरेद्विहरेद्विक्षुर्मुनिः, कथमेतत्स्यादित्याह - नैव कुर्यात्परिग्रहं, ग्रामादिषु ममत्वरूपं, ममत्वाभावश्च कथं स्यादित्याह - असंसक्तो ऽसंबद्धो गृहस्थैर्गृहिभिः, अनिकेतो गृहरहितः परिव्रजेत् सर्वतो विहरेत्, गृहस्थसंसर्गादेरेव ग्रामादौ ममत्वं स्यादिति भाव इति सूत्रार्थः ॥ 19 ॥ आख्यानञ्चात्र, तथाहि अभवन् भुवनाभोग - भासनाम्भोजपाणयः । सूरयः सङ्गमाङ्खाना, जिनाज्ञापालनोद्यताः ॥ 1 ॥ उत्सर्गञ्चापवादञ्च, विदन्तस्ते यथास्थितम् ॥ क्षीणजङ्घाबलास्तस्थुः, पुरे कोल्लकिराभिधे ॥ 2 ॥ एकदा तत्र दुर्भिक्षे, सञ्जाते गच्छसंयुतम् ॥ सिंहाचार्य खशिष्यं ते, दूरदेशे व्यहारयन् ॥ 3 ॥ स्वयं तु तत्रैव पुरे, नव भागान् प्रकल्प्य ते ॥ विजहुमसकल्पादि - विधिना विधिवेदिनः ॥ 4 ॥ क्षीणजङ्घाबलत्वात्ते, तत्रस्था अपि न व्यधुः ॥ प्रतिबन्धं पुरश्राद्ध-कुलशय्यासनादिषु ॥ 5 ॥ प्रकृष्टांस्तद्गुणान् वीक्ष्य, पुराधिष्ठायिका सुरी ॥ तेषु भक्तिं दधौ प्राज्यां, भेजे तांश्च दिवानिशम् ॥ 6 ॥ वर्षान्तरे च तत्रागात्, प्रहितः सिंहसूरिणा ॥ सङ्गमाचार्यशुद्धयर्थं तच्छिष्यो दत्तसंज्ञकः ॥ 7 ॥ यत्र स्थितैस्तैराचार्यैर्गच्छः प्रस्थापितोऽभवत् ॥ ते तत्रैवालयेऽभूवं - स्तदायाताः पुनः क्रमात् ॥ 8 ॥ तांश्च तत्र स्थितान् दृष्ट्वा, दुर्विदग्धशिरोमणिः ॥ उत्सर्गैकरुचिर्दत्त - साधुरेवं व्यचिन्तयत् ॥ 9 ॥ तिष्ठन्तोऽत्रैव दृश्यन्ते, यदमी सूरयस्ततः ॥ मन्ये न भावतोप्येते, मासकल्पादि कुर्वते ! ॥ 10 ॥ तदमीभिः सहैकत्र, ममोद्युक्तविहारिणः ॥ UTR-1
Page #161
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 103 / / स्थातुं न युक्तमित्यस्था-त्पार्श्वस्थे स कुटीरके ॥ 11 ॥ पश्चाद्गत्वा सूरिपार्थे, सोऽनमत्तान्निरादरः ॥ साधुसौख्यवि- द्वितीयमध्यहारादि-वार्ता तैरप्यपृच्छयत ॥ 12 ॥ दत्तोऽपि सकलं सूरि-पृष्टं प्रोचे यथातथम् ॥ भिक्षाकाले च भिक्षार्थ, यनम् (2) जगाम सह सूरिभिः ॥ 13 ॥ दत्तसाधुं सहादाय, सङ्गमस्थविरा अपि ॥ निस्संगाः पर्यटन्तिस्म, प्रोच्चनीचकुलेषु ते * ॥ 14 ॥ कालदौःस्थ्यादटन्तोपि, नापुस्ते भैक्ष्यमुत्तमम् ॥ लेभिरे प्रान्तभैक्ष्यं तु, खल्पं खल्पं क्वचित् कचित् ॥ 15 ॥ ततो दत्तमुनिर्भेक्ष्यं, तथाविधमनाप्नुवन् ॥ कोपाविष्टो बभूवान्त-दुष्टश्चैवमचिन्तयत् ॥ 16 ॥ भ्रमयत्येष वृद्धो मां, प्रतिवेश्म निरर्थकम् ॥ सश्रद्धश्राद्धगेहानि, न दर्शयति मे पुनः ! ॥ 17 ॥ सूरयोपि तदाकूतं, ज्ञात्वा कोपेङ्गिता- | दिभिः ॥ तत्तुष्टिकारिभिक्षार्थ-मिभ्यश्रेष्ठिगृहं ययुः ॥ 18 ॥ दुष्टरेवतिकासंज्ञ-व्यन्तरीभिरुपद्रुतः ॥ तस्य च श्रेष्ठिनः पुत्रो, रुदन्नासीदहर्निशम् ॥ 19 ॥ अगाच रुदतस्तस्य, पण्मासी न तु केचन ॥ उपायाः प्राभवंस्तत्र, मातापित्रादिकारिताः ॥ 20 ॥ गत्वा तस्य शिशोः पार्थे, कृत्वा चप्पुटिकाध्वनिम् ॥ वत्स ! मारुदिहीत्यूचु- स्तदा सङ्गमसूरयः ॥ 21 ॥ तेषां तद्वाक्यमाकर्ण्य, रेवत्यो भ्य्विह्व्लाः॥ आशु नेशुः शिशुरपि, न रुरोद ततः परम् ॥ 22 ॥ तद्वीक्ष्य मुदितः श्रेष्ठी, मोदकैस्तान्यमन्त्रयत् ॥ हृद्या हि प्राप्यते भिक्षा, गुणैः परिचयेन वा ॥ 23 ॥ दत्तायाऽदापर्यश्चित्त-मोदकांस्तांश्च मोदकान् ॥ सूरिमुख्याः पुनर्नेक-मपि तं जगृहुः खयम् ॥ 24 ॥ भ्रमन्मया समं पूर्णा-'' हारो मा खिद्यतामसौ ! ॥ ध्यात्वेति वसतिं गन्तुं, व्यसृजन् गुरवोऽथ तम् ॥ 25 ॥ विशिष्टगृहमेकं मे, गुरवो दर्श UTR-1
Page #162
--------------------------------------------------------------------------
________________ // 104 / / यंश्चिरात् ॥ मां विसृज्याथ यास्यन्ति, सौधान् श्रेष्ठतरान् खयम् ॥ 26 ॥ चिन्तयन्निति दत्तर्षि-जंगामोपाश्रयं निजम् ॥ खयं शठो हि सरल-मप्यन्यं मन्यते शठम् ॥ 27 ॥ आचार्यास्तु चिरं भ्रान्त्वा, गृहीत्वा प्रान्तभोजनम् । / आययुः खाश्रयं द्वाव-प्याहारं च वितेनतुः ॥ 28 ॥ अथावश्यककाले तं, प्रोचुः स्न्ग्ग्म्सूर्य्ः॥ आलोचयतु भिक्षाया, दोपानद्यतनान् भवान् ! ॥ 29 ॥ युष्माभिः सममेवाद्य, भिक्षायै हिण्डितोऽस्म्यहम् ॥ तत्किमालोचयामीति, दत्तेनोक्ते गुरुर्जगौ ॥ 30 ॥ धात्रीचिकित्सापिण्डोऽद्य, भक्षितोस्ति त्वयैव यः ॥ तमालोचय तच्छ्रुत्वा, सकोप इति सोऽब्रवीत् ॥ 31 ॥ अपि सर्षपमात्राणि, परच्छिद्राणि पश्यसि ! ॥ आत्मनो विल्वमात्राणि, पश्यन्नपि न पश्यसि ? ॥ 32 ॥ द्रष्टुं खदोषान् लोकानां, नैकमप्यस्ति लोचनम् ॥ सन्ति लोचनलक्षाणि, परदोषविलोकने ॥ 33 ॥ विब्रुवनिति दत्तोऽगा-त्ततो निजकुटीरकम् ॥ तत्रस्थोऽपि च सूरीणां, दोषानेवं व्यचिन्तयत् ॥ 34 ॥ तस्मै निन्दाका। रिणेऽपि, नाकुप्यन् सूरयस्तु ते ॥ चुकोप किन्तु तद्भक्ता, पुराधिष्ठायिका सुरी ॥ 35 ॥ ततस्तस्य कुशिष्यस्य, शिक्षायै विचकार सा ॥ मध्यरात्रे नीरवृष्टिं, सूचीदुर्भेददुर्दिनाम् ॥ 36 ॥ सकर्करोत्करं रेणु-निकरं खरवायुना ॥ उत्क्षिप्योत्क्षिप्य चिक्षेप, तस्य चोपरि सा सुरी ॥ 37 ॥ दत्तस्ततो भयभ्रान्त-खान्तो ध्वान्तावृतेक्षणः ॥ अन्धान्धुक्षिप्तवत्पश्य-नपि नैक्षिष्ट किञ्चन ॥ 38 ॥ वेपमानवपुः सोऽथ, भयव्याकुलया गिरा ॥k सन्ति पूज्या इत्युच्चैः, सूरिसिंहानशब्दयत् ॥ 39 ॥ शब्देन तादृशा भीतं, तं ज्ञात्वेति गुरुर्जगौ ॥ वत्सात्रागच्छ सोऽथाऽऽख्य-न वः UTR-1
Page #163
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 105 / / पश्यामि तामसैः ॥ 40 ॥ ततस्तस्याङ्गुलीमेका - मामृश्यादीदृशद्गुरुः ॥ सा च दीपशिखेवोच्चै - दिदीपे तत्प्रभावतः ॥ 41 ॥ तद्दृष्ट्वा व्यमृशद्दत्तो, दोषदर्शी गुणेष्वपि ॥ निशि प्रदीपमप्यस्म - गुरवो रक्षयन्त्यमी ॥ 42 ॥ तच तं चिन्तितं ज्ञात्वा - 'वधिज्ञानेन देवता ॥ पुरो भूयेत्थमाचष्ट रुष्टा निष्ठुरया गिरा ॥ 43 ॥ चंद्रोज्ज्वलचरित्रेषु यद्गुरुष्वीशेष्वपि ॥ दोषान् पश्यसि तन्नास्ति, त्वत्तोन्यो भुवि दुर्जनः ! ॥ 44 ॥ त्वमेवं सद्गुरून्निन्द - न्निदानीं लप्स्यसे क्षयम् ! ॥ ज्वालाजिह्वं ज्वलद्रूप - माक्रामन् शलभो यथा ॥ 45 ॥ समतारसपीयूष - कुण्डं यद्यपि सूरयः ॥ zaktimanto'pya'mI निन्दा-फलं नो दर्शयन्ति ते ॥ 46 ॥ तथापि गुरुपादाब्ज - भक्ताऽहं तव दुर्मते ! ॥ अधुना तदवज्ञाया, दर्शयामि द्रुतं फलम् ॥ 47 ॥ तच्छ्रुत्वा जातभीर्दत्तो, निपत्य गुरुपादयोः ॥ स्वमन्तुं क्षमयामास, शरणीकृतवांश्च तान् ॥ 48 ॥ गुरवोऽपि जगुर्वत्स !, माभैषीर्नास्ति ते भयम् ॥ उपशान्ता ततो देवी, तान्नत्वाऽगान्निजास्पदम् ॥ 49 ॥ नवभागविहाराद्यां, गुरुणोक्तां निजक्रियाम् ॥ श्रुत्वा दत्तोऽपि निःशङ्को, गुरुभक्तोऽभवद्भृशम् ॥ 50 ॥ यथा जरित्वेऽप्यसहिष्ट चर्या - परीषहं सङ्गमसूरिरेवम् ॥ तथा मुनीन्द्रैः सकलैः स सह्यो, नीवृत्पुरादिप्रतिबन्धमुक्तैः ॥ 51 ॥ इति चर्या - परीष सङ्गमाचार्यकथा ॥ 9 ॥ यथा च ग्रामादिष्वप्रतिबद्धेन चर्यापरीषहः सह्यते, तथा नैषेधिकी परीषहोऽपि देहादिष्वप्रति बद्धेन सह्य इति तमाहमूलम् -- सुसाणे सुण्णगारे वा, रुक्खमूले व एगगो । अक्कुक्कुओ निसीएज्जा, न य वित्तासए परं ॥ 20 ॥ द्वितीयमध्ययनम् (2) UTR-1
Page #164
--------------------------------------------------------------------------
________________ // 106 // व्याख्या-श्मशाने प्रतीते, शून्यागारे वा शून्यगृहे, वृक्षमूले वा वृक्षाधोभूभागे, एकक उक्तरूपः, अकुत्कुचो दुष्टचेष्टारहितो निषीदेत् उपविशेत् । न च नैव वित्रासयत्, परमन्यं मनुष्यादिकं, अयं भावः-श्मशानादौ एककोऽपि भूरिभैरवोपसर्गाद्युपलम्भेऽपि न खयं बिभीयात् , न च विकृतवरशरीरविकारादिभिरन्येषां भयमुत्पादयदिति सूत्रार्थः ॥ 20 ॥ तत्र तिष्ठतः कदाचिदुपसर्गोत्पत्ती किं कृत्यमित्याहमूलम्-तत्थ सेचिट्ठमाणस्स, उव्स्ग्गाभिधारे|स्ण्काभिओन् गच्छिज्जा, उद्वित्ता अण्णमासणं ॥ 21 ॥ व्याख्या-तत्र श्मशानादौ से' तस्य तिष्ठत उपसर्गा दिव्याद्याः सम्भवेयरिति शेषः । तानपसर्गानभिधारयेत. I किं नामैते रढमनसो मे करिष्यन्तीति चिन्तयन् सहेत, शङ्काभीरुस्तत्कृतापकारशकातरस्तो न गच्छेन्न यायात् उत्थाय तत्स्थानमपहाय अन्यदपरमासनं स्थानमिति सूत्रार्थः ॥ 21 ॥ दृष्टान्तश्चात्र, तथाहि__ अभूत्पुरे गजपुरे, कुरुदत्तसुताभिधः ॥ महेभ्यपुत्रो महतां, गुणानामेकमास्पदम् ॥ 1 ॥ स संविग्नो गुरूपान्ते, प्रत्रज्याधीत्य च श्रुतम् ॥ प्रतिपेदेऽन्यदैकाकि-विहारप्रतिमा सुधीः ॥ 2 ॥ विहरनेकदा सोऽथ, साकेतनगरान्तिके ॥ तस्थौ प्रतिमया तुर्य-पौरुष्यां धैर्यमन्दरः ॥ 3 ॥ ततश्च गोधनं हृत्वा, चौरा ग्रामात्कुतश्चन ॥ कुरुदत्तसुतस्यर्षेः, पार्थस्थेनाध्वना य्युः॥4॥ साधुपार्थमथाभ्येयु- गोधनान्वेषका अपि ॥ द्वौ मागौं तत्र दृष्ट्वा ते, पप्रच्छुश्चेति तं मुनिम् ॥ 5 ॥ हि साधो ! पथा केन, जग्मुश्चौराः स्गोध्नाः!॥ तच्छृत्वापि मुनिस्तेषां, न ददौ किञ्चिदुत्तरम् ॥ 6 ॥ UTR-1
Page #165
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वितीयमध्य यनम् (2) / / 107 ॥ ततस्ते कुपिता वारि-क्लिन्नामादाय मृत्तिकाम् ॥ मौलौ तस्य मुनेः पाली, बबन्धुर्दुष्टचेतसः ॥ 7 ॥ तत्र क्षिप्त्वा चिताङ्गारान् , ययुस्ते क्रोधविह्वलाः ॥ मुनिस्तु तैज्वलन्मौलि-रप्येवं हृद्यचिन्तयत् ॥ 8 ॥ "सह कलेवर ! खेदमचिन्तयन् , खवशता हि पुनस्तव दुर्लभा ! ॥ बहुतरं च सहिष्यसि जीव हे !, परवशो न च तत्र गुणोऽस्ति ते ॥ 9 ॥ " ध्यायन्निति यतिऔलिं, मनश्चाकम्पयन्नहि ॥ सहित्वा चोपसर्ग तं, परलोकमसाधयत् ॥ 10 ॥ नैषेधिक्याः परीषहः, श्रीमुनिराजेन यथाऽमुनाऽधिसेहे ॥ सकलैरपि साधुभिस्तथासौ, सहनीयो महनीयपादपद्मः ॥ 11 ॥ इति नैषेधिकीपरीषहे कुरुदत्तसुतर्षिकथा ॥ 10 ॥ नैषेधिकीतश्च खाध्यायादि कृत्वा शय्यामागच्छेदिति शय्यापरीषहमाहमूलम् - उच्चावयाहिं सिजाहिं, तवस्सी भिक्खु थाम्व्ण्। नाइवेलं णिहणणेजा,पावदिट्ठी विहण्णइ ॥ 22 ॥ ___ व्याख्या-उच्चाः शीतातपनिवारकत्वादिभिर्गुणैरुत्कृष्टाः, तद्विपरीतास्त्ववचाः, उच्चाश्चावचाश्च, उच्चावचास्ताभिः शय्याभिर्वसतिभिस्तपस्वी तपःकर्ता, भिक्षुर्मुनिः, स्थामवान् शीतातपादि सहनं प्रति सामर्थ्यवान् , न नैव अतिवेलं खाध्यायादि वेलातिक्रमण विहन्यात् , हंतर्गतावपि प्रवृत्तरत्राहं शीतादिभिरभिभूत इति स्थानान्तरं गच्छेत् । यद्वा अतिवेलं अन्यसमयातिशायिनी मर्यादां समतारूपां उच्चशय्यावाप्तौ अहो ! सभाग्योहं ! यस्येदृशी सर्वतुसुखदा शय्येति हर्षेण, अवचावाप्तौ च अहो! मन्दभाग्योहं ! शय्यामपि सुन्दरां न लेभे इति विषादेन, न विहन्यान्न ldd'yet। UTR-1
Page #166
--------------------------------------------------------------------------
________________ / / 108 / / कुतश्चैवमुपदिश्यत इत्याह- पापदृष्टिः पापबुद्धिः 'विहरणइ' इति - प्राकृतत्वाद्विहन्ति उल्लङ्घते मर्यादामिति शेष इति सूत्रार्थः ॥ 22 ॥ किम्पुनः कुर्यादित्याह मूलम् --पैरिक्कं उवस्सयं लहुं, कल्लाणं अदुव पावगं । किमेगराई करिस्सइ, एवंतस्थ हिआसए ॥ 23 ॥ व्याख्या - प्रतिरिक्तं रुयादिविरहितमुपाश्रयं वसतिं लब्ध्वा प्राप्य, कल्याणं शोभनं ' अदुवत्ति' अथवा पापकमशोभनं किं न किञ्चित्सुखं दुःखं चेति गम्यते,' एकरात्रं एकां रात्रिं करिष्यति विधास्यति ? कल्याणः पापको वा उपाश्रय इति प्रक्रमः । अयं भावः - केचित्सुकृतिनो मणिसुवर्णमयेषु विचित्रचित्रशालेषु सौन्दर्येन्दिराधरीकृतमन्दरेषु सप्तभौमादिमन्दिरेषु यावज्जीवं वसन्ति, तदन्ये तु जीर्णपर्णतृणादिमयेषु कोलोन्दरादिविलिखितभूतलेषु कुटीरकेषु, मम त्वद्यैवेयमेवंविधा वसतिः ! कल्ये त्वन्या भविष्यति ! तत्किमत्र हर्षेण विषादेन वा ? / मया हि समभावार्थमेव व्रतमादृतमेवमनेन प्रकारेण तत्र कल्याणे पापके वोपाश्रयेऽध्यासीत, सुखं दुःखं वा । जिनकल्पिकापेक्षञ्चैकरात्रमिति, इतरापेक्षया तु कतिपयरात्रीरिति सूत्रार्थः ॥ 23 ॥ उदाहरणञ्चात्र तथाहि बभूव पूर्या कौशाम्ब्यां, यज्ञदत्ताभिधो द्विजः ॥ तस्याभूतां सोमदत्त - सोमदेवाभिधौ सुतौ ॥ 1 ॥ सोमभूतिमुनेः पार्श्व, तौ द्वावपि महाशय ॥ प्रात्राजिष्टां भवोद्विग्ना - वभूतां च बहुश्रुतौ ॥ 2 ॥ अन्यदा खजनान् द्रष्टुं तौ कौशाम्बीमुपेयतुः ॥ खजनास्तु तदाऽवन्त्यां गत्वाऽभूवन् स्थितास्तयोः ॥ 3 ॥ ततस्तावप्य चलता - मभिमालवकं मुनी ॥ UTR-1
Page #167
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 109 / / पिबन्ति तत्र देशे च मद्यं केचिद्विजा अपि ॥ 4 ॥ तत्र ब्राह्मणगेहेषु, भिक्षार्थं गतयोस्तयोः ॥ द्रव्येणान्येन संयोज्य, मद्यं विप्रस्त्रियो ददुः ॥ 5 ॥ अन्ये त्वाहुर्ददे ताभिर्मद्यमेव यथास्थितम् ॥ तद्विशेषमजानन्ता - वपातां तच्च तावपि ॥ 6 ॥ वपुर्भ्रमादिना सीधु, पीतं ज्ञात्वाथ तौ मुनी ॥ जातानुतापौ निष्पापौ, मिथो व्यमृशतामिति ॥ 7 ॥ | अयुक्तमेतदावाभ्या-मजानद्भयां महत्कृतम् ॥ surAmapya'pivAvA''vAM, प्रमादादसमीक्ष्य यत् ॥ 8 ॥ सेवेताकल्प्यमप्येव - माहारार्थी कदाचन ! ॥ तदाहारपरीहार - मेवाऽऽवां कुर्वहेऽधुना ! ॥ 9 ॥ इत्यालोच्यापगातीर - गतकाष्ठोपरि स्थितौ ॥ तावका पादपोप - गमनं मुनिसत्तमौ ॥ 10 ॥ अकालेऽपि तदा मेघ - वृष्टिर्जज्ञेऽतिभूयसी ॥ पूरयन्ती पयः पूरै - नदीं प्लावित सैकतैः ॥ 11 ॥ आरूढश्रमणं दारु, ततारोडुपवत्ततः ॥ उत्तेरतुस्ततो नैव तदापि प्रतिनी तु तौ ॥ 12 ॥ सोऽथ सिन्धुरयः कूल - तरून्मूलनतत्परः ॥ काष्ठारूढौ यती सद्य - स्तौ निनाय पयोनिधौ ॥ 13 ॥ उच्छललोलकल्लोल-लोलनान्दोलनव्यथाम् ॥ उल्लोलोत्क्षिप्तकाष्ठौघा-भिघातञ्चातिदारुणम् ॥ 14 ॥ जलजन्तुकृतां ग्रास- विवाधाञ्चातिदुःसहाम् ॥ तत्र धीरमनस्कौ ता-वक्षमेतां क्षमानिधी ॥ 15 ॥ [ युग्मम् ] यावज्जीवं विष|ति, तीव्रं शय्यापरीषम् ॥ देवभूयं सोमदत्त - सोमदेवावविन्दताम् ॥ 16 ॥ तौ साधुसिंहौ सहतः स्म शय्या - परीपहं यद्वदहार्यधैर्यौ ॥ तथा विषयो मुनिभिः स सर्वैः, शमामृत क्षीरपयोधिकल्पैः ॥ 17 ॥ इति शय्यापरीषदे सोमदत्तसोमदेवर्षिकथा ॥ 11 ॥ द्वितीयमध्ययनम् (2) UTR-1
Page #168
--------------------------------------------------------------------------
________________ / / 110 / / शय्यास्थितस्य च कदाचित्तथाविधः शय्यातरोऽन्यो वा कश्चिदाक्रोशेदपि, तत आक्रोशपरीषहमाह - मूलम् - अक्कोसिज परो भिक्खु, न तेसिं पडिसंजले । सरिसो होई बालाणं, तह्मा भिक्खू न संजले ॥ 24 ॥ व्याख्या - आक्रोशेत्तिरस्कुर्यात् परोऽन्यो भिक्षु, धिग् मुण्ड ! किमिह त्वमागतोसीत्यादिवाक्यैः, न 'तेसिंति' सुपो वचनस्य च व्यत्तयात्तस्मै प्रति संज्वलेत्, प्रत्याक्रोशदानादिना वह्निवद्दीप्येत । चिन्तयेच्चैवं - " आक्रुष्टेन मतिमता, तत्वार्थालोचने मतिः कार्या ॥ यदि सत्यं कः कोषः ?, स्यादनृतं किं नु कोपेन ? ॥ 1 ॥ " किमेवमुपदिश्यत इत्याह- प्रतिसंज्वलन् हि साधुः सदृशो भवति बालानामज्ञानां, तथाविधक्षपकवत् ॥ तथा हि काप्यभूत्कश्चि- दनगारो गुणान्वितः ॥ तपोऽतिदुस्तपं मास - क्षपणादिकमाचरन् ॥ 1 ॥ तद्गुणावर्जिता कापि, तं ननामाऽनिशं सुरी ॥ कार्य मदुचितं पूज्यैः, प्रसाद्यमिति चाब्रवीत् ॥ 2 ॥ श्रुत्वा विप्रस्य कस्यापि, दुर्वाक्यं सोऽन्यदा मुनिः ॥ जातकोषः समं तेन, योद्धुं प्रववृतेतराम् ॥ 3 ॥ क्षुत्क्षामदेहः क्षपक- स्ततस्तेन द्विजन्मना ॥ हत्वा मुष्ट्यादिभिः पृथ्व्या - मपात्यत तरखिना ॥ 4 ॥ मुहुर्मुहुस्ताडयित्वा द्विजेन मुमुचेऽथ सः ॥ ततः स्वस्थानमगमत्क्षपकोऽपि कथञ्चन ॥ 5 ॥ तत्पार्थेऽथ विभावर्या, विभाभिर्भासुरा सुरी । समाजगाम तत्पादौ, प्रणनाम च पूर्ववत् ॥ 6 ॥ तां देवीं जल्पयामास, न किञ्चित्क्षपकः पुनः ॥ अजल्पन्तं च तं साधु-मेवं पप्रच्छ देवता ॥ 7 ॥ त्वं न जल्पयसि खामिन्नपराधात्कुतोऽद्य मां ? ॥ ततो वाचंयमोप्युच्चैः प्रत्युवाचेति निर्जरम् ॥ 8 ॥ SUTR-1
Page #169
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वितीयमध्ययनम् (2) / / 111 ॥ | द्विजेन हन्यमानोऽपि, यन्नाहं रक्षितस्त्वया ॥ ममापकारिणस्तस्य, किञ्चिन्नापकृतं च यत् ॥ 9 ॥ ततस्त्वां वादये नाहं, वाङ्मात्रप्रीतिकारिणीम् ॥ तच्छ्रुत्वेत्यभ्यधाद्देवी, स्मितविच्छुरिताधरा ॥ 10 ॥ [ युग्मम् ] युवयोरभवयुद्धं, य्दान्योन्य्विल्ग्न्योः॥ तदाहमपि तत्रैवा-'भूवं कौतुकदर्शिनी ॥ 11 ॥ किन्तु तुल्यौ युवां दृष्टौ, कोपाविष्टौ मया तदा ॥ कः साधुः ? को द्विजश्चेति, नाज्ञासिषमहं तदा ! ॥ 12 ॥ युष्मद्रक्षां विप्रशिक्षा-मत एव च न व्यधाम् ॥ श्रुत्वेति क्षपकः शान्त-कोपाटोपोऽब्रवीदिति ॥ 13 ॥ सूनृता प्रेरणा देवि, त्वयाऽसौ विहिता मम ॥ तदमुष्यातिचारस्य, मिथ्यादुष्कृतमस्तु मे ! ॥ 14 ॥ ततो यति तं प्रणिपत्य सत्य-भक्त्या निजं धाम जगाम देवी ॥ कुप्यन्मुनिः स्यादिति बालतुल्यो, नाक्रोशकारिष्वपि तेन कुप्येत् ॥ 15 ॥ इतिक्षपककथा ॥ | उक्तमेवार्थ निगमयितुमाह-'तम्हत्ति' यस्माद्वालानां सदृशो भवति तस्माद्भिक्षुर्न संज्वलेदिति सूत्रार्थः ॥ 24 ॥ कृत्योपदेशमाहमूलम्-सोच्चाणं फरुसा भासा, दारुणा गाम्क्ण्त्त्या|तुसिन्नीओ उवेहेजा, न ताओ मणसी करे ॥ 25 ॥ व्याख्या-श्रुत्वा 'णमिति' वाक्यालंकारे, परुषाः कर्कशा भाषा वाचः, दारयन्ति संयमविषयां धृतिमिति दारुणाः, तथा ग्राम इन्द्रियग्रामस्तस्य कण्टका इवातिदुःखोत्पादकत्वेन ग्रामकण्टकाः, 'तुसिणीओत्ति तूष्णींशीलोन कोपात्परु UTR-1
Page #170
--------------------------------------------------------------------------
________________ / / 112 / / पभाषी । उपेक्षेतावधीरयेत् , प्रक्रमात्परुषभाषा एव, कथमित्याह-न ता मनसि कुर्यात्तद्भाषिणि द्वेषाकरणेनेति भाव इति सूत्रार्थः ॥ 25 ॥ दृष्टान्तश्चात्र, तथाहि अभूत्पुरे राजगृहे, गृहे निःशेषसम्पदाम् ॥ मालाकारोऽर्जुनाह्वानः, स्कन्दश्रीस्तस्य च प्रिया ॥ 1 ॥ यक्षो मुद्गरपाऋ ण्याह्नः पुराद्राजगृहाबहिः ॥ अर्जुनस्याराममार्गे-'भवत्तद्गोत्रदेवता ॥ 2 ॥ कुसुमैर्मेदुरामोद-प्रमोदितजगजनैः ॥ तं * यक्षमर्जुनो भूरि-भक्त्याऽपूजयदन्वहम् ॥ 3 ॥ स्कन्दश्रीरन्यदा भर्तु-भक्तं दत्वा गृहं प्रति ॥ पुष्पाण्यादाय वलिता, यक्षचैत्यान्तिकं ययौ ॥ 4 ॥ तदा च तां दुर्ललित-गोष्ठीसत्का मदोत्कटाः ॥ यक्षवेश्मस्थिताः प्रेक्षा-मासुः षद् कामिनो न्राः॥5॥ असौ सौन्दर्यवसति-वनिताऽर्जुनमालिनः ॥ गृह्यतामिति जल्पन्तो, द्रुतं ते जगृहुश्च ताम् ॥ 6 ॥ यक्षायतनमध्ये च, तां समानीय कामिनीम् ॥ यक्षस्याग्रे बुभुजिरे, ते सर्वेऽपि पुनः पुनः ॥ 7 ॥ तदा च यक्षपूजार्थ, तत्रागादर्जुनोऽपि हि ॥ तञ्चायान्तं विलोक्यैवं, स्कन्दश्रीस्तानभाषत ॥ 8 ॥ आगच्छत्यर्जुनोऽसौ त-किं मां यूयं विमोक्ष्यथ ? ॥ ततस्तेऽचिन्तयन्नून-मेतस्याः प्रियमस्त्यदः ॥ 9 ॥ वराकान्मालिकादस्मा-नास्माकं भीरु ! | भीरिति ॥ त्रुवन्तस्ते बबन्धुश्च, द्रुतमर्जुनमालिनम् ॥ 10 ॥ तं यक्षस्य पुरो न्यस्य, तस्य पश्यत एव हि ॥ सिषेविरे ते - तत्कान्ता-महम्पूर्विकया मुहुः ॥ 11 ॥ खभाया~ भुज्यमानां तै- वीक्स्स्याऽचिन्त्य्द्र्जुन्ः॥ एनं यक्षं पुष्पपुजः, पूजयाम्यहमन्वहम् ॥ 12 ॥ अद्य त्वस्यैव पुरतः, प्राप्नोम्येतां विडम्बनाम् ॥ तनिश्चितमिदं नैव, यक्षः कोप्यत्र विद्यते ! UTR-1
Page #171
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 113 / / ॥ 13 // यदि चात्र भवेद्यक्ष - स्तदासी मां स्वसेवकम् ॥ नैवेदानीमुपेक्षेत, पीड्यमानमनाभवत् ॥ 14 ॥ ध्यायन्तमिति तं ज्ञात्वा यक्षस्तदनुकम्पया ॥ प्रविवेशाशु तस्याने ऽछिदत्तद्वंधनानि च ॥ 15 ॥ सहस्रपलनिष्पन्नं गृहीत्वा लोहमुद्गरम् ॥ तान्नारीसप्तमान् गोष्ठी - गुरुपान् पद् जघान च ॥ 16 ॥ इत्थं प्रतिदिनं नारी - सप्तमान् मानवान् स पट् ॥ जधान सतताभ्यासाद्रामं भ्रामं पुराद्वहिः ॥ 17 ॥ तज्ज्ञात्वा पूर्जनः सर्व-स्वायन निरगाद्बहिः ॥ यावत्तेन हता न स्युः, पट् नारीससमा नराः ॥ 18 ॥ अन्यदा तत्पुरोपान्ते, श्रीवीरः समवासरत् ॥ नत्वर्जुनभयात्कोऽपि, जिनं नन्तुं ययौ जनः ॥ 19 ॥ तदा तत्पु वास्तव्यः, श्रुत्वा श्रीमजिनागमम् ॥ एवं सुदर्शनः श्रेष्ठी, दध्यौ हर्षोन्सत्तनुः ॥ 20 ॥ अहो ! जगज्जनाम्भोजप्रबोधननभोमणिम् ॥ श्रीवीरमपि नन्तुं नो, यात्यर्जुनभयाज्जनः ॥ 21 ॥ जिनस्य विश्वत्रितय- त्रायिणो ध्यायिनं जनम् ॥ हन्तुमीष्टे न हीन्द्रोऽपि तज्जनोऽयं विभेति किम् ? ॥ 22 ॥ यद्भाव्यं तद्भवतु वा, स्वामिनं किन्तु वन्दितुम् ॥ यास्याम्येवेति स ध्यात्वा, निरगान्नगराद्वहिः ॥ 23 ॥ अर्जुनोऽपि दधावे द्राग्, वीक्ष्यायान्तं सुदर्शनम् ॥ उल्लालयनू मुद्गरं तं पुष्पकन्दुकलीलया ॥ 24 ॥ तं चापतन्तं वेगेन, धनुर्मुक्तपृषतवत् ॥ वीक्ष्येति व्यमृशद्वर्य - स्थैर्यधैर्यः सुदर्शनः ॥ 25 ॥ अयं मुद्रपाणिर्मा, हन्तुमायाति मालिकः ॥ तदात्मकृत्यं कुर्वेह - मेवं ध्यात्वेति सोऽब्रवीत् ॥ 26 ॥ अर्हत्सिद्धमुनीन् जैनं, धर्मे च जगदुत्तमम् ॥ शरणं प्रतिपन्नोऽस्मि, श्रीवीरं च जगद्गुरुम् ॥ 27 ॥ किञ्चा द्वितीयमव्य मनम् (2) UTR-1
Page #172
--------------------------------------------------------------------------
________________ / / 114 / / स्मादुपसर्गाच्चे- दद्यमोक्षो भवेन्मम ॥ तदा चतुर्विधाहारः, कल्पते नान्यथा पुनः ! ॥ 28 ॥ इत्थं निगद्य साकाराऽनशनं प्रतिपद्य च ॥ स्मरन् पञ्च नमस्कारान्, कायोत्सर्ग चकार सः ॥ 29 ॥ सद्यः सुदर्शनाभ्यर्ण-मायासीदर्जुनोऽप्यथ ॥ नाशकत्तमुपद्रोतुं, किन्तु धर्मप्रभावतः ॥ 30 ॥ ततस्तं परितोऽभ्राम्य- द्बलवानर्जुनोऽधिकम् ॥ शशाक शशकं सिंह-मिव नाक्रमितुं पुनः ॥ 31 ॥ भ्रामं भ्राममविश्रामं, यक्षः श्रान्तोऽभवत्ततः ॥ न तु तं द्रष्टुमैशिष्ट, दुईट्यार्कमुलूकवत् ॥ 32 ॥ आदाय मुद्गरं मुक्तत्वाऽर्जुनं यक्षोऽगमत्ततः ॥ अपि देववलाद्धर्म- बलमेव विशिष्यते ! ॥ 33 ॥ मुक्तस्तेनार्जुनः पृथ्व्यां, पपात च्छिन्नशाखिवत् ॥ उत्तस्थौ च क्षणादङ्गं, मोटयन् गतनिद्रवत् ॥ 34 ॥ किमकार्ष ? क्व स्थितोऽस्मि ?, का दशा मम विद्यते ! ॥ इति स ज्ञातवान्नैव निद्रावस्थानुभूतवत् ॥ 35 ॥ सोऽथाप्राक्षीत्स्वस्वरूपं, कृतोत्सर्ग सुदर्शनम् ॥ उपसर्गः शशामेति, सोप्युत्सर्गमपारयत् ॥ 36 ॥ सर्व तत्पूर्ववृत्तान्तं तस्मै सम्यग् जगाद च ॥ तच्छ्रुत्वा जातनिर्वेदोऽर्जुनश्चिन्तितवानिति ॥ 37 ॥ अहो ! अज्ञानिना घोरं, कर्मेदं नरकप्रदम्! ॥ मया कृतमिति ध्यायन् सोऽपृच्छदिति तं पुनः ॥ 38 ॥ किमर्थं प्रस्थितोसि त्वं ?, ब्रूहि भ्रातः ! सुदर्शन ! ॥ सोऽभ्यधाच्छ्रीमहावीरं वन्दनार्थं व्रजाम्यहम् ॥ 39 ॥ तच्छ्रुत्वेत्यर्जुनोऽवादी - द्वन्दितुं परमेश्वरम् ॥ अहमप्यागमिष्यामि त्वया सह महामते ! ॥ 40 ॥ ततस्तेन समं हृष्टः, श्रीमहावीरसन्निधौ ॥ अगात्सुदर्शनः खामिदर्शनोत्सुकदर्शनः ॥ 41 ॥ श्रीवर्द्धमानतीर्थेश - पादपद्मौ प्रणम्य तौ ॥ सम्यक् शुश्रुवतुर्धर्म-देशनां क्लेशनाशिनीम् UTR-1
Page #173
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 115 / / ॥ 42 // देशनान्ते च सर्वज्ञं, प्रणम्यापृच्छदर्जुनः ॥ खामिन् ! कथं विशुद्धिर्मे, भवेद्बहुलपाप्मनः ॥ 43 ॥ अथोचे भगवांस्त्वं चे-दात्मशुद्धिं चिकीर्षसि ॥ तर्हि संयममादाय, तपस्तप्यख दुस्तपम् ॥ 44 ॥ मलं खर्णगतं वह्नि-ha~saH क्षीरगतं जलम् ॥ यथा पृथक्करोत्येवं, जन्तोः कर्ममलं तपः ॥ 45 ॥ यथाम्बुदा विलीयन्ते, प्रचण्डपवनाहताः ॥ तथा तीव्रतपोऽपास्ताः पाप्मानः प्रबला अपि ॥ 46 ॥ तन्निशम्यार्जुनः स्वामि - समीपे त्रतमाददे ॥ निर्जरार्थ व्यहार्षीच, पुरे राजगृहे सदा ॥ 47 ॥ निरन्तरं षष्ठतपः कुर्वन् साम्यसुधाम्बुधिः ॥ साध्वाचारं च सकलं, निष्कलंकमपालयत् ॥ 48 ॥ अस्मत्स्वजनहन्ताऽसौ दुष्टो दुष्कर्मदूषितः ॥ धूर्ती धत्तेऽधुना साधु-वेषं वेषविडम्बकः ! ॥ 49 ॥ इत्याद्यैर्बहुलोकोक्तै- राक्रोशैस्ताडनैस्तथा ॥ स महात्मा न चुक्षोभ, प्रत्युतैवमचिन्तयत् ॥ 50 ॥ [ युग्मम् ] "मन्निंदया यदि जनः परितोषमेति, नन्वप्रयासजनितोऽयमनुग्रहो मे ॥ श्रेयोऽर्थिनो हि मनुजाः परतुष्टिहेतोदुःखार्जितान्यपि धनानि परित्यजन्ति ॥ 51 ॥ " किञ्च "अक्कोसहणणमारण - धम्मभंसाण बालसुलहाणं ॥ लाभं मण्णइ धीरो, जहुत्तराणं अलाभंमि ॥ 52 ॥ " इति ध्यायन् स षण्मासी, सोढाक्रोशपरीषहः ॥ कृतकर्मक्षयः प्राप, | केवलज्ञानमुज्ज्वलम् ॥ 53 ॥ ततश्विरं स प्रतिबोध्य भव्यान् मुक्तिं ययावर्जुनमालिसाधुः ॥ एतद्वाक्रोशपरीहोन्यै - रपि क्षमाढ्यैः श्रमणैर्विषः ॥ 54 ॥ इत्याक्रोशपरीषहेऽर्जुनमालिकर्षिकथा ॥ 12 ॥ 1 मुक्तिं ययावर्जुनमालिकर्षिः । इति 'ग' संज्ञकपुस्तके ॥ द्वितीयमध्ययनम् (2) UTR-1
Page #174
--------------------------------------------------------------------------
________________ / / 116 // ___ अथ कश्चिदाक्रोशमात्रदानेनातुष्यन् वधमपि विदध्यादिति वधपरीपहमाह मूलम्-हओ न संजले भिक्खु, मणंपि न पोसे। तितिक्खं परमं नच्चा,भिक्खुधम्मं विचिण्ते॥26॥ * व्याख्या-हतो यष्टयादिभिस्ताडितो न सज्वलेत् , कायतः कम्पनप्रत्याहननादिना, वचनतश्च प्रत्याक्रोशदानादि ना ज्वलंतमिवात्मानं नोपदर्शयेद्भिक्षुर्मनश्चित्तं तदपि न प्रदूषयेत् न कोपाद्विकृतं कुर्वीत, किन्तु तितिक्षा क्षमा परमां धर्मसाधनं प्रति प्रकर्षवती ज्ञात्वा अवगत्य भिक्षुधर्म यतिधर्म क्षान्त्यादिरूपं वस्तुखरूपं वा विचिन्तयेत् , भावयेच क्षमामूल एव मुनिधर्मो, यच्च मन्निमित्तमयं कर्मोपचिनोति, सोऽपि ममैव दोष इति नैनं प्रति कोप उचित इति KI सूत्रार्थः ॥ 26 ॥ अमुमेवार्थ प्रकारान्तरेणाह* मूलम्- समणं संजयं दंतं, हणेजा कोवि कत्थइ । नत्थि जीवस्स नासोत्ति, एवं पेहिज्ज संजए ॥ 27 ॥ | व्याख्या-श्रमणं तपखिनं, संयतं पृथ्वीकायादिहिंसानिवृत्तं, इदञ्च लाभाद्यर्थं वाह्यवृत्त्यापि सम्भवेदत आह-दान्तमिन्द्रियनोइन्द्रियदमेन, हन्यात्ताडयत्कोऽपि तादृशो दुष्टः, कुत्रचिद्वामादौ, तत्र किं कार्यमित्याह-नास्ति जीवस्यामन उपयोगलक्षणस्य नाशोऽभावः, शरीरस्यैव नाशात् । 'इतिः' पूर्णे, 'एवं' वरूपार्थे, प्रेक्षेत भावयेत्संयतः साधुरिति सूत्रार्थः ॥ 27 ॥ निदर्शनचात्र, तथाहि अभून्नगर्या श्रावस्त्यां, jitshtrurmhiiptiH|| सधर्मचारिणी तस्य, धारिणी संज्ञिकाऽभवत् ॥ 1 ॥ गौरीशयोः UTR-1
Page #175
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वितीयमध्ययनम् (2) / / 117 / / स्कन्द इव, स्कन्दकोऽभूत्सुतस्तयोः ॥ पुरन्दरसुतादेश्या, पुरन्दरयशाः सुता ॥ 2 ॥ तदा दण्डकि भूपोऽभू-त्कुम्भकारकृते पुरे ॥ पुरोहितस्तु तस्याऽऽसी-दभव्यः पालकाभिधः ! ॥ 3 ॥ तेन दण्डकिसंज्ञेन, भूभृता भूरिभूतिना ॥ पुरन्दरयशाः कन्या, पितृभ्यां पर्यणायि सा॥4॥ अन्यदा सुव्रतस्वामी, भव्याम्भोजनभोध्वगः ॥ श्रावस्त्यां समवासार्षी-त्सुरासुरनमस्कृतः ॥ 5 ॥ धन्यंमन्यः स्कन्दकोऽगा-तं नन्तुं परमेश्वरम् ॥ श्रुत्वा तद्देशनां श्राद्ध-धर्मञ्च प्रत्यपद्यत ॥ 6 ॥ पुरोधाः पालकः सोऽथ, कुम्भकारकृतात्पुरात् ॥ केनचिद्राजकार्येण, श्रावस्त्यामन्यदाऽऽययौ ॥ 7 ॥ स च भूपसभामध्ये, कुर्वन्निग्रन्थगर्हणाम् ॥ द्रुतं निरुत्तरीचक्रे, स्कन्दकेन महाधिया ॥ 8 ॥ पापः प्राप ततो द्वेषं, पालकः स्कन्दकोपरि ॥ अपकर्तुंम्पुनःकिश्चि-त्तस्य न प्राभवत्तदा ॥ 9 ॥ कृतप्रस्तुतकृत्योऽथ, पालकः खास्पदं ययौ ॥ जगाम न तु तचित्ता-त्कोपः स्कन्दकगोचरः ॥ 10 ॥ अथ श्रीसुव्रतस्वामि-पादान्ते दान्तमानसः ॥ प्रात्राजीत्स्कन्दकः साकं, मानां पञ्चभिः शतैः ॥ 11 ॥ क्रमाद्बहुश्रुते जाते, स्कन्दके मुव्रतप्रभुः ॥ तस्मै शिष्यतया तानि, पञ्च साधुशतान्यदात् ॥ 12 ॥ अन्येयुः सुव्रताहन्तं, स्कन्दकः पृष्टवानिति ॥ ब्रजाम्यहं खसुर्देश-मादेशः स्याद्यदि प्रभोः ॥ 13 ॥ जगौ जगत्प्रभुस्तत्रो-त्पत्स्यते मारणान्तिकः ॥ सर्वेषामुपसर्गो व-स्तच्छ्रुत्वा स्कन्दकोऽवदत् ॥ 14 ॥ आराधनासाधको हि, नोपसर्गस्तपखिनाम् ॥ दुःखायते महानन्द-महानन्दाभिलाषिणाम् ! ॥ 15 ॥ ततो 1 मुनिपञ्चशतान्यदात् । इति 'ग' संज्ञकपुस्तके ॥ UTR-1
Page #176
--------------------------------------------------------------------------
________________ / / 118 / / ब्रूहि प्रभो ! तस्मिनुपसर्ग उपस्थिते ॥ आराधका भविष्यामो वयं यद्वा विराधकाः 1 ॥ 16 ॥ खामी स्माह त्वां विनाऽन्ये, सर्वेप्याराधका इति ॥ स्कन्दकस्तन्निशम्येति, व्यमृशद्भृशमुत्सुकः ॥ 17 ॥ आराधका इयन्तः स्यु- र्विहारे यत्र साधवः ॥ नूनं स शुभ एवेति विचिन्त्य स्कन्दकोऽचलत् ॥ 18 ॥ क्रमाद्गत्वा कुम्भकार - कृते स सपरिच्छदः ॥ उद्याने समवासार्थी - त्तम श्रौषीच पालकः ॥ 19 ॥ ततः प्राग्वैरशुद्धयर्थ - मुद्याने तत्र पालकः ॥ प्रच्छन्नं गोपयामास, विविधायुधधोरणीम् ॥ 20 ॥ इति दण्डकिराज्ञे चा-'षडक्षीणमुवाच सः ॥ जितः परीषहैरत्र, स्कन्दकोऽस्ति समागतः ॥ 21 ॥ अयं स्वयं महावीर्य - श्वण्डदोर्दण्डविक्रमैः ॥ साधुवेषधरैर्युक्तो, भटानां पञ्चभिः शतैः ॥ 22 ॥ उद्याने गोपितैः शस्त्र-प्रकरैरतिदारुणैः ॥ त्वां वन्दितुं गतं हत्वा राज्यमेतद्ब्रहीष्यति ! ॥ 23 ॥ [ युग्मम् ] प्रत्ययश्चेन्न ते स्वामि-न्नस्मिन्मद्वचने भवेत् ॥ तदा तद्गोपितास्त्राणि गत्वोद्यानं विलोकय ! ॥ 24 ॥ एवं व्युद्वाहितस्तेन, तदुद्यानं गतो नृपः ॥ स्थानेषु पालकोक्तेषु, नानास्त्राणि निरैक्षत ! ॥ 25 ॥ दृष्ट्वा तानि नृपः क्रुद्धो, मुनीन्सर्वानबन्धयत् ॥ अकार्य विद्यते किञ्चिन्नाऽविमृश्य विधायिनाम् ॥ 26 ॥ पापस्य पालकस्यैव, तान्निबद्ध्यायन्नृपः ॥ यतुभ्यं रोचते तत्त्व - मेषां कुर्या इति ब्रुवन्! ॥ 27 ॥ मूषकानिव मार्जार - स्तान् प्राप्य मुदितोऽथ सः ॥ संयतान् संयतान्मर्त्य - पीडायन्त्रान्तिकेऽनयत् ॥ 28 ॥ इति प्रोचे च रे ! यूय - मिष्टं स्मरत दैवतम् ॥ इदानीं पीडयिष्यामि, यत्रेणानेन वोऽखिलान् ॥ 29 ॥ ततस्ते साधवो धीरा, ज्ञातोपस्थितमृत्यवः ॥ जीविताशा
Page #177
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वितीयमध्य यनम् (2) / / 119 ॥ मृत्युभीति-विप्रमुक्ता मनखिनः ॥ 30 ॥ गृहीतालोचना सम्यक, मैत्रीभावमुपागताः ॥ पर्यन्ताराधनां सर्वे, विदधुविधिपूर्वकम् ! ॥ 31 ॥ [ युग्मम् ] मर्त्तव्यं कातरेणापि, धीरेणापि च bhuuspRshaa॥ द्विधापि नियते मृत्यौ, धीरैर्भाव्यं मनखिभिः ॥ 32 ॥ इत्यादि वदतोत्साह्य-मानाः स्कन्दकसूरिणा ॥ अभवंस्ते विशेषेण, खदेहेऽपि गतस्पृहाः ! ॥ 33 ॥ [युग्मम् ] क्रूराशयः क्रूरकर्मा, क्रूरगीः पालकस्ततः ॥ एकैकं श्रमणं यत्रे, क्षेपं क्षेपमपीडयत् ॥ 34 ॥ पीड्यमानान् विनेयान् खान् , वीक्ष्यान्तर्दह्यतामयम् ॥ इति स स्कन्दकं यत्र-पार्थे वद्धमधारयत् ॥ 35 ॥ पीड्यमानानगाराङ्गो-च्छलच्छोणितविन्दुभिः ॥ समन्ताद्भियमाणोऽपि, नाऽकुप्यत्स्कन्दकः पुनः ! ॥ 36 ॥ किन्तु साम्यसुधास्पन्द-भावितैः समयोचितैः ॥ वाक्यैर्निर्यामयामास, तानेवं स महाशयः ! ॥ 37 ॥ "भिन्नः शरीरतो जीवो, जीवाद्भिन्नश्च vigrhH॥ vidanniti vapu शेऽप्यन्तः खिद्येत कः कृती ? ॥ 38 ॥ किञ्चाखिलो विपाकोऽय- मस्ति स्वकृतकर्मणः ॥ दुःखाय । नोपसर्गस्त-त्सतां कर्मजिघांसताम् ॥ 39 ॥ अवश्यं नाशिनो बाह्य-स्याङ्गस्याऽस्य कृते त्त्ः॥ कोपः कार्यो नान्तरङ्ग-ध्रुवधर्मधनापहः ॥ 40 ॥ " स्कन्दकेनेति निर्याम्य-माना निर्मलमानसाः ॥ महात्मानो विपक्षे च, मित्रे च स्म्दृस्स्त्त्य्ः॥41॥ यत्रपीडनपीडां तां, क्षममाणाः क्षमाधनाः ॥ केवलं प्राप्य कैवल्य-सुखं ते लेभिरे क्रमात् ! ॥ 42 ॥ [युग्मम्] द्रुतं हतेषु तेनैवं, यूनपञ्चशतर्षिषु ॥ एकं क्षुल्लकमुद्दिश्य, पालकं स्कन्दकोऽवदत् ॥ 43 ॥ अनुकम्प्यमिम बालं, पीड्यमानं निरीक्षितुम् ॥ नाहं शक्ष्यामि नियतं, पूर्व पीडय मां त्त्ः!॥ 44 ॥ तच्छ्रुत्वा पालकस्तस्य, भूरि UTR-1
Page #178
--------------------------------------------------------------------------
________________ 120 // दुःखविधित्सया ॥ गुरोः पश्यत एव द्राक् , प्राक् तं वालमपीडयत् ! ॥ 45 ॥ शुक्लध्यानसुधासार-शान्तकर्महुताशनः ॥ बालः सोऽपि महासत्त्वो, महानन्दमविन्दत ! ॥ 46 ॥ तद्वीक्ष्य स्कन्दकाचार्यः, क्रुद्धोऽन्तर्ध्यातवानिति ॥ अनेन सपरीवारः, पापेनाऽस्मि विनाशितः! ॥ 47 ॥ शुल्लकोऽपि हि महाचा, क्षणमेकं न रक्षितः ॥ निग्राह्य एव पापोऽसौ, तन्मया गर्वपर्वतः ॥ 18 ॥ अयं भूपोऽपि निग्राह्यो-स्मद्विनाशनिबन्धनम् ॥ उपेक्षाकारिणोऽस्माकं, बध्या जानपदा अपि ! ॥ 49 ॥ तदुष्करस्य चेदस्य, भवेन्मत्तपसः फलम् ॥ तदाहं दाहकोऽमीषां, भूयासं भाविजन्मनि ! ॥ 50 ॥ इत्थं कृतनिदानः स, पीडितस्तेन दुधिया ॥ मृत्वा वह्निकुमारेषु, सुरोऽभूत्प्र्म्र्द्धिक्ः॥51॥ पुरन्दरयशास्तत्र, दिने चैवमचिन्तयत् ॥ कुतो हेतोः पुरीमध्ये. न दृश्यन्तेऽद्य साध्व्ः!॥52॥ इतश्च स्कन्दकमुने-रजोहरणमुत्तमम् ॥ रक्ताभ्यक्तं कर इति, जगृहे गृध्रपक्षिणा ॥ 53 ॥ तद्रजोहरणं च द्राग् , भवितव्यनियोगतः ॥ पुरः पुरन्दरयशो-देव्या गृध्रो न्यपातयत् ॥ 52 ॥ तचादायोद्वेष्टयन्ती, सा स्वयं परिकर्मितम् ॥ काम्बलं खण्डमद्राक्षी-द्रातुः प्रव्रजतोर्पितम् ॥ 55 ॥ चिन तेन च ज्ञात्वा, सोदरादीन्मुनीन् हतान् ॥ महतीमधृति प्राप्ता, साऽवादीदिति भूपतिम् ॥56॥रे साधुद्विष्ट ! पापिष्ठ !, विनंक्ष्यत्यधुना भवान् ॥ महर्षीणां साणां च नवज्ञा शुभावहा ! ॥ 57 ॥ इत्युदीर्येति दध्या चा-'धुनाऽहं व्रतमाददे ॥ अलं संसारवासेना-'एना दुःखीघदायिना ! ॥ 58 ॥ चिन्तयन्तीति सा देवैः. सव्रतस्वामिसन्निधौ । नीताऽऽदाय परिव्रज्यां, परलोकमसाधयत् ! UTR-1
Page #179
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वितीयमध्ययनम् (2) / / 121 ॥ // 59 // ज्ञात्वाऽथाऽवधिना प्राच्यं, खवृत्तं स्कन्दकामरः ॥ क्रोधाध्मातो देशयुक्त-मधाक्षीन्मक्षु तत्पुरम् ॥ 6 ॥ ततोऽरण्यमभूद्देश-भूमौ दण्डकिभूपतेः ॥ अद्यापि दण्डकारण्य-मिति तत्प्रोच्यते बुधैः ॥ 61 ॥ एकोनपञ्चशतसाधुवरैरवार्य-वीर्यथा वधपरीषह एष सोढः ! ॥ सह्यस्तथा यमपरैरपि साधुमुख्यैः, श्रीस्कन्दकश्रमणवन्न पुनर्विधेयम् ॥ 62 ॥ इति वधपरीषहे सपरिवारस्कन्दकर्षिकथा ॥ 13 ॥ परैरभिहतस्य च यतेस्तथाविधौषधादियाचितमेव स्यादिति तत्परीषहमाहमूलम्-दुक्करं खलु भो निचं, अणगारस्स भिक्खुन्नो। सवं से जाइअंहोई, नस्थि किंपि अजाइ॥28॥ व्याख्या-दुष्करं दुरनुष्ठेयं, खलुर्विशेषणे, निरुपकारिण इति विशेषं द्योतयति, 'भो' इत्यामत्रणे, नित्यं सर्वकालं यावज्जीवमित्यर्थः, अनगारस्य भिक्षोः । किं तदुष्करमित्याह-यत्सर्वमाहारोपकरणादि 'से' तस्य याचितं भवति, नास्ति किञ्चिद्दन्तशोधनादिकमप्ययाचितमिति सूत्रार्थः ॥ 28 ॥ ततश्च। मूलम्-गोअरग्गपविठ्ठस्स, पाणी नो सुप्प्सारे। सेओ अगारवासोत्ति, ई भिक्खू न चिंतए ॥ 29 ॥ व्याख्या-गोचरो भिक्षाचर्या, तस्याग्रं गोचराग्रं, एषणा शुद्धग्राहितया प्रधानगोचर इत्यर्थः । तत्प्रविष्टस्य मुनेरिति गम्यं, पाणिहस्तो नो नैव सुप्रसारकः सुखेन प्रसारयितुं शक्यः । कथं हि निरुपकारिणा परः प्रतिदिनं प्रार्थयितुं शक्यते ? उत्तरस्य 'इति' शब्दस्यात्र योगादित्यतो हेतोः श्रेयान् प्रशस्योऽगारवासो गार्हस्थ्यं, तत्र हि न कोऽपि UTR-1
Page #180
--------------------------------------------------------------------------
________________ / / 122 / / प्रार्थ्यते, खभुजार्जितं च दीनादिभ्यः संविभज्य भुज्यते इत्येतद्भिक्षुर्न चिन्तयेत् , बहुसावद्यो हि गृहवासः, कथं श्रेयानिति सूत्रार्थः ॥ 29 ॥ उदाहरणसम्प्रदायश्चात्र, तथाहि अस्त्यत्र भरते वर्ण-मयी त्रिदशेनिर्मिता ॥ प्रतिबिम्बमिव खर्ग-लोकस्य द्वारका पुरी ॥1॥ब्लार्ध्च्क्रिन्नी राम-कृष्णाद्वौ विश्वविश्रुतौ ॥ तत्राऽभूतां वसुदेव-रोहिणीदेवकीसुतौ ॥ 2 ॥ तौ च प्रद्युम्नशाम्बाद्यैः, सार्धकोटित्रयोन्मितैः ॥ युक्तौ कुमारैरन्यैश्च, कोटिशो यदुपुङ्गवैः ॥ 3 ॥ सुररामाभिरामाभिः, स्त्रीभिः सह सहस्रशः ॥ भोगाभोगानभुञातां, पूर्णाखिलमनोरथौ ॥ 4 ॥ [ युग्मम् ] अन्यदा द्वारकापुर्या, केवलज्ञानभास्करः ॥ भव्याजप्रतिबोधार्थ, श्रीनेमिः समवासरत् ॥ 5 ॥ तदा च श्रीनेमिनाथं, वन्दित्वा रामकेशवौ ॥ समाकर्णयतां धर्म-देशनां सपरिच्छदौ ॥ 6 ॥ देशनान्ते च सर्वज्ञं, प्र्न्न्म्यापृच्छ्द्च्युत्ः॥ अमुष्या द्वारकापुर्याः, वर्गधिकारिसंपदः ॥ 7 ॥ यदूनां मम चान्तः किं, भावी खत उतान्यतः? ॥ ततो जगाद भगवान् , ज्ञानराशिरिवागवान् ॥ 8 ॥ बहिः शौर्यपुरात्पारा-सरावस्तापसोऽभवत् ॥ वीक्ष्य नीचकुलां काञ्चित्कन्यां सोऽभूत्स्म्रातुर्ः॥9॥ तया समं च यमुना-द्वीप गत्वाऽऽरराम स्ः॥ ततस्तयोरभूत्सनु-व्रती द्वैपायनाह्वयः ॥ 10 ॥ स परिव्राजको ब्रह्म-चारी शान्तो जितेन्द्रियः ॥ इहास्ते यदुषु स्नेहात्, कुर्वन् षष्ठतपः सदा ॥ 11 ॥ शाम्बादिभिः स मद्यान्धैः, कुट्टितश्चण्डतां gtH॥ यदुभिः 1 यदुभिः सकलैः साकं, द्वारकां ज्वालयिष्यति । इति 'ग' संज्ञकपुस्तके । / UTR-1
Page #181
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 123 ॥ सकलां साकं, द्वारकां ज्वालयिष्यति ॥ 12 ॥ वसुदेवजरादेवी-नन्दनान्निजसोदरात् ॥ भावी जराकुमाराच्च, तव ॥ द्वितीय्म्ध्य्मृत्युर्ज्ञार्द्न्!॥ 13 ॥ श्रुत्वेति यदवः स्र्वे-'प्युल्मुकायित्दृस्स्त्त्य्ः॥ व्यलोकयन् जरापुत्रं, सोऽपि चैवमचिन्तयत् यनम् (2) ॥ 14 ॥ कनीयांसं कुलाधारं, भ्रातरं भ्रातृवत्सलम् ॥ कथङ्कारं हनिष्यामि ? वसुदेवसुतोऽप्यहम् ! ॥ 15 ॥ तदेतदन्यथा कुर्वे, ध्यायन्निति जराङ्गजः ॥ जिनं नत्वा ययौ सद्यः, कान्तारं चापतूणभृत् ॥ 16 ॥ जिनवाचं जनश्रुत्या, | श्रुत्वा द्वैपायनोऽपि ताम् ॥ यदूनां द्वारकायाश्च, रक्षा कर्तुमगाद्वनम् ॥ 17 ॥ नत्वार्हन्तं हरिरपि, प्राविशद्वारकापुरीम् ॥ तं चानर्थ मद्यमूलं, ध्यायन्नित्युदघोषयत् ॥ 18 ॥ म्द्योन्म्त्त्कुमारौघ्-ह्ताद्वैपाय्नाद्य्त्ः॥ उपद्रवो द्वारकायाः, श्रीनेमिखामिनोदितः ॥ 19 ॥ तत्पार्श्वस्थाचलासन्न-कदम्बवनमध्यतः ॥ कादम्बरीदरीवर्ति-शिलाकु। ण्डेषु भूरिषु ॥ 20 ॥ सकलं प्राकृतं मद्यं, हेयं पेयं न तत्पुनः ॥ लोकाः सर्वेऽपि तच्छ्रुत्वा, जहुस्तत्राखिलां सुराम् । ॥ 21 ॥ (त्रिभिर्विशेषकम् ) भ्राताऽथ बलदेवस्य, स्नेहात्तस्यैव सारथिः ॥ सिद्धार्थः श्रुतसर्वज्ञ-वाणिरित्यवदरलम् । ॥ 22 ॥ नोत्सहे दुर्दशां प्राप्ते, द्रष्टुं खीयपुरीकुले ॥ तदहं स्वामिपादान्ते, प्रव्रजामि त्वदाज्ञया ॥ 23 ॥ ततोऽत्र। वीद्वलोऽजस्र-स्रवदश्रुजलाविलः ॥ भ्रातर्मयेदं त्वद्वश्य-प्राणेनाऽप्यनुमन्यते ॥ 24 ॥ किन्तु व्रतं पालयित्वा, त्वं । देवत्वमुपागतः ॥ भ्रातर्मा व्यसनप्राप्त-मागत्य प्रतिबोधयेः ॥ 25 ॥ तत्प्रपद्याथ सिद्धार्थो, परिव्रज्य जिनान्तिके ॥ 1 कदम्बवनवर्तिषु । इति 'ग' संज्ञकपुस्तके । UTR-1
Page #182
--------------------------------------------------------------------------
________________ / / 124 / / अत्युग्रञ्च तपस्तप्त्वा षड्तिर्मासैः सुरोऽभवत् ॥ 26 ॥ इतश्चानेकवृक्षौघ- पतत्कुसुमसङ्गमात् ॥ षण्मास्या सा सुरा कुण्ड - स्थिता पक्करसाऽभवत् ॥ 27 ॥ तदा च कोऽपि शाम्बस्य, लुब्धकः पर्यटन् वने ॥ तत्र यातस्तृषाक्रान्तः, पपौ तां मदिरां मुदा ॥ 28 ॥ मुदितस्तेन मद्येन भृत्वा पार्श्वस्थितां दृतिम् ॥ ददौ शाम्बाय तत्पीत्वा तुष्टः शाबोऽपि तं जगी ॥ 29 ॥ प्राप्तं हृद्यमिदं मद्य मद्य कुत्र ? त्वया सखे ! | कादम्बरीकन्दराया - मवापमिति सोऽप्यवक् ॥ 30 ॥ कुमारैः सह दुर्दान्तै- स्ततः शाम्बोऽपरेऽहनि ॥ गुहां कादम्बरीं गत्वा, मुदितस्तां सुरां प्पउ॥31॥ बहोः कालादधिगतां यावत्तृप्ति निपीय ताम् ॥ उन्मत्ता गिरिमारोहन् क्रीडन्तस्ते कुमारकाः ॥ 32 ॥ तत्र द्वैपानं ध्यान-स्थितमातापनापरम् ॥ वीक्ष्येति ते मिथः प्रोचु - द्योन्मादवशंवदाः ! ॥ 33 ॥ अयं हि नेमिना प्रोक्तो - 'स्मत्पुरीकुलनाशकः ! ॥ तद्धन्यतां हतो ह्येष कथं हन्ता पुरीकुले ! ॥ 34 ॥ वदन्त इति ते सर्वे, चपेटायष्टिमुटिभिः ॥ निजघ्नुः पादातैश्च द्वैपायनमुनिं मुहुः ॥ 35 ॥ इत्थं हत्वा मृतप्रायं विधाय धरणीतले । पातयित्वा च ते जग्मुः कुमारा द्वारकापुरीम् ॥ 36 ॥ तद्विज्ञाय चरैर्विष्णु - विषण्णो ध्यातवानिति ॥ अहो ! एषां कुमाराणां दुर्दान्तत्वमनर्थकृत् ! ॥ 37 ॥ अथैषां प्राणभूतानां किं करोमीति चिन्तयन् ? ॥ द्वैपायनमनुनेतुं तत्रागात्सबलो हरिः ! ॥ 38 ॥ तञ्चापश्यत्परित्राजं, कोपारुणविलोचनम् ॥ ततस्तत्कोपशान्त्यर्थ - मभ्यधादिति माधवः ॥ 39 ॥ भो महातापस! क्रोधः, परत्राऽत्र च दुःखदः ॥ नैवातः क्वापि कुप्यन्ति, महासत्त्वा दमेरताः ॥ 40 ॥ मद्योन्मादा UTR-1
Page #183
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वितीयमध्ययनम् (2) ॥ 125 ॥ निर्विवेकै-मन्दज्ञानश्च मत्सुतैः ॥ एभिर्यदपराद्धं त-महर्षे ! मृष्यतां त्वया ॥ 41 ॥ इत्युक्तेऽपि स कृष्णेना-'शान्तक्रोधोऽभ्यधादिदम् ॥ भवतः सामवचन-स्थामीभिः कृतं ह्रे!॥ 42 ॥ युवां मुक्त्वा लोकयुक्तां, निर्दग्धं द्वारका मया ॥ चक्रे निदानं त्वत्पुत्रै-हन्यमानेन निष्ठुरम् ! ॥ 43 ॥ नालीकं नेमिवाक्यं त-त्प्रतिज्ञाऽप्यन्यथा न मे॥ तद्युवां यातमग्नौ हि, दीप्तेऽन्धुखननेन किम् ? ॥ 44 ॥ रामोऽप्युवाच हे भ्रातः, प्रयत्नेनामुना कृतम् ! ॥ किं । चाटूनि विधीयन्ते, मुधाऽमुष्य त्रिदण्डिनः ? ॥ 45 ॥ अवश्यं भाव्यपाकर्तु, न शक्रोऽपि प्रभूयते ॥ न च सर्वविदो । वाक्य-मन्यथा स्यात्कथञ्चन ! ॥ 46 ॥ ततः शोकाकुलमना, निजं धाम ययौ हरिः ॥ प्रसिद्धमासीलोके च, द्वैपायननिदानकम् ॥ 47 ॥ अथाच्युतो द्वितीयेह्नि, वपुर्यामित्यघोषयत् ॥ भवताऽतः परं लोकाः!, धर्माशक्ता विशेषतः ॥ 48 ॥ तदाकर्ण्य जनः सर्वो, जज्ञे धर्मरतो भृशम् ! ॥ तदा रैवतकाद्रौ श्री-नेमिश्च समवासरत् ॥ 49 ॥ तच्छृत्वा तत्र गत्वा च, जिनं नत्वा च माधवः ॥ अश्रौषीद्देशनां विश्व-जनमोहतमोहराम् ॥ 50 ॥ श्रुत्वा तां देशनां शाम्बप्रद्युम्नाद्याः कुमारकाः ॥ बहवः प्राजन् रुक्मि-ण्याद्याश्च यद्योषितः ॥ 51 ॥ द्वैपायनः कदा कर्ता, द्वारकाया उपद्रवम् ॥ तदेति विष्णुना पृष्टो, नेमिनाथोऽब्रवीदिति ॥ 52 ॥ असौ द्वादश वर्षान्त-रका ज्वालयिष्यति ॥ इत्युक्त्वा व्यहरत्वामी, कृष्णोऽपि द्वारकां ययौ ॥ 53 ॥ द्वितीयवारमप्येव-मधविष्णुरघोषयत् ॥ उपस्थितमिदं लोकाः!, द्वैपायनभयं महत् ॥ 54 ॥ तत्कृपासूनृतास्तेय-ब्रह्मचर्यापरिग्रहान् ॥ यथाशक्ति प्रपद्यध्व-माचाम्लादि UTR-1
Page #184
--------------------------------------------------------------------------
________________ / / 126 / / तपस्तथा ॥ 55 ॥ कुरुध्वं देवपूजाञ्च, प्रयत्नेन महीयसा ॥ इत्याकाऽखिलो लोक-स्तत्तथा प्रत्यपद्यत ॥ 56 ॥ मृत्वा वह्निकुमारेषू-त्पन्नो द्वैपायनोऽप्यथ ॥ द्वारकामाययौ स्मृत्वा, प्राग्वैरं यदुगोचरम् ॥ 57 ॥ देवपूजातपोनिष्ठपौरायां पुरि तत्र सः ॥ परं धर्मविशेषेण, नापकर्तुमभूत्प्रभुः ॥ 58 ॥ ततः सोन्वेषयंश्छिद्रा-ण्यसुरोऽस्थात्पुरोऽन्तरे ॥ अथेत्थं द्वादशे वर्षे, प्राप्ते लोको व्यचिन्तयत् ॥ 59 ॥ अस्मत्तपः प्रभावाद्धि, नष्टो द्वैपायनामरः ॥ तदुस्तपं तपस्त्यक्त्वाऽधुना खैरं रमामहे ! ॥ 6 ॥ इति ते क्रीडितुं लग्ना, मद्यमांसादिसेविनः ॥ द्वैपायनोऽपि तच्छिद्रमासाद्य मुमुदेऽधिकम् ॥ 61 ॥ द्वारकायां तदाचास-नुत्पाताः क्षयसूचकाः ॥ हलचक्रादिरत्नानि, प्रणेशुः सीरिशाङ्गिणोः ॥ 62 ॥ ततो विकृत्य संवर्त-वातं द्वैपायनासुरः ॥ काष्ठप्रत्रतृणन्यूहा-नाहत्याऽपूरयत्पुरीम् ॥ 63 ॥ दिग्भ्योऽष्टभ्योऽपि तेनैव, वातेन निखिलान् जनान् ॥ पलायमानानानीय, निचिक्षेप पुरोऽन्तरे ॥ 64 ॥ द्वासप्तति पुरो मध्य-गताः षष्टिं बहिःस्थिताः ॥ कुलकोटीः पिण्डयित्वा, स देवोऽग्निमदीपयत् ॥ 65 ॥ द्वारकायां ततो * ज्वाला-जिह्वो जज्वाल srvtH॥ उन्मूल्य वृक्षवल्लयादी-न्मुहुस्तत्राऽसुरोऽक्षिपत् ॥ 66 ॥ वह्निना तेन नीरन्ध्र धूमेन व्याकुलीकृताः॥ सन्दानिता इवाऽनीशा, गन्तुमेकमपि क्रमम् ॥ 67 ॥ बालवृद्धवधूयुक्ताः, क्रन्दन्तः करुणखरम् ॥ सर्वेप्यन्योन्यसंलग्नाः, पौरास्तत्रावतस्थिरे ॥ 68 ॥ [ युग्मम् ] गृहा मणिवर्णमया, व्यलीयन्त क्षणात्तदा ॥ 1 इत्थं द्वादश वर्षाणां, प्रान्ते लोको व्यचिन्तयत् । इति 'ग' संज्ञकपुस्तके । UTR-1
Page #185
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 127 ॥ | पुस्फुटुः सौधपीठानि, तुत्रुटुः कुट्टिमान्यपि ॥ 69 ॥ दृष्ट्वा पुरीं दह्यमाना-मथ व्याकुलमानसौ ॥ वसुदेवगृहं राम- द्वितीयमध्यकृष्णौ त्वरितमीयतुः ॥ 70 ॥ वसुदेवं देवकी च, रोहिणी च रथे द्रुतम् ॥ तावारोपयतां तस्मा-दाक्रष्टुं वह्निसङ्क- यनम् (2) टात् ॥ 71 ॥ हया वृपाश्च नो चेलुः, स्तम्भितास्तेन नाकिना ॥ तदा राममुकुन्दौ तं, रधमाकृषतां खयम् ॥ 72 ॥ * स्थामाभिराम ! हाराम, ! हा महाराज ! केशव ! ॥ पाहि पावकपातोत्था-दस्मादस्मानुपद्रवात् ॥ 73 ॥ इति पौरकृताक्रन्दान् , श्रुत्वा दैन्यं गतौ बलात् ॥ गोपुरे निन्यतु कि-भग्नाक्षमपि तौ रथम् ॥ 74 ॥ [ युग्मम् ] ततस्तगोपुरं दत्त-कपाटं विदधेऽसुरः ॥ तो चाऽररी पार्णिघातै, रामकृष्णौ बभञ्जतुः ॥ 75 ॥ तथापि न रथः पङ्क-मनवन्निरगात्पुरः ॥ द्वैपायनासुरोप्येवं, तदाऽवादीद्वलाच्युतौ ॥ 76 ॥ युवां विहाय नैवान्यं, मोक्ष्यामीति मया पुरा ॥ प्रोक्तं तक्किं विस्मृतं वां, ? यदद्यैवं विमुह्यथः ! ॥ 77 ॥ तच्छत्वाऽतिव्याकुलौ तौ, पितरोऽप्येवमूचिर ॥ वत्सौ यातं युवां सन्तु, श्रेयांसि युवयोः पुन्ः!॥ 78 ॥ युवयोर्जीवतो वी, पुनर्यदुकलोदयः ॥ वयं त्वथ प्रपन्नाःस्म, शरणं नेमितीर्थपम् ॥ 79 ॥ प्रत्याख्यातस्तथाऽस्माभि-राहारोऽपि चतुर्विधः ॥ इत्युक्त्वा ते नमस्कारान् , गणयन्तोऽवतस्थिरे ॥ 80 ॥ द्वैपायनामरस्तेषु, ववर्षाथ हुताशनम् ॥ ततो मृत्वाऽभवन् देवा, वसुदेवादयस्त्रयः ॥ 81 ॥ | अथो रुदन्तौ करुणं, बहिर्गत्वा बलाच्युतौ ॥ जीर्णोद्यानस्थितौ दह्य-मानां ददृशतुः पुरीम् ॥ 82 ॥ ज्वलत्पशुजनाक्रन्द-कोलाहलसमाकुलाम् ॥ परितः प्रसृतज्वाला-जिह्वज्वालाकरालिताम् ॥ 83 ॥ श्राद्धदेवश्रोत्रियस्य, वह्नि UTR-1
Page #186
--------------------------------------------------------------------------
________________ / / 128 / / कुण्डत्वमाश्रिताम् ॥ तौ वीक्ष्य द्वारकां बाप्पा-लताक्षाविति दध्यतुः ॥ 84 ॥ [ युग्मम् ] पुरन्दरधनुष्कल्प - मनित्यत्वम हो ! श्रियाम् ॥ जलबुडुददेश्यं च जीवितव्यमहो ! विशाम् ॥ 85 ॥ खम्प्रसङ्गमकल्पाश्च, बन्धुसङ्गा अहो अमी ! ॥ अहो ! अप्रतिकार्यत्वं, भवितव्यस्य वस्तुनः ॥ 86 ॥ यदुक्तं - " धारिज्जइ इंतो जल - निही वि कलोल भिन्नकुलसेलो ॥ न हु अन्नजम्मनिम्मिअ, सुहासुहो दिवपरिणामो ॥ 87 ॥ " अधोवाच हरिः सर्व- सम्पत्स्वजनवर्जितौ ॥ आवां भ्रातः ! क्व यास्यावो 1, भीतौ यूथच्युतैणवत् ॥ 88 ॥ बलोऽवादीत्पाण्डुपुत्राः सन्ति नः स्त्रिग्धबान्धवाः ॥ तत्पुरीं पाण्डुमथुरां यास्यावोऽवाच्यवार्द्धगाम् ॥ 89 ॥ प्रोचे कृष्णो मया कृष्णां प्रत्यादाय समेयुषा ॥ गङ्गोत्तरणवेलायां, बेडान्तर्द्धानरोपतः ॥ 90 ॥ पाण्डवा राज्यमाच्छिद्य, तदा निर्विषयाः कृताः ॥ दुर्दशायां गमिष्यावः, तत्पार्श्वे साम्प्रतं कथम् ? ॥ 91 ॥ [ युग्मम् ] रामोऽवग् न स्मरन्त्यार्या, दुःखप्नमिव विप्रियम् ॥ दुष्प्रापमवनैवो-पकारं विस्मरन्ति च ॥ 92 ॥ तन्मेदं विमृश भ्रातः !, कर्त्तारो भक्तिमेव ते । श्रुत्वेति सबलः पूर्वी, प्रत्यचालीन्नरायणः ॥ 93 ॥ इतश्च द्वारकापुर्या, ज्वलन्त्यां कुब्जवारकः ॥ रामसूनुः खगेहाग्र - मारुह्योच्चैरदोऽवदत् ॥ 94 ॥ अहं चरमदेहः श्री नेमिना कथितः पुरा ! ॥ इदानीं तु प्रभोस्तस्य, शिष्योऽस्मि स्वीकृतत्रतः ॥ 95 ॥ सा चेत्सत्या विभोर्वाणी, 1 यास्यावोस्पाच्यवर्द्धिगाम् । इति 'ग' संज्ञकपुस्तके ॥ UTR-1
Page #187
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वितीयमध्ययनम् (2) ॥ 129 / / तत्किमद्य ज्वलाम्यहम् ? ॥ इत्यूचानं ज्वलद्नेहा-जृम्भकास्तमुदक्षिपन् ॥ 96 ॥ निन्युः पह्लवदेशस्थ-खामिपार्थे च तं सुराः ॥ ततः श्रीनेमिपादान्ते, प्राबाजीत्कुब्जवारकः ॥ 97 ॥ रामकृष्णयदूनां याः, स्त्रियोऽभूवन् गृहे । स्थिताः ॥ ताः कृतानशनाः सर्वाः, पुरीदाहे दिवं ययुः ॥ 98 ॥ पूर्वोक्ताः कुलकोट्यस्तु, द्राग्दग्धास्तेन नाकिना॥ पुरी तु दग्धा षण्मास्या, तदनुप्लावितान्धिना ॥ 99 ॥ इतश्च पादचारेण, व्रजन्ती रामकेशवौ ॥ मार्गायातं हस्तिकल्प-नगरं जग्मतुः क्रमात् ॥ 10 ॥ तत्र चाभूदच्छदन्तो, भूपतिधृतराष्ट्रभूः ॥ पूर्व केशवसाहाय्या-त्पाण्डवैर्हतबान्धवः ॥ 101 ॥ तदेत्यूचेऽच्युतो राम, क्षुधा मां बहु बाधते ! ॥ क्रमं तन्नैकमप्यार्य !, गन्तुं शक्नोमि साम्प्रतम् ॥ 102 ॥ बलोऽब्रवीत्तव कृते, भक्तार्थ नगरीमिमाम् ॥ भ्रातर्गच्छाम्यहं त्वं तु, तिष्ठेरत्राऽप्रमद्वरः ॥ 103 ॥ यदि चात्र पुरे कश्चि-दपायो मे भविष्यति ॥ तदा वेडां करिष्येह-मागच्छेस्त्वं निशम्य ताम् ॥ 104 ॥ इत्युक्त्वाऽन्तहरि ध्यायन् , प्राविशत्तत्पुरं ब्ल्ः॥ दिव्यरूपः पुमान्कोऽय-मिति लोकैर्विलोकितः ॥ 105 ॥ अहो! प्रमाणो. | पेतत्व-महोरूपमहोमहः ! ॥ इति दध्युर्बलं प्रेक्ष्य, पौरास्तत्र पुरेऽखिलाः ॥ 106 ॥ ते श्रुतद्वारकादाहा, इति च व्यमृशन्मिथः ॥ ज्वलत्वपुर्या निर्यातो, nanvAyAto'stya'sau हली ॥ 107 ॥ रामोऽपि मुद्रिकां दत्वा, भोज्यं कान्दविकाच्छुभम् ॥ आददे कटकं दत्वा, शौण्डिकाद्वारुणीमपि ॥ 108 ॥ तदादाय बहिर्गन्तुं, प्रस्थितं प्रेक्ष्य सात्वतम् ॥ सविस्मयाः पुरारक्षा, गत्वा राज्ञ्येऽव्द्न्न्द्ः॥ 109 ॥ रूपेण सीरिणस्तुल्यो, नरः कोप्यद्य दस्युवत् ॥ मुद्रिका UTR-1
Page #188
--------------------------------------------------------------------------
________________ / / 130 / / वलये भूरि-मूल्ये दत्वा भवत्पुरे ॥ 110 ॥ गृहीत्वा भोज्यमदिरे, अस्तीदानी बहिजन् ॥ ततो यत् स्याद्विधेयं त-द्धराधीश ! विधीयताम् ॥ 111 ॥ [युग्मम् ] तच्छ्रुत्वा स नृपो हन्तुं, बलं बलयुतो ययौ ॥ गोपुरं च व्यधाहत्त-कपाटं सजितागलम् ॥ 112 ॥ युयुत्सया तमायान्तं, वीक्ष्य वेडां व्यधाद्बलः ॥ मुक्त्वाऽन्नपाने पार्श्वस्थ। मारोहच महागजम् ॥ 113 ॥ उन्मूल्यालानमहितान् , हन्तुं प्रववृते हली ॥ रामश्वेडा मुकुन्दोऽपि, श्रुत्वाऽऽगाद्गोपुरे द्रुतम् ॥ 114 ॥ भक्त्वा कपाटौ पुया~ च, प्रविश्यादाय चार्गलम् ॥ हत्वा सैन्यानच्छदन्तं, वशीकृत्याऽच्युतोऽब्रवीत् ॥ 115 ॥ आत्मवैरिन्नरे मूढ !, किमिदं भवता कृत्म्॥ किमस्माकं वपुर्वीर्य-मप्यज्ञासीद्गतं भवान् ! ॥ 116 ॥ अथ मुक्तोऽसि राज्यं खं, मुंश्वेत्युक्त्वा बलाच्युतौ ॥ गत्वोद्यानमभुजातां, किञ्चित्तद्भोजनादिकम् ॥ 117 ॥ ततो विधायाचमनं, चेलतुःप्रति दक्षिणाम् ॥ अवापतुश्च कौशाम्ब-वनं मुसलिकेशवी ॥ 118 ॥ सुरापानात्सलवणा। 'शनाद्रीष्मातपात् श्रमात् ॥ शोकात्पुण्यक्षयाचाऽभू-तत्र विष्णुस्तृषातुरः ! ॥ 119 ॥ सोऽथाऽवादीदलं भ्रात-स्तृषा शुष्यति मे मुखम् ॥ गन्तुं शीततरुच्छाये-'प्यत्र शक्नोमि नो वने ॥120॥रामोऽप्यूचे प्रियभ्रात-र्जलार्थ याम्यहं द्रुतम् ॥ अत्राऽप्रमत्तो विश्राम्य-स्तिष्ठेस्त्वं तु तरोस्तले ॥ 121 ॥ क्षीमेण वपुराच्छाद्य, न्यस्य जानूपरि क्रमम् ॥ सुष्वाप द्रुतले विष्णु-स्ततो भूयोऽभ्यधाद्बलः ॥ 122 ॥ यावदायाम्यहं वारि, समादाय त्वदन्तिकम् । / तावत्तिष्ठेरप्रमत्तः, प्राणवल्लभ हे हरे ! ॥ 123 ॥ उद्दिश्य वनदेवीश्च, स्माह रामो ममानुजः ॥ वल्लभो विश्वलोकानां, जीवा UTR-1
Page #189
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 131 ॥ तुर्मम दुःखिन्ः॥ 124 ॥ अस्ति वः शरणे त्स्मा-युस्स्माभिर्व्न्देव्ताः!॥ त्रातव्योऽयमिति प्रोच्चैः, प्रोच्याऽगादम्भसे द्वितीयमध्य बलः ॥ 125 ॥ वितन्वन्मृगयां दीर्घ-कूर्चस्तूणधनुर्धरः ॥ व्याघ्रचर्मावृतोऽथाऽऽगा-तत्र व्याधो जराङ्गजः ॥ 126 ॥ यनम् (2) तथास्थ सोऽच्युत वीक्ष्य, मृगोऽयमिति चिन्तयन् ॥ निचखान शरं तीक्ष्णं, तदनितलमर्मणि ॥ 127 ॥ उत्था-13 याऽथ द्रुतं विष्णुः, स्माह निर्मन्तुरप्यहम् ॥ अनालाप्यैव केनैवं, शरेणानितले हतः ! ॥ 128 ॥ नाऽज्ञातगोत्रनामा य-कोऽपि पूर्व हतो मया ! ॥ तद्गोत्रञ्चाभिधानञ्च, tvama'pyA''khyAhi मे निजम् ॥ 129 ॥ निकुञ्जस्थोऽथ । स प्रोचे, हरिवंशरवेरहम् ॥ सुतोऽस्मि वसुदेवस्य, जरादेवीसमुद्भवः ॥ 130 ॥ जराकुमारनामाऽन-जन्मा राममुकुन्दयोः ॥ श्रीनेमिवाक्यमाकर्ण्य, कृष्णं त्रातुमिहागमम् ! ॥ 131 ॥ द्वादशाब्दीबभूवाऽद्य, वसतोत्र वने मम ॥ नाऽपश्यं मानुषं त्वत्र, ब्रूहि कस्त्वमिहाऽऽगतः ? ॥ 132 ॥ तच्छ्रुत्वा विष्णुरित्याख्य-दागच्छा गच्छ बान्धव ! ॥ तव भ्राताऽस्म्यहं कृष्णो, यंत्रातुं त्वं वनं shritH!॥ 133 ॥ भ्रातादश वर्षाणि, वनवासादिक* स्तव ॥ मुधायासोऽभवन्मिथ्या-मतेरिव तपस्यतः ! ॥ 134 ॥ तदाकाकुलखांतः-सम्भ्रान्तो भृशमुन्मनाः ॥ केशवो वक्ति किमय-मिति दध्यौ ज्रान्ग्ग्ज्ः॥ 135 ॥ आययौ च द्रुतं तत्र, प्रेक्षाञ्चके च केशवम् ॥ प्रजल्पन् हा! हतोस्मीति, मुमूर्योन्या पपात च ॥ 136 ॥ कथञ्चिलब्धसंज्ञस्तु, जराभूविलपन् भृशम् ॥ अप्राक्षीत्पुण्डरीकाक्षं, त्वमागाद्धातरत्र किम् ? ॥ 137 ॥ द्वैपायनेन किं दग्धा, द्वारका यदुभिः समम् ? ॥ किं नेमिखामिनो वाणी, सा सर्वा UTR-1
Page #190
--------------------------------------------------------------------------
________________ // 132 // सूनृताऽभवत् ? ॥ 138 ॥ कृष्णोऽथ सर्ववृत्तान्तं, yathAjAtama'bhASata // ततः शोकाग्निसन्तप्तः, प्रोवाचैवं जरासुतः ! ॥ 139 ॥ आतिथ्यं भ्रातुरतिथेः, पापेनाऽदः कृतं मया ॥ हा ! क्व गच्छाम्यहं स्वास्थ्य-मवाप्स्यामि व वा गतः ? ॥ 140 ॥ दुर्दशाम्भोधिमग्नस्य, भ्रातुर्धातृहितस्य ते ॥ घातकोऽहं न हि स्थानं, प्राप्स्यामि नरकेष्वपि ! ॥ 1411 ॥ अहं तवैव रक्षाये, वनवासमशिश्रियम् ! ॥ त्वमप्यत्रैव दुर्दैवे-नाऽऽनीतस्तत्करोमि किम् ? ॥ 142 ॥ भूत्वा श्रीवसुदेवस्य, सुतस्तव च सोदरः ॥ किमकार्पमिदं कर्म, श्वपचरपि गर्हितम् ! ॥ 143 ॥ विधे ! विधेहि करुणां, द्रुतं मामपि मारय ॥ नाऽऽस्यं पापस्य पश्येन्मे, भ्रातृहन्तुर्यथा जनः ! ॥ 144 ॥ प्रसद्य सद्यो मातमें, देहि माग वसुन्धरे ! ॥ पश्चादपि हि गन्तव्ये, श्वभ्रे याम्यधुनैव यत् ! ॥ 145 ॥ यद्वा नेमिवचः श्रुत्वा-'मरिष्यं चेत्तदैव हि ॥ भ्रातृहत्या महापाप-मलगिष्यत्तदा न मे ! ॥ 146 ॥ मुकुन्दोऽथ तमित्यूचे, भ्रातः ! खेदममुं त्यज ॥ भवितव्यं भवत्येव, किं तत्र परिदेवनैः ? ॥ 147 ॥ तत्कौस्तुभमभिज्ञानं, लात्वा मे याहि पाण्डवान् ॥ वार्ता ममाखिलां ब्रूया-स्तेषां स्नेहलचेतसाम् ॥ 148 ॥ द्रौपद्यानयने जात-मपराधं च मद्गिरा ॥ त्वं तेषां क्षमयेः सन्तु, ते ते साहाय्यदायिनः ! ॥ 149 ॥ यदुष्वेकस्त्वमेवाऽसि, जीवस्तगच्छ सत्वरम् ॥ अन्यथा मद्धक्रोधा-द्रामस्त्वां मारयिष्यति! ॥ 150 ॥ भूयो भूय इति प्रोक्तः, केशवेन जराङ्गजः ॥ अगात्कौस्तुभमादाया-'ऽकृप्य कृष्णक्रमाच्छरम् ॥ 151 ॥ गते च तस्मिन् कृष्णोऽपि, शरघातव्यथातुरः ॥ उत्तराभिमुखो धीरः, प्रोवाचेति कृताञ्जलिः ॥ 152 ॥ अर्हत्सिद्धसदाचा UTR-1
Page #191
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 133 / / * यो-पाध्यायमुनिपुङ्गवान् ॥ नमामि नेमिनामानं, तीर्थनाथं च भावतः ॥ 153 ॥ इत्युदीर्य हृषीकेशः, स्थित्वा च ॥ द्वितीयमध्य । तृणसंस्तरे ॥ आवृत्य वाससा खीय-वपुश्चेति व्यचिन्तयत् ॥ 154 ॥ पुत्रा प्रद्युम्नशाम्बाद्या, रुक्मिण्याद्याः स्त्रियश्च ॥ यनम् (2) / मे ॥ धन्या ये प्राव्रजन् पूर्व, धिग् मां तु प्राप्तदुर्दशम् ! ॥ 155 ॥ इति ध्यायन् हरिर्घात-जातपीडातिरेकतः ॥ | तदैव नष्टसद्भाव-श्वेतसीति व्यचिन्तयत् ॥ 156 ॥ अपराभूतपूर्वस्य, मर्देवैश्च जन्मतः ॥ द्वैपायनेन पापेन, दत्तेयं । | दुर्दशा मम ! ॥ 157 ॥ कुलं च मे क्षयं नीतं, तेनैवाऽहेतुविद्विस्सा॥ तचेत्पश्यामि तं दुष्टं, तदा hanmya'dhunA'pya:*हम् ! ॥ 158 ॥ क्षणं ध्यानमिति प्राप्य, रौद्रं विष्णुर्व्यथाकुलः ॥ सम्पूर्णाब्दसहस्रायु-स्तृतीयामवनीमगात् ! | ॥ 159 ॥ रामोऽथ पमिनीपत्र-पुटेनाऽऽदाय जीवनम् ॥ आगाइविहगैर्जाता-शंकः कृष्णान्तिके द्रुतम् ॥ 160 ॥ एष निद्रां गतोस्तीति, ध्यायन्नस्थात्क्षणं बलः ॥ कृष्णोपरि भ्रमंतीश्च, ददर्श श्याममक्षिकाः ! ॥ 161 ॥ भीतस्ततो हली भ्रातृ-मुखाद्वस्त्रं व्यपानयत् ॥ विपन्नं वीक्ष्य तं मूर्छा-कुलः पृथ्व्यां पपात च ॥ 162 ॥ कथमप्याप्तसंज्ञस्तु, सिंहनादं व्यधादलः ॥ वित्रस्तैः श्वापदैः साकं, चकम्पे तेन तदनम् ॥ 163 ॥ इत्थं ततोऽब्रवीचाऽयं, भ्राता मे प्राणवल्लभः ॥ विश्वकवीरः सुप्तोऽत्र, हतो येन दुरात्मना ॥ 164 ॥ स चेत्सत्यो भटस्तन्मे, प्रत्यक्षीभवतु द्रुतम् ॥ न हि स्त्रीसुप्तबालर्षि-प्रमत्तान् हन्ति सत्पुमान् ! ॥ 165 ॥ इत्युच्चैरुचरन् दुःख-भरभङ्गुरमानसः ॥ तत्रारण्ये भ्रमत्कृष्णा-'न्तिके गत्वाऽरुदच्च sH॥166॥ hA ! यादवकुलोत्तंस!, हा ! स्म्ग्र्गुन्नाम्बुधे!॥क्कासि ? त्वं पुण्डरीकाक्ष !, UTR-1
Page #192
--------------------------------------------------------------------------
________________ / / 134 // मन्मनोम्भोजभास्कर ! ॥ 167 ॥ पूर्व हि मां विना स्थातुं, नाऽभूः क्षणमपि क्षमः ! ॥ न मेऽधुना तु वचन- मपि दत्से कुतो ? हरे ! ॥ 168 ॥ मया मन्तुः कृतो नास्ति, तत्कुतः कुपितो भवान् ? ॥ कालक्षेपो hya'yaM यद्वा, तव कोपस्य कारणम् ॥ 169 ॥ कृतकालक्षेपमपि, मां त्वदायत्तजीवितम् ॥ सम्भाषय हरे ! न स्यु-स्त्वादृशा हि स्थिर्क्रुध्ः!॥ 17 ॥ kadApya'kupitaM मह्य-ममुं मे प्रियसोदरम् ॥ वनदेव्योऽनुनयत, यूयं मयि कृपालवः ! ॥ 171 ॥ त्वयि प्रसन्ने सति मे, नैषाऽवस्थाऽपि दुःखदा ॥ रुष्टे तु त्वयि पश्यामि, सर्व शून्यमिदं जगत् ! ॥ 172 ॥ तत्प्रसद्य समुत्थाय, सलिलं पिब बान्धव ! ॥ अर्कोऽस्तं याति तन्नायं, निद्राकालो भवादृशाम् ! ॥ 173 ॥ रामो विलापरिसे त्याद्यै-स्तां निशामत्यवाहयत् ॥ जजल्प प्रातरप्येव-मुत्तिष्ठोत्तिष्ठ बान्धव ! ॥ 174 ॥ tathA'pya'nuttiSThato'sya, शबं मोहविमोहितः ॥ आरोग्य सीरभृत्स्कन्धे, बभ्रामाद्रिवनादिषु ! ॥ 175 ॥ इत्थं तस्मिन् भ्रमत्येव, प्रावृट्कालः समाययौ ॥ अपश्यचाऽवधिज्ञाना-तं सिद्धार्थसुरोऽथ सः ॥ 176 ॥ दध्यौ चैवं स्नेहरागा-तिरेकात्कुणपं हरेः ॥ भ्रमति खयमुत्पाट्य, भ्राता मे दुर्दशां गतः! ॥ 177 ॥ तदमुं बोधयामीति, ध्यायन्नागत्य सोऽमरः ॥ रथं कृत्वा मर्त्यरूपो, महागुरुदतारयत् ॥ 178 ॥ विषमं शैलमुलंघ्य, समे भग्नं च तं रथम् ॥ सन्धातुमुद्यतं देवं, तं वीक्ष्येति बलोऽत्रवीत् ॥ 179 ॥ उलंघ्य स्थपुटं शैलं, योऽभज्यत समेऽध्वनि ॥ रथं तमक्षतं कर्तु, कथमिच्छसि ? मूढ रे ! ॥ 180 ॥ ततः सुरोऽवदद्युद्ध-सहस्रेषु हतो न य्ः॥ स तेऽनुजो यदा जीवे-द्विना जन्यं मृतोऽधुना ॥ 181 ॥ रथोऽपि माम UTR-1
Page #193
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वितीयमध्ययनम् (2) / / 135 / / कीनोऽयं, नूनं सजो भवेत्तदा ॥ इत्युक्त्वाऽथ सुरो वप्त-मारेभेऽश्मनि पद्मिनीम् ॥ 182 ॥ तद्वीक्ष्योचे बलो रोह सब्जिनी किं दृषद्यपि ॥ सोऽजल्पत्तेऽनुजो जीवे-द्यदा रोहेदियं तदा ॥ 183 ॥ सुरो भूयः पुरो भूय, दग्धवृक्षं । सिषेच सः ॥ बलोऽब्रूताम्बुसे कैः किं, प्लुष्टद्रुः स्यात्सपलवः ? ॥ 184 ॥ जगाद देवः कुणपं, तव स्कन्धे स्थितं य्दा॥ जीविष्यति तदा शाखी, भविताऽसौ सपलवः ॥ 185 ॥ पुनः किञ्चित्पुरो गत्वा, हरितानि तृणानि स्ः॥ देवो धेनुशवास्पेषु, बलात्क्षेप्तुं प्रचक्रमे ॥ 186 ॥ वलस्ततो बभाणैव-मेता गावोऽस्थितां गताः ॥ अमीभिर्हरितैर्भूयः, किं जीविष्यन्ति ? रे जड ! ॥ 187 ॥ सुरोऽप्याऽऽख्यद्भवद्भाता, जीविष्यति यदा ह्ययम् ॥ एता गावस्तृणैरेभिजीविष्यन्ति पुनस्तदा ॥ 188 ॥ अथाऽध्यासीदिति वलः, किं ममार ममाऽनुजः ॥ एकयैव गिरा प्राहुः, सर्वेप्यते । जना यतः ! ॥ 189 ॥ ततः सुपर्वा सिद्धार्थ-रूपं कृत्वा बलं जगौ ॥ सिद्धार्थः सारथिः सोऽहं, प्रव्रज्य त्रिदशोऽभवम् ॥ 19 ॥ आपद्गतं बोधयेआ-मिति प्रव्रजतो मम ॥ त्वयोक्तमासीत्तदहं, त्वां वोधयितुमागमम् ॥ 191 ॥ | विष्णोर्मृत्युर्जरापुत्रात् , प्रोक्तः श्रीनेमिनाऽभवत् ॥ सत्वभूत्तत एवाम्भः-कृते त्वयि गते सति ! ॥ 192 ॥ हरिणा प्रहितो दत्वा-'भिज्ञाने कौस्तुभं निजम् ॥ अगाजराकुमारस्तु, त्वरितं पाण्डवान्तिकम् ॥ 193 ॥ वलभद्रोऽथ सिद्धार्थ-मालिंग्यैवमभापत ॥ त्वयाऽहं बोधितः साधु, भ्रातः ! कुर्वेऽधुना किमु ? ॥ 194 ॥ सिद्धार्थोऽथाऽवदद्भात-रिदानी ते विवेकिनः ॥ सर्वसङ्गपरित्यक्ता, परिव्रज्यैव युज्यते ! ॥ 195 ॥ रामस्तत्प्रतिपद्याशु, नाकिना तेन UTR-1
Page #194
--------------------------------------------------------------------------
________________ / / 136 / / संयुतः ॥ तटिनीसङ्गमेऽभ्यर्च्य, सञ्चस्कार हरेर्वपुः ॥ 196 ॥ रामस्य दीक्षाकालं च, ज्ञात्वा श्रीनेमितीर्थकृत् ॥ चारणश्रमणं प्रेषी-तत्पार्थे प्राब्रजबलः ॥ 197 ॥ तुङ्गिकाशैलशृङ्गे च, गत्वाऽत्युग्रं तपोऽतनोत् ॥ तस्थौ सिद्धार्थ देवोऽपि, तद्रक्षायै तदन्तिके ॥ 198 ॥ ENI इतश्च स जरासूनुः, प्राप्तः पाण्डवसन्निधौ ॥ द्वारकाकृष्णनाशाद्य-मवदद्दत्तकौस्तुभः ॥ 199 ॥ ततः शोकाम्भो धिमग्नाः, पाण्डया वत्सरावधि ॥ क्रन्दन्तः करुणं प्रेत-कर्माणि विदधुर्हरेः ॥ 20 ॥ ब्रतार्थिनोऽथ तान् ज्ञात्या, वृतं । पञ्चशतर्षिभिः ॥ चतुर्ज्ञानं धर्मघोष-मुनिं प्रेस्सीच्छिवान्ग्ग्ज्ः॥ 201 ॥ ततो दत्वा जरासूनो-राज्यं तस्यान्तिके गुरोः ॥ प्रव्रज्य पाण्डवाश्चा-घोरं साभिग्रहं tpH॥ 202 ॥ श्रीनेमि तेऽन्यदा नन्तुं, प्रस्थिताः प्रति रैवतम् ॥ शुश्रुवुः खामिनिर्वाणं, हस्तिकल्पपुरं गताः ॥ 203 ॥ ततस्ते प्रोद्भवदुःखा, आरुह्य विमलाचलम् ॥ विधायानशनं प्राप्य, केवलं शिवमासदन् ॥ 204 ॥ ___ इतश्च तुङ्गिकाशैल-शृङ्गस्थो भगवान् बलः ॥ अतितीव्र मासपक्ष-क्षपणादि तपोऽतनोत् ॥ 205 ॥ सोऽन्यदा प्रविशन् वापि, पुरे मासस्य पारणे ॥ स्त्रिया कयाऽप्यन्धुकण्ठ-स्थयाऽदर्शि सबालया ॥ 206 ॥ साऽभूदयग्रमना वीक्ष्य, रामरूपं मनोरमम् ॥ कुम्भकण्ठभ्रमाडिम्भ-कण्ठे पाशं बबन्ध च ॥ 207 ॥ तं रुदन्तं क्षिप्यमाणं, कृपे प्रेक्ष्यार्भकं मुनिः ॥ दध्यौ रूपमिदं धिमे, महानथैककारणम् ! ॥ 208 ॥ अहं वनस्थ एवाऽथ, दत्तं काष्ठादिहा UTR-1
Page #195
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वितीयमध्य यनम् (2) / / 137 ॥ रकैः ॥ आहारादि ग्रहीष्यामि, न यास्यामि पुरादिषु ॥ 209 ॥ अभिगृह्येति रामर्षि-स्तां वशां प्रतिबोध्य च ॥ तत एव निवृत्त्याऽगा-तुङ्गिकादिशिरोवनम् ॥ 21 ॥ मासिकादि तपः कृत्वा, मुनिः पारणकेषु सः ॥ तृणकाष्ठादिहारिभ्यः, प्रासुकाहारमाददे ॥ 211 ॥ काष्ठादिहारकानीचा-नहमभ्यर्थये कथम् ? ॥ पुरा त्रिखण्डनाथोऽपि, नैवं दध्यौ बलस्तदा! ॥ 212 ॥ याचमानो महेभ्यान-प्यन्यो निर्वेदमश्नुते ॥ रामर्षिस्तु न निर्वदं, लेभे तत्प्रार्थनादपि ॥ 213 ॥ तितिक्षमाणो रामर्षि-रेवं यात्रापरीषहम् ॥ सुदुस्तपं तपस्तेपे, मासिकादि महाशयः ॥ 214 ॥ काष्ठादिहारकास्तेऽथ, खखराजमदोऽवदन् ॥ तपः करोति विपिने, नरः कोऽपि सुरोपमः ! ॥ 215 ॥ ततस्ते व्यमृशन्नून-मस्मद्राज्यजिघृक्षया ॥ तपः करोति मत्रं वा, साधयत्ययमुत्तमम् ॥ 216 ॥ सद्यो व्यापादयामस्त-तत्र गत्वाऽद्य तं नरम् ॥ सहन्ते न हि राजानो-'परं राज्यार्थिनं जनम् ! ॥ 217 ॥ ध्यात्वेति ते बलोपान्ते, ससैन्या । युगपद्ययुः ॥ बहून् सिंहांस्ततश्चक्रे, सिद्धार्थस्तत्र भीपणान् ॥ 218 ॥ वीक्ष्य तान् विकृतान् भीता, नत्वा राम ययुर्नृपाः ॥ नरसिंह इति ख्याति, लोके लेभे ततो बलः ॥ 219 ॥ स च राममुनिस्तत्र, बने तिष्ठन् कृपोदधिः ॥ |सिंहादीनां श्वापदानां, पुरो धर्मकथां व्यधात् ॥ 220 ॥ तया देशनया व्याघ्र-सिंहाद्याः श्वापदा अपि ॥ बभूवु। बहवः शान्ताः, केचित्तु श्राद्धतां दधुः ॥ 221 ॥ केचिचानशनं चक्रुः, केऽपि भद्रकतां ययुः ॥ त्यक्तमांसाशनाः केऽपि, रामसाधु सिषेविरे ! ॥ 222 ॥ एणस्त्वेको बलमुनि, प्रेक्ष्य प्राग्भवसङ्गतेः ॥ जातजातिस्मृतिः प्राप्त-संवे UTR-1
Page #196
--------------------------------------------------------------------------
________________ / / 138 / / गस्तं सदाऽभजत् ॥ 223 ॥ स च तत्राऽऽगतान् सान्न-पानान् काष्ठादिहारकान् ॥ साध्वर्थमन्वेषयितु-मरण्ये'- | nvahama'bhramat // 224 // तांश्च वीक्ष्याऽऽगतो भिक्षा-दायकान् साधुसन्निधौ ॥ स्पृशंस्तदवी शिरसा, प्रेरयामास तं रयात् ॥ 225 ॥ समाप्य ध्यानमेणेन, समं तेनाऽध्वदर्शिना ॥ रामर्षिरपि भिक्षायै, तपः पारणकेष्वगात् ॥ 226 ॥ अथ प्रधानकाष्ठार्थ-मन्यदा रथकारकाः ॥ वने तत्र समाजग्मुः, चिच्छिदुश्च तरून् बहून् ॥ 227 ॥ स सारङ्गो भ्रमन् वीक्ष्य, तान् भुजानान् प्रमोदवान् ॥ द्रुतं न्यवेदयत् ध्यान-स्थिताय बलसाधये ॥228॥ध्यान्ण् प्रपूर्य रामर्षिरपि मासस्य पारणे ॥ हरिणेन समं तेन, तत्र भिक्षाकृते ययौ ॥ 229 ॥ रथकारपुरोगोऽथ, रामं वीक्ष्य व्यचिन्त। यत् ॥ दिष्टया दृष्टो वनेऽप्यत्र, मुनिः कल्पद्रुवन्मरौ ॥ 230 ॥ अहो ! अस्य मुनेः क्षान्ति-रहो ! रूपमहो ! महः ॥ तदहं कृतकृत्योऽस्मि, यस्यासावतिथिर्मुनिः ॥ 231 ॥ अथास्मै भोजनं दत्वा-'ऽत्मानं विमलयाम्यहम् ॥ विचि। त्येति स पञ्चाङ्ग-स्पृष्टभूर्मुनिमानमत् ॥ 232 ॥ आनीयाऽशनपानादि, प्रदातुञ्चोपचक्रमे ॥ तन्निर्दोषमिति ज्ञात्वा, जग्राह भगवानपि ॥ 233 ॥ मृगोऽपि स तदा बाष्प-जलापूर्णविलोचनः ॥ निध्यायन् साधुरथिका-वध्यायदिति शुद्धधीः ॥ 234 ॥ अहो ! अत्युग्रतपसां, निवासोऽसौ महामुनिः ॥ अनुग्रहं रथकृत-श्चके स्वाङ्गेऽपि निर्म्म्ः॥235॥ अहो ! सुलब्धजन्माऽयं, रथकारो महामनाः ॥ शुद्धः पानाशनैः साधु, प्रतिलम्भयति स्म यः ॥ 236 ॥ निर्भाग्योऽहं आअद् तु सम्प्राप्त-तिर्यक्त्वः कर्मदोषतः ॥ तपस्तप्तुं मुनेर्दातु-ञ्चासमर्थः करोमि किम् ? ॥ 237 ॥ तदा च रामरथकृ-न्मू UTR-1
Page #197
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 139 / / गाणामुपरि क्षणात् ॥ महावायुविधूतोऽर्द्ध-च्छिन्नोऽपतन्महाद्रुमः ॥ 238 ॥ पतता तरुणा तेन, सुध्यानास्ते हता- द्वितीय्म्ध्य्स्त्र्य्ः॥ ब्रह्मलोकेऽभवन् देवाः, पद्मोत्तरविमानगाः ॥ 239 ॥ व्रतं वर्षशतं याव-प्रपाल्य त्रिदिवं mtH॥ रामोऽथा- यनम् (2) वधिनाऽज्ञासी-तृतीयनरकेऽनुजम् ॥ 240 ॥ ततः स भ्रातरं द्रष्टु-मुत्सुकः स्नेहसम्भ्रमात् ॥ कृष्णाभ्यर्णमगात्कृत्वा, * वपुरुत्तरवैक्रियम् ॥ 241 ॥ मणिद्युतिभिरुद्योतं, कृत्वा दृष्ट्वा च सोदरम् ॥ पूर्ववत्लेहलो रामः, परिरभ्यैवमत्रवीत् ॥ 242 ॥ भ्राता ते रामनामाहं, पञ्चमाद्देवलोकतः ॥ इहाऽऽगतोऽस्मि तद्रूहि, किमभीष्टं करोमि ते ? ॥ 243 ॥ कृष्णोऽप्युवाच खकृत-कर्मदोपोद्भवामिमाम् ॥ पीडां भुजे न कोऽप्यत्र, प्रतिकतु भवेत्प्रभुः ॥ 244 ॥ ततो रामस्तमाक्रष्टुं, नरकात्स्नेहमोहितः ॥ द्रुतमुत्पाटयामास, पाणियुग्मेन बालवत् ॥ 245 ॥ उत्पादितः स रामेण, वह्निस्थनवनीतवत् ॥ विलीयमान इत्यूचे, विष्णुस्तं गद्गदाक्षरम् ॥ 246 ॥ मां मुञ्च मुञ्च हे भ्रातः!, प्रयासेनामुना कृतम् ॥ | त्वया धुत्पाद्यमानस्य, पीडा मे जायते भृशम् ॥ 247 ॥ न च कर्मपरीणामो, देवैरप्यन्यथा भवेत् ॥ तत्प्रयत्नममुं । त्यक्त्वा, मदभीष्टमदः कुरु ॥ 248 ॥ शङ्खचक्रगदाखड्ग-धारिणं गरुडध्वजम् ॥ पीताम्बरं विमानस्थं, कृत्वा मामानधुतिम् ॥ 249 ॥ आत्मानं हलमसल-धारिणं नीलवाससम् ॥ तालकेतुं विमानस्थं, विकृत्येन्दुच्छविच्छविम् । ॥ 250 ॥ गत्वा च भरतक्षेत्रे, दर्शय त्वं पदे पदे ॥ विशेषतो दूषिपुरे-वस्मन्नाशप्रमोदिषु ॥ 251 ॥ [ त्रिभिर्वि। शेषकम् ] तया दुर्दशया जात-तिरस्कारो यथाऽऽवयोः ॥ उपशाम्यति लोकश्च, वेत्त्यावामविनश्वरौ ॥ 252 ॥ UTR-1
Page #198
--------------------------------------------------------------------------
________________ / / 140 / / इदं भ्रातृवचो रामः, स्वीकृत्य भरते गतः ॥ सर्वत्राऽदर्शयद्रूप-द्वयं कृत्वा तथैव तत् ॥ 253 ॥ तद्वीक्ष्य विस्मि-2 | तान् लोका-नित्यूचे च स निर्जरः ॥ आवयोः प्रतिमां कृत्वा, प्रपूजयत भो जनाः ! ॥ 254 ॥ उत्पत्तिस्थितिविध्वंस-कारका वयमेव हि ॥ आगच्छाम इह खर्गा-स्वर्ग यामश्च लीलया ॥ 255 ॥ अस्माभिरकाऽकारि, क्षिप्ता संहृत्य चोदधौ ॥ वयमेव च लोकानां, स्वर्गादिसुखदायकाः ॥ 256 ॥ तदाकर्ण्य जनाः सर्वे, सर्वत्र ब्ल्कृस्स्न्न्योः॥ अर्ची कृत्वाऽर्चयस्तेषा-मुदयं च ददौ सुर्ः॥ 257 ॥ लोकोऽखिलो विशेषात्त-पूजासक्तोऽभवत्ततः ॥ इति भ्रातुर्वचः कृत्वा, रामः स्वस्थानमासदत् ॥ 258 ॥ तस्य रामामरस्य प्राग, द्वादशाब्दशतायुषः ॥ खोके । जीवितं जज्ञे, सागराणि दशैव हि ॥ 259 ॥ ततश्चयुतश्चोत्सर्पिण्यां, भाविन्यां dvaadshaahtH॥ कृष्णजीवस्याऽममस्य, तीर्थेऽसौ सिद्धिमेष्यति ॥ 260 ॥ काष्ठादिहारकजनादशनादि गृह्णन् , याचापरीषहमसौ बलभद्रसाधुः ॥ सेहे यथा विपुलसत्त्वनिधिस्तथाऽयं, सर्वैरपि प्रतिगणैर्नियतं विषयः ॥ 261 ॥ इति याचापरीषहे बलभद्रर्षिकथा ॥ 14 ॥ याञाप्रवृत्तश्च कदाचिल्लाभान्तरायदोषान्न लभेत इत्यलाभपरीषहमाहस्। मूलम्-परेसु घासमेसिजा, भोअणे परिणिट्ठिए । लद्धे पिंडे अल वा, नाणुतप्पिज संजए ॥ 30 ॥ अल् व्याख्या-परेषु गृहस्थेषु प्रासं कवलं एषयेद्वेषयेत् , अनेन मधुकरवृत्तिमाह । भोजने ओदनादौ परिनिष्ठिते निष्पन्ने सति, पूर्व गमने हि साध्वर्थ पाकादिप्रवृत्तेः । ततश्च लब्धे प्राप्ते 'खल्पे अनिष्टे वा इत्यध्याहारः' पिण्डे आहारे । UTR-1
Page #199
--------------------------------------------------------------------------
________________ उत्तराध्ययन दिनी गमध्ययनम् (2) / / 141 / / अलब्धे वा नानुतप्यत, संयतो मुनिः । यथाऽहो! ममाऽधन्यता ! यदहं किञ्चिन्नलभे इति पधात्तापं न कुर्मातेति । सूत्रार्थः ॥ 30 ॥ किं विमृश्य नानुतप्यतेत्याहमूलम्-अजेवाहं न लब्भामि, अवि लाभो सुवे सिआ। जो एवं पडिसंचिक्खे, अलाभो तं न त्जि॥31॥ ___ व्याख्या-अद्यैव अस्मिन्नेव दिने अहं न लभे, न प्राप्नोमि, अपिः' सम्भावने सम्भाव्यते एतलाभः प्राप्तिः श्वः आगामिनि दिने स्याद्भवेदुपलक्षणत्वादन्येचुरन्यतरेधुर्वा । य एवमुक्तनीत्या 'पडिसंचिक्खेत्ति' प्रतिसमीक्षते, अदीनमनाः । sanna'lAbhamAzritya आलोचयति, 'अलाभो' अलाभपरीषहस्तं न तर्जयेन्नाभिभवेदन्यथाभूतं त्वभिभवेदिति भावः । अत्र लौकिकमुदाहरणं, तथाहि बलदेवो वासुदेवो, दारुकः सत्यकोऽपि च ॥ अन्यदाश्वैरपहृताः, प्रापुरेका महाटवीम् ॥1॥प्र्तियाम्ण् वारकेण, | जाग्रद्भिः स्थेयमात्मभिः ॥ इति निश्चित्य ते तत्र, वटस्याधोऽवसन्निशि ॥ 2 ॥ supteSva'nyeSvA''dyayAme, यामिकं तत्र । दारुकम् ॥ पिशाचरूपभृत्कोपः, samAgatyaivama'bravIt // 3 // असिष्ये शयितानेता-नहं क्षुत्क्षामकुक्षिकः ॥ त्वं रक्षकोऽसि यद्येषां, तन्नियुद्धं प्रदेहि मे ॥ 4 ॥ ओमित्युक्त्वा दारुकोऽपि, तेन साकमयुद्ध्यत ॥ अशक्नुवन् पिशाचं तं, जेतुमुच्चैश्चुकोप च ॥ 5 ॥चुकोप् दारुकोऽत्यर्थ, पिशाचाय यथा यथा ॥ कोपात्मकः पिशाचोऽपि, सोऽवर्धत तथा तथा ॥ 6 ॥ वर्द्धमानेन तेनाभि-भूयमानो मुहुर्मुहुः ॥ दारुकः प्रथमं याम, कृच्छ्रेण महताऽत्यगात् ॥ 7 ॥ द्वितीये UTR-1
Page #200
--------------------------------------------------------------------------
________________ // 142 / / यामे तूत्थाप्य, सत्यकं दारुकोऽखपीत् ॥ तमपि व्याकुलीचक्रे, स पिशाचस्तथैव हि ॥ 8 ॥ बलं प्रबोध्य सुष्वाप, | सोऽथ यामे तृतीयके ॥ पिशाचोऽपि तथैव द्राक्, वलमप्यबलं व्यधात् ॥ 9 ॥ अशेत तुर्यप्रहरे,हरिमुत्थाप्य सात्व्त्ः॥ पिशाचस्तु तमप्येव-मभ्येत्योवाच गर्वितः ॥ 10 ॥ सुप्तानेतानहं प्स्यातु- मागतोऽस्मि बुभुक्षितः ॥ विष्णुः प्रोचे मामजित्वा, सहायान् हंसि मे कथम् ? ॥ 11 ॥ ततः पिशाचगोपीशी, नियुद्धं चक्रतुर्भृशम् ॥ स्फोटयन्ताविव भुजा-स्फोटैब्रह्माण्डसम्पुटम् ॥ 12 ॥ यथा यथोचेर्युयुधे, स पिशाचस्तथा तथा ॥ अहो! तरखी मलोय-मित्यतुष्यदृशं ह्रिः॥ 13 ॥ कृष्णो यथा यथाऽतुष्य-त्सोऽहीयत तथा तथा ॥ हरिणेति क्षयं नीतो, लघुर्बादं बभूव सः ॥ 14 ॥ ततः प्रक्षिप्य तं नाभी, ररक्ष मधुसूदनः ॥ तांस्त्रीन्प्रातरपश्यच्च, घृष्टकूर्परजानुकान् ! ॥ 15 ॥ यूयमेवं केन घृष्टाः?, | इत्यपृच्छच्च तान्हरिः ॥ ते प्रोचिरे वयं घृष्टाः, पिशाचेन बलीयसा ॥ 16 ॥ ततो निष्कास्य नाभेस्तं, दर्शयन्माधवो'| भ्यधात् ॥ पिशाचरूपः कोपोय-मायातो योऽभवन्निशि ॥ 17 ॥ अनेन युद्धयमानैर्य-युष्माभिश्चकुपे भृशम् ॥ तदसौ । ववृधे यस्मा-त्कोपः कोपेन वर्धते ॥ 18 ॥ वृद्धिं गतश्च युष्माकं, पराभवमसौ व्यधात् ॥ बुद्धिं गता हि दोषाय, द्वित्त्कोपाग्निविस्स्द्रुमाः॥ 19 ॥ मया तु कुर्वता युद्धं, zAntatvenotkaTo'pya'yam // प्रापितस्तनुतां यस्मा-त्कोपः क्षान्त्यैव जीयते ॥ 20 ॥ तच्छ्रुत्वा तं पिशाचं च, तथाभूतं समीक्ष्य ते ॥ त्रयोऽपि विस्मिता बह्वीं, प्रशंसां चक्रिरे हरेः ॥ 21 ॥ कोपो यथा तृप्तपिशाचमूर्ति-मुरारिणा शान्ततया विजिग्ये ॥ jayantya'lAbhaM मुनयोऽपि तद्वत् , पूर्वोक्त UTR-1
Page #201
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वितीयमध्य यनम् (2) / / 143 / / सूत्रार्थविचिन्तनेन ॥ 22 ॥ इति कोपपिशाचजयकथेति सूत्रार्थः ॥ 31 ॥ निदर्शनश्चात्र, तथाहि मगधेषु पुरा ग्रामे, पूरवारकसंज्ञके ॥ विप्रो भूपनियुक्तोऽभू-स्कृषिः पाराशराभिधः ॥ 1 ॥ ग्रामीणैः सोऽन्यदा । लोकै-राजक्षेत्राणि वापयन् ॥ निर्दयं वाहयामास, वेष्ट्या सीरशतानि षट् ॥ 2 ॥ क्षुधितांस्तृषितान् श्रांतान् , तान् वृषान्मानुषांश्च सः ॥ भोजनावसरे भक्ते, समायातेऽपि नाऽमुचत् ॥ 3 ॥ किन्तु तैर्व्याकुलैगोभिः, कर्षकैश्च पृथक पृथक् ॥ एकैकवारं खक्षेत्रे-'वाहयत् हलषट्शतीम् ॥ 4 ॥ ततोऽन्तरायकरणात् , दृढं कर्मान्तरायिकम् ॥ उपाय मृत्वा भ्रान्त्वा ca, bhave kimapi punnytH|| 5 // द्वारकापुरि कृष्णस्य, वासुदेवस्य नन्दनः ॥ सोऽभवडण्ढणादेवीकुक्षिजो ढण्ढणाभिधः ॥ 6 ॥ [युग्मम् ] क्रमात्स यौवनं प्राप्तो, भूयसीभूपपुत्रिकाः ॥ पर्यणपीत्वसौन्दर्या-धरितामरसुन्दरीः ॥ 7 ॥ श्रीनेमिस्वामिनः पार्थे, धर्ममाकर्ण्य सोऽन्यदा ॥ विरक्तः प्रावजत्कृष्ण-कृतदीक्षामहोत्सवः ॥ 8 ॥ अधीयानः श्रुतं साधे, स्वामिना विजहार स्ः॥ तस्यान्तरायिकं कर्मा-'न्यदोदयमवाप तत् ॥ 9 ॥ ततः स विष्णोः पुत्रोऽपि, शिष्योऽपि त्रिजगद्गुरोः ॥ द्वारकायां पुरि वर्ग-लक्ष्मीजित्वरसंपदि ॥ 10 ॥ महेच्छानां महेभ्यानां, सदनेष्वपि पर्यटन् ॥ भैक्ष्यं किमपि न प्राप, प्राप चेन्नोचितं तदा ! ॥ 11 ॥ [ युग्मम् ] समं तेन गतोऽन्योऽपि, PI मुनिः किश्चन नाऽऽनशे ॥ ततो हेतुमलब्धेः श्री- नेमिं पप्रच्छ ढण्ढणः ॥ 12 ॥ तत्पूर्वभववृत्तान्तं, ततस्तं प्रभुरभ्य धात् ॥ तं श्रुत्वा गाढसंवेगो, ढण्ढणोऽभ्यग्रहीदिति ॥ 13 ॥ लाभं मुनीनामन्येषां, न bhokSye'hama'taH परम् ॥ UTR-1
Page #202
--------------------------------------------------------------------------
________________ // 144 / / अभिगृह्येति स प्राज्ञो, भिक्षायै प्रत्यहं ययौ ॥ 14 ॥ भिक्षां चालभमानः स, नोद्विवेज न वा जनम् ॥ निनिन्द किन्तु खं कर्म-दोषमेव व्यचिन्तयत् ॥ 15 ॥ अदीनमानसो नित्य-मित्यलाभपरीपहम् ॥ सहमानोऽत्यगात्कालं, कियन्तमपि ढण्ढणः ॥ 16 ॥ अथान्यदा नेमिनाथं, पप्रच्छेति नरायणः ॥ एषु खामिविनयेषु, को नु दुष्करकारकः ? ॥ 17 ॥ उवाच भगवान् सर्वे-'प्यमी दुष्करकारकाः ! ॥ सर्वषु ढण्ढणमुनि-स्त्वतिदुष्करकारकः ॥ 18 ॥ हरिणा कथमित्युक्त, तस्य व्यतिकरं प्रभुः ॥ परीषहस्यालाभस्य, सहनादिकमभ्यधात् ॥ 19 ॥ ततो भक्तिभरोदश्च-द्रोमाञ्चः केशवोऽवदत् ॥ महात्मा ढण्ढणमुनिः, काऽधुना विद्यते ? विभो ! ॥ 20 ॥ जिनो जगौ स भिक्षार्थ, गतोऽस्ति द्वारकापुरीम् ॥ नगया~ प्रविशंस्तयां, पश्यसि त्वं मुकुन्द ! तम् ॥ 21 ॥ श्रुत्वेत्यर्हन्तमानम्य, दाशार्हो द्वारकां ययौ ॥ तदीयदर्शनौत्सुक्य-सिन्धुपूरप्रणुन्नहृत् ॥ 22 ॥ पुर्या च प्रविशन् क्षाम-विग्रहं शान्तचेतसम् ॥ अद्राक्षीत्तं मुनिं मूर्ति मन्तं धर्ममिवाऽच्युतः ॥ 23 ॥ ततोऽतिमुदितो विष्णु-भक्तिभावोलसन्मनाः ॥ उत्ततार करिस्कन्धा-दाकृष्ट इव तद्गुणैः ॥ 24 ॥ इलातलमिलन्मौलिः, प्रणनाम च तं हरिः ॥ निरावाधविहार च, पप्रच्छ र्चितान्य्ज्लिः॥ 25 ॥ विष्णुना वन्द्यमानं च, कश्चिदिभ्यो निरीक्ष्य तम् ॥ दध्यौ महात्मा कोऽप्येष, गोविन्दो यं हि वन्दते ! ॥ 26 ॥ दैवात्तस्यैव धनिनः, सदने ढण्ढणोऽप्यगात् ॥ इभ्योऽपि मोदकांस्तस्मै, श्रद्धाशुद्धाशयो ददौ ॥ 27 ॥ ढण्ढणोऽथ जिनाभ्यणे, गत्वा दर्शितमोदकः ॥ इत्यप्राक्षीकिमु क्षीणं, तन्मे कर्मान्तरा UTR-1
Page #203
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वितीयमध्य यनम् (2) / / 145 ॥ यिकम् ? ॥ 28 ॥ जिनोऽवादीन्न तत्कर्म, क्षीणं लाभस्त्वयं हरेः ॥ विष्णुना वन्दितो यत्त्वं, तत्तेऽदान्मोदकान् ध्नी!॥ 29 ॥ तच्छृत्वा रागरोषादि-विहीनो ढण्ढणो मुनिः॥ परलाभममुं नैवो-पजीवामीति चिन्तयन् ॥ 30 ॥ गत्वा शुद्धस्थण्डिलोव्या, मोदकांस्तानमूर्छितः ॥ परिष्ठापयितुं धीरः, प्रारेभे क्षोदयन् भृशम् ! ॥ 31 ॥ [युग्मम्] दध्यौ चैवमहो ! दाढ्य, कर्मणां वज्रलेपवत् ॥ अहो ! तेषाञ्चाक्षयत्वं, चक्रवर्तिनिधानवत् ॥ 32 ॥ देवेन्द्रा दानवेन्द्राश्च, नरेन्द्राश्च महाबलाः ॥ नैव कर्मपरीणाम-मन्यथा कर्तुमीश्वराः ! ॥ 33 ॥ ध्यायन्नित्यादि स्द्ध्यान्-क्स्सीन्न्दुस्स्क्र्म्स्ण्ह्तिः॥ महर्षिढण्ढणः प्राप, केवलज्ञानमुत्तमम् ॥ 34 ॥ विहृत्य सुचिरं पृथ्व्यां, भव्यजन्तून् विबोध्य च ॥ सर्वकर्मक्षयं कृत्वा, क्रमान्मुक्तिमवाप सः ॥ 35 ॥ इत्यलाभविषयं परीपहं, ढण्ढणर्षिरधिसोढवान् यथा ॥ सखतां मुनिवरैस्तथापरै-रप्यसौ शिवसुखाप्तितत्परैः ॥ 36 ॥ इत्यलाभपरीपहे ढण्ढणर्षिकथा ॥ 15 ॥ __अलाभाचान्तप्रान्ताशिनां कदाचिद्रोगाः समुत्पधेरन्निति रोगपरीषहमाह* मूलम्-णच्चा उप्पइअं दुक्खं, वेअणाए दुहट्टिए ॥ अदीणो ठावए पण्णं, पुट्टो तत्थ हि आसे॥32॥ | व्याख्या-ज्ञात्वाऽधिगम्य उत्पतितं उद्भूतं, दुःखयतीति दुःखो ज्वरादिरोगस्तं, वेदनया स्फोटपृष्ठग्रहादिपीडया । दुःखेनातः क्रियतेस्म दुःखार्तितो दुःखपीडित इत्यर्थः । अदीनो दैन्यहीनः स्थापयेत् , दुःखार्तितत्वेन चलंती स्थिरीकुर्यात् , प्रज्ञां खकर्मफलमेवेदमिति तत्त्वधियं, 'puTotti'apelRptatvAt स्पृष्टोऽपि व्याप्तोऽपि राजमन्दादिभिः, तत्र प्रज्ञा UTR-1
Page #204
--------------------------------------------------------------------------
________________ / / 146 // स्थापने सति अध्यासीत अधिसहेत, प्रक्रमाद्रोगजं दुःखमिति सूत्रार्थ्ः॥32॥ ननु चिकित्सया किंन रोगाप नोदः क्रियते ? इत्याह* मूलम् तेगिच्छं नाभिणंदिज्जा,संचिक्खत्त ग्वेसे॥ एअंखु तस्स सामण्णं, जं न कुज्जा न कारवे ॥ 33 ॥ PI व्याख्या-चिकित्सां रोगप्रतिकाररूपां नाभिनन्देन्नानुमन्येत, अनुमतिनिषेधाच दुरापास्ते करणकारणे । 'संचि क्खत्ति' प्राकृतत्वादेकारस्य लुप्तस्य दर्शनात् 'संचिक्खे' समाधिना तिष्ठेत् , न तु कूजितकर्करायितादि कुर्यात् , आत्मानं चारित्रात्मानं गवेषयति तदपायरक्षणेन मार्गयति योऽसौ आत्मगवेषकः, किमित्येवमत आह-'एअंति' - एतदनन्तरमभिधीयमानं 'खुत्ति' यस्मात्तस्य श्रमणस्य श्रामण्यं श्रमणभावो, यन्न कुर्यान्न कारयेत् , उपलक्षणत्वा नानुमन्येत, प्रक्रमाचिकित्सां । जिनकल्पिकापेक्षञ्चैतत् । स्थविरकल्पिकास्त्वपवादे पुष्टालम्बना यतनया चिकित्सां K कारयन्त्यपि, यदुक्तं-"काहं अच्छित्तिं अदुवा अहीहं, तवोवहाणेसु अ उज्जमिस्सं । गणं च नीईइ अ सारविस्सं, सालंबसेवी समुवेइ मुक्खं ॥ 1 ॥ " इति सूत्रार्थः ॥ 33 ॥ दृष्टान्तश्चात्र, तथाहि___ अभूरिभूतीनां, नगरी मथुराभिधा ॥ तत्राऽऽसीच्छत्रुवित्रासी, जितशत्रुर्धराधवः ॥ 1 ॥ कालाहां सोऽन्यदा वेश्यां, दृष्ट्वा हृद्यतराकृतिम् ॥ चिक्षेपान्तःपुरे स्मेर-स्मरापस्मारविह्वलः ! ॥ 2 ॥ भुआनस्य तया भोगां-स्तस्य राज्ञोऽभवत्सुतः ॥ कालावेश्यासुत इति, कालवैशिकसंज्ञकः ॥ 3 ॥ क्रमेण यौवनं प्राप्तः, प्रसुप्तः सोऽन्यदा निशि ॥ UTR-1
Page #205
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 147 ॥ शब्दं श्रुत्वा शृगालानां, पप्रच्छेति खसेवकान् ॥ 4 ॥ शब्दोऽसौ श्रूयते केषां 1, फेरूणामिति तेऽवदन् ॥ कुमारो- | dvitIyamabhya'thA'bravIdetAn , बवानयत काननात् ॥ 5 ॥ तेऽप्येकं जंबुकं बवा-'ऽनीय तस्मै ददुर्वनात् ॥ क्रीडारतिः कुमा-॥ यनम् (2) रोऽपि, वारं वारं जघान तम् ॥ 6 ॥ स 'खि' खीति ध्वनिं चके, हन्यमानो यथा य्था॥ तमाकर्ण्य कुमारोन्त-जेहर्पोचैस्तथा तथा ॥ 7 ॥ मार्यमाणश्च तेनैवं, स गोमायुर्व्यपद्यत ॥ अकामनिर्जरायोगा-घन्तरत्वमवाप च ॥ 8 ॥ ___ इतश्च स मापसुतः, साधूनामन्तिकेऽन्यदा ॥ श्रुत्वा धर्म विरक्तात्मा, परिव्रज्यामुपाददे ॥ 9 ॥ प्रतिपन्नोऽन्यदैकाकि-13 | विहारप्रतिमां च सः ॥ विहरन्मुद्गशैलाह्व-पुरेऽगाद्गुणसेवधिः ॥ 10 ॥ तदा च तस्याऽर्शोरोगः, प्रादुरासीन्महामुनेः ॥ सुदुःसहव्यथासिन्धु-प्रवर्तनघनाघनः ॥ 11 ॥ सोऽत्यर्थ व्याधिना तेन, पीड्यमानोऽपि धीरधीः ॥ न जातु मनसाप्यैषी-द्भिषजं भेषजं तथा ॥ 12 ॥ कदा यास्यत्यसौ व्याधि-रित्यपि ध्यातवान्न सः ॥ किन्तु खकर्मदोषोऽय-मिति ध्यात्वाऽसहिष्ट तम् ॥ 13 ॥ तत्र चाऽभूत्पुरे श्रीमान् , हतशत्रुमहीपतिः ॥ कालवैशिकसाधोश्च, खसा तस्य mahiSya'bhUt ॥ 14 // ज्ञात्वाऽर्शोरोगमुत्पन्नं, सा सोदरमुनेस्तदा ॥ चिकित्साविषयं तस्या-'भिग्रह चाऽवबुध्य तम् ॥ 15 ॥ अर्शीघ्नमौषधं साध, भिक्षया नेहमोहिता ॥ भिक्षार्थमागतायादा-त्तस्मै सोदरसाधवे ॥ 16 ॥ [ युग्मम् ] सोऽथ भुक्ततदाहार-स्तदन्तर्गतमौषधम् ॥ ज्ञात्वा जातोऽनुतापोन्त-श्चिन्तयामास सन्मुनिः ॥ 17 ॥ अहो ! अनुपयोगेना-'युक्तमेतन्मया कृतम् ॥ आददे भेषजमिदं, यदर्शीजन्तुनाशनम् ॥ 18 ॥ अभिग्र UTR-1
Page #206
--------------------------------------------------------------------------
________________ // 148 // | हस्य भङ्गोऽधि-करणग्रहणं तथा ॥ स्यादाहारार्थिनामेवं, तदाहारं जहाम्यहम् ! ॥ 19 ॥ इति ध्यात्वा स निर्गत्य, पुरादारुह्य भूधरम् ॥ महासत्त्वः पादपोप-गमनं विदधे मुनिः ॥ 20 ॥ तञ्चात्तानशनं ज्ञ्यात्वा-र्क्स्स्य्त्व्न्रैर्नृप्ः॥ अस्योपसग माकापी-कश्चिदित्यवधारयन् ॥ 21 ॥ इतश्च यो हतस्तेन, शिवोऽभूयन्तरस्तदा ॥ सोऽपश्यत्तं भ्रमन् जात-कोपः प्रायुक्त चावधिम् ॥ 22 ॥ ज्ञात्वा । प्राग्भववाती तां, वैरनिर्यातनोद्यतः ॥ तं मुनीन्द्रमुपद्रोतुं, सवत्सां व्यकरोच्छिवाम् ॥ 23 ॥ नृपाऽऽयुक्ता नरा. याव-त्तस्थुस्ते साधुसन्निधौ ॥ तावत्सा व्यन्तरकृता, शृगाली न जघास तम् ॥ 24 ॥ यदा तु ते नरा जग्मुः, साधुपार्थात्तदा तु सा ॥ शिवा 'खि' खीति कुर्वाणा, तं चखाद मुहुर्मुनिम् ॥ 25 ॥ तां शिवोत्पादितां पीडामर्शोबाधां च दुःसहाम् ॥ स महात्माऽसहिष्टोचे-धैर्याऽधरितभूधरः ! ॥ 26 ॥ दुःखे रोगोत्थिते सत्य-प्याऽऽर्तध्यानविधायके ॥ गोमायूत्पादिते चोग्र-रौद्रध्यानानुबन्धके ॥ 27 ॥ समतारसपाथोधि-मुनीन्द्रः कालवैशिकः ॥ नातरौद्रे व्यधात्किन्तु, धर्मध्यानं दधौ स्थिरम् ॥ 28 ॥ [युग्मम् ] एवं पञ्चदशाहानि, तां शृगालीकृतव्यथाम् ॥ सहमानो महासत्वः, प्रपाल्याऽनशनं शुभम् ॥ 29 ॥ केवलज्ञानमासाद्य, कृत्वा कर्मक्षयं च सः ॥ महामुनिर्महानन्द-पदं प्राप महाशयः ॥ 30 ॥ [ युग्मम् ] इति रोगपरीषहं यथा, परिषेहे मुनिकालवैशिकः ॥ सकलैरपि साधुभिस्तथा, सहनीयोऽयमुदारसाहसैः ॥ 31 ॥ इति रोगपरीषहे कालवैशिककथा ॥ 16 ॥ UTR-1
Page #207
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 149 / / रोगिणश्च शयनादिषु दुःसहतरस्तृणस्पर्श इति तत्परीषहमाह द्वितीयमध्य* मूलम्-अचेलगस्स लूहस्स, संजयस्स तवस्सिणो ॥ तणेसु सुअमाणस्स, होज्जा गाय विराह्न्ना॥34॥ यनम् (2) व्याख्या-अचेलकस्य रूक्षस्य संयतस्य तपखिनः तृणेषु दर्भादिषु शयानस्य उपलक्षणत्वादासीनस्य च भवेद्गात्रविराधना शरीरविदारणा, अत्र च सचेलस्य तपस्विनः तृणस्पर्शासम्भव इत्युक्तमचेलस्येति । अचेलस्यापि स्निग्धवपुषो नातिदुःखाकरस्तृणस्पर्श इत्युक्तं रूक्षस्येति, रूक्षस्यापि हरिततृणग्राहिणस्तापसादिवदसंयतम्य तृणस्पर्शो न व्यथायै स्यादिति संयतस्येत्युक्तमिति सूत्रार्थः ॥ 34 ॥ ततः किमित्याहमूलम्-आयवस्स निवाएणं, औला हवै वेअन्ना॥एअण्न्च्चा न सेवंति, तंतुजं तणतजिआ ॥ 35 ॥ व्याख्या-आतपस्य धर्मस्य निपातेन संपातेन अतुला महती भवति वेदना, ततः किं कार्यमित्याह-एतदनन्तरोक्तं । ज्ञात्वा न सेवन्ते तंतुजं वस्त्रं कम्बलं वा, तृणैर्दर्भादिभिस्तर्जिताः पीडितास्तृणतर्जिताः । अयं भावः-यद्यपि दर्भादितृण- | * विलिखितवपुप आतपोत्पन्नखेदक्लेदवशात् क्षतक्षारनिक्षेपरूपैव पीडा स्यात्तथापि कर्मक्षयार्थिभिर्वस्त्रादिकमनाददा- * नैरार्तध्यानमकुर्वाणैः सा सम्यक् सोढव्या, जिनकल्पिकापेक्षश्चैतत् । स्थविरकल्पिकास्तु सापेक्षसंयमत्वाद्वस्त्रादि सेवन्तेऽपीति सूत्रार्थः ॥ 36 ॥ उदाहरणश्चात्र, तथाहि श्रावस्तीनगरीभर्तु-र्जितशत्रुमहीपतेः ॥ भद्राभिधोऽभवत्सूनुः, सात्विकेषु शिरोमणिः ॥ 1 ॥ मुनीनामन्तिके UTR-1
Page #208
--------------------------------------------------------------------------
________________ / / 150 / / जैनं, धम श्रुत्वा विरक्तधीः ॥ स प्रव्रज्यामुपादत्त, क्रमाचाऽभूद्बहुश्रुतः ॥ 2 ॥ प्रतिपद्याऽन्यदैकाकि - विहारप्रतिमा व्रती । विजहार धरापीठे ऽप्रतिबद्धः समीरवत् ॥ 3 ॥ अन्येद्युर्विहरन् सोऽथ, क्वापि राज्यान्तरे गतः ॥ हेरिकोयमिति ज्ञात्वा, जगृहे राजपूरुषैः ॥ 4 ॥ कस्त्वं ? केन चरत्वाय, प्रहितोसीति ? जल्प रे ! ॥ पप्रच्छुरिति तं भूयः, पुरुषाः परुषाः रुषाः ॥ 5 ॥ व्रती तु प्रतिमास्थत्वा - न्न किमप्युत्तरं ददौ ॥ ततस्ते कुपिताः क्षार - दानेन तमतक्षयन् ॥ 6 ॥ निशातखङ्गवत्तीक्ष्ण-धारैर्दर्भैश्च तं मुनिम् ॥ गाढमावेष्ट्य मुक्त्वा च ते दुष्टाः स्वाश्रयं ययुः ॥ 7 ॥ यतेस्तस्याऽऽमिषं वाढं, समन्तादपि तैः कुशैः ॥ विदग्धस्येव वैदग्ध्यं, दुर्विदग्धैरकृत्यत ! ॥ 8 ॥ तथापि कलुषं ध्यान - मकुर्वाणः क्षमानिधिः ॥ स सम्यगधिसेहे तं तृणस्पर्शपरीपहम् ॥ 9 ॥ लग्ना zUkazikhA'pya'Gge'GganAM क्षोभाय जायते ॥ स तु दक्षो न चुक्षोभ, मांसमग्मैः कुशैरपि ! ॥ 10 ॥ एवं तृणस्पर्शपरीषहं यथा - 'धिसोढवान् भद्रमुनिर्महाशयः ॥ tathA'yama'nyairapi साधुपुङ्गवै - स्तितिक्षणीयः क्षतमोहवैरिभिः ॥ 11 ॥ इति तृणस्पर्शपरीपहे भद्रमहर्षि कथा ॥ 17 ॥ तृणानि च मलिनान्यपि कानिचिद्भवन्ति तत्सङ्गमाच परिखेदेन जलः सम्भवतीति तत्परीपहमाहमूलम् - किलिपणगाए मेहावी, पंकेण व रएण वा । धिंसु वा परितावेणं, सायं नो परिदेवए ॥ 36 ॥ 1 पप्रच्छुरिति तं भूप - पुरुषा ऋषिपुङ्गवम् । इति 'ग' संज्ञकपुस्तके ॥ UTR-1
Page #209
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 151 / / व्याख्या-क्लिन्नगात्रो व्याप्तदेहो मेधावी लानाकरणरूपमर्यादावर्ती, पङ्कन वा खेदामलरूपेण, रजसा या पांशुना, dvitIyamadhya'priMsuvatti' ग्रीष्मे, या शब्दाच्छरदि वा, परितापेन हेतुभूतेन, अयंभावः-परितापाद्धि खेदः, खेदाचपङ्करजसी, ततश्च यनम् (2) क्लिन्नगात्रता भवतीति । ततो ग्रीष्मादौ परितापादिना लिन्नगात्रोऽपि किं न कुर्यादित्याह-सातं सुखमाश्रित्यति । शेषः, नो परिदेवयेत् , कथं कदा वा मे मलापगमेन सातं भावीति न प्रलपेदिति सूत्रार्थ्ः॥36॥किण् तर्हि कुर्यादित्याह। मूलम्-वेएज निजरापेही, आरिअं ध्म्म्म्न्नुत्त्र्ण्॥जाव् सरीरभेओत्ति, जल्लं कारण धारए ॥ 37 ॥ ___ व्याख्या-वेदयेत्सहेत, प्रक्रमात् जलजनितं दुःखं, निर्जरापेक्षी आत्यन्तिककर्मक्षयाभिकांक्षी, आर्य सर्वाशुभाचार- IS रहितं, धर्म श्रुतचारित्ररूपं, अनुत्तरं सर्वोत्तम, प्रपन्न इति शेषः । अथ सामोक्तमप्यर्थ विशेषाद्वयक्तीकुर्वन्नाहजावेत्यादि-यावदिति मर्यादायां, शरीरभेदो देहनाशस्तं मर्यादीकृत्य, जलं मलं कायेनाङ्गेन धारयेत् । दृश्यन्ते हि केपि दवदग्धस्थाणुवद्विच्छायकृष्णकायाः शीतवातादिभिरुपहन्यमाना रजःपुनावगुण्ठिता मलाविलकलेवरा नराः, अकामनिर्जरातश्च न कश्चित्तेषां गुणो, मम तु सम्यक् सहमानस्य महान् गुण इति मत्वा नो मलापनोदाथ स्नानादि कुर्यात् , यतः-"न शक्यं निर्मलीक, गात्रं स्नानशतैरपि ॥ अश्रान्तमिव स्रोतोभि-नवभिर्मलमुद्रित् ॥ 1 ॥ इति सूत्रार्थः ॥ 37 ॥ कथानकश्चात्र, तथाहि अभवत्पुरि चम्पायां, सुनन्दो नाम वान्निज्ः॥ स च श्राद्धः सर्वपण्यैर्व्यवहारं विनिर्ममे ॥ 1 ॥ यदौषधादिकं UTR-1
Page #210
--------------------------------------------------------------------------
________________ / / 152 / / तस्य, पार्श्वे योऽमार्गयन्मुनिः ॥ स तत्तस्मै ददौ दर्पा-'ऽविष्टः किन्य्चिद्व्ज्ञ्य्या!॥2॥ तस्य हट्टेऽन्यदा जग्मु-भीष्मकाले महर्षयः ॥ भैषज्यार्थ परिखेद-मलक्लिन्नकलेवराः ॥ 3 ॥ तेषां च मलगन्धेना-'त्युत्कटेन प्रसर्पता ॥ भेषजानामशेषाणा-मपि गन्धोऽभ्यभूयत ॥ 4 ॥ मलगन्धं तमाघ्राय, सुरभिद्रव्यभावितः ॥ सुनन्दोऽचिन्तयत्सर्वोऽप्याऽऽचारो तिनां शुभः ॥ 5 ॥ किन्त्वेवमतिदुर्गन्ध-मशेषजनगर्हितम् ॥ यदेते विभ्रति मलं, सर्वथा तन्न सुन्दरम् ! ॥ 6 ॥ इति ध्यायन् स दुष्कर्मो-पार्जयन्मुनिनिन्दया । मृतश्च तदनालोच्य, श्रावकत्वात्सुरोऽभवत् ॥ 7 ॥ ततच्युतश्च कौशाम्बी-पुर्यां सोऽभून्महेभ्यभूः ॥ प्रात्राजीच गुरोः पार्थे, श्रुत्वा धर्म विरक्तधीः ॥ 8 ॥ तस्याऽन्यदा । तन्निम्रन्थ-मलगर्दासमर्जितम् ॥ कर्मादियाय तेनाऽभू- त्सोऽतिदुर्गन्धविग्रहः ॥ 9 ॥ शटत्सादिकुणप-गन्धाद। प्यधिकं तदा ॥ तदीयदेहदुर्गन्धं, न सोढुं ko'pya'bhUtprabhuH // 10 // तद्वपुःस्पृष्टपूर्वेण, वायुनाऽपि जनोऽखिलः ॥ अत्यर्थ व्याकुलश्चक्रे, सर्पणेव प्र्स्र्प्ता!॥ 11 ॥ तदा च यत्र यत्राऽसौ, भिक्षाद्यर्थ ययौ य्तिः॥ तत्र तत्र जनः सर्व-स्तद्गन्धेनाऽभ्यभूयत ॥ 12 ॥ तदीयदेहदोर्गन्ध्यो-डाहो जज्ञे जने महान् ॥ ततस्तमन्ये मुनयः, प्रोचुरेवं महाधियः ॥ 13 ॥ मुने ! त्वदङ्गदोर्गन्ध्या-दुडाहो जायते भृशम् ! ॥ तत्त्वया वसतावेव, स्थेयं गम्यं बहिर्न हि ॥ 14 ॥ इत्युक्तो मुनिभिः सोऽथ, दोर्गन्ध्यापनिनीषया ॥ उद्दिश्य शासनसुरी, कायोत्सग व्यधान्निशि ॥ 15 ॥ ततस्तुष्टाऽवदद्देवी, किमभीष्टं करोमि ते ? ॥ ऊचे वाचंयमो देवि !, चारुगन्धं विधेहि माम् ॥ 16 ॥ ततः सुरी सुगन्धं तं, UTR-1
Page #211
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वितीयमध्ययनम् (2) / / 153 ॥ तथा चके यथा जनः ॥ सर्वस्तदङ्गमाघ्राय, नैषीत्कस्तृरिकामपि ! ॥ 17 ॥ अहो ! मुमुक्षुरप्येप, सुगन्धिद्रव्यभावितः ॥ सर्वदा तिष्ठतीत्युचै-रुड्डाहः पुनरप्यभूत् ॥ 18 ॥ ततस्तेन विषण्णेन, भूयोऽप्याराधिता सती ॥ गन्धं खाभाविक तस्य, शरीरे विदधे सुरी ॥ 19 ॥ इति जलपरीषहं यथा, न सुनन्दः प्रथमं विसोढवान् ॥ अपरैरनगारकुआर-न विधेयं विधिवेदिभिस्तथा ॥ 20 ॥ इति मलपरीषहे सुनन्दश्राद्धकथा ॥ 18 ॥ जल्लोपलिप्तश्च शुचीन्परान् सक्रियमाणान् पुरस्क्रियमाणांश्च दृष्ट्वा सत्कारपुरस्कारी स्पृहयेदिति तत्परीषहमाहमूलम्-अभिवायणमब्भुट्ठाणं, सामी कुज्जा निम्ण्त्न्न्ण्॥जे ताइंपडिसेवंति, न तेसिं पीहए मुणी ॥ 38 ॥ | व्याख्या-अभिवादनं शिरोनमनादिपूर्व प्रणमामीत्यादिवचनं, अभ्युत्थानं ससम्भ्रममासनमोचनं, स्वामी राजादिः कुर्यात् , विदध्यात् निमन्त्रणं, अद्य युष्माभिर्मद्गृहे भिक्षा गृहीतव्येत्यादिरूपं, ये इति स्वयूथ्याः परतीर्थिका वा, तान्यभिवादनादीनि प्रतिसेवन्ते आगमनिषिद्धान्यपि भजन्ते, न तेभ्यः स्पृहयेत् । यथा भाग्यवन्तोऽमी ये इत्थमभिवादनाद्यैः सत्क्रियन्ते इति यतिनं चिन्तयेदिति सूत्रार्थः ॥ 38 ॥ किञ्चमूलम्-अणुक्कसाई अप्पिच्छे,अण्णाएसी अलोलुए। रसेसु नाणुगिझिजा,नाणुतप्पेज पण्णवं ॥ 39 ॥ | व्याख्या-अणुकषायी अल्पकपायी, तादृशो हि नमस्कारादिकमकुर्वते न कुप्यति, तत्संपत्तौ वा नाहंकारवान् भवति, न वा तदर्थमातापनादि छद्म कुरुते, न च तत्र गृद्धिं विधत्ते । अत एवाल्पेच्छो, धर्मापकरणप्राप्तिमात्राभिलाषी, न स UTR-1
Page #212
--------------------------------------------------------------------------
________________ // 154 // काराद्याकांक्षी । अत एवाऽज्ञातो जातिश्रुतादिभिरेषयति गवेषयति पिण्डादीनीत्यज्ञातैषी । कुतः पुनरेवं ? यतो। 'लोलुपः, न सरसौदनादिलाम्पट्यवान् । एवं विधोऽपि सरसाहारभोजिनोऽन्यान् वीक्ष्य कदाचिदन्यथा स्यादत । आह-रसेषु मधुरादिषु नाऽनुगृद्ध्येत् नाभिकांक्षां कुर्यात् । तथा नाऽनुतप्येत तीर्थान्तरीयान् नृपाद्यैः सक्रियमाणान् प्रेक्ष्य किमहमेषां मध्ये न प्रबजितः ! किं मया स्तोकलोकप्रज्या बहुजनपरिभवनीयाः श्वेतभिक्षवः कक्षीकृताः ! इति नाऽनुतापं कुर्यात् , 'पण्णवंति' प्रज्ञावान् हेयोपादेयविवेचननिपुणबुद्धिमान् । अनेन सत्कारकारिणि । तोपं,न्यकारकारिणि रोपञ्चाकुर्वताऽसौ परीपहोऽध्यासीतव्य इत्युक्तं भवतीति सत्रार्थः ॥ 39 ॥ उदाहरणश्चात्र, तथाहि बभूव मथुरापुर्या-मिन्द्रदत्तपुरोहितः ॥ गवाक्षस्थोऽन्यदाऽद्राक्षी-त्स व्रजन्तमधो मुनिम् ॥ 1 ॥ साधोरस्य । शिरस्यझिं, मुञ्चन्नस्मीति चिन्तयन् ॥ यतेस्तस्योपरि द्वेषात् , स खपादमलम्बयत् ॥ 2 ॥ पुरोहितेन तेनैवं, न्यक्कारे विहितेऽपि सः ॥ मनसाऽपि मुनि वा-कुप्य्च्छान्त्र्सोद्धिः!॥3॥ तच प्रेक्ष्य पुरश्रेष्ठी, श्राद्धोन्तर्ध्यातवानिति ॥ ज्ञात्वाऽसौ दुरात्मास्य-व्यधान्मूभि मुनेः क्रमम् ॥ 4 ॥ तदस्य साधुद्विष्टस्य, पापिष्ठस्य दुरात्मनः ॥ अवश्यं छेद- | | नीयोऽङ्गि-मयोपायेन केनचित् ॥ 5 ॥ ध्यात्वेति तस्य छिद्राणि, मार्गयन्नप्यनाप्नुवन् ॥ सोऽथ श्रेष्ठी पुरः सूरेः, खां प्रतिज्ञामभाषत ॥ 6 ॥ गुरुर्जगाद सत्कार-न्यक्कारौ हि महर्षिभिः ॥ हर्षखेदावकुर्वद्भिः, सह्यावेव महामते ! ॥ 7 ॥ प्रतिज्ञा तदियं श्रेष्ठिन् !, किमर्थं निर्मिता त्वया ? ॥ तदाकण्य जगी श्रेष्ठी, तथ्यमेतन्मुनिप्रभो ! ॥ 8 ॥ UTR-1
Page #213
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 155 / / किन्तु तेन तदावज्ञा, यत्कृता भूयसी मुनेः ॥ उत्पन्नभूरिदुःखेन, तत्सन्धासौ मया कृता ॥ 9 ॥ किञ्च चेत्साध्ववज्ञायाः, फलमस्य न दर्श्यते ॥ तदा sarve'pya'mI लोका, निःशूकास्तां वितन्वते ॥ 10 ॥ सन्धा चेन्मे न पूर्येत, तदा जीवाम्यहं कथम् ? ॥ तत्पूर्तेस्तदुपायं मे किञ्चिद्भूत मुनीश्वराः ! ॥ 11 ॥ सुरिस्तेनेत्थमत्यर्थ, प्रार्थ्यमानोसवीदिति ॥ पुरोधसस्तस्य सौधे, वद किं विद्यतेऽधुना ? ॥ 12 ॥ श्रेष्ठी स्माह गृहं नव्यं कृतमस्ति पुरोधसा ॥ स भूपं तत्प्रवेशा, सतन्त्रं भोजयिष्यति ॥ 13 ॥ तदर्थमधुना भोज्यं, विविधं तत्र जायते ॥ तदाकर्ण्याऽवदत्सूरिस्ताक्षिण्योपरोधः ॥ 14 ॥ पुरोधसो नव्यसौधे, भुक्त्यर्थं सपरिच्छदम् ॥ प्रविशन्तं विशामीशं, करे धृत्वा खपाणिना । / 15 / / प्रासाद एष पतती - त्युदित्वा चापसारयेः ॥ तदा चाहं तदागारं पातयिष्यामि विद्यया ॥ 16 ॥ [ युग्मम् ] तन्निशम्य तथाऽकार्षी- दिभ्योऽपतच तद्गृहम् ॥ ततः श्रेष्ठी नृपश्रेष्ठ - मित्यूचे तुष्टमानसः ॥ 17 ॥ युष्मान्हन्तुमुपायोऽय-मनेन विहितोऽभवत् ॥ न चेन्नव्योऽप्यसौ कस्मा - दकस्मान्निलयः पतेत् ? ॥ 18 ॥ ततः क्रुद्धो नृपो बद्धा र्पयत्तस्मै पुरोहितम् ॥ यत्तुभ्यं रोचते श्रेष्ठि- स्तद्विदध्या इति ब्रुवन् ॥ 19 ॥ तं साध्ववज्ञावृत्तान्तं, स्मरयित्वा पुरोधसः ॥ श्रेष्ठीन्द्रकीले तत्पादं छेत्तुकामो न्यधात्ततः ॥ 20 ॥ पुरोधाः कान्दिशीकोऽथा - 'ब्रवीदेवं सगद्गदम् । / तं साध्ववज्ञामन्तुं मे, सहस्व त्वं महामते । ॥ 21 ॥ नैवं मुनिजनावज्ञां करिष्येहमतः परम् ॥ तत्कृपामयशील ! त्वं, कृपां कृत्वा विमुञ्च माम् ॥ 22 ॥ तेनेत्युदीरितः श्रेष्ठी, कृपानिष्ठो मुमोच तम् ॥ जैना हि द्रुत द्वितीयमध्य यनम् (2) UTR-1
Page #214
--------------------------------------------------------------------------
________________ / / 156 / / मेव स्युः, क्रुद्धाः अप्यार्द्रमानसाः! ॥ 23 ॥ अथ पिष्टमयीं कृत्वा, मूर्ति तस्य पुरोध्स्ः॥ श्रेष्ठी छित्त्वा च तत्पादं. खां प्रतिज्ञामपूरयत् ॥ 24 ॥ यथेति सत्कारपरीषहं स, श्रेष्ठी न सेहे न तथा विधेयम् ॥ किन्त्वेष सव्रतिभिः पुरोधो-'वज्ञातवाचंयमवद्विषयः ॥ 25 ॥ इति सत्कारपुरस्कारपरीषहे साधुश्राद्धकथा ॥ 19 ॥ इहात्र पूर्वञ्च श्रावकस्य यत् परीपहाभिधानं तदादिमनयचतुष्कमतेनेति भावनीयम् , उक्तञ्च-"तिण्हंपि णेगमणओ, IN परीसहो जाव उज्जुसुत्ताओत्ति" अत्र 'तिण्हंति' त्रयाणां सर्वविरतदेशविरताऽविरतानामिति । साम्प्रतं प्रर्वोक्ताशेषपरी। षहान् जयतोऽपि कस्यचिज्ज्ञानावरणीयस्योदयात् प्रज्ञाया अपकर्षे, तदपगमाच्च प्रज्ञोत्कर्षे, वैक्लव्योत्सेको स्याता मिति प्रज्ञापरीषहमाह। मूलम्-से नूणं मए पूर्व, कम्मानाणफला क्द्दा। जेणाहं नाभिजाणामि, पुट्टो केणै कण्हुई ॥ 40 ॥ ___ व्याख्या से शब्दो ऽथशब्दार्थ उपन्यासे, न्यूनं निश्चितं मया पूर्व प्राक् कर्माणि अज्ञानफलानि ज्ञानावरणरू* पाणि कृतानि, ज्ञाननिन्दादिभिरुपार्जितानि । यदुक्तं-" ज्ञानस्य ज्ञानिनां चैव, निन्दाप्रद्वेषमत्सरैः । उपघातैश्च । X विघ्नेश्च, ज्ञानघ्नं कर्म बध्यते ॥ 1 ॥ " मयेत्यभिधानं च खयमकृतस्योपभोगासम्भवादुक्तं हि-"शुभाशुभानि कर्माणि, खयं कुर्वन्ति देहिनः ॥ खयमेवोपभुज्यन्ते, दुःखानि च सुखानि च ॥ 1 ॥ " कुत एतदित्याह-येन हेतुनाहं नाभि UTR-1
Page #215
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 157 / / * जानामि नावबुध्ये, पृष्टः, केनचित् खयमजानता कस्मिंश्चिज्जीवादी वस्तुनि सुगमेऽपीति सूत्रार्थः ॥ 40 ॥ आह - द्वितीयमध्ययदि पूर्व कृतानि कर्माणि तर्हि किं न तानि तदैव वेदितानि ? उच्यते यनम् (2) मूलम्-अह पच्छा उइज्जंति, कम्मानाणफला कडा । एवमासासि अप्पाणं, नच्चा कम्मविवागयं ॥ 41 ॥ व्याख्या-अथेति वाक्यान्तरोपन्यासे, पश्चादवाधोत्तरकालमुदीर्यन्ते विपच्यन्ते कर्माण्यज्ञानफलानि कृतानि, द्रव्यादिसाचिव्यादेव तेषां विपाकदानात्ततस्तद्विघातायैव यत्नो विधेयो न तु विषादः, एवममुना प्रकारेण आश्वासय वस्थीकुरु आत्मानं मा वैक्लव्यं कृथा इत्यर्थः । उक्तमेव हेतुं निगमयति, ज्ञात्वा कर्मविपाककं कर्मणां कुत्सितविपाकमिति सूत्रार्थः ॥ 41 ॥ इदश्च सूत्रयुग्मं प्रज्ञापकर्षमाश्रित्योक्तं, उपलक्षणत्वाचास्य ज्ञानावरणक्षयोपशमात्प्रज्ञोत्कर्षेऽपि नोत्सेको विधेय इत्यपि दृश्य, यदुक्तं-" पूर्वपुरुषसिंहानां, विज्ञानातिशयसागरानन्त्यं । श्रुत्वा साम्प्रतपुरुषाः, कथं खबुद्ध्या मदं यान्ति ? ॥ 1 ॥ इति" निदर्शनश्चात्र, तथाहि उज्जयिन्यां पुरि वर्ग-जयिन्यां निजसम्पदा ॥ अभवन् कालकाचार्याः, सदोद्यतविहारिणः ॥ 1 ॥ बहुश्रुतानां निर्ग्रन्थ-धर्माम्भोजविवखताम् ॥ तेषां शिष्यास्तु पार्श्वस्थाः, सर्वे पार्श्वस्थतां दधुः ! ॥ 2 ॥ साध्वाचारेऽप्यनुद्योगाः, सूत्रार्थग्रहणालसाः ॥ शिक्षिता मृदुवाणीभि-रपि तेऽन्तर्दधुः क्रुधम् ॥ 3 ॥ तथापि शिक्षयामासु-स्तानाचायोः सुशिक्षया ॥ शुनो लालवत्ते तु, तत्यजुर्वक्रतां न हि ! ॥ 4 ॥ ततस्ते सूरयः खिन्ना-श्वेतस्येवमचिन्तयन् ॥ स्मार UTR-1
Page #216
--------------------------------------------------------------------------
________________ / / 158 // णादिभिरेतेषां, खाध्यायो मेऽवसीदति ॥ 5 ॥ गुणश्च कश्चिदप्येषां, मद्वाक्यैनैव जायते ॥ कर्मबन्धस्तु मे नित्यं, भवत्येभिरनाश्रवैः ॥ 6 ॥ विहाय तदमून क्वापि, गच्छामीति विचिन्त्य ते ॥ शय्यातरश्रावकाय, परमार्थ न्यवेदयन् ॥ 7 ॥ ऊचुश्चैवं मयि गते, चेत्स्युः सानुशया अमी ॥ तदा मदाश्रितामाशां, भृशं सन्तयं दर्शयेः ! ॥ 8 ॥ एव-13 मुक्त्वा च मुक्त्वा च, सुप्तांस्तानखिलानपि ॥ निशावसाने सूरीन्द्रा, नगर्या निर्य्युस्त्त्ः॥9॥svkiiyshissyshissysy, बहुशिष्यस्य धीमतः ॥ पार्थे सागरसूरेस्ते, स्वर्णभूमौ स्वयं ययुः ॥ 10 ॥ अदृष्टपूर्वान् तान्नोगा-लक्षयत्सागरस्ततः ॥ नाऽभ्युत्तस्थौ न चानंसी-दज्ञानं हि रिपूयते ! ॥ 11 ॥ नाऽकुप्यन् सूरयो ज्ञाना-त्ते तेनाऽसत्कृता अपि ॥ तस्थुः किन्तु तदभ्यणे, तानपृच्छच्च सागरः ॥ 12 ॥ ब्रूहि वृद्धमुने ! कस्मात् , स्थानादत्र त्वमागमः ? ॥ अवन्त्या इति । गाम्भीर्या-म्भोधयः सूरयोऽभ्यधुः ! ॥ 13 ॥ विनेयान् पाठयन् सोऽथ, सूरीन्द्रानिति पृष्टवान् ॥ ज्ञातार्थोऽयं श्रुतस्कन्धो, वृद्ध ! ते विद्यते न वा ? ॥ 14 ॥ ज्ञातार्थ इति तैरुक्ते, प्रज्ञाददुवा च सः ॥ मया व्याख्यायमानं त्वं, श्रुतस्कन्धममुं शृणु ॥ 15 ॥ इत्युक्त्वा स विशेषात्तं, व्याख्यातुमुपचक्रमे ॥ प्रज्ञावन्तमसौ वृद्धो, मां जानात्विति चिन्तयन् ! ॥ 16 ॥ इतश्च कालकार्याणां, शिष्यास्ते प्रातरुत्थिताः ॥ निजं गुरुमपश्यन्तो जज्ञिरे भृशमाकुलाः ॥ 17 ॥ पप्रच्छुरिति । सम्भ्रान्त-खान्ताः शय्यातरं च ते ॥ अस्मान् विमुच्य गुरवः, क गता इति शंस नः ॥ 18 ॥ सकोप इव सोप्येवं, UTR-1
Page #217
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 159 / / स्माह तेषा हितेच्छया ॥ अहो ! प्रमादिनो यूयं, विनयादिगुणोज्झिताः ! ॥ 19 ॥ दीक्षिताः शिक्षिता नाना - 'ऽहाराद्यैः पोषिताश्च यैः ॥ गुरूंस्तानपि नो यूयं कृतघ्ना वरिवस्यथ ! ॥ 20 ॥ प्रवर्त्तध्वं सदाचारे, नुन्ना अपि न सूरिभिः ॥ तत्का युष्मादृशैः शिष्यै - रर्थसिद्धिर्भवेद्गुरोः 1 ॥ 21 ॥ किञ्च यूयं विनेया अ - प्यात्मीयं गुरुमप्यहो ! ॥ गतं क्वापि न चेद्वित्थ, जानामि तदहं कुतः 1 ॥ 22 ॥ उक्ताः शय्यातरेणेति, लज्जितास्ते पुनर्जगुः ॥ अस्माभिर्यादृशं चक्रे, फलमासादि तादृशम् ॥ 23 ॥ गुरोर्वियुक्ता हि वयं, निराधारा गतहियः ॥ शोभां नाशुमहे मौले-STA इव शिरोरुहाः ॥ 24 ॥ न च तुभ्यमनुक्त्वा ते, व्रजेयुः क्वाऽपि सूरयः ! ॥ दुर्विनीता न च प्राग्वद्भविष्यामः पुनर्वयम् ॥ 25 ॥ तत्प्रसद्य त्वमस्माकं ब्रूहि तत्पावितां दिशम् ॥ तानासाद्य यथात्मानं, सनाथं कुर्महे वयम् ! ॥ 26 ॥ इति निर्बन्धपूर्व तैः, पृष्टः शय्यातरोऽपि तान् ॥ जगौ गुरोर्विहाराशां, सर्वे te'pya'calaMstataH // 27 // सुवर्णभूमिं प्रति तान् प्रस्थितान् प्रेक्ष्य संयतान् ॥ इत्यपृच्छ्ज्जनो मार्गे, कोऽसौ ब्रजति सूरिराट् ? ॥ 28 ॥ ते प्रोचुः कालकाचार्या, यान्त्येते गच्छसंयुताः ॥ तल्लोकोक्त्या सागरोऽपि श्रुत्वा पप्रच्छ कालकान् ॥ 29 ॥ आयात्यवन्त्याः किमिह, वृद्धर्षे ! मत्पितामहः ? ॥ तेऽवदन् वेइयदो नाहं, जनोक्त्यान्तु श्रुतं मया ॥ 30 ॥ इतश्च कालकाचार्य - शिष्यास्ते निखिला अपि ॥ गवेषयन्तः स्वगुरू - नाजग्मुः सागरान्तिकम् ॥ 31 ॥ तान्वीक्ष्याभ्युत्थितं सन्ति, क्क पूज्या इति वादिनम् ॥ मुनयः सागराचार्य - मपृच्छन्निति तेऽखिलाः ॥ 32 ॥ आगताः सन्ति किमिह, केऽप्या द्वितीयमध्ययनम् (2). UTR-1
Page #218
--------------------------------------------------------------------------
________________ / / 160 / / चार्यधुरन्धराः 1 ॥ पृष्टस्तैरिति साशंकः, सागरोऽप्यब्रवीदिति ॥ 33 ॥ आचार्यवर्यानायाता - नत्र नो वेद्मि कांश्चन ॥ एको वृद्धयतिः किन्तू - जयन्या अस्त्युपागतः ! ॥ 34 ॥ तं वृद्धसाधुमस्माक - मिदानीं दर्शयेति तैः ॥ उदितः सागराचार्य - स्तान्मुनीन्द्रानदीदृशत् ॥ 35 ॥ तेऽथ तान्प्रत्यभिज्ञाय, सम्प्राप्ताः परमां मुदम् ॥ जगुः सागरमेते हि, सूरीन्द्राः कालकाभिधाः ! ॥ 36 ॥ शिष्यैरस्मादृशैर्दुष्टै - रविनीतैः प्रमादिभिः ॥ खिन्ना अमी विमुच्यास्मा- नत्रैकाकिन आययुः ॥ 37 ॥ प्रमादेन यथास्माभि-रज्ञानेन तथा त्वया ॥ अवज्ञाताः सूरयस्त - त्सागर ! स्मो वयं समाः ! ॥ 38 ॥ इत्युक्त्वा ते खापराधं, क्षमयाचक्रिरे गुरोः ॥ सागरार्योऽपि सम्भ्रान्तः, सूरीन्नत्वैवमत्रवीत् ॥ 39 ॥ युष्माकं विश्वपूज्यानां यदज्ञानवशान्मया ॥ आशातना कृता तस्या, मिथ्यादुष्कृतमस्तु मे ! ॥ 40 ॥ वारंवारमुदीयैव - मित्यप्राक्षीच सागरः ॥ श्रुतं व्याख्यामि कीदृक्ष- महं ब्रूत पितामहाः ! ॥ 41 ॥ सूरीन्द्राः प्रोचिरे वत्स !, भव्यं व्याख्यासि यद्यपि ॥ तथापि गर्व मा कार्षीः, सर्वज्ञो यस्ति कोऽधुना ? ॥ 42 ॥ इत्युक्त्वा कालकाचार्याः, पलकं वालुकाभृतं ॥ नद्या आनाययं - स्तस्य प्रतिबोधाय धीधनाः ॥ 43 ॥ स्थाने kvA'pya'khilAM क्षिप्त्वा रेणुमुद्धृत्य तां पुनः ॥ द्वितीयस्थानके न्यास्थं - स्ततोऽपि च तृतीयके ॥ 44 ॥ स्थानेषु बहुषु क्षेपं, क्षेपमेवं समुद्धृताः ॥ वालुका जज्ञिरे स्तोक - तरा भूम्यादिसङ्गतः ॥ 45 ॥ प्रदर्श्य रेणुदृष्टान्त - मेवं ते सागरं जगुः ॥ वत्स ! नद्यां यथा सन्ति, भूयस्यो वालुकाः खतः ॥ 46 ॥ विज्ञानमेवं सम्पूर्ण - मनन्तमविनश्वरम् ॥ अभूत्खतो जिनेन्द्रेषु, लोकालो UTR-1
Page #219
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वितीयमध्ययनम् (2) ॥ 161 / / कप्रकाशकम् ॥ 47 ॥ पल्लकेन यथोपात्ताः, सरितः स्तोकवालुकाः ॥ तथा गणधरैः स्तोकं, जिनेन्द्रादाददे श्रुतम् ॥ 48 ॥ स्थाने स्थाने च निक्षिप्यो-त्क्षिप्ताः क्षित्यादिसङ्गतः ॥क्स्सीय्मान्ना यथाऽभूवन् , स्तोकाः पल्लकवालुकाः ॥ 49 ॥ तथा श्रुतं गणभृता-मप्यागतमनुक्रमात् ॥ कालादिदोषतः शिष्ये- प्वल्पाल्पतरबुद्धिषु ॥ 50 ॥ विस्मृत्यादेः क्षीयमाण-मल्पमेवाऽथ वर्तते ॥ विवेकिना विमृश्येति, न कार्यों धीमदः क्वचित् ॥ 51 ॥ [युग्मम् ] एवमेवार्द्रमृत्पिण्ड-दृष्टान्तमपि दर्शयन् ॥ उजगार गुरुः प्रज्ञा-मदं मा कुरु सागर ! ॥ 52 ॥ यतः-" मा वहौ कोवि गवं, इत्थ जगे पंडिओ अहं चेव ॥ आसवणुमईओ, तरतमजोगेण मै विहवा ॥ 53 ॥ " प्रतिबुद्धस्तदाकण्ये, सागरो धिषणामदं ॥ जहा~ प्राकृतधीदर्प-दोषं चालोच्य्न्मुहुः॥54॥saagrksspkvnmuniishvr-noN vidheya iti धीमदः क्वचित् ॥ किन्तुकालकमुनीन्द्रवत्सदा, सह्य एव धिषणापरीषहः ॥ 55 ॥ इति प्रज्ञापरीषहे सागराचायकथा ॥ 20 ॥ __इदश्च प्रज्ञाप्रकर्षमाश्रित्योदाहरणमुक्तं, तदभावे तु स्वयं ज्ञेयमिति, इदानी प्रज्ञाया ज्ञानविशेषरूपत्वात्तद्विपक्षभूतत्वाच्चाज्ञानस्याज्ञानपरीषहमाह, सोऽपि चाज्ञानभावाभावाभ्यां द्विधैव स्यात्तत्र तत्सद्भावपक्षमधिकृत्येदं सूत्रद्वयमुच्यतेमूलम्-णिरहगंमि विरओ, मेहुणाओ सुस्ण्वुद्दो। जो सक्खं नाभिजाणामि, धम्मं क्ल्लान्न्पाव्ग्ण्॥42॥ व्याख्या-'निरट्ठगंमित्ति' अर्थः प्रयोजनं, तदभावो निरर्थ, तदेव निरर्थकं, तस्मिन् , प्रयोजनं विनेत्यर्थः, UTR-1
Page #220
--------------------------------------------------------------------------
________________ / / 162 / / त्वात्, विरतो निवृत्तो, मैथुनादब्रह्मणः । सत्यामपि हिंसाद्याश्रवविरतौ यदस्योपादानं तदस्यैवाऽतिगृद्धिहेतुतया दुस्त्यज, सुसंवृत इन्द्रियनोइन्द्रियसंवरणेन, योऽहं साक्षात् परिस्फुटं नाभिजानामि, धर्म वस्तुस्वभावं, 'कल्लाणत्ति' लुप्तस्य बिंदोर्दर्शनात्कल्याणं शुभं, पापकं च तद्विपरीतं, चकारस्य गम्यत्वात् । अयं भावो, यदि विरतेः कश्चिदर्थः सिध्येन्न तदा ममेत्थमज्ञानं सम्भवेदिति ॥ 42 ॥ न च सामान्यचर्ययैव कुतो विशिष्टफलावाप्तिः स्यादिति वाच्यं ? यतःमूलम् - तवोत्रहाणमादाय, पडिमं पडिवज्जओ । एवंपि विहरओ मे, च्छउमं न णिअइ ॥ 43 ॥ व्याख्या - तपो भद्रमहाभद्रादिः, उपधानमागमोपचाररूपमाचाम्लादि, आदाय आसेव्य, प्रतिमां मासिक्यादिरूपां प्रतिपद्यमानस्यांगीकुर्वतः, एवमपि विशिष्टचर्ययापि विहरतो निःप्रतिबन्धत्वेनानियतं विचरतः, छद्म ज्ञानावरणादि कर्म न नैव निवर्त्तते नापैति, तत्किमनेन ? कष्टानुष्ठानेनेति यतिर्न चिन्तयेदित्युत्तरसूत्रस्थेन सह सम्बन्ध नीयमिति सूत्रद्वयार्थः ॥ 43 ॥ एवं ज्ञानाभावे व्याकुलत्वं न कार्य, उपलक्षणत्वाच्चास्य ज्ञानसद्भावे नोत्सेकोऽपि विधेय इत्यप्यवसेयं, यतः - " ज्ञानं मददर्पहरं, माद्यति यस्तेन तस्य को वैद्यः ? | अमृतं यस्य विषायते, तस्य चिकित्सा कथं क्रियते ? ॥ 1 ॥ इति । उदाहरणञ्चात्र, तथाहि स्थापन भ्रातरावुभौ ॥ श्रुत्वा धर्म गुरोः पार्थे, संविग्नौ भजतुर्व्रतम् ॥ 1 ॥ बहुश्रुतस्तयोरे को - 'न्यस्त्वभूदबहुश्रुतः ॥ बहुश्रुतो यः स प्रापा -'ऽचार्यकं खगुरोः क्रमात् ॥ 2 ॥ सूत्रार्थग्रहणाद्यर्थ-मुपसर्पद्भिर UTR-1
Page #221
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वितीयमध्ययनम् (2) / / 163 / / न्वहम् ॥ विनेयैः क्षणमप्येकं, स लेभे नाऽह्नि विश्रमम् ॥ 3 ॥ रात्रावपि च तैरेव, प्रतिपृच्छादिकारिभिः ॥ नैव । निद्रासुखं किञ्चि-दपि सूरिबभाज स्ः॥ 4 ॥ अल्पश्रुतो यस्तभाता, स तु भुक्त्वाऽशनादिकम् ॥ वासरे च रजन्यां |च, तिष्ठतिस्म यथासुखम् ॥ 5 ॥ ततः स सूरिः स्त्तो-जाग्रेन्नाऽतिखेदित्ः॥ उद्विग्नचित्तो नितरा-मित्यन्येआर चिन्तयत् ! ॥ 6 ॥ अहो! सपुण्यो माता, भुक्त्वा खपिति यः सुखम् ! ॥ अहं त्वधन्यो निद्रातुं न शक्नोमि निशा। खपि ! ॥ 7 ॥ अभ्यस्तं हि मया ज्ञानं, सौख्यायाऽभूत्तु दुःखदम् ! ॥ तन्मूर्खत्वं वरं नूनं, निद्राप्रभृतिसौख्यदम् ! ham8 ॥ [ यदुक्तं केनचित् ]" मूर्खत्वं हि सखे ! ममाऽपि रुचितं तस्मिन् यदष्टौ गुणाः, निश्चिन्तो बहुभोजनोऽत्र । पमना नक्तं दिवा शायकः ॥ कार्याकार्यविचारणान्धबंधिरो मानापमाने समः, प्रायेणामयवर्जितो दृढवपुर्खः सुखं । | जीवति ! ॥ 9 ॥ " दुर्व्यानेनामुना ज्ञाना-वरणीयमुपायं सः ॥ विपन्नस्तदनालोच्य, सुरोऽभूद्रतपालनात् ॥ 10 ॥ ततश्युतश्च भरत-क्षेत्रेऽत्रैव स निर्जरः ॥ आभीरपल्यामाभीर-स्वामिनस्तनयोऽभवत् ॥ 11 ॥ स क्रमाद्यौवनं प्राप्तो, रूपलावण्यशालिनीम् ॥ आभीरतनयामेकां, पितृभ्यामुदवाह्यत ॥ 12 ॥ तस्य सार्धं तया सौख्यं, भुजानस्य सुताऽजनि ॥ भद्राभिधा खीय्रूप्-तृन्नीकृत्सुरान्ग्ग्ना!॥ 13 ॥ सा कन्यका क्रमानव्य-तारुण्येन विभूषिता ॥ जज्ञे समग्रतरुण-चेतोहरिणवागुराः! ॥ 14 ॥ न वेषो नाप्युपस्कार-स्तादृशोऽभूत्तथापि सा ॥ स्वरूपेणैव सर्वेषा-माचकर्ष दृशो विशाम् ॥ 15 ॥ तस्याः पिताऽन्यदा सर्पि-विक्रेतुं तनयान्वितः ॥ घृतस्य शकटं भृत्वा, चचाल नगरं UTR-1
Page #222
--------------------------------------------------------------------------
________________ // 164 / / प्रति ॥ 16 ॥ अनांसि सर्पिःसम्पूर्णा-न्यादायान्येऽपि भूरयः ॥ गोदुहस्तरुणास्तेन, समं चेलुर्मदोत्कटाः ॥ 17 ॥ तस्याभीरस्य शकटं, भद्रा खयमखेटयत् ॥ शकटानां खेटने सा, ह्यतीवनिपुणाऽभवत् ॥ 18 ॥ ततोऽन्ये गोदुहस्त्यक्त-मार्गास्तस्या दिक्षया ॥ उत्पथे प्रेरयन् क्षिप्र-मनांसि खमनांसि च ॥ 19 ॥ स्मेरतद्वदनाम्भोज-भ्रमरीकृतदृष्टयः । अखेटयन् खशकटां-स्तदीयशकटान्तिके ॥ 20 ॥ विश्वैककार्मणं तस्याः, पश्यन्तो रूपमद्भुतम् ॥ प्राप्नुवन्तः शरव्यत्वं, स्मरस्याकृष्टधन्वनः ! ॥ 21 ॥ यथातथा खेटयन्तः, zakaTAna'khilAna'pi // सद्यस्तरुणगोपास्ते, भञ्जयामासुरुत्पथे ! ॥ 22 ॥ [ युग्मम् ] ततः खिन्ना व्यधुस्तस्याः, संज्ञामशकटेति ते ॥ असावशकटातात, इति तजनकस्य च ॥ 23 ॥ तद्वीक्ष्य जातवैराग्य-स्तस्यास्तातो विवाह्य ताम् ॥ तरी दत्वा च सर्वखं, प्राबाजीत्साधुसन्निधौ ॥ 24 ॥ स मुनि खगुरोः पार्थे, विधिपूर्वकमार्हतम् ॥ पठति स्म श्रुतं याव-दुत्तराध्ययनत्रयम् ॥ 25 ॥ चतुर्थाध्ययने तस्यो-द्दिष्टेऽसंखयसंज्ञके ॥ कर्मोदियाय तज्ज्ञाना- वरणं प्राग्भवार्जितम् ॥ 26 ॥ आचाम्लयुगलेन द्वौ, दिवसौ जग्मतुः परम् ॥ एकोऽप्याऽऽलापकस्तस्य, सोद्यमस्याऽपि नाऽगमत् ॥ 27 ॥ ततोऽवादीद्गुरुस्तं चेत् , प्रयत्नं कुर्वतोऽपि ते ॥ इदमध्ययनं नाया-त्यनुज्ञा क्रियते तदा ॥ 28 ॥ स प्रोचेऽध्ययनस्याऽस्य, स्वामिन् ! योगोस्ति कीदृशः 1 ॥ गुरुर्जगादाऽऽचाम्लानि, कार्याणि पठनावधि ॥ 29 ॥ ततः शिष्योऽभ्यधादस्या-नुज्ञया मेऽधुना कृतम् ! ॥ आचाम्लानि करिष्येऽहं, यावत्पठनमन्वहम् ! ॥ 30 ॥ इत्युक्त्वा स प्रतिदिनं, kurvnnaacaamlsttpH|| UTR-1
Page #223
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 165 / / अभ्यस्यति स्माऽध्ययनं, तदनिर्विण्णमानसः ! ॥ 31 ॥ जडो हि शास्त्रेऽनायाति, तन्निन्दातत्परो भवेत् ॥ स तु स्वकीयं कर्मैव, निनिन्द ज्ञानबाधकम् ॥ 32 ॥ एवं द्वादशभिर्वर्षे - स्तेनाचाम्लविधायिना ॥ तत्पेठेऽध्ययनं तस्य, तत्कर्माऽपि क्षयं ययौ ॥ 33 ॥ ततोऽसौ द्रुतमेवान्य-दपि श्रुतमधीतवान् ॥ क्रमाच्च केवलज्ञानं प्राप्य निर्वृत्तिमासदत् ! ॥ 34 ॥ इति साधुवरो विसोढ- वानयमज्ञानपरिषहं यथा ॥ अनगारपुरन्दरैः प- रैरपि सह्यः स तथा क्षमापरैः ॥ 35 ॥ इत्यज्ञानपरीषहस हनेऽशकटापितृमुनिकथा ॥ ज्ञानसद्भावे तु श्रीस्थूलभद्रोदाहरणं, तथाहि चतुर्दशानां पूर्वाणां, पारवा महामुनिः ॥ कदाचित्स्थूलभद्रर्षिः, श्रावस्त्यां समवासरत् ॥ 1 ॥ तत्र चाभूत्प्रभोस्तस्य, प्राग्वयस्योऽतिवत्सलः ॥ धनदेवाभिधस्तस्य, प्रिया चाऽऽसीद्धनेश्वरी ॥ 2 ॥ तस्मिन्नन्तुमनायाते, स्थूलभद्रगुरुः खयम् ॥ जगाम सुहृदो धाम, तं चाऽपश्यद्धनेश्वरी ॥ 3 ॥ ततः सा द्रुतमुत्थाय तं प्रणम्य च सादरम् ॥ ददावासनमत्युचं, तत्र चोपाविशत्प्रभुः ॥ 4 ॥ धनदेवः कुत्र यातः ?, इत्यप्राक्षीच तत्प्रियाम् ॥ सुदीर्घान्साऽपि निःश्वासान्मुञ्चन्तीत्यवदत्तदा ॥ 5 ॥ स्वामिन्मम प्रियः सर्व, व्ययतेस्म बहिर्धनम् ॥ धनहीनश्च लेभेऽसौ, सर्वत्राप्यति लाघवम् ! ॥ 6 ॥ ततः सोऽन्वेषयामास निधीन् पित्रादिसञ्चितान् ॥ विपर्ययादवस्थाया, न हि तानप्यविन्दत ॥ 7 ॥ ae arease वाणिज्य - हेतोर्देशान्तरे ययौ ॥ लक्ष्मीर्वसति वाणिज्ये, लोकोक्तिमिति भावयन् ॥ 8 ॥ तच्छ्रुत्वा तस्य गेहं च, वीक्ष्यावस्थान्तरं गतम् ॥ श्रुतोपयोगमकरोत् स्थूलभद्रगुरुर्गुणी ॥ 9 ॥ स्तम्भस्याधः स्थितं दृष्ट्वा महान्तं द्वितीयमध्ययनम् (2) SUTR-1
Page #224
--------------------------------------------------------------------------
________________ / / 166 / / सेवधिं ततः ॥ तस्य प्रियवयस्यस्योपकारं कर्तुमुद्यतः ॥ 10 ॥ मित्रप्रियायै तं स्तम्भं दर्शयन् करसंज्ञया ॥ धर्मोपदेशव्याजेने -त्युवाच मुनिपुङ्गवः ॥ 11 ॥ [ युग्मम् ] इदमीदृक् तच तादृकू, पश्य जातं हि कीदृशम् ? ॥ इदं च वदतस्तस्याऽभिप्रायोऽयमभृगुः ॥ 12 ॥ इदमी द्रव्यजातं खवेश्मन्येव विद्यते ॥ तथाप्यज्ञानतोऽभूत्त-मणं तस्य ताहशम् ! ॥ 13 ॥ प्रेक्षस्व कीदृशं जातं, तदेतदसमञ्जसम् ॥ श्रावकास्तु सहायाता - स्तदाकर्ण्यत्यचिन्तयन् ॥ 14 ॥ वेश्मेदं चारु वीक्ष्य प्रागू, जीर्णप्रायं च साम्प्रतम् ॥ अनित्यतादर्शनार्थे, भगवन्तो वदन्त्यदः ॥ 15 ॥ तस्यै पुनः पुनः प्रोच्य, स्थूलभद्रोऽपि तत्तथा ॥ पादानैः पावयन्नृर्वी, विहरन्नन्यतो ययौ ॥ 16 ॥ आगान्निर्धन एवाऽथ, धनदेव निजं गृहम् ॥ स्थूलभद्रागमं तस्मै, स्माह हृष्टा धनेश्वरी ॥ 17 ॥ सोऽपृच्छत् स्थूलभद्रेण, किमुक्तमिति मे वद ॥ साऽभ्यधात् स्थूलभद्रो न किञ्चिदूचे विशेषतः ॥ 18 ॥ किंत्वेनं स्तम्भमसकृ - दर्शयन्नित्यभाषत ॥ इदमीदृकू तच्च तादृक् पश्य जातं हि कीदृशम् ! ॥ 19 ॥ धनदेवस्तदाकर्ण्या -'ध्यासीदेवं कुशाग्रधीः ॥ नैव निर्हेतुकां चेष्टां, तादृशाः क्वापि कुर्वते ! ॥ 20 ॥ तन्नूनमस्य स्तम्भस्या -'धस्ताद्भावी निधिः क्वचित् ॥ ध्यात्वेत्युदखनत् स्तम्भं, निधिश्चाविभून्महान् ॥ 21 ॥ धनदेवो निधेस्तस्मान्नानाविधमणिव्रजम् ॥ आसाद्या पेतदारिद्र्यो, बभ्रुव धनदोपमः ॥ 22 ॥ भगवान् शकटालनन्दनर्षि-र्न यथा ज्ञानपरीषहं विषेहे ॥ अपरैर्मुनिभिस्तथा न कार्य, भवितव्यं हि पयोधिवद्भीरैः ॥ 23 ॥ इति ज्ञानपरी हे स्थूलभद्राचार्यकथा ॥ 21 ॥ साम्प्रतमज्ञानाद्दर्शनेपि कस्यापि शङ्कास्यादिति दर्शनपरीपहमाह - UTR-1
Page #225
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वितीयमध्ययनम् (2) / / 167 / / मूलम्-णत्थि नूणं परे लोए, इडिवावि त्व्स्सिन्नो। अदुवा वंचिओ म्हित्ति,ई भिक्खू न चिण्ते॥44॥ ___ व्याख्या- नास्ति नूनं निश्चितं परलोको जन्मान्तरं, भूतचतुष्टयात्मकत्वाद्वपुषः, तस्य चात्रैव पातादात्मनश्च प्रत्यक्षतयाऽनुपलभ्यमानत्वात् । ऋद्धिर्वा तपोमाहात्म्यरूपा आमोषध्यादिः, साऽपि नैव विद्यते, अपेभिन्नक्रमत्वात्तपखिनोऽपि सतो ममेति गम्यते, तस्या अप्यनुपलभ्यमानत्वादेवेति भावः । 'अदुवत्ति' अथवा वञ्चितोऽस्मि, भोगानामिति शेषः, इति अनेन शिरस्तुण्डमुण्डनोपवासादिना यातनात्मकेन धर्मानुष्ठानेन इत्येतद्भिक्षुर्न चिन्तयेत् । यत आत्मीय आत्मा खप्रत्यक्ष एव, चैतन्यादितद्गुणानां मानसप्रत्यक्षेण खयमनुभवात् , केवलिनां तु सर्वेप्यात्मानः प्रत्यक्षा एव, ततश्च भूतचतुष्टयात्मकस्याङ्गस्यात्रैव नाशेऽप्यात्मनो भवान्तरगामित्वादस्त्येव परलोक इति । ऋद्धयोऽप्यत्र कालानुभावेन न सन्ति परं महाविदेहेषु सर्वदा सन्त्येव । आत्मनो वञ्चनाकल्पनमप्ययुक्तं, भोगानां दुःखात्मकत्वात् , उक्तश्च-"आपातमात्रमधुरा, विपाककटवो विषोपमा विषयाः ॥ अविवेकिजनाचरिता, विवेकिजनव। र्जिताः पापाः ॥ 1 ॥ " तपोपि न यातना, दुःखनिबन्धनं, कर्मक्षयहेतुत्वात् , यथाशक्तिविधानाच, यदुक्तं-" सो हु । तवो कायबो, जेण मणो मंगुलं न चिंतेई ॥ जेण न इंदिअहाणी, जेण य जोगा न हाय्ति॥1॥ इति सूत्रार्थः ॥ 44 ॥ -तथा। मूलम्-अभूजिणा अस्थि जिणा, अदुवा वि भ्विस्सी। मुसं ते एवमाहंसु, ई भिक्खू न चिंतए ॥ 45 ॥ UTR-1
Page #226
--------------------------------------------------------------------------
________________ / / 168 // व्याख्या-अभूवन्नासन् जिनाः केवलिनः, 'अत्थित्ति' निपातः ततश्च अस्ति विद्यन्ते जिना महाविदेहेषु, अथवा भविष्यन्ति जिना इत्यपि मृषा अलीकं, ते जिनास्तत्त्ववादिनः, एवमनन्तरोक्तप्रकारेण आहुः कथयन्ति, इति भिक्षुर्न चिन्तयेत् , अनुमानप्रमाणादिसिद्धत्वात् सर्वज्ञस्येति सूत्रार्थः ॥ 45 ॥ निदर्शनं चात्र, तथाहि___ वत्साभुमो भूरिशिष्य-परिवारा बहुश्रुताः ॥ आर्याषाढाभिधाचार्या, बभूवुर्विश्ववत्सलाः ॥ 1 ॥ यो यस्तेषां गणे । भक्तं, प्रत्याख्याय व्यपद्यत ॥ तं तं निर्याम्य निर्गन्ध-मित्थं ते सूरयोऽवदन् ॥ 2 ॥ देवभावंगतेनाऽऽशु, देयं मे शर्दनं त्वया ॥ इत्युक्तेऽपि बहूनां तै-नागात्कोऽपि दिवं गतः ॥ 3 ॥ अथाऽन्यदा खशिष्यं ते, निर्याम्यातीव वल्लभम् ॥ एवमूचुः सनिर्बन्धं, गुरवो गद्दाक्षरम् ॥ 4 ॥ स्वर्गगतेन भवता, वत्स ! वत्सलचेतसा ॥ अवश्यं दर्शनं देयं, त्वामिति प्रार्थये भृशम् ॥ 5 ॥ मया हि बहुसाधूना-मेवमुक्तमभूत्परम् ॥ नाऽऽगात्कोऽपि त्वं तु वत्सा-'ऽगच्छेः स्नेहम, स्मरन् ॥ 6 ॥ तत्प्रपद्य विपद्याशु, देवीभूतोऽपि स द्रुतम् ॥ नाययौ प्रथमोत्पन्न- सुर्कायैर्विल्म्बित्ः॥ 7 ॥त्स्मिन्न्नाग्ते सद्यो, विपर्यस्तमना गुरुः ॥ एवं व्यचिन्तयन्नूनं, परलोको न विद्यते ! ॥ 8॥jnyaandrshncaaritraa-राध्काः shaantcetsH॥ विहितानशनाः सम्य-ग्मया निर्यामिताः खयम् ॥9॥म्द्वाच्ण् प्रतिपन्नाश्च, विनेया मम ये मृताः॥ स्नेहलेष्वपि तेष्वेको-'प्याऽऽगानो कथमन्यथा ? ॥10॥[युग्म्म् ] तदद्य यावच्चक्रेऽसौ, क्रिया कष्टप्रदा मुधा ॥ भोगान् हित्वा मनोज्ञांश्च, मयात्मा वञ्चितो वृथा ! ॥ 11 ॥ भुक्त्वा भोगांस्तदद्यापि, करिष्ये सफलं जनुः ॥ पर UTR-1
Page #227
--------------------------------------------------------------------------
________________ उत्तराध्ययन । द्वितीयमययनम् (2) ॥ 169 ॥ लोके वसति कः, क्लिश्यते कुशलो मुधा ! ॥ 12 ॥ विमृश्येति स्खलिङ्गस्थ, एव मिथ्यात्वमाश्रितः ॥ उत्प्रत्रजितुकामोऽसौ, मुक्त्वा गच्छं विनिर्ययौ ॥ 13 ॥ अत्रान्तरेऽवधिज्ञाना-खरूपं खगुरोरिदम् ॥ ज्ञात्वा दिवं गतः शिष्यो, | विषण्णो ध्यातवानिति ! ॥ 14 ॥ अहो ! मद्गुरवो जैना-गमनेत्रान्विता अपि॥ विमुक्तिमार्ग मुञ्चन्ति, मोहान्धतम- | साकुलाः! ॥ 15 ॥ अहो ! मोहस्य महिमा, जगजैत्रो विजृम्भते ॥ जात्यन्धा इव चेष्टन्ते, पश्यन्तोऽप्यखिला जनाः! | ॥ 16 ॥ कुलवानपि धीरोऽपि, गभीरोऽपि सुधीरपि ॥ मोहाजहाति मर्यादां, कल्पान्तादिव वारिधिः ॥ 17 ॥ | तन्मोहप्रेरिता याव-नामी दुष्कर्म कुर्वते ॥ तावदेतान्विवोध्याहं, कुर्वे सन्मार्गमाश्रितान् ! ॥ 18 ॥ ध्यात्वेत्यागत्य स सुरः, खगुरोर्गमनाध्वनि ॥ ग्राममेकं विचक्रे तत्-पार्थे दिव्यं च नाटकम् ॥ 19 ॥ ततः स सूरिस्तन्नाट्यं, प्रेक्ष्यमाणो मनोहरम् ॥ ऊर्द्ध एव हि षण्मासी-मासीत्प्राज्यप्रमोदभाक् ॥ 20 ॥ शीतातपक्षुधातृष्णा-षण्मासातिक्रमश्रमान् ॥ | दिव्यानुभावान्नाज्ञासी-तन्नाट्यं स विलोकयन् ॥ 21 ॥ तस्मिन्नृत्येऽथ देवेन, संहृते so'cltpurH॥kssnnmekN शुभं नाट्यं, | दृष्टं दिष्ट्येति भावयन् ॥ 22 ॥ स देवोऽथ तदाकृतं, परीक्षितुमलतान् ॥ षट्र जीवकायसंज्ञान् षद्, विदधे बालकान् वने ॥ 23 ॥ दृष्ट्वाथ सूरिस्तेष्वाद्यं, भूरिभूषणभूषितम् ॥ इति दध्यौ शिशोरस्या-'लङ्कारानाच्छिनद्यहम् ॥ 24 ॥ एषां द्रव्येण भोगेच्छा, चिरं मे पूरयिष्यते ॥ मृगतृष्णाम्बुपानेच्छा-देश्या द्रव्यं विना हि सा ॥ 25 ॥ विमृश्येति स तं क्षीर-कण्ठं सोत्कण्ठमब्रवीत् ॥रे! मुश्च मुञ्चालङ्कारान् , बालकः स तु नाऽमुचत् ॥ 26 ॥ ततो रुष्टः स ते UTR-1
Page #228
--------------------------------------------------------------------------
________________ / / 170 / / शावं, जग्राह गलकन्दले ॥ सोऽर्भकोऽपि भयोद्धान्त-स्तमित्यूचे सगद्गदम् ॥ 27 ॥ अस्यामटव्यां भीमायां, बिभ्यचौराद्युपद्रवात् ॥ पृथ्वीकायिकसंज्ञोऽह-मस्मि त्वां शरणं श्रितः ॥ 28 ॥ अशाश्वता बमी प्राणा, विश्वकीर्तिश्च शाश्वती ॥ यशोर्थी प्राणनाशेऽपि, तद्रक्षेच्छरणागतम् ! ॥ 29 ॥ बालं मां दीनतां प्राप्तं, पाहि पाहि प्रभो ! त्त्ः। तैरेव भूषिता भूर्ये, रक्षेयुः शरणागतम् ! ॥ 30 ॥ यतः-" विहलं जो अवलंबइ, आवैपडिअंच जो समुद्धरै ॥ सरणागयं च रक्खइ, तिसु तेसु अलंकिआ पुहवी ॥ 31 ॥ " इत्याधुक्तोऽपि लुब्धात्मा, स सूरिस्तस्य कन्धराम् ॥ यावन्मोटयितुं लग्न-स्तावच्छावः पुनर्जगी ॥ 32 ॥ भगवन्नेकमाख्यानं, श्रुत्वा कुर्या यथोचितम् ॥ सूरिजंगाद । तद्रूहि, सोप्याख्यत् श्रूयतामिति ॥ 33 ॥ ग्रामे क्वापि कुलालोऽभू-त्स चान्येधुर्मुदं खनन् ॥ आक्रान्तः पतता खानि-तटेनेति वचोऽवदत् ॥ 34 ॥ यत्प्रसादाद्वलिं भिक्षां, ददे ज्ञातींश्च पोषये ॥ साऽप्याऽऽक्रामति भूमिर्मा, तजातं शरणाद्भयम् ! ॥ 35 ॥ यथा बाजीविकामुख्य-सौख्यार्थी पृथिवीं श्रितः ॥ वराकः कुम्भकारोऽयं, तयैवोपहृतो द्रुतम् ! ॥ 36 ॥ भगवन्नहमप्येवं, भीतस्त्वां शरणं shritH॥ त्वं च मुष्णासि मां तद्भी-र्ममापि शरणादभूत् ! ॥ 37 ॥ तदाकातिदक्षोऽसि, रे ! बालेति वदन् गुरुः ॥ तद्भूषणानि जग्राह, निजग्राह च तां शिशुम् ! ॥ 38 ॥ तानशेषानलङ्कारा-नक्षिपत्वप्रतिग्रहे ॥ व्रताद्धष्टो हि दक्षोऽपि, निश्शूको जायते भृशम् ! ॥ 39 ॥ UTR-1
Page #229
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 171 / / ततः पुरो व्रजन् काञ्चिदतिक्रान्तो वनीं गुरुः ॥ बालकं प्राग्वदद्राक्षी- दप्कायाख्यं द्वितीयकम् ॥ 40 ॥ tasmiMstasyA'pya'laGkArAM--स्तथैवाऽऽदातुमुद्यते ॥ सोऽप्याऽऽख्याय निजामाख्या - माख्यानं ख्यातवानिति ॥ 41 ॥ "एकस्तालाचरश्चारु-कथाकथनकोविदः ॥ पाटलाह्वोऽभवद्भूरि - सुभाषितरसहृदः ॥ 42 ॥ सोऽन्यदा प्रोत्तरन् गङ्गां, नीरपूरैः प्रवाहितः ॥ तीरस्थैर्ददृशे लोकै- रित्यूचे च सविस्मयैः ॥ 43 ॥ बहुश्रुतं चित्रकथं, गंगा वहति पाटलम् ॥ वाह्यमानाऽस्तु भद्रं ते ब्रूहि किञ्चित्सुभाषितम् ॥ 44 ॥ समाकर्ण्योभयाकर्णि - सकर्णस्तज्जनोदितम् ॥ लोकमेकमनश्लीलं, पाटलोऽप्येवमत्रवीत् ॥ 45 ॥ येन रोहन्ति बीजानि येन जीवन्ति कर्षकाः ॥ तस्य मध्ये विपद्येत, जातं मे शरणाद्भयम् ! ॥ 46 ॥ " कथां प्रोच्येति तद्भावं, चाविष्कृत्य स्थिते शिशौ ॥ कृपां हित्वाऽऽददे सूरि-स्तस्याप्याभरणत्रजम् ॥ 47 ॥ ततोऽप्यग्रे व्रजंस्तेज-स्कायिकाख्यं तृतीयकम् ॥ वीक्ष्यार्भकमभूत्सूरि- स्तद्भूषाग्रहणोद्यतः ॥ 48 ॥ ततः शिशुः प्राग्वत्प्रादुष्कृत्य निजाभिधाम् ॥ इत्थं कथां कथयितुं, पटुवाक्यैः प्रचक्रमे ॥ 49 ॥ "क्वाप्याश्रमे तापसोऽभू-त्सर्वदा वह्निपूजकः ॥ तस्योटजेऽनले नैवा - 'न्यदा दग्धे स इत्यवक् ॥ 50 ॥ यमहं मधुसर्पिर्भ्यां तर्पयामि दिवानिशम् ॥ दग्धस्तेनैवोटजो मे, जातं तच्छरणाद्भयम् ! ॥ 51 ॥ यद्वारण्यं गतः कश्चिद्वहिं व्याघ्रभिया निशि ॥ अज्वालयत् प्रमत्तश्च, दग्धस्तेनाऽब्रवीदिति ॥ 52 ॥ मया हि व्याघ्रभीतेन, पावकः शरणीकृतः ॥ दग्धं तेन च द्वितीयमध्ययनम् (2) UTR-1
Page #230
--------------------------------------------------------------------------
________________ / / 172 / / गात्रं मे, जातं शरणतो भयम् ! ॥ 53 ॥" इत्युक्त्वाख्यानकं तस्यो- पनयं च प्रकाश्य सः ॥ तस्थौ शिशुंस्ततस्तस्य, भूषणान्याददे गुरुः ॥ 54 ॥ tato'pya'gre'rbhakaM वायु- कायाख्यं वीक्ष्य पूर्ववत् ॥ लातुं तस्याप्यलङ्कारान् सूरिरुद्यमवानभूत् ॥ 55 ॥ सोप शावो निजं नाम, प्राग्वत्तस्मै प्रकाशयन् ॥ आख्यानं वक्तुमारेभे, वाग्मित्वं नाटयन्निजम् ॥ 56 ॥ " एकः कोऽपि युवा भूरि-बलोऽभूत्पीनभूघनः ॥ वातरोगगृहीतं तं प्रेक्ष्य कोऽपीति पृष्टवान् ॥ 57 ॥ लङ्घनप्लवनोद्योगी, प्राग्भूत्वाप्यधुना भवान् ॥ याति यष्टिमवष्टभ्य, कस्य व्याधेरुपद्रवात् ? ॥ 58 ॥ सोऽवादीद्यो मरुज्येष्ठा -'ऽषाढयोः सौख्यदो भवेत् ॥ स एव बाधतेऽङ्गं मे, जातं हि शरणाद्भयम् ! ॥59 ॥" आख्यानमित्युदित्वा तद्भावयित्वा च पूर्ववत् ॥ शिशोः स्थितस्य तस्यापि भूषणान्यग्रहीद्गुरुः ॥ 60 ॥ भूयोपि पुरतो बालं, प्राग्वदाभरणैर्भृतम् ॥ स वनस्पतिकायाख्यं पञ्चमं सूरिरक्षत ॥ 61 ॥ तस्यापि भूषणगणं, ग्रहीतुं सोद्यमे गुरौ ॥ सोऽपीत्याख्यानमाचख्यौ खाभिख्याख्यानपूर्वकम् ॥ 62 ॥ " द्रुमे पुष्पफलाकीर्णे, क्वापि ke'pya'vasan खगाः ॥ वृक्षो ह्ययं नः शरण- मिति विश्रब्धचेतसः ॥ 63 ॥ तेषां च वसतां तत्र, निराबाधमथान्यदा ॥ अपत्यानि बहून्यन्त - नीडं क्रीडन्ति जज्ञिरे ॥ 64 ॥ इतश्च तस्य वृक्षस्य, पार्श्वात्काऽप्युद्गता लता ॥ तं तरुं परिवेष्ट्यो चै - रारुरोह द्रुमोपरि ॥ 65 ॥ तया च लतयाऽन्येद्यु - विलग्य भुजगो महान् ॥ आरुह्य तं द्रुमं तानि, UTR-1
Page #231
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वतीयमध्ययनम् (2) / / 173 / / खगापत्यान्यभक्षयत् ॥ 66 ॥ ततस्ते विहगाः खीया-पत्यविध्वंसदुःखिताः ॥ कुर्वन्तस्तुमुलं प्रो-रित्थमाहुर्मुहु। मिथः ॥ 67 ॥ अद्य यावत्सुखं वृक्षे, स्थितमत्रानुपद्रवे ॥ अस्मादेव लतायुक्ता-दद्याभूच्छरणाद्भयम् ॥ 68 ॥ " इत्यु- दीय कथां तस्या, भावं प्राग्वत् प्रकाश्य च ॥ तस्थुषस्तस्य शावस्या-'प्याददे भूषणानि स्ः॥69॥ | ततोऽग्रे प्रस्थितः षष्ठं, त्रसकायाख्यमर्भकम् ॥ वीक्ष्य तस्याप्यलङ्कारान् , सोऽभूदाच्छेत्तुमुत्सुकः ॥ 70 ॥ निजामाख्यां । | समाख्याय, सोऽप्याऽऽख्यानचतुष्टयम् ॥ अवादीवीन्द्रियादीनां, चतुर्णा तत्र सम्भवात् ॥ 71 ॥"त्था हि नगरे |* | कापि, परीते परितोऽरिभिः ॥ भीता बहिस्था मातङ्गाः, पुरान्तः प्राविशन् द्रुतम् ॥ 72 ॥ तांश्च मध्यस्थितै- | लोकै- रन्नादिक्षयभीरुभिः ॥ निष्काश्यमानान्नगरा-द्विद्विषोऽपीडयन् भृशम् ॥ 73 ॥ पुरं नः शरणं भावी-त्याशया विशतोऽपि तान् ॥ निरीक्ष्य दुर्दशां प्राप्तां-स्तदा कोऽपीत्यभाषत ॥ 74 ॥ भीताः पौराः कर्षयन्ति, युष्मान्निघ्नन्ति च द्विषः ॥ तत्वापि यात मातङ्गाः !, जातं शरणतो भयम् ॥ 75 ॥ " प्राग्वत् सोपनये तेन, प्रोक्तेऽप्येवं कथानके ॥ अमुञ्चति गुरौ बालो, द्वितीयामब्रवीत्कथाम् ॥ 76 ॥ "नगरे क्वाप्यभूद्भपः, स च दुष्टो निजैनरैः ॥ खीय एव पुरे चौर्य, सर्वदाऽचीकरभृशम् ॥ 77 ॥ राज्ञस्तस्य पुरोधास्तु, सर्व जनमभण्डयत् ॥ खिन्नास्ततोऽखिला लोकाः, परस्पर। मदोऽवदन् ॥ 78 ॥ यत्र राजा खयं चौरो, भण्डकश्च पुरोहितः ॥ यात पौराः ! पुरात्तस्मा-जातं हि शरणाद्भयम् ॥ 79 ॥ " कथां सोपनयां प्राग्व-दिमामूचानमप्यमुम् ॥ नाऽनूचानोऽमुचद्स्तं, जनं दुष्ट इव ग्रहः ! ॥ 8 ॥ तत UTR-1
Page #232
--------------------------------------------------------------------------
________________ // 174 / / स्तृतीयमाख्यानं, वक्तुं प्राक्रस्त सोऽर्भकः ॥ "तथा हि क्वाप्यभूद्रामे, द्विजन्मा कोऽपि कामुकः ॥ 81 ॥ तस्य चासीत्सुता मध्य- वयोभूषितभूघना ॥ उदग्ररूपलावण्या, जगन्नेत्रसुधाञ्जनम् ॥ 82 ॥ अन्यदा तां सुतां वीक्ष्य, रिरंसुः स द्विजोऽभवत् ॥ न हि प्रबलभोगेच्छः, स्थानास्थाने विचारयेत् ॥ 83 ॥ तां च कामयमानोऽपि, न सिषेवे स लजया ॥ तत्कामस्यानिवृत्तेश्च, जज्ञे क्षीणतनुभृशम् ॥ 84 ॥ तं चातिदुर्बलं प्रेक्ष्य, सनिर्बन्धं तदङ्गना ॥ अप्राक्षीक्षामताहेतुं, सोऽप्याचख्यौ यथातथम् ॥ 85 ॥ ततः सा व्यमृशद्दक्षा, योनां नाप्नुयादयम् ॥ तदावश्यं विपद्येत, द्राग् दशां दशमीं गतः ॥ 86 ॥ विधायाकार्यमप्येत-तदेनं जीवयाम्यहम् ॥ निजो भर्ता हि पत्नीभि-जीवनीयो यथातथा ॥ 87 ॥ सा विचिन्त्येति तं प्रोचे, मा कारिधृति प्रिय ! ॥ अहं केनाऽप्युपायन, करिष्यामि तवेहितम् ॥ 88 ॥ तमित्याश्वास्य सा पुत्री-मिति प्रोवाच दम्भिनी ॥ पूर्व हि नः सुतां यक्षो, भुङ्क्ते पश्चाद्विवाह्यते ॥ 89 ॥ कृष्णभूतेष्टानिशायां, तत्त्वं यक्षालयं ब्रजेः ॥ त्वां भोक्तुमुद्यतं तत्रा-'ऽगतं यक्षं च मानयेः ॥9॥हे पुत्रि ! तत्रोद्योतं च, मा कार्यक्षमीक्षितुम् ॥ उद्योते हि कृते यक्षः, सरोषमुपयास्यति ॥ 91 ॥ तच्छ्रुत्वा मातृविस्रम्भा, खीचक्रे साऽपि तद्वचः ॥ विस्रन्धो हि जनोऽकार्य-मपि सद्यः प्रपद्यते ! ॥ 92 ॥ रात्रौ च मातृप्रोक्तायां, सा यक्षेक्षणकौतुकात् ॥ शरावस्थगितं दीपं, लात्वा यक्षालयं ययौ ॥ 93 ॥ तन्मात्रा प्रहितो भट्टो-'प्याऽऽगात्तद्यक्षमन्दिरम् ॥ तां चोपभुज्य निःशंकं, रतश्रान्तोऽखपीत्सुखम् ॥ 94 ॥ शरावसम्पुटाहीप- माविष्कृत्याऽथ कौतुकात् ॥ UTR-1
Page #233
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वितीयमध्ययनम् (2) / / 175 / / पश्यन्ती तत्सुता तत्र, तातं दृष्ट्वेत्यचिन्तयत् ॥ 95 ॥ अहो मया समं माया, मात्राऽपि महती कृता । यमेवास्तु, मम किं लज्जयाऽधुना ? ॥ 96 ॥ किञ्च खतातमप्येन-मपशंकं भजाम्यथ ॥ नर्तनोद्युक्तनतक्या, वदनावरणेन किम् ? ॥ 97 ॥ सा विमृश्येति पित्राऽपि, समं रेमे यथारुचि ॥ रतश्रान्तौ च तौ सुतौ, प्राबुध्येतां । प्रगेऽपि न ॥ 98 ॥ माता तस्यास्ततः कान्त-वियोगोदनदुःखतः ॥ अलब्धनिद्रा यामिन्यां, प्रातस्तावित्यभाषत ॥ 99 ॥ उद्गतेऽपि रवौ विश्वं, विश्वं स्पृशति चाऽऽतपे ॥ prabuddhe'pya'khile लोके, हले ! जागर्ति नो सुखी ॥ 10 ॥ तत्सवित्रीवचः पूर्व-प्रबुद्धा सा त्द्न्ग्ग्जा॥ श्रुत्वा तदीयभावं चा-'वगम्येत्युत्तरं ददौ ॥ 1.1 ॥ मातस्त्वयैव प्रोक्तं मे, यद्यक्षं बहु मानयेः ॥ यक्षेण चाहृतस्तात-स्तदन्यं तातमेषय ! ॥ 102 ॥ इमामाकर्ण्य तद्वाचं, ब्राह्मणीत्यब्रवी। त्पुनः ॥ नव मासान् खीयकुक्षौ, कप्टेनाऽधारि या मया ॥ 103 ॥ विणमूत्रे च चिरं यस्या, मर्दिते साऽपि न्न्द्ना॥ | मत्कान्तमहरत्तन्मे, जातं शरणतो भयम् ॥ 104 ॥ " पूर्ववद्भावनापूर्व-मित्युक्तेपि कथानके ॥ तेनाऽमुक्तः शिशुस्तुर्यमाख्यानमिदमुक्तवान् ॥ 105 ॥ "तथा हि क्वाप्यभूदामे, विप्रः कोऽपि महाधनः ॥ स च धर्मधिया मूढः, सरोवरमचीखनत् ॥ 106 ॥ तस्य पाल्यां देवकुल-मारामं च विधाप्य सः ॥ प्रवर्त्य छागयज्ञं च, मुहुस्तत्र चकार सः ॥ 107 ॥ अयं हि धर्मस्त्राणं मे, परलोके भविष्यति ॥ ध्यायन्निति स यज्ञेषु, छगलानवधीहून् ॥ 108 ॥ भूदेवः सोऽन्यदा मृत्वा, छागेष्वेवोदपद्यत ॥ सोऽपि छागः क्रमादृद्धिं, प्रासोऽभूत्पीनभूघनः ॥ 109 ॥ यज्ञे हन्तुं नीय UTR-1
Page #234
--------------------------------------------------------------------------
________________ / / 176 // मानः, वपुत्रैरेव सोऽन्यदा ॥ खोपज्ञं तत्तटाकादि, दृष्ट्वा खां जातिमस्मरत् ॥ 110 ॥ मयैव कारितमिदं, ममैवाभूद्विपत्तये ॥ निन्दन्नेवं वकृत्यं स, 'बुबु' शब्दं व्यधान्मुहुः ॥ 111 ॥ तथाभृतं च तं वीक्ष्य, ज्ञानी कोऽपि महामुनिः ॥ तत्पूर्वभववृत्तान्तं, विज्ञायैवमवोचत ॥ 112 ॥ खानितं हि त्वयैवेदं, सरो वृक्षाश्च रोपिताः ॥ प्रवर्तिता मखाश्चाऽथ, किं 'बुबू' कुरुषे पशो ! ॥ 113 ॥ इति साधुवचः श्रुत्वा, स छागो मौनमाश्रयत् ॥ स्वकर्मण्युदिते किं हि, पूत्कारैरिति चिन्तयन् ॥ 114 ॥ तूष्णीकः साधुवाचाऽय-मजोऽभूदित्यवेत्य ते ॥ अथाऽपृच्छन् द्विजाः साधु-मित्याश्चर्यभराकुलाः ॥ 115 ॥ किमेष मेषो भगव-नाकर्ण्य भवतां वचः ॥ तूष्णीकत्वं दधौ नाग, इव mtrvshiikRtH?॥ 116 // मुनिर्जगौ भवत्तातो, मृत्वाऽसौ छगलोऽभवत् ॥ दृष्ट्वा चैतत्तटाकादि, जातिस्मरणमासदत् ॥ 117 ॥ ततो दुःखा(बुध्वान-मुचैः कुर्वन्मयोदितम् ॥ स्वकर्मणां दोषममुं, ज्ञात्वा मौनं दधौ द्रुतम् ॥ 118 ॥ ततस्तदङ्गजाः प्रोचुः, कः प्रत्यय इह प्रभो ! ॥ विना प्रत्ययमुक्तं हि, परोक्षं श्रद्दधीत कः? ॥ 119 ॥ साधुरूचे समक्षं वः, प्राग्भवे निहितं स्वयम् ॥ निधि चेद्दर्शयत्येष, तदा ह्येतद्यथातथम् ॥ 120 ॥ तदाकर्ण्य निधिस्थानं, दर्शयेत्युदितः सुतेः॥ छागो गत्वा निधिस्थाने, पादाग्रेणाऽखनद्भवम् ॥ 121 ॥ ततस्तत्तनयेजांत-प्रत्यययतिसन्निधौ ॥ | स छागो मुमुचे जैन-धर्मश्च प्रत्यपद्यत ॥ 122 ॥ धर्म श्रुत्वा मुनेस्तस्मा-न्मेषोऽपि प्रतिपद्य सः ॥ विहितानशनः सद्यो, देवभूयमविन्दत ॥ 123 ॥प्रेत्य् मे शरणं भावी-त्याशया स द्विजो यथा ॥ तटाकादि व्यधात्तच, तस्या UTR-1
Page #235
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 177 / / शरणतामगात् ॥ 124 ॥ एवं मयाऽपि भीतेन, भवन्तः शरणीकृताः ॥ चेन्मुष्णन्ति तदा मेऽपि, त्राणमत्राणतां गतम् ॥ 125 ॥ " इत्थं चतुर्भिराख्यानै - गुरोस्तेनोदितैरपि ॥ न दुर्भावो न्यर्वर्त्तिष्टा - 'साध्यो रोग इवौषधैः ॥ 126 ॥ ततस्तस्याऽप्यलङ्कारान्, सूरिर्जग्राह पूर्ववत् ॥ लुब्धो जनो हि नो द्रव्यै- स्तृप्यत्यच्धिरिवाम्बुभिः ॥ 127 ॥ एवं षण्णां कुमाराणा- मात्तैराभरणत्रजैः ॥ प्रतिग्रहं दुर्विकल्पै - रात्मानं च बभार सः ॥ 128 ॥ ततो द्रुतं द्रुतं सूरिः, पुरो गन्तुं प्रचक्रमे ॥ सम्बन्ध्येषां शिशूनां मां, माद्राक्षीदिति चिन्तयन् ॥ 129 ॥ देवोऽप्येवं परीक्षाभि- स्तं प्रणष्टव्रताशयम् ॥ ज्ञात्वैकां व्यकरोत्साध्वीं, तत्सम्यक्त्वं परीक्षितुम् ॥ 130 ॥ तां च गुर्वीमलङ्कार-निकरैः परिमण्डिताम् ॥ वीक्ष्य सूरिः ससंरम्भा - रम्भमेवमुवाच सः ॥ 131 ॥ अञ्जिताक्षी भूरिभूषा - भूषिता तिलकाङ्किता ॥ शासनोड्डाहकृदुष्ट - साध्वि ! त्वं कुत आगता ? ॥ 132 ॥ सूरेस्तस्येति वचनं श्रुत्वा रोषभराकुला । सा प्रतिन्यपि निःशङ्कं प्रत्युवाचेति तं द्रुतम् ॥ 133 ॥ रे सूरे ! सर्षपाभानि, परच्छिद्राणि पश्यसि ? | आत्मनो बिल्वमात्राणि, पश्यन्नपि न पश्यसि ? ॥ 134 ॥ किञ्चैवं शिक्षयन्नन्यं, निर्दोषः खलु शोभते ॥ स्वयं सदोषस्तु परं, न शिक्षयितुमर्हति ! ॥ 135 ॥ यदि च त्वं मन्यसे स्वं, श्रमणं ब्रह्मचारिणम् ॥ समलेष्टुसुवर्ण सत्क्रियमुग्रविहारिणम् ॥ 136 ॥ तदभ्येहि ममाभ्यर्ण-मुत्कर्णः किं प्रणश्यसि ? ॥ विलोकयामि ज्येष्ठार्य !, यथाहं ते प्रतिग्रहम् ॥ 137 ॥ तयेत्युडाहितः साध्व्या, तूष्णीकः स व्रजन् पुरः ॥ ददर्श सैन्यमागच्छत्, कृतं तेनैव नाकिना ॥ 138 ॥ भयोद्धान्तस्ततः सूरिः, द्वितीयमध्ययनम् (2) UTR-1
Page #236
--------------------------------------------------------------------------
________________ // 178 // सैन्याध्वानं विहाय स्ः॥ नश्यन्नपि नृपस्यैव, पुरोगाईवयोगतः ॥ 139 ॥ नृपोऽपि प्रेक्ष्य तं हस्ति-स्कन्धादुत्तीर्य चाऽनमत् ॥ आह स्म चाऽहो! भाग्यं मे, यूयं यदिह वीक्षिताः ! ॥ 140 ॥ तत्कृत्वाऽनुग्रहं खामि-न्म-IK यीदं मोदकादिकम् ॥ एषणीयं प्रासुकं च, गृह्यतां गृह्यतां द्रुतम् ॥ 141 ॥ नाऽद्य भोक्ष्येऽहमित्युच्चै-र्वदन् सूरिस्तु नाऽऽददे ॥ पात्रस्थो भूषणौधो मा, दृश्यतामिति चिन्तयन् ! ॥ 142 ॥ तं मुञ्च मुञ्चेत्यूचानं, भिया भूपस्तु नाऽमुचत् ॥ हिया न नेति जल्पन्ती, नवोढां रमणो यथा ! ॥ 143 ॥ भूभुजा मुहुराकृष्ट-मपि सूरिः पतगृहम् ॥ न मुमोच नवोढा स्त्री, भाकृष्टमिवांशुकम् ! ॥ 144 ॥ ततः प्रसह्य तत्पाणे-स्तमाच्छिद्य पतगृहम् ॥ तत्र यावन्नृपः क्षेमु-मारेभे मोदकादिकम् ॥ 145 ॥ तावत्स तानलङ्कारा-निरीक्ष्य कुपितो भृशम् ! ॥ तमाचार्यमुवाचैवं, भृकुटीविकटाननः ॥ 146 ॥ अरे पाप ! त्वया नूनं, पुत्रा व्यापादिता मम ॥ नो चेत्कथममी तेस्सा-म्ल्न्ग्कारास्त्वान्तिके॥147॥ रे दुष्ट ! द्विष्ठ ! पापिष्ठ !, साधुवेषविडम्बक ! ॥ यास्यसि त्वं कथं जीवन् , व्यापाद्य मम नन्दनान् ? ॥ 148 ॥ श्रुत्वेति भूभृतो भाषां, साध्वसाकुलमानसः ॥ अधोमुखः सोऽनूचानो-'नूचानो ध्यातवानिति ॥ 149 ॥ अहो! विमूढचित्तेना-कार्यमेतत्कृतं मया ॥ यदेतदीयपुत्राणा- माददे भूषणव्रजः! ॥ 150 ॥ मत्पातकं च सकलं, ज्ञातं भूखामिनाऽमुना ॥ तदसौ मां कुमारेण, मारयिष्यति केनचित् ! ॥ 151 ॥ पाप्मनो निखिलस्यापि, फलमेतदुपस्थितम् ॥ इदानीमेव तत्कोऽत्र, शरणं मे भविष्यति ? ॥ 152 ॥ अथवा पूर्वमेवेद- मविमृश्य व्यधामहम् ॥ UTR-1
Page #237
--------------------------------------------------------------------------
________________ उत्तराध्ययन द्वितीयमध्य। यनम् (1) / / 179 ॥ तत्संयमसुखं त्यक्तं, यन्मया भोगकाम्यया ॥ 153 ॥ तत्रैवं । खतनु-द्युतिद्योतितदिङ्मुखः ॥ 154 ॥ तमित्यूचे च भगवन् !, सोऽहं शिष्योऽस्मि वः प्रियः ॥ स्वयं निर्याम्य यः पूज्यै- रागन्तुं प्रार्थितोऽभवत् ॥ 155 ॥ अहं हि व्रतमाहात्म्या-त्सुरोऽभूवं महर्द्धिकः ॥ स्मृत्वा वाक्यं च पूज्यानां, खवाग्वद्ध इहाऽऽगमम् ॥ 156 ॥ मदनागमने कश्चि-त्कालक्षेपो बभूव य्ः॥ स तु ज्ञेयो न्वोत्प्न्न्देव्कार्याकुल्त्व्त्ः॥ 157 ॥ संयमभ्रष्टचित्तांश्च, युष्मान् बोधयितुं मया ॥ तनाट्यं विदधे पूज्यै-र्यदृष्टमधुनाऽध्वनि ! ॥ 158 ॥ मयैव युष्मदाकूत-परीक्षार्थ परिष्कृताः ॥ षट्कायाहा दारकाः षट् , ससाध्वीका विकुर्विताः ॥ 159 ॥ ततोऽवबुध्य वः प्राज्यं, मोहोन्मादमुदित्वरम् ॥ मयोदपादि सैन्यादि-भयं तद्वंसनौषधम् ॥ 160 ॥ शङ्कातङ्कममुं तस्मा-त्यक्त्वा मोहसमन्वितम् ॥ उन्मार्गगं मनोऽवाप्त-सन्मार्ग कुरुताऽऽत्म्न्ः॥161॥ किञ्च-"संकंतदिवपेमा, विसयपसत्तासमत्तकत्तवा ॥ अणहीणमणुअकज्जा, नरभवमसुई न इंति सुरा ॥ 162 ॥ चत्तारि पंच जोअणसयाई गंधो उ मणुअलोगस्स ॥ u8 वच्चै जेणं, न हु देवा तेण आवंति ॥ 163 ॥ " इत्याद्यागमवाक्यानि, जानद्भिरपि सूरिभिः ॥ मदनागमनेप्येत- कारब्धं किमीदृशम् ? ॥ 164 ॥ अन्यच्च दिव्यनाट्यादि-विलोकनकुतू। हलात् ॥ कालं यान्तं बहुमपि, नैव जानन्ति निर्जराः ! ॥ 165 ॥ युष्माभिरपि तदिव्य-नाटकाक्षिप्तमानसैः ॥ ऊर्द्धस्थैरेव षण्मासी, निन्येऽश्रान्तमुहूर्त्तवत् ! ॥ 166 ॥ तद्भदन्ताः! विमोहोऽयं, कर्तुं वो नैव युज्यते ॥ कल्पान्तेऽपि UTR-1
Page #238
--------------------------------------------------------------------------
________________ / / 180 // किमु क्षीरा-म्भोधिरुलवतेऽवधिम् ? ॥ 167 ॥ भवादृशा अपि यदा, कुर्वन्त्येवमनीदृशम् ॥ दृढधर्मा जगति क-स्तदा बन्यो भविष्यति ॥ 168 ॥ तदुराचरितं सर्व-मालोच्येदं महाधियः! ॥ समाचरत चारित्रं, कर्मकक्षहुताशनम् ॥ 169 ॥ गीर्वाणवाणीं श्रुत्वेति, प्रतिबुद्धो महाशयः ॥ स सूरिः खदुराचारं, भूयो भूयो निनिन्द तम् ॥ 17 ॥ वारं वारं च तं देव-मार्याषाढोऽब्रवीदिति ॥ साधु साधु त्वया वत्स !, बोधितोहं महामते ! ॥ 171 ॥ अहं हि नरकाध्वानं, प्रपन्नोऽपि स्वकर्मभिः ॥ मोक्षमार्ग त्वयैवाऽथ, प्रापितो भावबन्धुना ॥ 172 ॥ धर्माद्दष्टस्य मे भूयो, धर्मदानविधायिनः ॥ तवाऽनृणोऽहं नैव स्वां, ब्रवीमि किमतः परम् ? ॥ 173 ॥ तं देवमभिनन्येति, स्वस्थानमगमदुरुः ॥ आलोचितप्रतिक्रान्त-स्तपोत्युग्रं चकार च ॥ 174 ॥ सुरोऽपि सूरिं नत्वा तं, प्रमोदभरमेदुरः ॥ क्षमयित्वा खापराध, सुरलोकमगात्पुनः ॥ 175 ॥ नाषाढसूरिरिति दर्शनगोचरं प्राक्, सेहे परीषहममुं न तथा विधेयम् ॥ सूरिः स एव सहते स्म यथा च पश्चा-त्सर्वैस्तथा व्रतिवरैः सततं स shyH॥ 176 ॥ इति सम्यक्त्वपरीषहे श्रीआषाढाचार्यकथा ॥ 22 ॥ इत्युक्ता द्वाविंशतिः priisshaaH॥ नन्वते कस्मिन् कस्मिन्कर्मण्यन्तर्भवन्तीति चेदुच्यते-"दंसणमोहे दंसण-परीसहो पण्ण 1 नाण 2 पढमंमि ॥ चरिमेलाभपरीसह, सत्तेव चरित्तमोहंमि ॥ 1 ॥ " अत्र 'पढमंमित्ति' ज्ञानावरणे, 'चरिमेत्ति' अंतराये । अथ यदुक्तं सप्त चरित्रमोहे, इति तानाह-"अक्कोस 1 अरै 2 इत्थी 3, निसीहिआ 4 अचेल 5 जायणा 6 चेव ॥ सक्कार UTR-1
Page #239
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 181 / / पुरकारे 7, एक्कारस वेअणिजंमि ॥ 2 ॥ " यदुक्तं एकादश वेदनीये इति तेऽमी-"पंचेव आणुपुबी 5, चरिआ 6 द्वितीयमध्य सेज्जा 7 तहेव जल्ले 8 a॥व्ह् 9 रोग 10 तणप्फासा 11, सेसेसु नत्थि अवयारो ॥ 3 ॥ " तथा उत्कर्षतः समकं यनम् (2) विंशतिरेव परीषहा उदयन्ते, मिथो विरुद्धयोःशीतोष्णयोश्चर्यानषेधिक्योश्चैकतरस्यैव भावात् । तथाऽनिवृत्तिबादराख्यं नवमगुणस्थानकं यावत्सर्वेऽपि परीषहाः सम्भवन्ति, उदयस्तु पूर्वोक्तहेतोवशतेरेव । सूक्ष्मसम्परायादित्रये तु चतुर्दश, | सप्तानां चारित्रमोहप्रतिबद्धानां दर्शनपरीषहस्य च तत्राभावात् , उदयस्त्वेतेषु द्वादशानाम् । सयोगिकेवलिनि एका। दश, वेद्यप्रतिबद्धानामेव तत्र सम्भवात् , उदयस्त्विह नवानामिति ॥ साम्प्रतमध्ययनोपसंहारार्थमाह- . | मूलम्-एए परीसहा सत्वे, कासवेणं प्वेइआ|जे भिक्खूण विहण्णेजा, पुट्ठो केणै कण्हुइत्ति बेमि॥16॥ - व्याख्या-एते अनन्तरोक्ताः परीषहाः सर्वे काश्यपेन श्रीमहावीरखामिना प्रवेदिताः प्ररूपिता यान् ज्ञात्वेति । शेषः, भिक्षुर्न विहन्येत न पराजीयेत, स्पृष्टो बाधितः केनाऽपि द्वाविंशतेरेकतरेणाऽपि, 'कण्हुइत्ति' कस्मिंश्चिद्देशे काले वा इति सूत्रार्थः, 'इतिः' परिसमाप्तौ, ब्रवीमीति प्राग्वत् ॥ 46 ॥ - ज्य्र्य्र्य्र्य्र्य् व्लि इति श्रीतपागच्छीयोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यभुजिष्योपाध्याय-12 श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ द्वितीयाध्ययनं सम्पूर्णम् ॥ 2 ॥ illm UTR-1
Page #240
--------------------------------------------------------------------------
________________ / / 182 // - "अथ तृतीयाध्ययनम्" ॥ अर्हन् । उक्तं परीषहाध्ययनं सम्प्रति चतुरङ्गीयमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने परीषहसहनमुक्तं, तच्च किमालम्बनमङ्गीकृत्य कर्तव्यमिति प्रश्नसम्भवे मानुषत्वादिचतुरङ्गदुर्लभत्वमालम्बनमाश्रित्येत्युत्तरं, तच्चालम्बनमनेनोच्यते, इत्यनेन सम्बन्धेनायातस्यास्वेदमादिसूत्रम् मूलम्-चत्तारि परमंगाणि, दुल्लहाणिह ज्ण्तुन्नो। माणुसत्तं सुई सझा, संजमम्मि अ वीरिअं ॥ 1 ॥ ___ व्याख्या-चत्वारि चतुःसंख्यानि परमाङ्गानि प्रधानकारणानि, धर्मस्येति शेषः, दुर्लभानि दुःप्रापाणि, इह संसारे, जन्तोदेहिनस्तान्येवाह-मानुषत्वं नरजन्म दुर्लभम् । यतः-"एगिदिआइजाइसु, परिभममाणाण कम्मवसगाण ॥ जीवाणं संसारे, सुदुल्लहं माणुसं जम्मं ॥ 1 ॥ " श्रुति श्रवणं, धर्मस्येति गम्यते, साऽपि दुरवापा । yataH"Alassa मोहेवण्णा, र्थमा कोही पैमाय किंवण्णत्ता ॥ भय सोगा अण्णाणा, वक्खेव कुऊहला रैमणा ॥ 1 ॥ एएहिं कारणेहिं, लण सुदुलहंपि माणुस्सं ॥ न लहै सुई हिअरिं, संसारुत्ताराणं जीवो ॥ 2 ॥ इति" तथा । श्रद्धा श्रद्धानं, धर्मस्यैव, साऽपि दुर्लभैव । यतः-"कुबोहमिच्छाभिणिवेसजोगओ, कुसत्थपासंडविमोहिआ जणा ॥ न सद्दहते जिणाणहदेसिअं, चयंति बोहिं पुण केइ पाविअं ॥ 1 ॥ इति" / संयमे विरतौ, चः समुच्चये, वीर्य सामर्थ्य, UTR-1
Page #241
--------------------------------------------------------------------------
________________ उत्तराध्ययन । तदपि दुर्लभम् । यतः-"सद्दहमाणोविजओ, सम्मं जिणणाहदेसि धम्मं ॥ न तरै समायरिउं, विसयाइपमाय- ॥ तृतीयमध्य । विवसमणो ॥ 1 ॥ इति सूत्रार्थः ॥1॥मानुस्स्त्वादीनां च दुर्लभत्वं कथयता चोलकादयो दश दृष्टान्ताः सूचिताः, ॥ यनम् (3) / / 183 / / * तांश्चैवमाविश्वकार नियुक्तिकार्ः। "चोल्लग 1 पासग 2 धण्णे 3, जूए 4 रयणे a5 सुमिण 6 चक्के अ 7 ॥ चम्म 8 जुगे9परमाणू 10, दस दिलुता म्न्नुअल्ण्भे॥1॥" तत्र चोल्लको भोजनं, तदुपलक्षितमुदाहरणं चोलकस्तच्चैवं, तथा hi__ अत्रैव भरतक्षेत्रे, पुरे काम्पील्यनामके ॥ ब्रह्माभिधोऽभवद्भूप-श्रुलन्याह्वा च तत्प्रिया ॥ 1 ॥ तयोः पुत्रो ब्रह्म। दत्तो, ब्रह्मभूपे मृते सति ॥ चुलनीरतदीर्घाख्य-भूपभीतेः प्लायित्ः!॥ 2 ॥ सुहृदा वरधनुना, समं पृथव्यां परिभ्रमन् ॥ सुन्दराकृतिरित्यग्र-जन्मनाऽसेवि केनचित् ! ॥ 3 ॥ [ युग्मम् ] तं भूदेवं भूयसीषु, सहायं दुर्दशाखपि ॥ दिवानिशं सेवमानं, ब्रह्मदत्तोऽब्रवीदिति ॥ 4 ॥ ब्रह्मदत्ताभिधं लब्ध-राज्यमाकर्ण्य मां सखे ! ॥ मत्समीपे त्वया''- 2 गम्य- मनृणः स्यामहं यथा ! ॥ 5 ॥ ओमित्युक्त्वा द्विजः सोऽय, खस्थानमगमन्मुदा ॥ क्रमेण ब्रह्मदत्तोऽपि, चक्रवर्त्तित्वमासदत् ॥ 6 ॥ तद्विज्ञाय स विप्रोऽपि, काम्पील्यपुरमागमत् ॥ अभिषेकस्तदा चाऽभू-चक्रिणो द्वादशा। ब्दिकः ॥ 7 ॥ ततो रविमिवोलूको, ददर्शाऽपि नृपं न सः ॥ नाप पाप इव खर्गे, प्रवेशमपि तद्गृहे ! ॥ 8 ॥ विना हि गुणवैगुण्ये, दुष्प्रापो भूप्स्न्ग्ग्म्ः॥सोऽथ् च्यात्वेति जीर्णानां, चक्रे ध्वजमुपानहाम् ! ॥ 9 ॥ अथ द्वादशभिर्वर्षेः, क्रीडायै निर्गते नृपे॥ द्विजस्तं ध्वजमुत्पाख्या-'ब्रजजधरैः समम् ॥ 10 ॥ भूपोऽथ तं ध्वजं वीक्ष्य, सर्वध्वजवि UTR-1
Page #242
--------------------------------------------------------------------------
________________ / / 184 / / लक्षणम् ॥ ईदृशोऽयं ध्वजः कस्ये- त्यपृच्छत्पारिपार्श्वकान् ! ॥ 11 ॥ न विद्म इति तैरुक्ते, पार्थिवस्तमजूहवत् ॥ अभ्यर्णमागतं तं च, प्रेक्ष्योपालक्षयत्स्वयम् ॥ 12 ॥ दुर्दशासु सहायोऽसौ, ममासीदिति चिन्तयन् ॥ गजादुत्तीर्य तं चक्री, सस्नेहं परिषखजे ! ॥ 13 ॥ तस्मै कौशलिकीं वार्ता - मापृच्छयेति नृपोऽवदत् ॥ याचख सन्मते ! सद्यो, यत्तुभ्यं रोचतेऽधुना ॥ 14 ॥ विप्रोऽजल्पत् प्रियां पृष्ट्वा, याचिष्ये त्वामहं विभो ! ॥ विहस्याऽथ नृपः प्रोचे, तां पृष्ट्वा द्रुतमापतेः ॥ 15 ॥ द्विजस्ततो निजग्रामं गत्वाऽप्राक्षीदिति प्रियाम् ॥ चक्री तुष्टो ददातीष्टं, तत्किमभ्यर्थये प्रिये ! ॥ 16 ॥ तन्निशम्येति सा दध्यौ, वृद्धिं प्राप्तो ययं द्विजः ॥ मानयिष्यति मां नैव, सम्पदुत्कर्षगर्वितः ! ॥ 17 ॥ यदुक्तं -"प्रवर्द्धमानः पुरुष-स्त्रयाणामुपघातकः ॥ पूर्वार्जितानां मित्राणां, दाराणां वेश्मनां तथा ॥ 18 ॥ तदस्मै तादृशं किञ्चित्, प्रार्थ्यमर्थं ब्रवीम्यहम् ॥ जीवामः ससुखं येन, न चोत्कर्षः प्रजायते ॥ 19 ॥ ध्यात्वेति साऽभ्यधाद्विप्रं खामिन् ! याचख भोजनम् ॥ दीनारदक्षिणायुक्तं भरते सर्ववेश्मसु ! ॥ 20 ॥ नगरग्रामदेशाद्यै र्बहुभिः किं परिग्रहैः ॥ कश्वाकुलो भवेन्नित्यं तेषां सत्यापनादिना 1 ॥ 21 ॥ तत्प्रपद्य ततः सद्यः, सोऽपि गत्वा नृपान्तिके ॥ अयाचत खजायोक्त - मित्यूचे च प्रमोदभाक् ॥ 22 ॥ अहं हि प्राक् भवद्द्वेहे, प्रभो ! भोक्ष्ये ततः परम् ॥ त्वदन्तःपुरभूमीशा-'mAtyalokagRheSva'pi // 23 // एवमस्मिन्पुरे भुक्त्वा, परेष्वपि पुरादिषु ॥ भोक्ष्येऽहं भरतक्षेत्रे, सकलेषु यथाक्रमम् ॥ 24 ॥ इत्थं सर्वत्र भुक्त्वा च भोक्ष्ये त्वत्सदने पुनः । इत्यूचानं च तं विप्र-मित्यूचे मेदिनी UTR-1
Page #243
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 185 ॥ प्तिः॥25॥ तुष्टान्मत्तः किमेताव-द्याचसे ? त्वं महामते ! ॥प्र्त्य्क्स्सात्क्ल्प्वृक्स्साकिण्, करीरं कोऽपि याचते ? ॥ 26 ॥ तृतीयमध्यत्वमेतद्याचमानो हि, याञाभ्यासान्न लज्जसे ! ॥ विडम्बनाप्रायमिदं न त्वहं दातुमुत्सहे ! ॥ 27 ॥ तत्त्वं वृणुष्व ॥ यनम् (3) देशाद्यं, द्रविणं वा यथेप्सितम् ॥ संस्थितश्च ममाभ्यणे, मुंव वैषयिकं सुखम् ॥ 28 ॥ विप्रः प्रोचे न देशाद्यैः, कार्य मम महीपते ! ॥ किन्तु पूर्वोक्तमेव त्वं, देहि चेद्दातुमीहसे ! ॥ 29 ॥ तदाकर्ण्य नृपोऽध्यासी-दहो ! सत्यपि दातरि ॥ नाऽऽदातुमीष्टे निर्भाग्य-स्तद्ददाम्येतदेव हि ॥ 30 ॥ ध्यात्वेति चक्री तद्वाचं, प्रतिप्रद्य वसमनि ॥ तस्मै भोजनदीनारौ, ददौ दिव्ये च चीवरे ॥ 31 ॥ ततः प्रतिगृहं विप्रो, भुञ्जानोऽपि नृपाज्ञया ॥ पारं पुरस्य तस्याऽपि, न प्रापापारसद्मनः ! ॥ 32 ॥ तर्हि व भरतक्षेत्र-वेश्मनां प्रान्तमाप्य सः ॥ चक्रवर्तिगृहे भोक्तुं, भूयो वारकमानयात् ! ॥ 33 ॥ दिव्यानुभावाद्यदि वा स भूयो-प्युर्वीपतेर्भोजनमश्नुवीत ॥ भ्रष्टो नरत्यान्न तु धर्महीनः, पुनर्नरत्वं । लभते प्र्मादी!॥ 34 ॥ इति चोलकदृष्टान्तः प्रथमः ॥ 1 ॥ अथ पाशकदृष्टान्तः तथा हि गोलविषये, ग्रामे च चणकाभिधे ॥ चणेश्वरीप्रियो जैन-विप्रोऽभूचणकाह्वयः ॥ 1 ॥ अन्यदा तद्गृहे तस्थुआनिनः केऽपि साधवः ॥ तदा च तस्य पुत्रोऽभू-दुद्गतैर्दशनैः समम् ॥ 2 ॥ जातमात्रं च तं बालं, मुनिभ्योऽन्म्य्द्द्विज्ः॥ हे भदन्ताः ! सदन्तोऽसौ, जातोऽस्तीति निवेदयन् ॥ 3 ॥ ततस्ते मुनयः प्रोचु-र्बालोऽयं भविता नृप्ः॥ तच्छ्रुत्वा चणको भूरि-विषण्णो ध्यातवानिदम् ॥ 4 ॥ मत्सुतोऽप्येष मायासी-द्राज्यारम्भैरधोगतिम् ! ॥ UTR-1
Page #244
--------------------------------------------------------------------------
________________ / / 186 / / ध्यात्वेति घृष्ट्वा तद्दन्तान् , स साधुभ्यस्तदप्यवक् ॥ 5 ॥ मुनयोऽप्यवदन्नेव-मयं हि रदघर्षणात् ॥ भविता भूपतिबिम्बा-न्तरितो भरितो गुणैः ॥ 6 ॥ ततस्तस्याऽभिधां चक्रे, चाणक्य इति तत्पिता ॥ सोऽथ शुक्लद्वितीयेन्दु-रिव वृद्धिं दधौ क्रमात् ॥ 7 ॥ कलिन्दिकाः कण्ठपीठे, स चकार खनामवत् ॥ जन्मान्तरानुगामीव, श्राद्धत्वञ्चादितोऽश्रयत् ॥ 8 ॥ यौवने पर्यणेषीच, कुलीनां विप्रकन्यकाम् ॥ निर्धनोऽपि हि सन्तोषा-द्रव्यार्थ नोद्यमं व्यधात् ! ॥ 9 ॥ अन्यदा तत्प्रिया भ्रातु-विवाहेऽगाद्गृहे पितुः ॥ निर्धनत्वेन सामान्य-वेषा भूषणवर्जिता ! ॥ 10 ॥ महेअद् भ्यब्राह्मणोदूढा-स्तद्भगिन्योऽपरा अपि ॥ तत्राऽऽययुर्महामूल्य-वस्त्रभूषणभूषिताः ! ॥ 11 ॥ तासां परिजनः सर्व श्चक्रे भूयांसमादरम् ॥ वाक्यैः पैञ्जषपीयूष-भूयः सम्भाषणादिकम् ! ॥ 12 ॥ चाणक्यस्याऽङ्गनां तां तु, न kiJciko'pya'jalpayat // आदरो हि भवेत्सर्वः, श्रीणां न तु वपुष्मताम् ॥ 13 ॥ तां च भूषणताम्बूल-गन्धमाल्यादिवर्जिताम् ॥ बन्धुवर्गो भगिन्यादि-रपि बाढमहीलयत् ॥ 14 ॥ bhrAtRjAyAdayo'pya'syAH, प्रतिपत्तिं न चक्रिरे ॥ पतिभेदञ्च नियतं, भोजनादावपि व्य्धुः!॥ 15 ॥ ततोऽतिलजितोद्विग्ना, दौःस्थ्यात्प्राप्ता पराभवम् ॥ कथञ्चिदपि वीवाह-मतिवाहयति स्म सा ॥ 16 ॥ विवाहोत्सवपूर्ती तु, सा खीयैरेव चीवरैः ॥ आगात्पत्युहे शोकस्रवदश्रुजलाविला ॥ 17 ॥ चाणक्येनाऽथ तदुःख-दुःखिना दुःखकारणम् ॥ पृष्टाऽपि सा तत्कुस्थान-व्रणवन्न ह्रियाऽवदत् ॥ 18 ॥ ततो भा सनिर्बन्ध-मुक्ता मुक्तागणोपमम् ॥ मुञ्चन्त्यश्रुव्रज स्माह, कथञ्चित्तं पराभवम् ॥ 19 ॥ UTR-1
Page #245
--------------------------------------------------------------------------
________________ उत्तराध्ययन तृतीयमध्ययनम् (3) / / 187 ॥ तं निशम्याऽथ चाणक्य-श्चेतसीति व्यचिन्तयत् ॥ नूनं जगति दारिद्यं, सोच्छासं मरणं नृणाम् ! ॥ 20 ॥ परं पराभवस्थानं, विशां दारिद्यमेव हि ॥ येन मातुहेप्येवं, प्रापदेषा पराभवम् ! ॥ 21 ॥ प्रकाशयन्ति धनिना-मसत्यामपि बन्धुताम् ॥ लजन्ते दुर्गतैर्लोका-स्तात्विकखजनैरपि ! ॥ 22 ॥ कलावान् कुलवान् दाता, यशखी रूपवानपि ॥ विना श्रियं भवेन्मों , निस्तेजाः क्षीणचन्द्रवत् ॥ 23 ॥ दौःस्थ्यनाशाय तत्किञ्चि-दातारं प्रार्थये खयम् ॥ द्विजन्मनां हि यात्रैव, निधानं परमं मतम् ॥ 24 ॥ मम दौःस्थ्यापनोदस्तु, भावी राज्ञैव केनचित् ॥ तापोपशान्तिः । शैलस्य, न हि स्यान्मेघमन्तरा ॥ 25 ॥ ददाति नन्दभूपश्च, विप्राणां बहुलं धनम् ॥ विमृश्येति जगाम द्राक्, चाणक्यः पाटलीपुरम् ॥ 26 ॥ सोऽथ कार्तिकराकायां, पूर्वन्यस्तासनव्रजाम् ॥ गत्वाऽऽस्थानसभां नन्द-नृपासनमशिश्रियत् ॥ 27 ॥ अथ राजसभां नन्द-महीपतिरुपागमत् ॥ एकेन सिद्धपुत्रेण, निमित्तज्ञेन sNyutH॥ 28 ॥ तत्रस्थं वीक्ष्य चाणक्यं, सिद्धपुत्रोऽब्रवीदिति ॥ विप्रोऽसौ नन्दवंशस्य, छायामाक्रम्य तिष्ठति ॥ 29 ॥ ततश्चाणक्यमुशिदास्युवाचेति सादरम् ॥ भगवन्निदमध्याख, द्वितीयं सिंहविष्टरम् ॥ 30 ॥ स्थास्यत्यस्मिन्नासने म- कमण्डलुरिति ब्रुवन् ॥ स तत्र कुण्डिकां न्यास्थ-त्राऽत्याक्षीदाद्यमासनम् ॥ 31 ॥ तृतीयमेवं दण्डेन, चतुर्थञ्चाक्षमालया ॥ पञ्चमं ब्रह्मसूत्रेण, सोऽरुन्धन्नर्मनाटयन् ॥ 32 ॥ ततो दासी जगौ धार्श्व-महो! अस्य द्विजन्मनः ॥ यदेवमुच्यमानोऽपि, न मुञ्चत्याद्यमासनम् ॥ 33 ॥ तद्विप्रेणाऽपि धृष्टेन, किमनेनेति वादिनी ॥ सा निहत्याऽङ्गिणा वेगा-चाणक्यमुद UTR-1
Page #246
--------------------------------------------------------------------------
________________ / / 188 / / तिष्ठिपत् ॥ 34 ॥ तया दास्येति चाणक्यो - 'धिक्षिप्तः प्रज्वलन् कुधा ॥ समक्षं सर्वलोकाना -ममुं चक्रे प्रतिश्रवम् ॥ 35 ॥ "कोशैश्च भृत्यैश्च निबद्धमूलं, पुत्रैश्च मित्रैश्व विवृद्धशाखम् । उत्पाट्य नन्दं परिवर्तयामि, महाद्रुमं वायुरिवोग्रवेगः ! ॥ 36 ॥ प्रतिश्रुत्येति चाणक्यो, निरगान्नगराद्वहिः ॥ अनेन भिक्षुणा किं स्यादिति राज्ञाप्युपेक्षितः ! ॥ 37 ॥ पित्रा प्रोक्तं स्मरन् बिम्बा - न्तरितं राज्यमात्मनः । बिम्बभूतं नरं सोऽथ, प्राप्तुकामोऽभ्रमद्भुवि ॥ 38 ॥ मयूरपोषकग्रामं, सोथागान्नन्दभूपतेः ॥ परित्राजकवेषेण, भिक्षार्थं तत्र चाऽभ्रमत् ॥ 39 ॥ तत्रासीद्वामणीपुत्र्याः, शशभृत्पानदोहदः ॥ तं च पूरयितुं कोऽपि नाऽशकन्मतिमन्तरा ॥ 40 ॥ तस्याऽपूत च सा बाला, लतेव तनुतां दधौ ॥ अरि हि दोहदापूर्त्तव्याधिमरणं स्मृतम् ! ॥ 41 ॥ तदा च प्रेक्ष्य चाणक्यं तस्याः पित्रादिबन्धवः ॥ इत्यपृच्छंश्चन्द्रपान - दोहदः पूर्यते कथम् 1 ॥ 42 ॥ चाणक्योऽथ जगादेवं, तत्सुतं दत्त चेन्मम ॥ तदाहं दोहदं तस्यास्त्वरितं पूरयाम्यमुम् ॥ 43 ॥ अपूर्णदोहदा गर्भान्विता मा त्रियताभियम् ॥ तैर्विमृश्येति चाणक्य-वचनं प्रतिपेदिरे ॥ 44 ॥ सच्छिद्रमथ चाणक्यो ऽचीकरत्पटमण्डपम् ॥ तस्योर्द्धश्चाऽमुचच्छन्नं नरं छिद्रपिधायकम् ॥ 45 ॥ छिद्रस्य तस्य चाऽधस्ता-न्यधात्स्थालं पयोभृतम् ॥ निशीथे कार्त्तिकीचन्द्र - स्तत्र प्रतिमितिं दधौ ॥ 46 ॥ प्रतिबिम्बं च तचान्द्र-मन्तर्वव्याः प्रदर्श्य सः ॥ पिबेत्यूचे ततस्तुष्टा, तत्पातुं सा प्रचक्रमे ॥ 47 ॥ चन्द्रपानधिया स्थाल-पयः साऽपाद्यथायथा ॥ पिदधे मण्डपछिद्र - मुपरिस्थस्तथा तथा ॥ 48 ॥ एवं दोहदमापूर्य, तस्याः पृथ्व्यां UTR-1
Page #247
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 189 / / परिभ्रमन् ॥ चाणक्यो धातुवादाद्यैः, प्रारेभे द्रविणार्जनम् ॥ 49 ॥ सम्पूर्णदोहदा साऽपि, समये सुषुवे सुतम् ॥ तं ॥ तृतीयमध्यच पित्रादयश्चन्द्र-गुप्तनामानमूचिरे ॥ 50 ॥ ववृधे चन्द्रगुप्तोऽपि, खजनान् मोदयन् क्रमात् ॥ औदार्यधैर्यगाम्भीर्य- यनम् (3) सौन्दर्यादिगुणैः समम् ॥ 51 ॥ स बालकैः सह क्रीडां, कुर्वन्नुर्वीशवत्सदा ॥ ददौ प्रामादिकं तेषां, हयीकृत्यारुरोह |* तान् ॥ 52 ॥ तं द्रष्टुकामश्चाणक्यो, भ्रमंस्तत्राऽन्यदा ययौ ॥ अपश्यञ्चन्द्रगुप्तं च, क्रीडन्तं भूपलीलया ॥ 53 ॥ महाराज ! ममाऽपि त्वं, किञ्चिदेहीति चाऽब्रवीत् ॥ ततश्चन्द्रोऽवदद्विप्र!, गृहाण सुरभीरिमाः ॥ 54 ॥ चाणक्योऽथाऽब्रवीदेता, गावो गृह्णन् विभेम्यहम् ॥ बमाण चन्द्रो मा भैषी-वीरभोग्या हि भूरियम् ॥ 55 ॥ ततः पप्रच्छ । चाणक्यः, कस्यायमिति बालकान् ? ॥ शिशोरप्यस्य विज्ञानं, प्रकृष्टमिति चिन्तयन् ॥ 56 ॥ जगुर्बालाः परिव्राजः, I पुत्रोऽसौ विप्र ! वर्तते ॥ गर्भस्थोऽप्येष यत्तस्मै, दत्तो दोहदपूरणात् ! ॥ 57 ॥ चाणक्योऽथ खकीयं तं, बालं ज्ञात्वेत्यभाषत ॥ एहि वत्स ! ददे राज्यं, यस्मै दत्तोऽसि सोऽस्म्यहम् ॥ 58 ॥ तच्छुत्वा द्रुतमायातं, हृत्वा तं राज्य कांक्षिणं ॥ चाणक्यो द्राक् पलायिष्ट, सलोपत्र इव तस्करः ॥ 59 ॥ धातुवादार्जितद्रव्यैः, सेनां कृत्वाऽथ काञ्चन ॥ रुरोध पाटलीपुत्रं, प्रतिज्ञापूरणाय स्ः॥60॥ ततो नन्देन तत्सैन्ये, खल्पत्वाद्विद्रुते द्रुतम् ॥ चाणक्यश्चन्द्रगुप्तेन, समं सद्यः पलायत ! ॥ 61 ॥ ततो नन्दश्चन्द्रगुप्तं, ग्रहीतुं सादिनो भून्॥aadishy प्राविशत्तुष्टैः, पौरैः कॢप्तोत्सवे पुरे॥62॥ तेषां नन्दाश्ववाराणां, मध्यादेकः समाययौ ॥ चन्द्रगुप्तमनुक्षिप्रं, वायुवेगेन वाजिना ॥ 63 ॥ दूराद्वीक्ष्य तमायान्तं, UTR-1
Page #248
--------------------------------------------------------------------------
________________ / / 190 / / चाणक्यश्चारुधीनिधिः ॥ प्रावीविशञ्चन्द्रगुरुं सवेशस्थे सरोवरे ॥ 64 ॥ स्वयं तु निर्णेजकवत् प्रारेभे वस्त्रधावनम् ॥ तत्राऽऽयातोऽथ नन्दाश्व - वारस्तमिति पृष्टवान् ॥ 65 ॥ चन्द्रगुप्तो ब्रजन्नत्र, दृष्टो रे ! रजक ! त्वया ॥ सोप्यूचेऽन्तःसरो नंष्ट्वा, प्रविष्टः स हि विद्यते ॥ 66 ॥ ततः सादी तमात्रष्टुं प्रविविक्षुः सरोन्तरे ॥ उत्तीर्य तुरगाच्छख - सन्ना हादि विहाय च ॥ 67 ॥ कौपीनमात्रभृद्याव - जलोपान्तमुपाययौ ॥ तावत्तस्यैव खङ्गेन, चाणक्यस्तच्छिरोऽच्छिनत् ॥ 68 ॥ [ युग्मम् ] चन्द्रगुप्तमथाहूय, तस्मिन्नारोप्य वाजिनि । / चाणक्यः पुरतोऽचाली - प्रतिभाविभवोर्जितः ॥ 69 ॥ कुमारं चेति पप्रच्छ, हे वत्स ! त्वामहं यदा ॥ सादिनेऽवादिषं चित्ते, किमचिन्ति त्वया तदा ॥ 70 ॥ चन्द्रः प्रोवाच हे पूज्याः !, ध्यातमेतन्मया तदा । एतदेव विदन्त्यार्याः, सुन्दरं खलु न त्वहम् ! ॥ 71 ॥ तदाकर्ण्यातिसन्तुष्टचाणक्य ध्यातवानिति ॥ वशंवदः सदाप्येष, भावी मम सदश्ववत् ॥ 72 ॥ ध्यायन्तमिति चाणक्यं, व्रजन्तं पुरतो द्रुतम् ॥ चन्द्रगुप्तोऽब्रवीदार्य ! क्षुधा मां बाधतेऽधिकम् ॥ 73 ॥ ततश्चन्द्रं बहिर्मुक्त्वा, भक्तार्थं चणकात्मजः ॥ प्रति ग्रामं ब्रजन्नकं, भट्टं दृट्वेति पृष्टवान् ॥ 74 ॥ ग्रामेऽत्र लभ्यते भिक्षा, सोऽभ्यधाल्लभ्यते भृशम् ! ॥ मयाप्यत्राधुना लेभे, दधिकूरकरम्बकः ॥ 75 ॥ चाणक्योऽचिन्तयद्भक्त-कृते ग्रामे ब्रजाम्यहम् ॥ एकाकी चन्द्रगुप्तस्तु, बहिस्तिष्ठति साम्प्रतम् ॥ 76 ॥ तदयं मयि दूरस्थे, निर्दयैर्नन्दसादिभिः ॥ हनिष्यते चेत्तद्भावि, राज्यं मे स्वप्न एव हि ! ॥ 77 ॥ तस्मादस्यैव भट्टस्यो - दरात्कृष्ट्वा करम्बकम् ॥ ददे तस्मै दुर्दशा हि तरणीया यथातथा ! ॥ 78 ॥ ध्या OUTR-1
Page #249
--------------------------------------------------------------------------
________________ उत्तराध्ययन तृतीयमध्ययनम् (3) / / 191 / / वेति जठरं तस्य, चाणक्यो दारयत्खयम् ॥ खार्थसिद्धयै परद्रोह-करान् धिग् धिग् नराधमान् ! ॥ 79 ॥ ततो हृत्वा स तद्भोज्यं, चन्द्रगुप्तमभोजयत् ॥ सोप्यतिक्षुधितोऽज्ञासी-न तद्रसविपर्ययम् ! ॥ 80 ॥ मौर्ययुक्तोऽथ चाणक्यो, ग्राममेकं दिनात्यये ॥ अगात्तत्र च मिक्षायै, भ्राम्यन् रोरगृहं ययौ ॥ 81 ॥ तदा च तस्य गेहस्य, खामिन्या वृद्धयैकया ॥ बालानां भूयसामुष्ण-रब्बाऽभूत्परिवेषिता ॥ 82 ॥ तस्यामेकः शिशुर्बादं, क्षुधितः प्रक्षिपन् करम् ॥ दग्धा- | गुली रुरोदोच्च-स्तं च वृद्धत्यभाषत ॥ 83 ॥ वेत्सि चाणक्यवन्नैव, किञ्चित्त्वमपि मूढ रे!॥ तनिशम्याऽथ चाणक्यस्तां पप्रच्छेति सादरम् ॥ 84 ॥ वृद्धे ! त्वया कुतश्चक्रे, चाणक्योऽत्र निदर्शनम् ! ॥ वृद्धबुद्धिस्ततो वृद्धा, चाणक्यमिदमभ्यधात् ॥ 85 ॥ यथा हि पूर्व चाणक्यो, बाह्यं देशमसाधयन् ॥ रुन्धानः पाटलीपुत्रं, मूढः प्राप विगोपनाम् । ॥ 86 ॥ बालकोऽपि तथैवाय-मलिहन् परितः shnaiH॥ मध्य एव क्षिपन् पाणिं, दाहमत्युग्रमासदत् ॥ 87 ॥ चाणक्यस्तत एवास्य, तुलामारोपितो मया ॥ महानपि हि निर्बुद्धि-र्बालादपि विशिष्यते ॥ 88 ॥ तच्छ्रुत्वा योषितोऽप्यस्याः, शस्या धीरिति चिन्तयन् ॥ चाणक्यो हिमवत्कूट-सन्निवेशं ततो ययौ ॥ 89 ॥ तत्र राज्ञा पर्वतकाभिधेन सममुत्तमाम् ॥ चाणक्यो विदधे मैत्री, कांक्षन् साहायकं त्त्ः॥90॥ अन्येधुरिति चाणक्य-स्तं प्रोचे चेत्समीहसे ॥ नन्दमुन्मूल्य तद्राज्यं, विभज्यादद्वहे तदा ॥ 91 ॥ मम बुद्धिबलं सैन्य-बलं च भवतोऽतुलं ॥ कास्मिनिर्मिते विश्व-श्लाघ्यतां लभतां सखे ! ॥ 92 ॥ तदङ्गीकृत्य चाणक्य-वाक्यं पर्वतको नृपः ॥ सचन्द्रगुप्तः प्रारेभे, UTR-1
Page #250
--------------------------------------------------------------------------
________________ / / 192 / / नन्ददेशस्य साधनम् ॥ 93 ॥ पुरमेकं तु तेनैव, ग्रहीतुमशकन् बलात् ॥ विवेश तत्र चाणक्यो, भिक्षायै भिक्षुवेषभृत् ॥ 94 ॥ तत्र वास्तूनि सम्प्रेक्ष-माणः सोथ त्रिदण्डिकः ॥ सकलापाः सप्त देव्यो-'पश्यदिन्द्रकुमारिकाः ॥ 15 ॥ अभङ्गं तत्पुरं तासां, प्रभावादवबुध्य स्ः॥ मयैताः कथमुत्थाप्या, विममर्शति यावता ॥ 96 ॥ तावत्तं पुररोधार्ताः, पप्रच्छुरिति नागराः ॥ भगवन् ! पुररोधोऽयं, कदा खल्वपयास्यति ? ॥ 97 ॥ ततः प्रोवाच चाणक्यो, यावदत्र । भवन्त्यमूः ॥ देवीनां प्रतिमास्ताव-त्पुररोधक्षतिः कुतः ? ॥ 98 ॥ पौरास्तेऽथ ततः स्थाना-त्ताः क्षिप्रमुदपाटयन् ॥ धूतैः प्रतारितानां हि, नाऽकार्य किञ्चिदङ्गिनाम् ! ॥ 99 ॥ तदा चाणक्यसङ्केता-चन्द्रपर्वतकावपि ॥ पलायेतां । द्रुतं तच्चा-'ऽकोच्चमुमुदे जनः ॥ 10 ॥ भूयो व्याघुट्य तो क्षिप्र-मग्रहीष्टां च तत्पुरम् ॥ नन्ददेशं च चाणक्य-धियाऽसाधयतां रयात् ॥ 101 ॥ प्रवर्धमानसैन्यादि-संयुतास्ते trayo'pya'tha ॥ अवेष्टयन्नन्दपुरं, निधानमिव भोगिनः ॥ 102 ॥ तदा च क्षीणपुण्यत्वात् , क्षीणबुद्धिपराक्रमः ॥ चाणक्यस्यान्तिके नन्दो, धर्मद्वारमयाचत ! ॥ 103 ॥ ततः प्रोवाच चाणक्य-स्त्वमेकेन रथेन यत् ॥ नेतुमीशस्तदादाय, पुरानियहि निर्भयः ॥ 104 ॥ naXndo'pi द्वे स्त्रियौ कन्या-मेकां सारधनानि च ॥ रथेऽधिरोप्य नगरा-निर्ययौ दीनतां गतः ॥ 105 ॥ चाणक्यचन्द्र गुप्तौ च, स च पर्वतको नृपः ॥ पुरे प्रवेष्टुमाजग्मु-स्तदैवानन्दमेदुराः ॥ 106 ॥ तदा च सा नन्दसुता, चन्द्रगुप्त निरक्षत ॥ सद्यो जातानुरागा च, जज्ञे तत्सङ्गमोत्सुका ॥ 107 ॥ चन्द्रगुप्तास्यचन्द्रैक-चकोरायितलोचनाम् ॥ UTR-1
Page #251
--------------------------------------------------------------------------
________________ उत्तराध्ययन तृतीयमध्य यनम् (3) / / 193 ॥ वीक्ष्य खनन्दनां नन्दो, निरानन्दोऽब्रवीदिदम् ॥ 108 ॥ हे पुत्रि! यद्यसौ सौम्यो, रोचते ते युवा तदा ॥ आश्रयामु द्रुतं राज-पुत्र्यो हि स्युः खयंवराः ॥ 109 ॥ याहि याहि त्वदुद्वाह-चिन्तया सह सत्वरम् ॥ तेनेत्युक्ता मृगाक्षी सा, रथादुदतरत्ततः ॥ 110 ॥ चन्द्रस्य च रथे याव-त्साऽऽरोढुमुपचक्रमे ॥ देवात्ताबदभज्यन्त, द्रुतं तस्यारका नव ॥ 111 ॥ अमङ्गलकरीं तां च, ज्ञात्वा चन्द्रो न्यवारयत् ॥ चाणक्यस्तं ततोऽवादी-द्वत्सेमा मा निषेधय ॥ 112 ॥ यदनेन निमित्तेन, सुन्दरोदर्कवादिना ॥ पुरुषान्नव यावत्ते, वंशो भावी महर्द्धिकः ॥ 113 ॥ मूर्त्तामिव श्रियं चन्द्र-स्तामथारोपयद्रथे ॥ नन्दसम्पदमादातुं, तद्गुहे ते त्रयोऽप्यगुः ॥ 114 ॥ तत्र चैकाऽभवत्कन्या, गरलीभूतभूघना ॥ आजन्माभोजयत्तां हि, नन्दरा विषमं विषम् ॥ 115 ॥ तां च पर्वतकः प्रेक्ष्य, जज्ञे गाढानुरागभाक् ॥ चाणक्योऽपि ततस्तस्मै, तां ददौ धिषणानिधिः ॥ 116 ॥ तदैव तस्या विवाह, प्रारंभे स म्हीप्तिः॥ संक्रान्तगरलश्चाभू-त्सद्यस्तत्पाणिसङ्गमात् ॥ 117 ॥ विषव्याप्तवपुः सोऽथ, चन्द्रगुप्तमिदं जगौ ॥ हे मित्र ! याम्यहं मूर्छा-मुरगग्रस्तबद्भशम् ॥ 118 ॥ तत्पाहि पाहि मां वत्स!, कुरु काञ्चित्प्रतिक्रियाम् ॥ अन्यथाहं मरिष्यामि, नियतं व्यथयानया ॥ 119 ॥ ततो जाङ्गुलिका मन्त्र-विज्ञाश्च क्वेति वादिनम् ॥ चाणक्योऽन्वशिषचन्द्र-गुप्तमेवं तदा शनैः ॥ 120 ॥ pazcAnmAryo'pya'yaM मौर्य !, म्रियते वयमेव चेत् ॥ तदोपेक्षस्व दक्षो हि, रक्षेत्को यान्तमामयम् ॥ 121 ॥["अन्य्च्"-तुल्या) तुल्यसामर्थ्य, मर्मज्ञं व्यवसायिनम् ॥ अर्धराज्यहरं मित्रं, यो न हन्यात्स UTR-1
Page #252
--------------------------------------------------------------------------
________________ / / 194 / / हन्यते ! ॥ 122 ॥ तत्साम्प्रतं साम्प्रतं ते, मौनमेवेति तेन सः ॥ अनुशिष्टो भ्रकुट्या च निषिद्धो मौनमाश्रयत् ॥ 123 ॥ ततः पर्वतकोर्वीशः प्रपेदे नामशेषताम् ॥ उद्यमो हि विना भाग्यं, प्रत्युतानर्थदो भवेत् ! ॥ 124 ॥ तस्य राज्यमपुत्रस्य, राज्यं नन्दस्य चाखिलम् ॥ बभूव चन्द्रगुप्तस्या- धीनं भाग्यैकसेवधेः ॥ 125 ॥ तदा च केऽपि तद्राज्ये, चौर्य नन्दनरा व्यधुः ॥ अन्यमारक्षकं कञ्चि - चाणक्योऽमार्गयत्ततः ॥ 126 ॥ अगाच नलदामाह - कुविन्दस्य गृहं भ्रमन् ॥ मत्कोटकविलेप्वग्निं, क्षिपन्तं तं ददर्श च ॥ 127 ॥ किं करोपीति चाणक्य - स्तमप्राक्षीच सादरम् ? | उन्मुखीभूय सोत्कर्ष, कुविन्दोप्येवमत्रवीत् ॥ 128 ॥ दुष्टान्मत्कोटकानेतान्, मत्सूनोर्दशदायिनः ॥ सान्वयान् हन्तुमनलं, बिलेषु प्रक्षिपाम्यहम् ॥ 129 ॥ इति तस्य गिरा ज्ञात्वा, कर्मठं सोद्यमं च तम् ॥ गत्वा च चन्द्रगुप्तान्ते, चाणक्योऽजूहवन्मुदा ॥ 130 ॥ तस्मै पुराध्यक्षतां च चन्द्रगुप्ताददापयत् ॥ भोज्याद्यैः सोऽपि विश्वास्या - खिलांचौरान् जघान तान् ॥ 131 ॥ एवं मौर्यस्य साम्राज्ये, जाते निष्कण्टकेऽन्यदा ॥ कोशार्जनाय चाणक्यः, पौरानाढ्यानजूहवत् ॥ 132 ॥ भोजयित्वा च तान् सद्यो, मद्यं हृद्यमपाययत् ॥ हालाहलाहलेनास्तविवेकास्ते ततोऽभवन् ॥ 133 ॥ तेषून्मत्तेषु नृत्यत्सू - त्पतत्सु प्रपतत्सु च ॥ चाणक्योऽपि क्षीवचेष्टा - मनुतिष्ठन्नदोऽवदत् ॥ 134 ॥ त्रिदण्डं धातुरक्ते द्वे, चीवरे स्वर्णकुण्डिका ॥ वशंवदो मे भूमांच, तन्मे वादय होलकम् ! ॥ 135 ॥ तनिशम्याऽपरः सीधु - पानान्धो मदमुद्वहन् ॥ कस्याप्यनुक्तां खां लक्ष्मीं, प्रादुष्कुर्वन्निदं जगौ ॥ 136 ॥ योजनानां UTR-1
Page #253
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 195 / / दशशतीं, व्रजतो मत्तदन्तिनः ॥ पदे पदे ददे लक्षं, तन्मे वादय होलकम् ! ॥ 137 ॥ ततोऽहम्पूर्विकापूर्व-मन्यो- | तृतीयमध्यप्येवमवोचत ॥ उप्ते तिलाढके वाढ-मुद्गते फलितेऽपि च ॥ 138 ॥ निष्पद्यन्तेऽत्र यावन्त-स्तिलास्तावन्ति मद्गृहे ॥ यनम् (3) सन्ति दीनारलक्षाणि, तन्मे वादय होलकम् ! ॥ 139 ॥ [ युग्मम् ] अन्योप्यूचे नव्यवर्षा-पूर्णशैलापगारये ॥ एक वासरसात-नवनीतेन भूयसा ॥ 140 ॥ पालीमहं निवनामि, तन्मे वादय होलकम् ! ॥ तेनेत्युक्तेऽपरोऽवादीद्वादी चाक्षेपपूर्वकम् ॥ 141 ॥ [ युग्मम् ] एकाहजातजात्याश्व-किशोरस्कन्धकेसरैः ॥ वेष्टयेऽदः पुरं विष्वक्, तन्मे वादय होलकम् ! ॥ 142 ॥ ततः परोऽवदच्छाली, विद्यते द्वे ममोत्तमे ॥ प्रसूतिकागर्दभिके, छिन्नछिन्नप्ररोहिके ॥ 143 ॥ एतद्रत्नद्वयपते-स्तन्मे वादय होलकम् ! ॥ अन्यस्त्वेवं जगौ द्रव्य-सहस्रं मम विद्यते ॥ 144 ॥ सदा चन्दनलिसोह-मप्रवासी ऋणोज्झितः ॥ अस्मि खवशभार्यश्च, तन्मे वादय होलकम् ! ॥ 145 ॥ इत्थं ते मदिरापान-विवशाः स्म्प्दोऽखिलाः॥praadushckrrmdypo हि,सद्भावं द्राक् प्रकाशयेत् ॥ 146 ॥ यतः-"कुविअस्स आउरस्सर य, वसणप्पत्तस्स रागरत्तस्स ॥ मत्तस्स मरंतस्स य, सम्भावा पायडा होंति ॥ 147 ॥ " ततश्च तेषां चाणक्यः, श्रियं विज्ञाय धीनिधिः॥ तेभ्यः खास्थ्यं प्रपन्नेभ्यो, यथाह धनमग्रहीत् ॥ 148 ॥[त्था हि-] सामयोनेः shubhgterekyojnyaayinH|| पदमेयानि दीनार-लक्षाण्याद्यादुपाददे ॥ 149 ॥ प्ररूढेकतिलोत्पन्न-तिलमेयानि चापरात् ॥ एकाहम्रक्षणाज्यं च, प्रतिमासं तृतीयतः ॥ 150 ॥ तुर्याच्चैकदिनोत्पन्नान् , प्रतिमासं किशोरकान् ॥ शालींश्च पञ्च UTR-1
Page #254
--------------------------------------------------------------------------
________________ / / 196 / / मात्कोष्ठा-गारपूरणसंमितान् ॥ 151 ॥ इत्यादाय श्रियं तेभ्यो-'परादपि जनवजात् ॥ द्रव्यमादातुमकरो-चाणक्यो यन्त्रपाशकान् ॥ 152 ॥ केप्याहुदैवतादत्ता, देवनास्तस्य तेऽभवन् ॥ ततः स स्थालमापूर्य, दीनारैश्चत्वरे ययो ॥ 153 ॥ इत्यूचे च जनान् यो हि, द्यूते जयति मां जनः ॥ तस्मै ददामि नियतं, दीनारानखिलानमून् ॥ 154 ॥ जेष्यामि यद्यहं तर्हि, ग्रहीष्ये निष्कमेककम् ॥ तच्छ्रुत्वारेभिरे रन्तुं, लुब्धास्तेन समं जनाः ॥ 155 ॥ द्यूतक्रीडासु दक्षोऽपि, विजेतुं तं न कोपि हि ॥ अलंभूष्णुरभूत्तषां, पाशकानां प्रभावतः ॥ 156 ॥ पाशकैः सम्पदापाशै-स्तैर्निजेच्छानुवर्तिभिः ॥ विजित्य लोकांश्चाणक्यः, वर्णैः कोशमपूरयत् ॥ 157 ॥ तं तु निर्जेतुमपरा-त्पुरादेरागता अपि ॥ स्वर्णमेव ददुस्तस्मै, न तु कोऽपि जिगाय तम् ॥ 158 ॥ दिव्यानुभावादिबलेन यद्वा, जीयेत केनाऽपि स धीसखोऽपि ॥ प्रमादतो हारितमर्त्यजन्म, जन्मी पुनर्नो लभते नरत्वम् ॥ 159 ॥ इति पाशकदृष्टान्तो ॥ द्वितीयः ॥ 2 ॥ अथ धान्यदृष्टान्तः___ तथा हि भरतक्षेत्रे, विशाले शालिलक्ष्मीभिः ॥ द्वात्रिंशता सहस्रैः स-द्विषयः शोभितेऽभितः ॥ 1 ॥ अनेकनगरग्राम-पत्तनादिविराजिते ॥ प्रशस्तायां मेघवृष्टी, संपन्नायां घनागमे ॥ 2 ॥ सर्वधान्येषु चोप्पु, कृपिदक्षैः कृषीवलैः ॥ तनिष्पत्ती प्रकृष्टायां, जातायां निरुपद्रवम् ॥ 3 ॥ बहुभेदानि धान्यानि, प्रधानानि भवन्ति हि ॥ समग्रजन्तुजीवातु-कल्पानि सरसानि च ॥ 4 ॥ [चतुर्भिः कलापकम् ] तथा हि-"शालिगोधूमचनक-मुद्गमापतिलाणुकाः ॥ UTR-1
Page #255
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 197 / / राजमाषयवत्रीहि-कलायक्कंगुकोद्रवाः ॥ 5 ॥ मकुष्टकाढकीवल- कुलत्थशणचीनकाः । युगन्धरी मसूरी चा 'तसीकलमषष्टिकाः ॥ 6 ॥" इत्यादीन् सस्यराशींस्तान्, भरत क्षेत्रमध्यगान् ॥ संमील्य रचयेत्कोऽपि, पुञ्जमभ्रलिहं सुरः ॥ 7 ॥ सर्षपप्रस्थमेकं च, तत्र क्षिप्त्या करम्बयेत् ॥ तान् सर्पपान् पृथक्कर्तु-मेकां वृद्धां समादिशेत् ॥ 8 ॥ जरती सा जराकम्प्र - करा शूर्पकधारिणी । विगललोचना भूरि-विलोलवलिवरी ॥ 9 ॥ विविच्य धान्यराशींस्तान्, पिण्डितानखिलानपि । तैरेव सर्षपैः प्रस्थं किं भूयोऽपि प्रपूरयेत् ? ॥ 10 ॥ [ युग्मम् ] दिव्यप्रभावाद्यदि वा कदाचि - द्विवेचयेत्तानपि सर्षपान् सा ॥ च्युतो नरत्वान्न तु पापकर्मा, जनः पुनर्विन्दति मर्त्यजन्म ! ॥ 1 ॥ इति धान्यदृष्टान्तः ॥ 3 ॥ अथ द्यूतदृष्टान्तः, तथा हि अभूत्पुरे रत्नपुरे, नृपो नाम्ना शतायुधः ॥ तस्य चैको युवाऽवाप्त - यौवराज्यः सुतोऽभवत् ॥ 1 ॥ स चेत्यालोचयामासा - 'न्यदा मित्रादिभिः समम् ॥ अद्य तातं निहत्याहं, स्वयं राज्यमुपाददे ! ॥ 2 ॥ आलोचन्तं च निपुणो, ज्ञात्वाऽमात्यः कथञ्चन ॥ राज्ञे व्यज्ञपयत्सोऽपि तन्निशम्येत्यचिन्तयत् ॥ 3 ॥ असम्भाव्यमिदं तात - मपि यन्मारयेत्सुतः ! ॥ शशाङ्कः शोषयेद्वा-र्द्धिमिति हि श्रदधीत कः ? ॥ 4 ॥ लोभावेशाकुलो यद्वा, कुग्रहग्रस्तवज्जनः ॥ नैव कार्यमकार्य वा, निडो वेत्ति किञ्चन ! ॥ 5 ॥ यदुक्तं - "नोवेक्खइ कुलजाई, पेम्मं सुकयं च गणइ न य अयसं ॥ लुद्धो कुणै अकजं, मारै पहु बंधु मित्तंपि ! ॥ 6 ॥ " तदेष पुत्रो यावन्मां, लोभग्रस्तो न मारयेत् ॥ तृतीयमध्ययनम् (3) UTR-1
Page #256
--------------------------------------------------------------------------
________________ / / 198 / / तावत्खरक्षणोपायं, सद्यः कञ्चित्करोम्यहम् ॥ 7 ॥ विमृश्येति महाबुद्धिः प्रणामायागतं सुतम् ॥ इति प्रोवाच तद्भाव -मविदन्निव भूधवः ॥ 8 ॥ राज्यभारपरिश्रान्तो, राज्यं ते दित्सुरम्यहम् ॥ स्वकीयकुलमर्यादां, नोल्लङ्घयितुमुत्सहे ॥ 9 ॥ अतिक्रामन् हि मर्यादा - माचीर्णी पूर्वपूरुषैः ॥ शलभोग्निमिवोलङ्घ - मानो विपदमक्षुते ! ॥ 10 ॥ कुप्येत्कुलाधिदेवी च, मर्यादोलकाय तत् ॥ समाकर्णय तां राज्य - सुखभूरुहसारणीम् ॥ 11 ॥ उयानुक्रमं राज्य-मभिकांक्षति यः सुतः ॥ जनको वा स्वयं यस्मै, राज्यं दातुं समीहते ॥ 12 ॥ स चेत्सुतो जयेत्तातं, द्यूते राज्यं तदाऽश्रुते ॥ तत्र द्यूते यया रीत्या, जेयं सा श्रूयतां त्वया ॥ 13 ॥ अस्यां सभायां स्तम्भानां वर्त्ततेऽष्टोत्तरं शतम् ॥ अश्रयोऽपि प्रतिस्तंभं वर्तन्तेऽष्टोत्तरं शतम् ॥ 14 ॥ तत्रैकेनैव दायेन, दीव्यन् यदि निरन्तरम् ॥ अष्टो तरशतं वारान् द्यूते जयति मां भवान् ॥ 15 ॥ अश्रिरेका तदा स्तम्भ - स्यैकस्य विजिता भवेत् ॥ एवं साष्टशताश्रीणां जये स्तम्भो भवेजितः ॥ 16 ॥ इत्थमष्टोत्तरशत-स्तम्भानां विजये कृते ॥ राज्यं तवार्पयिष्यामि, सत्वरं नात्र संशयः ॥ 17 ॥ किञ्चैकवारमप्यत्र, हारिते सकलं जितम् ॥ यात्येव सकृदप्यन्य - स्त्रीसङ्गे ब्रह्मचर्यवत् ॥ 18 ॥ इत्याकर्ण्य पितुर्वाक्यं भूपभूरित्यचिन्तयत् ॥ द्यूताचेलभ्यते राज्यं को हन्याजनकं तदा 1 ॥ 19 ॥ ध्यात्वेति स समं राज्ञा द्यूतक्रीडां प्रचक्रमे ॥ विजित्य निखिलान् स्तंभा न तु राज्यमविन्दत ॥ 20 ॥ सुरानु UTR-1
Page #257
--------------------------------------------------------------------------
________________ उत्तराध्ययन तृतीयमध्ययनम् (3) ॥ 199 / / भावादथवा स सर्वान् , स्तम्भान् विजित्यापि लभेत राज्यम् ॥ प्रमादतो नष्टमनुष्यजन्मा, प्राप्नोति जन्तुर्न पुनर्न- / रत्वम् ! ॥ 21 ॥ इति द्यूतदृष्टान्तश्चतुर्थः ॥ 4 ॥ अथ रत्नदृष्टान्तः, तथा हि पुरे धनसमृद्धेऽभू-द्धनदाह्वो वणिग् जरी ॥ प्रभूतरत्नकोटीनां, प्रभुः प्रभुरिवाम्भसाम् ॥ 1 ॥ उदारं व्यवहार च, कारं कारं सदापि स्ः॥ उपार्जितैरपि धन-यत्नाद्रनान्युपाददे ॥ 2 ॥ धनदः स्वधनं तच्च, नैव कस्याप्यवोचत ॥ आयुर्वित्तं गृहच्छिद्रं, नो वाच्यमिति चिन्तयन् ॥ 3 ॥ विश्वासं खीयपुत्राणा-मप्यकुर्वन् दिवानिशम् ॥ निधान। मिव भोगीन्द्र-स्तं रनौघं ररक्ष सः ! ॥ 4 ॥ अपरेऽपि पुरे तत्र, भूयांसो धनिनोऽभवन् ॥ अनेकधनकोटीनां, स्वामिनो धनदोपमाः ॥ 5 ॥ ते च खीयेषु सौधेषु, पताकाः कोटिसंमिताः ॥ खैरमुत्तम्भयामासु-नानावर्णविराजिताः ॥ 6 ॥ वेलद्भिस्तै_जैस्तेषां, सुधाशुद्धा बभुहाः ॥ हिमाद्रिशिखराणीव, सन्ध्यात्रैः पवनेरितैः ॥ 7 ॥ धनदस्तु ध्वज नैवो-त्तम्भयामास कर्हिचित् ॥n श्रीणामनुसारेण, वेषादिकमपि व्यधात् ! ॥ 8 ॥ ततो महत्वमिच्छन्तः, सुतास्तस्येत्यचिन्तयन् ॥ रोरवच्चेष्टते रत्न-बजे सत्यपि नः पिता!॥9॥ रत्नविक्रयणोत्पन्न-धनकोटीमितानसौ ॥ ध्वजानपि निजे गेहे, नैवोत्तम्भयति क्वचित् ! ॥ 10 ॥ तदयं जातयामश्चे-द्याति क्वापि तदा वयम् ॥ रत्नानि तानि विक्रीय, ध्वजानुत्तम्भयामहे ॥ 11 ॥ व्यापारार्थमथान्येधु-वृद्धे देशान्तरं गते ॥ प्रारेभिरे ते रत्नानां, विक्रय प्रीतचेतसः ॥ 12 ॥ तेभ्यो मूल्यानभिज्ञेभ्य-स्तानि deshaantraagtaaH|| रत्नानि जगृहुर्यत्त-न्मूल्यं दत्वा वणिग्जनाः ॥ UTR-1
Page #258
--------------------------------------------------------------------------
________________ / / 200 / / // 13 // तेन रत्नौघलाभेन, हृष्टास्ते वणिजां व्रजाः ॥ जग्मुः पारसकूलादी - निजदेशान् द्रुतं द्रुतम् ! ॥ 14 ॥ रलविक्रयसआत-वित्तकोटिमितान् ध्वजान् ॥ सोत्सवं तत्सुताः स्वीय- सौधेऽध्यारोपयंस्ततः ॥ 15 ॥ वृद्धोऽथ गेहमायातः, श्रुत्वा रत्नौघविक्रयम् ॥ पताकाश्च प्रेक्ष्य दुःखं, मानसेऽमानमानशे ॥ 16 ॥ इत्यूचे च सुतान् कोप- कम्प्र - कायोरुणेक्षणः ॥ रे लक्ष्मीकन्दकुद्दालाः !, यूयं निर्यात मगृहात् ॥ 17 ॥ तानि विक्रीतरत्नानि, समानीयाऽखिलान्यपि ॥ ममौकसि प्रवेष्टव्यं युष्माभिर्नान्यथा पुनः ! ॥ 18 ॥ इति तेनोदितास्तस्य तनया विनयान्विताः ॥ प्रत्याशमभ्रमन् रत्न- प्राप्तिं प्रत्याशयाकुलाः ॥ 19 ॥ अन्यान्यदेशवास्तव्य - वणिजां दत्तमुत्तमम् ॥ परं ते पर्यटन्तोऽपि तं रत्नौघं न लेभिरे ॥ 20 ॥ मरुन्महिम्ना यदि वाऽश्रुवीरं - स्तं रत्नराशिं धनदस्य पुत्राः ॥ च्युतो नरत्वात्कृतपापकर्मा, नरोधिगच्छेन्न तु मानुषत्वम् ! ॥ 21 ॥ इति रत्नदृष्टान्तः पञ्चमः ॥ 5 ॥ अथ खप्नदृष्टान्तः, तथा हि , अभूद्भूभामिनीभाले, क्षेत्रे भरतनामनि ॥ गौडदेशो जातरूप - तिलकश्रियमाश्रयन् ॥ 1 ॥ तत्रासीत्पाटलीपुत्रं पुरं सुरपुरोपमम् ॥ मूलदेवो राजपुत्र - स्तत्राऽभूद्रूपमन्मथः ॥ 2 ॥ उदारचित्तः सकल- कलाशाली प्रियंवदः ॥ कृतज्ञो नैकविज्ञान - विज्ञो विमलधीनिधिः ॥ 3 ॥ शूरः प्रतिज्ञानिर्वाही, धूर्त्तविद्यैकसेवधिः ॥ सोऽभूदुचितविद्दीनानाथबन्धुर्गुणप्रियः ॥ 4 ॥ [ युग्मम् ] तस्करद्यूतकारादिः, साधुप्राज्ञाधिकोऽथवा ॥ यो यो मिमेल ताद्रूप्यं, स भेजे स्फटिकाश्मवत् ॥ 5 ॥ कुतूहलैर्नवनवे - मानवान् विस्मयं नयन् ॥ वृत्तो मित्रैः पुरे तत्रा - 'चरत् खेचरवच्च UTR-1
Page #259
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 201 / / सः ॥ 6 ॥ तत्राशेषगुणाढ्येऽपि, घृतव्यसनमुत्कटम् ॥ अभूत्सर्वकलापूर्णे, शशाङ्क इव लाञ्छनम् ॥ 7 ॥ पित्रादिभिर्निषिद्धोऽपि द्यूतासक्तिं स नामुचत् ॥ व्यसनं हि विशां प्रायो, दुस्त्यजं स्यात्स्वभाववत् ! ॥ 8 ॥ ततोऽसौ व्यसनासक्त, इति पित्रा तिरस्कृतः ॥ मानान्निजपुरं हित्वा भ्रमन्नुज्जयनीं ययौ ॥ 9 ॥ गुलिकायाः प्रयोगाच, तत्र वामनरूपभृत् ॥ कलाभिर्बहुभिर्लोकान्, रञ्जयन् विश्रुतोऽभवत् ॥ 10 ॥ रूपलावण्यविज्ञान - कलाकौशलशालिनी ॥ तत्रासीद्देवदत्ताह्वा, वेश्या वर्ग इवोर्वशी ॥ 11 ॥ तां सर्वोत्कृष्टसकल - कलाकौशलगर्विताम् ॥ कलाभिर्विस्मयं नेतुं न दक्षोऽपि क्षमोऽभवत् ॥ 12 ॥ लोकेभ्यस्तत्स्वरूपं त- न्मूलदेवो निशम्य ताम् ॥ दिक्षामास दक्षो हि, दक्षमन्यं दिक्षते ॥ 13 ॥ ततो निशान्ते गत्वा स तन्निशान्तस्य सन्निधौ ॥ वामनस्तन्मनो हर्तु गीतं गातुं प्रचक्रमे ॥ 14 ॥ गीतं स्फीतमाकर्ण्य - दञ्चद्रोमाञ्चकञ्चुका ॥ देवदत्ताऽभवद्भूरि- सुधापूरैरिवार्दिता ॥ 15 ॥ गीतेन तेन हलोहाकर्षायस्कान्तबन्धुना ॥ कुरङ्गीवाकृष्टचित्ता, सा तन्वङ्गीत्यचिन्तयत् ॥ 16 ॥ अहो ! अश्रुतपूर्वासौ, गीतिरस्यातिबन्धुरा ॥ तद्गातासौ न सामान्यो, नरः किन्तु नरोत्तमः ! ॥ 17 ॥ ध्यात्वेति चेटिकामेकां, सा प्रैषीत्तं समीक्षितुम् ॥ साऽपि तं वामनं वीक्ष्या - 'ऽगता तामित्यभाषत ॥ 18 ॥ गन्धर्वो वामनाकारः कोऽपि खामिनि ! गायति ॥ कुरङ्गमदवद्रूप -मन्तरापि मनोहरः ॥ 19 ॥ तदाकर्ण्य तमाद्वातुं, प्रैषीन्माधविकाभिधाम् ॥ कुब्जां दासीं देवदत्ता, साऽपि गत्वेति तं जगौ ॥ 20 ॥ अस्माकं खामिनी देव-दत्ता विज्ञपयत्यदः ॥ कलानिधे ! प्रसीद त्व-मा तृतीयमध्य यनम् (3) UTR-1
Page #260
--------------------------------------------------------------------------
________________ / / 202 // गच्छास्मन्निकेतनम् ॥ 21 ॥ मूलदेवोऽवदत्कुम्जे !, नागमिष्यामि तद्गृहम् ॥ गणिकाजनसङ्गो हि, निषिद्धो बुद्धिशालिनाम् ॥ 22 ॥ यदुक्तं-"या विचित्रविटकोटिनिघृष्टा, मद्यमांसनिरताऽतिनिकृष्टा ॥ कोमला वचसि चेतसि दुष्टा, तां भजन्ति गणिकां न विशिष्टाः ॥ 23 ॥ " तेनेत्युक्ताऽपि सा चाटु-शतैरावय' तं भृशम् ॥ सनिर्बन्धं करे धृत्वा-'चीचलन्निलयं प्रति ॥ 24 ॥ सोऽथ गच्छन् पुरो यान्ती, कुब्जामास्फाल्य तां रयात् ॥ कलायाः कौशलाद्विद्या-प्रयोगाच्च व्यधाजुम् ॥ 25 ॥ ततस्सविस्मयानन्दा, सा तं प्रावीविशद्गृहे ॥ देवदत्ताऽपि तं प्रेक्ष्य, बभूवाऽऽमोदमेदुरा ॥ 26 ॥ वामनस्याऽपि सा तस्य, वीक्ष्य लावण्यमद्भुतम् ॥ विस्मिता विष्टरे तुङ्गे, गौरवात्तं न्यवीविशत् ॥ 27 ॥ ततस्तया कुजिकया, दर्शयन्त्या निजं वपुः ॥ प्रोक्ते तच्चेष्टिते देव-दत्ता देवं विवेद तम् ॥ 28 ॥ | वैदग्ध्यगर्भेरालापैः, कुर्वन् गोष्ठी तया समम् ॥ मूलदेवो मनस्तस्याः, ववशं विदधे द्रुतम् ॥ 29 ॥ यतः- "अणुणयकुसलं परिहा-सपेसलं ल्द्ध्वान्निदुल्ल्लिअण्॥ आलवणंपि हु च्छेआ-ण कम्मणं किं च मूलीहिं? ॥ 30 ॥ " अथैको वैणिकस्तत्रा-'ऽययौ वीणाविशारदः ॥ आदेशाद्देवदत्तायाः, सोऽपि वीणामवीवदत् ॥ 31 ॥ तामाकर्ण्य प्रमुदिता, देवदत्तैवमब्रवीत् ॥ साधु साधु त्वया वीणा, वादिता वरवैणिक ! ॥ 32 ॥ स्मित्वाऽथ वामनः प्रोचे-'वन्तीलोकोऽखिलोप्यहो ॥ शुभाशुभविभागं दाग , वेत्ति कामं विचक्षणः ! ॥ 33 ॥ देवदत्ता तदाकर्ण्य, साशङ्केति शशंस तम् ॥ महात्मन् ! किमिह क्षुण्णं, विद्यते यददस्यदः ? ॥ 34 ॥ सोऽवादीकिमपि न्यूनं, वर्तते न भवादृशाम् ॥ UTR-1
Page #261
--------------------------------------------------------------------------
________________ उत्तराध्ययन तृतीयमध्ययनम् (3) / / 203 ॥ किन्तु वंशः सशल्योऽय-मस्ति तत्री च गर्भिणी ॥ 35 ॥ विद्वन् ! कथमिदं ज्ञेय-मित्युक्ते देवदत्तया ॥ सोऽप्येतद्दर्शयामीति, वदन् वीणामुपाददे ॥ 36 ॥ तंत्र्याः केशं दृषत्खण्डं, वंशाचाकृष्य दत्तवान् ॥ तां चाशु प्रगुणीकृत्य, खयं वीणामवादयत् ॥ 37 ॥ व्यक्तग्रामखरां ग्राम-रागसङ्गममञ्जुलाम् ॥ अतुच्छमूर्च्छनां लोक-कर्णपान्धसुधाप्रपाम् ॥ 38 ॥ मञ्जुघोषवती घोष-वतीमाकर्ण्य तां रयात् ॥ देवदत्ता सतत्रासी-त्परतत्रमना भृशम् ! ॥ 39 ॥ [युग्मम् ] करेणुरेका पूत्कार-शीलाऽभूत्तद्गृहान्तिके ॥ तद्वीणाक्कणितं श्रुत्वा, साऽपि तूष्णीकतां दधौ ! ॥ 40 ॥ देवदत्ता ततः स्नेहो-दञ्चद्रोमोद्गमाऽवदत् ॥ अहो ! विदग्ध ! वैदग्ध्य-मिदं ते जगदुत्तमम् ॥ 41 ॥ विपञ्चीवादने दक्षा, वान्नीतुम्बुरुनार्दाः॥ गीयन्ते ये बुधैर्विश्वे, ते विश्वेऽपि जितास्त्वया ॥ 42 ॥ वैणिकोऽपि तदा नत्वा, तस्य पादावदोऽवदत् ॥ विपञ्चीवादनं सद्यः, प्रसद्य मम शिक्षय ॥ 43 ॥ धूर्ताधिपोऽभ्यधान्नाहं, सम्यग्जानामि वल्लकीम् ॥ अस्ति किन्तु दिशि प्राच्या, पाटलीपुत्रपत्तनम् ॥ 44 ॥ तत्र विक्रमसेनाहः, कलाचार्योऽस्ति धीनिधिः ॥ मूल- | देवोऽहश्च किञ्चि-द्वीणां विद्वस्तदाश्रयात् ॥ 45 ॥ विपञ्चीवादनाम्नायं, सम्पूर्ण तु त एव हि ॥ कलयन्ति कलाकेलि-निलयाः कुशलोत्तमाः ! ॥ 46 ॥ नाट्याचार्योऽथ तत्राऽऽगा-द्विश्वभूतिर्महामतिः ॥ वामनायावदद्देव-दत्ता तं भरतोपमम् ॥ 47 ॥ मूलदेवोऽत्रवीदेत-च्छिक्षितायाः पुरस्तव ॥ अस्त्ययं भरतः किन्तु, विशेषो ज्ञास्यतेऽधुना ॥ 48 ॥ विचारं भारतं तस्या-'प्राक्षीद्धाधिपस्ततः ॥ विश्वभूतिस्तु तं मूढो-'वमेने वामनत्वतः ॥ 49 ॥ UTR-1
Page #262
--------------------------------------------------------------------------
________________ / / 204 / / ततः स तस्य भरत - व्याख्यां खैरं वितन्वतः ॥ पूर्वापरविरोधाख्यं, दोषं तत्रोदभावयत् ॥ 50 ॥ उवाचानुचितं किञ्चिद्विवभूतिस्ततो रुपा ॥ सोपहासं शशंसैवं, मूलदेवोऽपि तं तदा ॥ 51 ॥ रक्ताचार्याङ्गनाखेव त्वमेवं नाटयेः कुघम् ॥ न त्वन्यत्रेति तेनोक्के, हीणो मौनं बभार सः ॥ 52 ॥ देवदत्ताऽथ तं खर्वे, पश्यन्ती खिग्धया हशा ॥ विश्वभूतेर्विलक्षत्वं-मपनेतुमदोऽवदत् ॥ 53 ॥ भवन्तो नाधुना स्वस्थाः सन्ति कार्याकुलत्वतः ॥ ततो विमृश्य वक्तव्यः, प्रश्नस्यार्थः क्षणान्तरे ! ॥ 54 ॥ जायते नाट्यवेला त - द्देवदत्ते ! ब्रजाम्यहम् ॥ एवं वदंस्ततो विश्व-भूतिस्तस्या गृहाद्ययौ ॥ 55 ॥ देवदत्ताऽथ सम्मान्य, वैणिकं विससर्ज तम् ॥ भोजनावसरे जाते, चेटिकां चैवमभ्यधात् ॥ 56 ॥ आहूयतामङ्गमर्दः, कोऽपि स्नानार्थमावयोः ॥ उवाच खर्वः कुर्वेह - मभ्यङ्गं ते यदीच्छसि ! ॥ 67 ॥ देवदत्ताऽवदद्दक्ष !, त्वमेतदपि वेत्सि किम् ? | सोवादीद्वेनि नो किन्तु, तज्ज्ञपार्श्वे स्थितोस्म्यहम् ॥ 58 ॥ दास्यानीतं गृहीत्वाऽथ, पक्कतैलं स वामनः ॥ प्रारेभेऽभ्यञ्जनं तेन, वशीचक्रे च तन्मनः ॥ 59 ॥ अहो ! सर्वकलादाक्ष्यं, पाणिस्पर्शोप्यहो ! मृदुः ॥ तत्सर्वथा न सामान्यः, किन्तु सिद्धपुमानसौ ॥ 60 ॥ प्रकृत्येदृशरूपस्य, न स्युरेतादृशा गुणाः ॥ प्रच्छन्नं रूपमेतस्य तत्प्रादुष्कारयाम्यहम् ॥ 61 ॥ देवदत्तेति सञ्चिन्त्य, तत्पादाने प्रणम्य च ॥ इत्युवाच गुणैरेव, ज्ञातं ते रूपमद्भुतम् ! ॥ 62 ॥ दक्षो दाक्षिण्यवान् सिद्ध-पुमानाश्रितवत्सलः ॥ महाभागश्च मे ख्यातस्त्वं गुणैरेव तादृशैः ॥ 63 ॥ तत्ते खाभाविकं रूपं, द्रष्टुमुत्कण्ठते मनः । त्यक्त्वा मायामिमां कृत्वा, कृपां तन्मे UTR-1
Page #263
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 205 / / प्रदर्शय ॥ 64 ॥ इत्थं तया सनिर्बन्ध - मुदितो मुदितोऽथ सः ॥ आकृष्य गुटिका रूप - विपर्ययकरीं मुखात् ॥ 65 ॥ नवयौवनलावण्य-मञ्जुलं स्मरजित्वरम् ॥ आविश्वक्रे निजं रूपं, जगज्जनमनोहरम् ॥ 66 ॥ [ युग्मम् ] ततस्तं दृक्चकोरैक- चन्द्रं लवणिमोदधिम् ॥ वीक्ष्य हर्षोल्लसद्रोम - हर्षोच्चैः सा विसिष्मिये ॥ 67 ॥ प्रसादो मे महांश्चक्रे, युष्माभिरिति वादिनी ॥ देवदत्ता वितेनेऽथ, तदङ्गाभ्यंगमात्मना ॥ 68 ॥ अथ द्वावपि तौ स्नात्वा, व्यधत्तां सह भोजनम् ॥ देवदूष्ये ततो देव - दत्तादत्ते स पर्यधात् ॥ 69 ॥ ततो विदग्धगोष्ठीं तौ, क्षणं रहसि चक्रतुः ॥ मूलदेवं तदा देव - दत्तैवमवदन्मुदा ॥ 70 ॥ परो लक्षा नरा दक्षा, महात्मन् ! वीक्षिता मया ॥ न तु त्वामन्तराऽन्येन, हृतं केनापि मे मनः ! ॥ 71 ॥ यतः - " नयणेहिं को न दीसह, केण समाणं न होंति उल्लावा ॥ हिअयाणंदं जं पुण, जणयै तं माणुसं विरलं ॥ 72 ॥ किञ्च - " भवन्ति सगुणाः केऽपि, कुरूपा मृगनाभिवत् ॥ इन्द्रवारुणवत्केऽपि, रूपवन्तोऽपि निर्गुणाः ॥ 73 ॥ ये तु मन्दारवद्रूप - वन्तः सारगुणान्विताः ॥ ते चिन्तामणिवत्पृथ्व्यां, दुर्लभाः स्युर्भवादृशाः ! ॥ 74 ॥ " नाथामि तदहं नाथ !, नाऽथ कार्या विचारणा ॥ यथा स्थितोऽसि मच्चित्ते, तथा स्थेयं ममालये ॥ 75 ॥ सोऽथाऽवादीदयि ! द्रव्य - हीने वैदेशिके मयि ॥ प्रतिबन्धो न ते युक्तो, भ्रमर्या इव किंशुके ! ॥ 76 ॥ सर्वेषामपि जन्तूनां प्रेम स्यात्सधने जने ॥ अर्थमात्रैषिणां वेश्या - जनानां तु विशेषतः ! ॥ 77 ॥ गुणानुरागाद्गणिका, यदि स्यान्निर्धने रता । तदा पार्जनाभावात्सीदेत्तस्याः कुलं सदा ! ॥ 78 ॥ वेश्या स्माह गुण तृतीयमध्य यनम् (3) UTR-1
Page #264
--------------------------------------------------------------------------
________________ / / 206 / / ज्ञानां प्रेम्णो मानसजन्मनः ॥ धनं निबन्धनं न स्या - गुणाः किन्तु निबन्धनम् ॥ 79 ॥ धनं हि बाह्यमिभ्यास्तद्वहिरेव स्पृशन्ति नः । चित्ते तु त्वादृशा एव, प्रविशन्ति कलाधनाः ! ॥ 80 ॥ यतः - "सज्जनानां वचो द्रव्यसहस्रादतिरिच्यते ॥ खिग्धं चालोकितं लक्षा - सौहार्द कोटितस्तथा ॥ 81 ॥ खदेशः परदेशश्चा - 'न्येषां न तु कलावताम् ॥ सकलो हि शशीव स्यात्पूजनीयो जगत्रये ॥ 82 ॥ " तदन्वहं त्वयाऽवश्य - मागन्तव्यं ममौकसि ॥ सनिर्वन्धं तयेत्युक्तः, प्रतिपेदे स तद्वचः ॥ 83 ॥ ततो मिथोऽनुरक्तौ तौ तुल्यचातुर्यशालिनौ ॥ चिरं चिक्रीडतुः खैरं करेणुकरिणाविव ॥ 84 ॥ देवदत्ताऽथ नृत्यार्थ - माहूता राजवेत्रिणा ॥ मूलदेवं सहादाय, ययौ पार्थिवपर्षदि ॥ 85 ॥ उद्दामकरणं तत्र, नाटकं निर्ममे च सा ॥ पटहं वादयंस्तां चा - 'नर्तयद्धूर्तनायकः ॥ 86 ॥ नाटकं कान्तं, भूकान्तो विस्मितो भृशम् ॥ याचस्व वरमित्यूचे, न्यासीचक्रे तया तु सः ॥ 87 ॥ गाढप्रेमा ततो मूल- देवे देव इवाप्सराः ॥ देवदत्ता समं तेन, सौख्यमन्वहमन्वभूत् ॥ 88 ॥ मूलदेवस्तु तत्रापि न द्यूतव्यसनं जहा~ ॥ ततस्तं देवदत्तैव-मूचे सानुनयं रहः ॥ 89 ॥ कलङ्कस्त्वादृशां द्यूतं, वैरस्यमिव वारिधेः ॥ तदिदं व्यसनं श्रीणां, व्यसनं मुञ्च वल्लभ ! ॥ 90 ॥ तयेत्युक्तोऽपि नात्याक्षी-न्मूलदेवस्तु देवनम् ॥ दुस्त्यजं व्यसनं प्रायो, विशां गुणवतामपि ! ॥ 91 ॥ तस्यां पुर्या सार्थवाहो - 'चलाह्वोऽभून्महाधनः ॥ स तु पूर्व मूलदेवा - देवदत्तारतोऽभवत् ॥ 92 ॥ यद्यत्साऽमार्गयत्तत्त-त्सोऽदात्तस्यै धनादिकम् ॥ प्राणानपि जनो रागी, दत्ते वित्तस्य का कथा ! ॥ 93 ॥ तत्रा'' UTR-1
Page #265
--------------------------------------------------------------------------
________________ उत्तराध्ययन I तृतीयमध्ययनम् (3) / / 207 ॥ यान्तं मूलदेवं, ज्ञात्वा सोऽन्तः क्रुधं दधौ ॥ रोषः स्यात्प्राणिनां प्रायः, एकद्रव्याभिलाषिणाम् ! ॥ 94 ॥ छिद्राणि मूलदेवस्या-'न्वेषयामास सोऽन्वहम् ॥ तद्भिया न ययौ तस्याः, सौधे धूर्तो विना छलम् ॥ 95 ॥ अथोचे देवदत्तां त-माता कैतवसेवधिम् ॥ कितवं मूलदेवाढे, निद्रव्यं मुञ्च नन्दने ! ॥ 96 ॥ भूरिवित्तप्रदे नित्य-मचले निश्चला भव ॥ एकत्र कोशे द्वौ खड्गौ, न हि मातः कदाचन ! ॥ 97 ॥ देवदत्ताऽब्रवीन्मातः !, केवलं धनरागिणी ॥ नास्म्यहं किन्तु मे भूयान् , प्रतिबन्धो गुणोपरि ! ॥ 98 ॥ क्रोधाध्माताऽवदन्माता, धूर्ते स्युस्तत्र के गुणाः ? ॥ देवदत्ता ततोऽवादी-तद्गुणाक्षिप्तमानसा ॥ 99 ॥ दक्षो दाक्षिण्यवान् धीरः, कलावेदी प्रियंवदः ॥ दाता विशेषविचार्य, तन्नवाऽमुं जहाम्यहम् ॥ 10 ॥ ततः सा कुट्टिनी कोपा-विष्टा दुष्टा निजाङ्गजाम् ॥ प्रतिबोधयितुं नैकान्, दृष्टान्तानित्यदीदृशत् ॥ 101 ॥ सा यावकेऽर्थितेऽदात्तं, नीरसं दारु चन्दने ॥ माल्ये निर्माल्यमिक्षौ च, तत्प्रान्तं नीरमासवे ॥ 102 ॥ किमेतदिति सा पुत्र्या, पृष्टा चैवमवोचत ॥ इदं यादृप्रियस्तेऽसौ, ताक् तं मुञ्च तद्रुतम् । ॥ 103 ॥ देवदत्ताऽभ्यधान्मातः!, परीक्षामविधाय किम् ॥ तमेतत्सममाख्यासि, मूर्यो मणिमिवोपलम् ? ॥ 104 ॥ परीक्ष्यतामयं तर्हि, जनन्येत्युदिता सुता ॥ इथून प्रार्थयितुं दासी, प्राहिणोदचलान्तिके ॥ 105 ॥ देवदत्ता याचते त्वा-मिचनिति तयोदितः ॥ इक्षुभिः शकटं भृत्वा-'चलः प्रेस्सीत्प्र्मोद्त्ः॥106 ॥ तदृष्ट्वाऽकाऽवदत्पश्या-'चलस्यौदार्यमद्भुतम् ॥ प्रैषीन्मानातिगानिक्षून् , कल्पवृक्ष इवाशु यः ॥ 107 ॥ ततः सुता जगौ मात-र्यद्यहं स्यां करे UTR-1
Page #266
--------------------------------------------------------------------------
________________ / / 208 / / णुका ॥ तदा ममोपयुज्यन्त इक्षवोऽमी असंस्कृताः ॥ 108 ॥ अत्रैवार्थे मूलदेवो - 'प्यादेष्टव्यो भुजिष्यया ॥ द्वयोरपि तयोर्मात- विशेषो ज्ञायते यथा ॥ 109 ॥ इत्युक्त्वा मूलदेवान्ते, प्रैषीत्सा माधवीलताम् ॥ साप्यस्ति देवदत्ताया, इक्षुश्रद्धेति तं जगौ ॥ 110 ॥ ततस्स पंचपानिक्षू - नादायापास्य तत्त्वचम् ॥ मुक्त्वा मूलाग्रपर्वाणि, यङ्गुला गण्डिका व्यधात् ॥ 111 ॥ कर्पूरवासितास्ताश्च चातुर्जातकसंस्कृताः ॥ शूलप्रोताः शरावान्तः, क्षिप्त्वा प्रैषीत्तदावृताः ॥ 112 ॥ ताः प्रेक्ष्य मुदिता देव - दत्ताऽऽख्यज्जननीमिति ॥ अनयोरन्तरं पश्य, काचवैडूर्ययोरिव ! ॥ 113 ॥ तदहं तद्गुणैरेव तस्मिन् रक्तास्मि नान्यथा ॥ अक्का दध्यौ नैनमेषा, त्यजत्यत्यन्तमोहिता ॥ 114 ॥ करोम्युपायं तत्कञ्चिद्येनायं कामुकः स्वयम् ॥ पुर्या निर्याति जाङ्गुल्याः, पाठेनेव गृहादहिः ॥ 115 ॥ ध्यात्वेति शम्भली स्माहाऽचलं कैतवकोविदा ॥ ग्रामान्तरं गमिष्यामीत्यलीकं ब्रूहि मे सुताम् ॥ 116 ॥ तमाह्वास्यति धूर्त्त सा, ज्ञात्वा त्वामन्यतो गतम् ॥ तदा भटैर्वृतः सज्जइ-र्मत्सङ्केतात्त्वमापतेः ॥ 117 ॥ धूर्त्ततामृगधूर्त्त च तं तथैवापमानयेः ॥ यथाभूयोऽत्र नागच्छे-त्सर्पधानीव मूषकः ॥ 118 ॥ तत्खीकृत्याऽचलो देव - दत्तायै खं वितीर्यच ॥ ग्रामं यामीत्युदित्वा च, निरगात्तन्निकेतनात् ॥ 119 ॥ निःशंका देवदत्ताऽथ, मूलदेवमवीविशत् ॥ अक्कावाचाऽचलोप्यागातत्र सत्रोद्भटैर्भटैः ॥ 120 ॥ तं चाऽऽयान्तं वीक्ष्य देव - दत्ता तस्मै न्यवेदयत् ॥ ततो भीतो मूलदेव - स्तल्पस्याधो न्यलीयत ॥ 121 ॥ शय्याधःस्थं च तं ज्ञात्वा शम्भलीसंज्ञयाचलः ॥ तत्रोपविश्य पल्यङ्के, देवदत्तामिदं जगौ UTR-1
Page #267
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 209 / / ॥ 122 // स्नास्याम्यहं देवदत्ते !, खानीयं प्रगुणीकुरु ॥ साऽवादीदासने तर्हि, स्नानार्हेऽत्रोपविश्यताम् ॥ 123 ॥ स प्रोचेऽत्रैव पर्यङ्के -'भ्यक्तः खातश्च साम्बरः । खप्नेऽद्याऽहं स च खप्नो, भवेत्सत्यापितः श्रिये ॥ 124 ॥ नास्याम्यहं तत्रैव तेनेत्युक्ते जगाद सा ॥ खामिन्नेवमिदं हृद्यं, तूलिकादि विनंक्ष्यति ॥ 125 ॥ acalo'pya'travIttarhi, दास्ये सर्वमितः शुभम् ॥ अक्काप्युवाच किं पुत्रि !, भर्तुरिष्टं करोषि न ॥ 126 ॥ ततः परवशा देव - दत्ता दूनमना अपि ॥ अभ्यज्योद्वर्तयामास पर्यङ्कस्थितमेव तम् ॥ 127 ॥ उष्णैः खलिजलाद्यैस्तं त्रपयामास सा ततः ॥ तल्पाधःस्थो मूलदेव -स्तैरनियत सर्वतः ॥ 128 ॥ सोऽथ दध्यौ ममाप्यद्या - 'ऽपतितं व्यसनं महत् ॥ प्राणिनः प्राज्यरागस्य, किं वा दुःखं न सम्भवेत् ! ॥ 129 ॥ यतः - " देशत्यागं वहितापं, कुट्टनं च मुहुर्मुहुः ॥ रागातिरेकान्मंजिष्ठा -'प्यनुते किं पुनः पुमान् ! ॥ 130 ॥ तदिदानीमुपायं कं कुर्वे तिष्ठामि यामि वा ॥ दिग्मूढवदिति ध्यायंस्तत्रास्थाद्भूर्तराट् तदा ॥ 131 ततोऽचलभटान् दृष्टि-संज्ञयाऽऽहूय कुट्टिनी ॥ तयैवाऽचलमादिक्ष-दूर्त्तो निष्काश्यतामिति ॥ 132 ॥ ततस्तमचलो धृत्वा, केशपाशे समाकृषत् ॥ इति चोवाच रे ! ब्रूहि, शरणं तव कोऽधुना ? ॥ 133 ॥ मया भूरितरैर्वित्तैः, स्वीकृतां गणिकामिमाम् ॥ रिरंसोस्तेऽधुना ब्रूहि कुर्वेऽहं कञ्च निग्रहम् ? ॥ 134 ॥ मूलदेवोऽथ परितः, प्रेक्ष्य शस्त्रोद्भटान् भटान् ॥ इति दध्यौ बलं कुर्वे, चेत्तदा जीवितं क्व मे ? ॥ 135 ॥ निरायुधोऽहं कर्तव्यं, वैरनिर्यातनं च मे ॥ तद्वलावसरो नाय - मिति ध्यात्वेत्युवाच सः ॥ 136 ॥ यत्तुभ्यं रोचते तत्त्वं, तृतीयमध्ययनम् (3) UTR-1
Page #268
--------------------------------------------------------------------------
________________ / / 210 / / साम्प्रतं कुरु सत्वरम् ॥ तच्छ्रुत्वाऽचिन्तयत्सार्थ - पतिरित्थं महामतिः ॥ 137 ॥ महापुरुष इत्येष, रूपेणैव निरूप्यते ॥ सुलभानि च संसारे, व्यसनानि सतामपि ! ॥ 138 ॥ यदुक्तं - "कस्य स्यान्न स्खलितं, पूर्णाः सर्वे मनोरथाः कस्य ॥ कस्येह सुखं नित्यं, दैवेन न खण्डितः को वा ? ॥ 139 ॥ दैवादापदमापन्न - स्तन्नायं निग्रहोचितः ॥ विमृश्येत्यचलः प्रोचे, मूलदेवं महामनाः ! ॥ 140 ॥ इतोऽपराधान्मुक्तोऽसि प्राप्तोप्येनां दशां मया ॥ तत्त्वयाप्युपकर्तव्य - मीदृशे समये मम ! ॥ 141 ॥ तेनेत्युक्त्वा विमुक्तोसौ, सद्यो निर्गत्य तगृहात् ॥ पुरीबहिःस्थे सरसि, वस्त्राणि धौतवान् ॥ 142 ॥ दध्यौ चेत्युन्मना मायां कृत्वाऽनेनाऽस्मि वञ्चितः ॥ तदुपायं वैरशुद्धेः कापि गत्वा करोम्यहम् ! ॥ 143 ॥ ध्यायन्नित्यचलन्मूल- देवो वेण्णातटं प्रति ॥ तत्र मार्गेऽटवीं चैकां प्राप द्वादशयोनीम् ॥ 144 ॥ विना सहायं दुष्प्राप- पारां तामवधारयन् ॥ सहायं मार्गयन्मार्ग - मुखेऽटव्याः स तस्थिवान् ॥ 145 ॥ तदा च सुन्दराकारः, शम्बलस्थगिकाधरः ॥ विप्रः कुतोऽपि टक्का - जातिस्तत्र समाययौ ॥ 146 ॥ तुष्टस्ततोऽवदन्मूल- देवस्तमिति सादरम् ॥ कियद्दूरं क्व च ग्रामे, गन्तव्यं ते द्विजोत्तम ! ॥ 147 ॥ द्विजो जगाद यास्यामि, कान्तारात्परतः स्थितम् ॥ ग्रामं वीरनिधानाख्यं ब्रूहि क्व त्वं गमिष्यसि ? ॥ 148 ॥ धूर्त्तोऽभ्यधत्त गन्तव्यं मम वेण्णातटे पुरे ॥ द्विजोऽवादीत्तदाऽऽगच्छा-तिगच्छावो यथाऽटवीम् ॥ 149 ॥ तौ प्रजन्तौ वने मध्यं - दिने पल्वलमामुताम् ॥ क्षणं विश्रम्यतामत्रे -त्यूचे तत्राऽपरं द्विजः ॥ 150 ॥ ततः प्रक्षाल्य वदन - पाणिपादादि UTR-1
Page #269
--------------------------------------------------------------------------
________________ उत्तराध्ययन तृतीयमध्ययनम् (3) / / 211 / / धृतराट ॥ द्रच्छायामाश्रयत स्निग्ध-वधवखेदहारिणीम ॥ 15 ॥ विप्रस्त स्थगिकामध्या-सक्तनाऽऽकष्य वारिणा ॥ आर्द्रयामास तान् भोक्तुं, चैक एवोपचक्रमे ॥ 152 ॥ धूर्तो दध्यौ क्षुधार्तत्वा-झोज्यं naa''daav'daanmm|| भुक्त्वा तृप्तः पुनरयं, ममाऽप्येतत्प्रदास्यति ! ॥ 153 ॥ विप्रस्तु मार्गमित्राया-'प्यस्मै नो किश्चिदप्यदात् ॥ याचको हि खयं प्रायो-'न्यस्मै दातुं न शक्नुयात् ! ॥ 154 ॥ विप्रेऽथ स्थगिकां वदवा, पुरतः प्रस्थिते सति ॥ | धूर्तेशोऽनुव्रजन् दध्या-चपराह्ने प्रदास्यति ! ॥ 155 ॥ द्विजस्तथैव सायाहू-'प्यभुक्ताऽस्मै तु नो ददौ ॥ कल्ये दास्यत्यसौ नून-मिति दध्यौ च धूर्तपः ॥ 156 ॥ पुरो यान्तौ च तौ रात्रौ, जातायां वटसन्निधौ ॥ मार्ग मुक्त्वा सुषु- पतुः, प्रभाते च प्रचेलतुः ॥ 157 / / जाते मध्यंदिने प्राग्व-द्विप्रो भुङ्क्ते स्म नत्वदात् ॥ मूलस्त्वाशातन्तुबद्ध-जीवितः पुरतोऽचलत् ! ॥ 158 ॥ तृतीये तु दिने मूल-देवो दध्यौ क्षुधातुरः ॥ तीर्णप्रायाटवी तस्मा-दद्यावश्यं प्रदास्यति ॥ 159 ॥ तत्राप्यह्नि द्विजो नादा-त्तीर्णेऽरण्ये जगौ तु तम् ॥ वयस्य ! तव मार्गोयं, मम चायं ब्रजामि तत् ॥ 160 ॥ मूलदेवोऽभ्यधाद्भट्ट !, त्वत्साहाय्यादियं मया ॥तीर्न्ना महाटवी तुम्ब-महिम्नेव महानदी ॥ 161 ॥ कार्योत्पत्तौ ततो मूल-देवनानो ममान्तिके ॥ वेण्णातटे त्वमागच्छे- माऽऽख्याहि निजं च मे ॥ 162 ॥ अहं निघृण शर्मेति, ज्ञैर्द्त्ताप्राभिध्ः॥ द्विजोऽस्मि सद्धडो नामे-त्युदित्वा सोऽग्म्त्त्त्ः॥ 163 ॥ प्रति वेण्णातटं गच्छन् , मूलदेवस्ततोऽन्तरा ॥ वसन्तं ग्राममैक्षिष्ट, भिक्षार्थं तत्र चागमत् ॥ 164 ॥ भ्रामं भ्रामं तत्र लेभे, कुल्मा UTR-1
Page #270
--------------------------------------------------------------------------
________________ / / 212 / / पानव केवलान् ॥ तानादाय प्रतस्थेऽथ, मूलः प्रति जलाशयम् ॥ 165 ॥ अत्रान्तरे तपस्तेज-स्तरणिं शान्तचेतसम् ॥ मासोपवासिनं साधु-मायान्तं ग्रामसंमुखम् ॥ 166 ॥ समीक्ष्य मुदितो मूल-देव एवमचिन्तयत् ॥ धन्योऽहं यन्मया दृष्टः, समयेऽस्मिन्नसौ मुनिः ॥ 167 ॥ [युग्मम् ] यथा भवेन्मरुस्थल्यां, दुर्लभस्त्रिदशद्रुमः ॥ तथारनत्रयाधारः, स्थानेऽत्राऽसौ महामुनिः ! ॥ 168 ॥ ग्रामेऽस्मिन्कृपणे किञ्चि-दप्यसौ न च लप्स्यते ॥ लप्स्येऽहं तु पुनर्भोज्य-मत्र वाऽन्यत्र वा भ्रमन् ॥ 169 ॥ इमान् विशुद्धान् कुल्माषां-स्तद्दत्वाऽस्मै महात्मने ॥ विवेकशाखिनं । कुर्वे-' चिरात्सफलमात्मनः ! ॥ 170 ॥ ध्यात्वेत्युद्गतरोमाञ्चः, प्रमोदाश्रुविमिश्रक् ॥ भक्तिपूर्व मूलदेवो, मुनि नत्वैवमत्रवीत् ॥ 171 ॥ व्यसनाम्भोधिपतिते, मयि कृत्वा कृपां प्रभो ! ॥ एतानादत्व कुल्माषा-माञ्च निस्तारय । द्रुतम् ! ॥ 172 ॥ द्रव्यादिशुद्धिं विज्ञाय, ततस्तानाददे यतिः ॥ ततः प्रमुदितो मूल-देव एवमवोचत ॥ 173 ॥ | धन्यानां हि नराणां स्युः, कुल्माषाः साधु पारणे ॥ तदा च वीक्ष्य तद्भक्तिं, हृष्टा काऽपि सुरीत्यवक् ॥ 174 ॥ वत्स ! त्वया कृतं साधु, साधुभक्तिं वितन्वता ॥ ततः श्लोकोत्तरार्धेन, यत्तेऽभीष्टं वृणुष्व तत् ! ॥ 175 ॥ मूलदेवोऽपि तां देवी-मवादीन्मुदितस्ततः ॥ देहि वेश्यां देवदत्तां, राज्यञ्चेभसहस्रयुक् ॥ 176 ॥ देव्युवाचाऽचिरादेव, लप्स्यसे सर्वमप्यदः ॥ मूलदेवस्ततः साधु, नत्वा ग्रामेऽगमत्पुनः ॥ 177 ॥ भिक्षां तत्राऽपरां प्राप्य, भुक्त्वा च ॥ स पुरो व्रजन् ॥ प्राप वेण्णातटं पान्थ-शालायां तत्र चाखपीत् ॥ 178 ॥ निशायाश्चान्तिमे यामे, पूर्णेन्दु निर्मल UTR-1
Page #271
--------------------------------------------------------------------------
________________ उत्तराध्ययन तृतीयमध्ययनम् (3) ॥ 213 ॥ द्युतिम् ॥ खप्नेऽपश्यन्मूलदेवः, प्रविशन्तं निजानने ॥ 179 ॥ तदा कार्पटिको-'प्येकोऽद्राक्षीत्स्वप्नं तमेव हि ॥ विनिद्रः स तु पप्रच्छा-'न्येषां स्वप्नफलं ततः ॥ 180 ॥ स्वप्नार्थं तस्य तत्रैव-मेकः कार्पटिकोऽवदत् ॥ मण्डकं । साज्यमद्यत्वं, खण्डायुक्तं च लप्स्यसे ! ॥ 181 ॥ स च कार्पटिकः प्राप, तावताऽपि परां मुदम् ॥ मूलदे-* वस्तु मूढानां, नो तेषां खप्नमब्रवीत् ॥ 182 ॥ सोऽथ कार्पटिको लेभे, गेहाच्छादनकर्मणि ॥ यथोक्तं मण्डकं तच्चा-'न्येषां खेषां न्यवेदयत् ॥ 183 ॥ प्रत्यूषे मूलदेवस्तु, गत्वोद्याने धिया निधिः ॥ मालिक प्रीणयामास, कुसुमावचयादिना ॥ 184 ॥ तुष्टस्तस्मै मालिकोऽपि, वरपुष्पफलान्यदात् ॥ तान्यादायाऽगमत्स्वप्न-शास्त्रकोविदधाग्नि सः ॥ 185 ॥ नत्वा दत्वा च पुष्पादि, पाठकाय न्य्वेद्य्त्॥ मूलदेवो निजं स्वप्नं, सोऽपि हृष्टोऽब्रवीदिति ॥ 186 ॥ वत्स ! वक्ष्याम्यहं खप्न-फलं तव शुभे क्षणे ॥ अद्यातिथी भवास्माकं, सोऽपि तत्प्रत्यपद्यत ॥ 187 ॥ ततस्तं स्त्रपयित्वा च, भोजयित्वा च सादरम् ॥ उपाध्यायोऽभ्यधावत्स !, कन्येयं परिणीयताम् ॥ 188 ॥ मूलोऽवादीन्ममाज्ञात-कुलस्यापि निजां सुताम् ॥ तात ! दत्से कथं कारं, ततः सोऽप्येवमालपत् ॥ 189 ॥ कुलं गुणाश्च ते वत्स!, मूत्यैव विदिता मया ॥ तदिमां मे सुतां सद्यः, पाणौ कृत्य कृतार्थय ! ॥ 19 ॥ इत्युक्त्वाऽध्यापकस्तस्मै, कन्या दत्वैवमब्रवीत् ॥ सप्तरात्रान्तरे भावी, खप्नादस्मान्नृपो भवान् ! ॥ 191 ॥ हृष्टस्ततो मूलदेव-स्तदावासे सुखं 1 मध्येसप्तदिनं भावी । / इति 'ग' संज्ञकपुस्तके ॥ UTR-1
Page #272
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 214 / / वसन् ॥ गत्वोद्याने पञ्चमेहि, चम्पकद्रुतलेऽखपीत् ॥ 992 ॥ तदा च तत्पुराधीशः, प्रापापुत्रः परासुताम् ॥ ततोऽधिवासयामासुः, पञ्च दिव्यानि धीसखाः ॥ 193 ॥ हस्त्यश्वछत्र भृङ्गार - चामरा मन्त्रवासिताः ॥ पुरीमध्ये भ्रमन् राज्य - योग्यं मर्त्यं तु नाऽऽनुवन् ! ॥ 194 ॥ ततो बहिर्भ्रमन्तस्ते, मूलदेवं व्यलोकयन् ॥ प्रसुप्तमपरावृत्तच्छायं चम्पकसन्निधौ ॥ 195 ॥ ततश्चक्रे हयो हेषां गजो गुलगुलायितम् । अभिषेकं च भृङ्गार - श्रामरौ वीजनं तथा ॥ 196 ॥ पुण्डरीकं च तस्योर्द्ध, व्यकसत्पुण्डरीकवत् ॥ सुखामिप्राप्तिमुदितैर्जनैश्चक्रे जयारवः ॥ 197 ॥ ततस्तं सिन्धुरः सौव - स्कन्धेऽध्यारोपयत्खयम् ॥ प्रावीविशञ्च नगरे, नागरैर्निर्मितोत्सवे ॥ 198 ॥ राज्याभिषेकं तस्याऽथ, चक्रुः सामन्तमन्त्रिणः ॥ तदा च देवता व्योम्नि, व्यक्तमेवमवोचत ॥ 199 ॥ "देवतानां प्रभावेणा - वाप्तराज्यः कलानिधिः ॥ एष विक्रमराजाहो, राजा मान्योऽखिलैर्जनैः ॥ 200 ॥ यस्त्वस्य भूपतेराज्ञा-मात्मद्वेषी न मंस्यते ॥ तमहं निग्रहीष्यामि, विद्युत्पात इवाङ्घ्रिपम् ॥ 201 ॥ " तन्निशम्याऽखिलं राज - मण्डलं भीतविस्मितम् । तस्याष्वश्यमभूद्वश्यं, सौख्यं धर्मवतो यथा ॥ 202 ॥ सोऽथ भूपो व्यधात्प्रीतिं प्राभृतप्रेषणादिना ॥ विचारधवलाख्येनो - जयनीखामिना समम् ॥ 203 ॥ [ इतश्च - ] देवदत्ताऽपि तां प्रेक्ष्य, मूलदेवविडम्बनाम् ॥ इत्युवाचाऽचलं कोपा - वेशकम्पितविग्रहा ॥ 204 ॥ रेमूढ ! किं त्वया ज्ञाता, परिणीतवधूरहम् ॥ यन्ममापि गृहेऽकार्षी - रसमासमीदृशम् ॥ 205 ॥ अतः परं समा UTR-1
Page #273
--------------------------------------------------------------------------
________________ तृतीयमध्य। यनम् (3) / / 215 ॥ गम्यं, नैवास्मद्वेश्मनि त्वया ॥ इत्युक्त्वा तं च निष्काश्य, गेहात्सागानुपान्तिकम् ॥ 206 ॥ इत्यूचे च प्रभो ! दत्त, | RK तं वरं मम साम्प्रतम् ॥ नृपः प्रोचे यदिष्टं ते, तदाख्याहि यथा ददे ॥ 207 ॥ मूलदेवं विना नान्यः, कोऽपि । प्रेष्यो मदालये ॥ अचलश्चायमागच्छ-निवार्य इति साऽवदत् ॥ 208 ॥ अस्त्येवं किन्तु को हेतु-रिति पृष्टेऽथ भूभृता ॥ देवदत्ताज्ञयावाती, तामवोचत माधवी ॥ 209 ॥ रुष्टोऽथ पार्थिवः सार्थ- वाहमाहूय तं जगौ ॥ रे! किमत्राऽधिपोऽसि त्वं, यदेवं कुरुषे बलम् ? ॥ 21 ॥ देवदत्तामूलदेवी, रवभूतौ पुरे मम ॥ यत्त्वया धर्षिती तत्त्वां, मारयिष्यामि साम्प्रतम् ॥ 211 ॥ क्षुद्रेणानेन भूजाने !, किं हतेनेति वादिनी ॥ देवदत्ताऽमोचयत्तं, भूपश्वेत्यवदत्तदा ॥ 212 ॥ अस्या वाक्येन मुक्तस्त्वं, यद्यप्यचल ! सम्प्रति ॥ तथापि मूलदेवेऽत्रा-'ऽनीते शुद्धिर्भवे। त्तव ॥ 213 ॥ अचलोऽथ नृपं नत्वा-'न्वेषयामास सर्वतः ॥ मूलदेवं न तु प्राप, निर्भाग्य इव सेवधिम् ॥ 214 ॥ तया न्यूनतया भूपा-द्रीतः सार्थपतिस्ततः ॥ अगात्पारसकूलं द्राग, भाण्डान्यादाय वाहनैः ॥ 215 ॥ इतश्च मूलदेवोऽपि, तद्राज्यमपि नीरसं ॥ मन्यमानो विना देव-दत्तां निर्लवणान्नवत् ॥ 216 ॥ प्राहिणोद्देवदत्तायै, लेखं सतपाणिना ॥ साऽपि तं वाचयामासा-'ऽनन्दापूर्णमना इति ॥ 217 ॥ [ युग्मम् ] खस्ति वेण्णातटान्मूलदेवेनोजयनीस्थिता ॥ आलिंग्यालाप्यते देव-दत्ता चित्ताजहंसिका ॥ 218 ॥ अस्तीह कुशलं देव्-गुरुपाद्प्र्साद्त्ः॥ त्वयाऽपि खाङ्गवार्तत्व-वार्ता ज्ञाप्या मुदे मम ॥ 219 ॥ किञ्च साधोर्मया दत्तं, दानं तद्वीक्ष्य मां सुरी ॥ ऊचे UTR-1
Page #274
--------------------------------------------------------------------------
________________ // 216 / / वरं वृणुष्वेति, ततोऽहमिति तां जगौ ॥ 220 ॥ देवदत्तासहस्रभ-युक्तं राज्यं प्रदेहि मे ॥ ततो राज्यं मया लब्धं, तच व्यर्थ त्वया विना ! ॥ 221 ॥ तत्सत्वरं त्वयाऽऽगम्य-मिहापृच्छय धराधरम् ॥ कालक्षेपश्च नात्रार्थे, कर्तव्य इति मङ्गलम् ॥ 222 ॥ वाचयित्वेति सा तुष्टा, दूतमेवमभाषत ॥ अहं तदेकचित्तापि, कुर्वेऽपेक्षां पुरीप्तेः॥223॥ हृष्टो दूतस्ततो गत्वा, भूपमेवं व्यजिज्ञपत् ॥ मूलदेवनृपो देव !, मन्मुखेनेति याचते ॥ 224 ॥ खामिन्मे देवदत्तायां, निविडं प्रेम वर्त्तते ॥ तत्सा प्रेष्या यदा तस्या, युष्माकं च रुचिर्भवेत् ॥ 225 ॥ ततः प्रोचे नृपो राज्यमप्येतत्तस्य विद्यते ॥ तत्किं विक्रमराजेन, राज्ञैतन्मात्रमर्थितम् ? 226 ॥ इत्युदित्वा देवदत्तां, समाकार्य नृपोऽलपत् । / भद्रे ! चिरेण सम्पूर्ण, तव चेतःसमीहितम् ! 227 ॥ देवतादत्तराज्यश्रीः,प्राहिणोन्मूलदेवराट् ॥ त्वामानेतुं निजं मयै, 4 | तत्त्वया तत्र गम्यताम् ॥ 228 ॥ इत्यवन्तीनृपेणोक्ता, सागाद्वेण्णातट क्रमात् ॥ तां च प्रावीविशन्मूल-देवराट् सोत्सवं । पुरे ॥ 229 ॥ सोऽथ वैषयिकं सौख्यं, भुजानो देवदत्त्या ॥ धर्मकृत्यं व्यधान्नित्य-मर्हचैत्यार्चनादिकम् ॥ 230 ॥ ___ इतश्चागण्यपण्यौघं, भृत्वा पारसकूलतः ॥ आगाद्वेण्णातटेऽन्येयुः, सार्थवाहोऽचलाह्वयः ॥ 231 ॥ किं नामात्र नृपोऽस्तीति, तत्र लोकान् स पृष्टवान् ॥ राजा विक्रमराजाख्यो, वर्ततेऽत्रेति ते जगुः ॥ 232 ॥ | ततः वर्णमणीमुक्ता-भृतस्थालोपदां दधत् ॥ मापालं प्रेक्षितुं सोऽगा-द्भपोप्यासनमार्पयत् ॥ 233 ॥ तमुपालक्षयन्मक्षु, भूपो भूपं तु नाऽचलः ॥ श्रेष्ठिन् ! कुतस्त्वमायासी-रित्यप्राक्षीन्नृपोऽथ तम् ॥ 234 ॥ UTR-1
Page #275
--------------------------------------------------------------------------
________________ उत्तराध्ययन तृतीयमध्ययनम् (3) ॥ 217 ॥ प्रत्युवाचाऽचलः खामि-नागा पारसकूलतः ॥ ततस्तं वार्तयामास, प्रजानाथः सगौरवम् ॥ 335 ॥ भाण्डं दर्श- यितुं पञ्च-कुले तेनाऽथ याचिते ॥ भूपोऽभ्यधात्समेष्यामः, कौतुकेन खयं वयम् ॥ 236 ॥ महाप्रसाद इत्युक्तेऽचलेनाऽथ नृपो ययौ ॥ तत्सार्थस्थानमास्थानं, धियां पञ्चकुलान्वितः ॥ 237 ॥ मञ्जिष्ठाक्रमुकादीनि, सोऽपि भाण्डान्यदर्शयत् ॥ ततोऽवदन्नृपो भाण्ड-मिदमेवास्ति किं तव ? ॥ 238 ॥ भाण्डं ममेदमेवास्ती-त्युक्ते तेन नृपोऽवदत् ॥ सत्यं ब्रूया न चेच्छुल्क-चौर्या विग्रहनिग्रहः ॥ 239 ॥ नान्यस्यापि पुरोलीकं, वच्म्यहं किं पुनः । प्रभो ! ॥ तेनेत्युक्ते नृपोऽवादी-दिति पञ्चकुलं प्रति ॥ 240 ॥ अर्धदानं श्रेष्ठिनोऽस्य, क्रियतां सत्यवादिनः ॥ किन्तु भाण्डानि सर्वाणि, तोलनीयानि मे पुरः ॥ 241 ॥ तेषां च तोलने भार-वैषम्यादङ्ग्रिघाततः ॥ वंशवेधाच मञ्जिष्ठा-यंतर्मेने नृपोऽपरम् ॥ 242 ॥ भाण्डस्थानानि सर्वाणि, नरेन्द्रोऽभेदयत्ततः ॥ तेभ्यो मुक्तास्वर्णरूप्यविद्रुमादि विनिर्ययौ ॥ 243 ॥ तत्प्रेक्ष्योत्पन्नकोपेना-'चलोऽवध्यत भूभृता ॥ अरे प्रत्यक्षचौरोऽयं, बध्यतामिति वादिना! ॥ 244 ॥ मुक्त्वा भटांश्च तत्सार्थ-स्थानेऽगात्पार्थिवो गृहम् ॥ आरक्षकोऽपि तं बद्ध-मनपीपसन्निधौ ॥ 245 ॥ गाढबद्धं च तं दृष्ट्वा, छोटयित्वा च भूधवः ॥ सार्थवाह ! किमु त्वं मां, सानासीति पृष्टवान् ? ॥ 246 ॥ सोऽवादीद्धवनोद्योत-करं वैरितमोहरम् ॥ त्वां जनेशं दिनेशं च, नो जानाति जडोऽपि कः? ॥ 247 ॥ चाटुवाक्यैः कृतं सम्यक्, यदि वेत्सि तदा वद ॥ नृपेणेत्युदितःप्रोचे-'चलस्तर्हि न वेद्यहम् ॥ 248 ॥ ततः UTR-1
Page #276
--------------------------------------------------------------------------
________________ / / 218 / / पृथ्वीपतिर्देव - दत्तामाहूय तं तथा ॥ अदर्शयत्तां च वीक्ष्या - 'चलोऽभूद्याकुलो भृशम् ॥ 249 ॥ ततो विलक्षं क्ष्मान्यस्ते - क्षणं हीणमधोमुखम् ॥ विस्मयस्मेरनयना, देवदत्तेति तं जगौ ॥ 250 ॥ दैवाद्विपदमाप्तस्य, कार्यमेवं त्वया - 'पि मे ॥ तदेत्युक्तस्त्वया योऽभून्मूलदेवोऽयमस्ति सः ॥ 251 ॥ तदिदं व्यसनं वित्त - देहसन्देहसाधनम् ॥ प्राप्तोऽपि त्वं विमुक्तोऽसि राज्ञा दीनदयालुना ॥ 252 ॥ वीक्षापन्नोऽथ स श्रेष्ठी, प्रणिपत्य तयोः क्रमान् ॥ इत्युवाचाखिलान्मन्तून्, सहध्वं मे तदाकृतान् ॥ 253 ॥ आगसा कुपितस्तेन, विचारधवलोनृपः ॥ प्रवेशमप्यवन्त्यां मे, युष्मद्वाचैव दास्यति ॥ 254 ॥ नरदेवोऽवददेव - दत्तादेवी यदा त्वयि । प्रसादमकरोन्मन्तु- र्मया सोढस्तदैव ते ॥ 255 ॥ ततोऽचलः प्रमुदितो, भूयोऽपि प्रणनाम तौ ॥ त्रपयित्वाऽभोजयत्तं, देवदत्ताऽपि सादरम् ॥ 256 ॥ भूपोऽपि भूरिमूल्यानि दत्वा वासांसि तस्य तत् ॥ शुल्कं मुमोच सन्तोहि द्विषामप्युपकारिणः ॥ 257 ॥ दूतं दत्वाऽऽत्मनो गन्तु - मवन्त्यां व्यसृजच्च तम् ॥ अवन्तीशोऽपि तद्वाचा, प्रवेशं तस्य दत्तवान् ॥ 258 ॥ विप्रो निघृणशर्माऽपि प्राप्तराज्यं निशम्य तम् ॥ अगाद्वेण्णातटं मूल - देवभूपं ननाम च ॥ 259 ॥ प्रत्यभिज्ञाय भूपोऽपि, तं कृतज्ञशिरोमणिः । अदृष्टसेवया तस्मै ददौ ग्रामं तमेव हि ॥ 260 ॥ सोसे कार्पटिको श्रोषी - द्यचन्द्रग्रासलक्षणात् ॥ स्वप्नादासीन्मूलदेवो नृपः सम्यग्विचारितात् ॥ सोऽचिन्तयद्धियां, यत्स्वप्न स्तादृशस्तदा । आवेदनेन मन्दानां नीतो निष्फलतां मया ! ॥ 262 ॥ 261 // ततः तदद्यापि हि UTR-1
Page #277
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 299 / / चेत्पीत्वा, गोरसं सरसं शये ॥ तदाहमीदृशं स्वप्नं भूयः पश्यामि राज्यदम् ! ॥ 263 ॥ इति ध्यायन् राज्यलक्ष्मी, कांक्षन् सोऽनिशमखपीत् ॥ न तु तं स्वप्नमैक्षिष्ट, गूढमर्थमिवाबुधः ! ॥ 264 ॥ कदाप्यसौ कार्यटिकोऽपि पश्येत्खनं तमप्युत्कटभाग्ययोगात् ॥ न तु प्रमादाच्युतमर्त्यजन्मा, लभेत भूयोऽपि जनो नरत्वम् ! ॥ 265 ॥ इति स्वप्नदृष्टान्तः षष्ठः ॥ 6 ॥ अथ ' चक्केत्ति' पदसूचितो राधावेधदृष्टान्तस्तथा हि अभूदिन्द्रपुरं नाम, पुरमिन्द्रपुरोपमम् ॥ नृपस्तत्रेन्द्रदत्ताहो, बभूवेन्द्र इव श्रिया ॥ 1 ॥ राज्ञस्तस्याऽभवन् बह्वयो, वल्लभाः प्राणवल्लभाः ॥ सुता द्वाविंशतिस्तासा - मासन् पृथ्वीपतिप्रियाः ॥ 2 ॥ तांस्तु सर्वानपि नृपो, महोत्सवपुरसरम् ॥ कलाभ्यासार्थममुच - कलाचार्यस्य सन्निधौ ॥ 3 ॥ स च भूपोऽन्यदा प्रेक्ष्य, मन्त्रिपुत्रीं मनोरमाम् ॥ उपयेमे तां च मत्री, दीर्घदर्शीत्यशिक्षयत् ॥ 4 ॥ यदा गर्भसमुत्पत्ति - जयते तव हे सुते ! ॥ तदा दिनादिकं सर्व- मषि ज्ञाप्यं त्वया मम ॥ 5 ॥ प्रतिपेदे पितुर्वाणीं, तथाऽमात्यसुताऽपि ताम् ॥ नोद्वाहमनु भूपस्तु, तां पस्पर्श ददर्श च ॥ 6 ॥ बहुप्रियो भूप्रियस्तां, सस्माराऽपि न कर्हिचित् ! ॥ भूरिभार्यस्य किं कार्य, तस्य न स्यात् विनापि ताम् ? ॥ 7 ॥ अन्यदा तामृतुस्नातां, ददर्श पृथिवीपतिः ॥ वधूः कस्येयमित्यन्याः, पप्रच्छ च निजप्रियाः ॥ 8 ॥ प्रभो ! तवैव पत्नीय-मिति ताभिरुदीरिते । तयैव सह तां रात्रि - मुवासाऽवनिवासवः ॥ 9 ॥ तत्रैव रात्रौ सा गर्भ, बभार नृपसङ्गमात् ॥ खातिपाथोमुचः सङ्गाच्छुक्तिर्मुक्तामणीमिव ॥ 10 ॥ गर्भसम्भवकालं तं साऽथ पित्रे न्यवेदयत् ॥ तृतीयमध्ययनम् (3) UTR-1
Page #278
--------------------------------------------------------------------------
________________ / / 220 // | अभिज्ञानार्थमुवीश-प्रोक्तानि वचनानि च ॥ 11 ॥ साभिज्ञानं धीसखोऽपि, तत्सर्वं पत्रकेऽलिखत् ॥ नृपाज्ञयाऽऽनयत्तां च, खगेहे प्रसवोन्मुखीम् ॥ 12 ॥ गर्भकाले च सम्पूर्णे, साऽसूत सुतमुत्तमम् ॥ ततः प्रमुदितोऽमात्य-स्तस्य जन्मोत्सवं व्यधात् ॥ 13 ॥ सुरेन्द्रदत्त इत्याख्यां, तस्य चक्रे च सोत्सवम् ॥ सोऽप्यवर्धिष्ट तद्गहे, कल्पद्रुरिव । नन्दने ॥ 14 ॥ अग्निकाख्यः पर्वतको, बहली साग्राभिध्ः॥ दासेरा इति चत्वार-स्तस्याऽभूवन् सहोद्भवाः ॥ 15 ॥ तैश्चतुर्भिः समं दासा-पत्यैः क्रीडां मनोरमाम् ॥ कुर्वाणः स कलाभ्यास-योग्यः समजनि क्रमात् ॥ 16 ॥ तं च मातामहोऽन्येयुः, कलाग्रहणहेतवे ॥ कलाचार्यस्य तस्यैवा-'भ्यासेऽमुञ्चन्महामहैः ॥ 17 ॥ मातामहकलाचार्य। शिक्षाभिः सकला अपि ॥ क्रीडास्त्यक्त्वा कलाभ्यास-मेकचित्तो व्यधत्त सः ॥ 18 ॥ दासेरास्ते कलाभ्यासा-च सरे पूर्वसंस्तवात् ॥ अन्तरायान् व्यधूस्तस्य, तुमुलाकर्षणादिना ॥ 19 ॥ तैरप्यस्खलितोत्साहः, कुर्वन् सोऽभ्यास। मन्वहम् ॥ खभाववत्सदभ्यस्ता-श्चक्रे द्वासप्ततिं कलाः ॥ 20 ॥ विशेषाच धनुर्वेदा-भ्यासं स विदधे तथा ॥ असा- | धयद्यथाराधा-वेधमप्यनुवासरम् ॥ 21 ॥ ते तु द्वाविंशतिः सम्य-कलाभ्यासं न चक्रिरे ॥ कुर्वन्तो विविधां क्रीडा-मन्योन्यं वल्गनादिकाम् ॥ 22 ॥ पाठकेन प्रणुन्नास्तु, कलाग्रहणकर्मणि ॥ दुष्टवाक्यानि जल्पन्तो-'भूवंस्तत्कुट्टनोद्यताः ! ॥ 23 ॥ तांश्च कम्बादिनाचार्य-स्ताडयद्यदि कर्हिचित् ॥ तदा रुदन्तस्ते गत्वा, स्वमातृणां न्यवेदयन् ॥ 24 ॥ ततस्तास्तं कलाचार्य-मित्युपालम्भयन् रुषा ॥ भवन्त्यस्मादृशां प्राय-स्तनयाः खलु दुर्लभाः! UTR-1
Page #279
--------------------------------------------------------------------------
________________ उत्तराध्ययन तृतीयमध्ययनम् (3) ॥ 221 ॥ X // 25 // तदस्माकं सुता एते, पाठनीया यथासुखम् ॥ ताडनीयास्तु युष्माभि-नैव निष्ठुरमानसैः ॥ 26 ॥ ततो दध्यावुपाध्यायो-'मीषामध्यापनान्मया ॥ सम्प्राप्तं नैव सन्मान-मुपालम्भस्त्वलभ्यत ! ॥ 27 ॥ तदमीषां शूकलाश्व-देश्यानां दुष्टचेतसाम् ॥ अध्यापनप्रयासेन, ममातिबहुना कृतम् ! ॥ 28 ॥ तेनेत्युपेक्षिताः क्षमाप-पुत्रास्ते सकलाः कलाः ॥ नाम्नैव जगृहुः सम्यक्, नत्वविन्दन्त काञ्चन ॥ 29 ॥ यतः-"नानुद्योगवता न च प्रवसता नात्मानमुत्कर्षता, नालस्योपहतेन नान्यमनसा नाचार्यविद्वेषिणा ॥ न भ्रूभङ्गविलासविस्मितमुखीं सीमन्तिनीं ध्यायता, लोके ख्यातिकरः सतामभिमतो विद्यागुणः प्राप्यते ! ॥ 30 ॥ " तादृशानपि भूपस्तान् , विवेद विदुषोऽखिलान् ॥ आन्तरङ्गं गुणं वेत्ति, परीक्षामन्तरा हि कः ? ॥ 31 ॥ सपुत्रां मत्रिपुत्रीं तु, पूर्व्व्द्य्स्म्र्न्नृप्ः॥ गताहर्भुक्तमप्यल्पबुद्धयो हि स्मरन्ति न! ॥ 32 ॥ ___ इतश्च मथुरापुर्या, जितशत्रोर्महीपतेः ॥ भूर्भुवःसर्वधूजैत्रा, सुता निर्वृतिरित्यभूत् ॥ 33 ॥ तामशेषकलादक्षा, * प्राप्ताभिनवयौवनाम् ॥ अन्येयुः प्राहिणोन्माता, परिष्कृत्य नृपान्तिके ॥ 34 ॥ साऽपि गत्वा सभामध्ये, प्रणनाम । | महीधवम् ॥ तां निवेश्य निजोत्सङ्गे, नृपोप्येवमचिन्तयत् ॥ 35 ॥ पाणिग्रहणयोग्याऽसौ, सुताऽभूत्प्राप्तयौवना ॥ | प्रायो भवन्ति भूपानां, नन्दनाश्च खयंवराः ॥ 36 ॥ तदभीष्टेन भर्नाऽसौ, विवाह्येति विमृश्य सः ॥ सुते! कस्ते । वराऽभीष्टः, सस्नेहमिति पृष्टवान् ? ॥ 37 ॥ सा प्रोचे यः पुमान् राधा-वेधं साधयति स्फुटम् ॥ खामिन्नहं वरि UTR-1
Page #280
--------------------------------------------------------------------------
________________ / / 222 / / ष्यामि, तं वरं वसुधावरम् ॥ 38 ॥ तत इन्द्रपुराधीश - स्येन्द्रदत्तस्य भूभुजः ॥ कलाभ्यासपरान् भूय-स्तरानाकर्ण्य नन्दनान् ॥ 39 ॥ जितशत्रुनृपस्तत्र, गन्तुं प्रातिष्ठिपत्सुताम् ॥ युक्तां वृद्धैः कुलामात्यै - श्रतुरङ्गचमूवृताम् ॥ 40 ॥ [ युग्मम् ] क्रमादिन्द्रपुरे साऽगा - दिन्द्रदत्तनृपोऽपि ताम् ॥ पुरे प्रावीविशतुष्ट - चेता गुरुभिरुत्सवैः ॥ 41 ॥ दध्यौ चास्शेष भूपेभ्यः कृतपुण्योऽस्मि नन्वहम् ॥ यत्कनीयं विहायान्या-न्मत्सुतं परिणेष्यति ! ॥ 42 ॥ ध्यायन्निति प्रतिज्ञां च, तस्यास्तामवधारयन् ॥ अकारयन्नृपो भव्यं स्वयंवरणमण्डपम् ॥ 43 ॥ काञ्चनस्तम्भसंलग्न-चञ्चन्माणिक्यतोरणे ॥ मौक्तिकस्वस्तिक श्रेणी - दन्तुरीभूतभूतले ॥ 44 ॥ सुगन्धिपञ्चवर्णाढ्य - पुष्पप्रकरपूजिते ॥ विचित्रोलोचरचना - चित्रीयितजगत्रये ॥ 45 ॥ अकाण्डोद्भूतसन्ध्याभ्र - पटलभ्रान्तिकारिभिः ॥ अभ्रंलिहैः पञ्चवर्णैः केतुलक्षैर्विभूषिते ॥ 46 ॥ तस्मिंश्च मण्डपे शक्रा - स्थानमण्डपसन्निभे । इन्द्रदत्तो नृपः स्तम्भ - मेकमुच्चैरतिष्ठिपत् ॥ 47 ॥ [ चतुर्भिः कलापकम् ] चत्वारि सृष्ट्या चत्वारि, संहत्या चातिवेगतः ॥ भ्राम्यन्ति लोहचत्राणि, स्तम्भो च न्यवीविशत् ॥ 48 ॥ तेषां चोपरि राधेति - प्रसिद्धां शालभञ्जिकाम् ॥ अस्थापयदधस्ताच्च, तैलसम्पूर्ण कुण्डिकाम् ॥ 49 ॥ कुण्डीतैलस्थचक्रादि-प्रतिबिम्बानुसारतः ॥ राधाया वामनयनं, वेध्यं तत्र च साधकैः ॥ 50 ॥ ततः स भूपः सानन्दं, द्वाविंशत्या सुतैः समम् । पुराद्वहिःस्थे तत्रागा - न्मण्डपे सपरिच्छदः ॥ 51 ॥ सुरेन्द्रदत्तसचिव - स्तत्रागा - सचिवोऽपि सः ॥ पौराश्च कोटिशस्तत्रा - 'ऽययुः कौतुकमीक्षितुम् ॥ 52 ॥ सर्वालङ्कारसुभगा, लक्ष्मीरिव वपुष्मती ॥ UTR-1
Page #281
--------------------------------------------------------------------------
________________ तृतीयमध्ययनम् (3) उत्तराध्ययन खयंवरस्र काम-दोलामा बिभ्रती करे ॥ 53 ॥ दधाना श्वेतवस्त्राणि, व्यूतानीवेन्दुकान्तिभिः ॥ हरन्ती खर्वधू गर्व, नेत्ररेव सविभ्रमैः ॥ 54 ॥ दर्शनादपि विश्वेषां, विशां निर्वृतिदायिनी ॥ तस्थौ नितिकन्यापि, तस्य स्तम्भस्य । / 223 / / | सन्निधौ ॥ 55 ॥ [ त्रिभिर्विशेषकम् ] अथोचे भूपतिज्येष्ठ-सुतं श्रीमालिसंज्ञकम् ॥ राधावेधात्कनीमेनां, राज्य । चाप्नुहि वत्स हे ! ॥ 56 ॥ स त्वनभ्यासतश्चापा-कर्षणेप्यक्षमोऽभवत् ॥ तथापि धार्यमालम्ब्य, कथञ्चित्तदुपाददे ॥ 57 ॥ यत्र या तत्र वा यातु, मुक्तः श्रीमालिना शरः ॥ इत्युक्त्वा सोऽमुचद्वाणं, सद्यः पाञ्चालिकां प्रति ॥ 58 ॥ विशिखः स तु चक्रेणा-स्फल्य भग्नोऽपतद्भुवि ॥ अहो! कलावानिति सो-'हासि लोकैस्ततो भृशम् ! ॥ 59 ॥ वीक्षापन्नस्ततो वीक्षा-म्बभूव भुवमेव स्ः॥ विविक्षुरिख पातालं, तया निन्दोत्थया हिया ॥ 6 ॥ शरः कस्याप्येवमेक-मतिचक्राम चक्रकम् ॥ कस्यापि द्वे त्रीणि कस्या-प्यन्येषां चान्यतो ययौ ॥ 61 ॥ न पुनः कोऽपि राइपुत्रो, राधावेधमसाधयत् ॥ मिथो नस्तुल्यता हानि-औऽभूदिति धिया किमु ! ॥ 62 ॥ तद्विलोक्य सनिर्वेदं, दध्यावे धराधवः ॥ अमीभिस्तनयैर्लोक-समक्षं धर्षितोऽस्मि हा! ॥ 63 ॥ भूत्ल्व्यापिम्त्कीर्ति-मूर्तिस्ण्हार्कारिन्न्ः॥ मम हेल्ल् वैरिण एवामी, पुत्ररूपेण जज्ञिरे ! ॥ 64 ॥ अमीभिः सत्कलाहीन-भूयोभिरपि किं सुतैः ? ॥ श्रेष्ठः कलावांस्त्वेको पि, क्षीराब्धेरिव चन्द्रमाः ! ॥ 65 ॥ पुत्रो हि गुणवान् पित्रो-महानन्दाय जायते ॥ गुणहीनस्तु दुःखाय, वह्नेधूम इवाङ्गजः ! ॥ 66 ॥ यदाहुः-"कामं श्यामवपुस्तथा मलिनयत्यावासवस्त्रादिकम् ॥ लोकं रोदयते भनक्ति UTR-1
Page #282
--------------------------------------------------------------------------
________________ / / 224 // जनतागोष्ठी क्षणेनापि यः ॥ मार्गेप्यङ्गुलिलग्न एव जनकस्याभ्येति न श्रयसे ॥ हा ! खाहाप्रिय ! धूममङ्गजमिमं । सूत्वा न किं लज्जितः ? ॥ 67 ॥ " गतसर्वखवद्भूपे, ध्यायत्येवमधोमुखे ॥ उवाच सचिवः खामिन् !, किमेवं दुर्म। नायसे ? ॥ 68 ॥ बभाषे भूपतिर्मत्रिन् !, पुत्रैरेभिरशिक्षितैः ॥ ध्वस्तो मे महिमा तेन, दौर्मनस्यं श्रयाम्यहम् ! ॥ 69 ॥ मयूचे दौर्मनस्येन, कृतं यत्ते सुतोऽपरः ॥ सुरेन्द्रदत्तनामाऽस्ति, दौहित्रो मे कलानिधिः ॥ 70 ॥ राधावेधं विधातुं स, प्रभूष्णुर्विद्यते प्रभो! ॥ तदाकाऽभ्यधाद्भपो, मत्रिन्नाहं स्मरामि तम् ! ॥ 71 ॥ राज्ञः पुरं ततो वृत्त-पत्रं तत्सचिवोऽमुचत् ॥ तद्वाचयित्वा स्मृत्वा च, सर्व भूपोऽप्यमोदत ॥ 72 ॥ क्वाऽधुना स सुतोऽस्तीति, राज्ञोक्ते धीसखोऽपि तम् ॥ दर्शयामास भूपोऽपि, तमालिङ्गयेत्यवोचत ॥ 73 ॥ राधावेधं साधयित्वा, वत्स ! केनाप्यसाधितम् ॥ राज्ययुक्तां कनीमेनां, स्वीकुरु त्वं महामते ! ॥ 74 ॥ ततः प्रमाणमादेशः, पूज्यानामित्युदीर्य सः ॥ स्तम्भस्य तस्य पार्थे च, गत्वा चापमुपाददे ॥ 75 ॥ अधिजीकृत्य तत्सत्य- सन्धः संधाय चाशुगम् ॥ ऊर्द्धमुष्टिरधोदृष्टि-स्तत्र तस्थौ च भूपभूः ॥ 76 ॥ दध्यौ निवृत्तिकन्याऽपि, वीक्ष्य तं रूपमन्मथम् ॥ अहो रूपमहो कान्ति-रहो लावण्यमद्भुतम् ! ॥ 77 ॥ ॥ एष विध्यति चेद्राधां, तत्कृतार्था भवाम्यहम् ॥ ध्यायन्तीति । तदेकाग्र-चित्तासीद्योगिनीव सा ॥ 78 ॥ तदा च तत्समीपस्था, दासेरास्ते चतुर्दिशम् ॥ चक्रुः कोलाहलं प्रोच्चैस्तालिकास्फालनादिना ॥ 79 ॥ तेऽपि द्वाविंशती राज-सुता उल्लण्ठभाषणैः ॥ असौ विध्यतु मा राधा-मित्य UTR-1
Page #283
--------------------------------------------------------------------------
________________ उत्तराध्ययन तृतीयमध्य यनम् (3) / / 225 ॥ | पायान् वितेनिरे ॥ 80 ॥ स्खलिते सति ते शीर्ष, छेत्स्याव इति वादिनौ ॥ पाईयोस्तस्थतुस्तस्य, खड्गव्यप्रकरौ नरौ ॥ 81 ॥ समीपस्थः कलाचार्यो-'प्येवं स्माह मुहुर्मुहुः ॥ स्खलिते ते वधो भावी, तद्भूयास्त्वं स्माहित्ः॥ 82 ॥ दासेरांस्तान् कुमारांश्चा-'गणयन् सुभटौ च तौ ॥ कुण्डिकातैलसंक्रान्त-cakrAntaya'stalocanaH // 83 // लक्ष्य निरुद्धया दृष्ट्या, ज्ञात्वा चक्राष्टकान्तरम् ॥ तदेकाग्रमनाः सद्यः, कुमारो व्यमुचच्छरम् ॥ 84 ॥ [ युग्मम् ] प्रविश्य - तेषां चक्राणा-मन्तराले शरोऽपि सः ॥ क्षणाद्विव्याध राधाया, वामनेत्रकनीनिकाम् ॥ 85 ॥ ततो लोकैः प्रमुदितै-श्चक्रे जयजयारवः ॥ तदैकाग्र्यकरस्थैर्य-लघुहस्तत्वशंसिभिः ॥ 86 ॥ तदा निवृत्तिकन्याऽपि, मुखे तस्य प्रमोदभाक् ॥ कटाक्षमालिकां न्यास्थ-कण्ठे तु कुसुमस्रजम् ॥ 87 ॥ तमोभिरिव लोकस्य, सुतैरेभिरभून्मम ॥ यन्मालिन्यं तदा पूर्ण-विधुनेव त्वया हृतम् ॥ 88 ॥ तत्त्वयैव सुतेनाह-मस्मि पुत्रीत्युदीरयन् ॥ तदेन्द्रदत्तराजेन्द्रः, प्रेम्णा तं परिषखजे ॥ 89 ॥ [ युग्मम् ] ततः कुमारम्तां कन्या-मुपायंस्त महामहैः ॥ इन्द्रदत्तनरेन्द्रोऽपि, तस्मै राज्यं ददौ क्रमात् ॥ 90 ॥ ते तु द्वाविंशतिः पूर्व-मनभ्यासात्तदा कथम् ॥ राधावेधं साधयन्ति, श्रयन्ति च नृपश्रियम् ? ॥ 91 ॥ दिव्यानुभावादथ तेऽपि राधा-वेधं कुमाराः किल साधयेयुः ॥ प्रमत्तचित्तस्तु जनो नरत्वा-ड्युतः पुनस्तन्न लभेत सद्यः ॥ 92 ॥ इति राधावेधदृष्टान्तः सप्तमः ॥ 7 ॥ अथ चर्मदृष्टान्तस्तथा हि हृद एकोऽभवत् क्वापि, योजनानि shsrshH॥ विस्तीर्णोऽगाधपानीयो, भूरिनीरचरैर्भूतः ॥ 1 ॥ तस्य चोपरि UTR-1
Page #284
--------------------------------------------------------------------------
________________ KE // 226 / / * शेवाल-जालैरन्योन्यसङ्गतैः ॥ सर्वत्राच्छादनं चर्म-समानं समभूत्सदा ॥ 2 ॥ तत्र चैकोऽवसत्कूर्मः, पुत्रपौत्रादि संयुतः ॥ ग्रीवां प्रसारयामास, स चान्दानां शते शते ॥ 3 ॥ अन्यदा तस्य सान्द्रस्य, मध्ये शेवालचर्मणः ॥ | छिद्रं बभूव प्रबल-समीरणसमीरणात् ॥ 4 ॥ दैवयोगात्स कूर्मोऽपि, ग्रीवां प्रासारयत्तदा ॥ रन्ध्रेण तेन ग्रीवाऽपि, Re। निरगाचर्मणो बहिः ॥ 5 ॥ ततः स पूर्णिमाचन्द्र-तारामण्डलमण्डितम् ॥ अदृष्टपूर्वमाकाशं, वीक्ष्यात्यन्तं विसि। प्मिये ॥ 6 ॥ महाश्चर्यमिदं खीय-बन्धूनां दर्शयाम्यहम् ॥ ध्यात्वेत्याह्वातुमात्मीया-न्मध्ये हृदमगाच सः ॥ 7 ॥ तानाहूय समेतस्तु, न लेभे पर्यटन्नपि ॥ तच्छिद्रं पवनोद्भूतैः, शेवालैः स्थगितं क्षणात् ! ॥ 8 ॥ कूर्मः पुनस्तत्र लभेत । रन्धं, पश्येच पूर्ण शशिनं कदाचित् ॥ परिच्युतो मर्त्यभवान्नरत्वं, लभेत जन्तुर्न तु धर्महीनः! ॥ 9 ॥ इति चर्मष्टान्तोऽष्टमः ॥ 8 ॥ अथ युगदृष्टान्तः तथा हि। अस्ति खयम्भुरमण-वारिधिर्वलयाकृतिः ॥ सहस्रयोजनोद्वेधो-'संख्ययोजनविस्तृतः ॥ 1 ॥ विहाय वलयं सर्वा। कारैर्जलचरै ते ॥ सर्वेषामपि वार्डीना-मन्तिमे तत्र नीरधौ ॥ 2 ॥ देवः कोऽपि दिशि प्राच्या, लीलया निक्षिपेयु गम् ॥ युगस्य तस्य ककुभि, पश्चिमायां च कीलिकाम् ॥ 3 ॥ [ युग्मम् ] तस्मिन्नपारेऽकूपारे, भ्राम्यन्ती समिलाऽथ सा ॥ खयमेव युगच्छिद्रे, प्रविशेत्किं कदाचन ? ॥ 4 ॥ प्रचण्डवातोत्थितवीचिनुन्ना, दैवात्वयं साऽपि युगस्य UTR-1
Page #285
--------------------------------------------------------------------------
________________ उत्तराध्ययन तृतीयमध्ययनम् (3) / / 227 ॥ रन्ध्र ॥ कुर्यात्प्रवेशं न तु पुण्यहीनः, पुमान्पुनर्विन्दति मर्त्यभावम् ! ॥ 5 ॥ इति युगदृष्टान्तो नवमः ॥ 9 ॥ अथ परमाणुदृष्टान्तस्तथा हि स्तम्भमेकं महामानं, माणिक्यमयमुत्तमम् ॥ स्वसामर्थ्यपरीक्षार्थ, गीर्वाणः कोप्यचूर्णयत् ॥ 1 ॥ तच्च चूर्णमतिश्लक्ष्णं, निर्माय परमाणुवत् ॥ नलिकान्तर्निचिक्षेप, क्षेपीयः स सुधाशनः ॥ 2 ॥ आरुह्य मेरुचूलायां, सोऽथ फूत्कृतमारुतैः ॥ द्रुतमुलालयामास, तचूर्ण परितोऽखिलम् ॥ 3 ॥ तेन देवेन विक्षिप्ता-स्ततस्ते परमाणवः ॥ प्रचण्डपवनोद्भूता, अभजन्त दिशोदिशम् ॥ 4 ॥ अथ विश्वत्रये कोऽपि, शक्तिमान् विद्यते न सः ॥ यस्तं स्तम्भं पुनः कुर्या-तैरेव प्र्मान्नुभिः॥ 5 ॥ स्तम्भो यथाऽसौ परमाणुभिस्तैः, केनापि निष्पादयितुं न शक्यः ॥ प्रमादिना प्राणभृता तथैव, भूयोऽपि लभ्येत न मानवत्वम् ॥ 6 ॥ इति ॥ यद्वा काऽपि सभा भूरि-स्तम्भा दग्धा कृशानुना ॥ तैरेव पुद्गलैन स्या-त्तथा नृत्वेऽपि भावना ॥ 7 ॥ इति वा परमाणुदृष्टान्तो दशमः ॥ 10 ॥ इत्थं जिनेन्द्रगदितानि मनुष्यजन्म-दौर्लभ्यसूचनचणानि निदर्शनानि ॥ आकर्ण्य भो भविजनाः ! भगवत्प्रणीते, धर्म महोदयकरे कुरुत प्रयत्नम् ॥ 626 इति दश दृष्टान्ताः सम्पूर्णाः । तत्र यथा मानुषत्वं दुर्लभं तथा दर्शयितुमाह। मूलम्--समावण्णा ण संसारे, नाणागुत्तासु जाइसु॥क्म्मा नाणाविहा कटु, पुढो विस्संभिआ पया ॥ 2 ॥ व्याख्या-समापन्नाः समन्तात्प्राप्ताः प्रजा इति योगः, मानुष्यमिति गम्यते, 'णेति' वाक्यालंकारे, क्वेत्याह UTR-1
Page #286
--------------------------------------------------------------------------
________________ / / 228 // * संसारे भवे, तत्रापि क्वेत्याह- नानागोत्रासु अनेकाभिधानासु जातिषु क्षत्रियादिषु, अत्र हेतुमाह-कर्माणि ज्ञानावर। णीयादीनि नानाविधानि अनेकप्रकाराणि कृत्वा निवर्त्य तेषामधीनाः सन्तः 'पुढोत्ति' पृथक्भेदेन एकैकश इत्यर्थः, 'विस्संभिअत्ति' प्राकृतत्वादनुखारलोपे विश्वभृतो जगत्पूरका वर्तन्ते इति शेषः, क्वचित्कदाचिदुत्पत्त्या सर्वजगद्यापनादुक्तं च-"नत्थि किर सो पएसो, लोए वालग्गकोडिमित्तोवि ॥ जम्मणमरणाबाहा,जत्थ जिएहिं न संपत्ता ॥ 1 ॥ " | ततोऽवाप्याऽपि नरजन्म खकृतकर्मानुभावतोऽन्यान्यगतिभागिन्य एव प्रजा जनसमूहरूपा भवन्तीति दुर्लभमेव पुन। नरजन्मेति सूत्रार्थः ॥ 2 ॥ एतदेव स्पष्टयति2 मूलम्-एगया देवलोएसु, नरएसुवि एगया ॥ एगया आसुरं कायं अहाकम्मेहिं गच्छइ ॥ 3 ॥ * व्याख्या-एकदा शुभकर्मानुभवकाले देवलोकेषु सौधर्मादिषु, नरकेषु च रत्नप्रभादिषु, अपिशब्दश्चकारार्थे, e- कदा दुष्कर्मोदयकाले, एकदा 'आसुरं' असुरसम्बन्धिनं कायं निकायं, 'अहाकम्मेहिति' यथाकर्मभिस्तत्तद्गत्यनु रूपचेष्टितैर्यथायोगं सरागसंयममहारम्भबालतपःप्रभृतिभिः, 'गच्छइत्ति' वचनव्यत्ययाद्गच्छन्ति प्राणिन इत्युत्तरेण योग इति सूत्रार्थः ॥ 3 ॥ . मूलम्-एगया खत्तिओ होई, तओ चंडालबोक्कसो ॥ तओ कीडपयंगो a, तओ कुंथुपिवीलिआ ॥ 4 ॥ व्याख्या-एकदा क्षत्रियो राजा भवति,जन्तुरिति गम्यं,सूत्रवैचित्र्याबहुवचनप्रक्रमेप्येकवचनं,ततस्तदनन्तरं चण्डालो UTR-1
Page #287
--------------------------------------------------------------------------
________________ तृतीयमध्ययनम् (3) उत्तराध्ययन |* मातङ्गः, यद्वा शूद्रेण ब्राह्मण्या जातश्चण्डालः, बोकसो वर्णान्तरसङ्करजन्मा, तथाहि-ब्राह्मणेन शूद्यां जातो निषादः, ब्राह्मणेनैव वैश्यस्त्रियां जातश्चांवष्ठ इत्युच्यते । तत्र निषादेनाम्बठ्यां जातस्तु बोकसो भण्यत इति वृद्धवादः । इह । / 229 ॥ च क्षत्रियचाण्डालबोकसग्रहणाद्यथाक्रमं सर्वा उच्चनीचसङ्कीर्णजातय उपलक्षिताः । ततः कीटः प्रसिद्धः, पतङ्गः शलभः, चः समुच्चये, कुंथुः, पिपीलिका च, भवतीति योज्यं, अशेषतिर्यग्भेदोपलक्षणञ्चेदमिति सूत्रार्थः ॥ 4 ॥ इत्थं सर्वत्र पर्यटन्तोऽपि गुरुकर्मत्वेन ते न निर्विद्यन्ते इत्याहमूलम्-एवमावजोणीसु, पाणिणो कम्मकिविसा ॥ ननिविजंति संसारे, सबढेसु व खत्तिआ ॥ 5 ॥ व्याख्या-एवमनेन न्यायेन आवर्तः पुनः पुनर्धमणरूपः परिवर्तस्तत्प्रधाना योनयश्चतुरशीतिलक्षप्रमाणानि जीवो- /* त्पत्तिस्थानानि आवर्तयोनयस्तासु, प्राणिनो जीवाः, कर्मणा क्लिष्टेन किल्विषा अधमाः कर्मकिल्विषाः, न निर्विद्यन्ते, कदैतस्मात्पर्यटनान्मोक्षो भावीति नोद्विजन्ते, संसारे भवे, केष्विव के ? सर्वे च ते अर्थाश्च धनकनकादयः सर्वार्थाः तेष्विव क्षत्रिया राजानः, अयं भावः-यथा मनोज्ञान् शब्दादीन् भुञ्जानानां तेषां तृष्णा वर्धते एवं तासु तासु योनिषु * पुनः पुनरुत्पत्तिमनुभवतामपि संसारिणां, कथमन्यथा ते तत्प्रतिघातार्थ नोद्यमं कुर्युः ? इति सूत्रार्थः ॥ 5 ॥ ततश्चमूलम्-कम्मसंगेहिं संमूढा, दुक्खिआ भुवेअन्ना॥अमान्नुसासु जोणीसु,विणिहम्मति पान्निन्नो॥6॥ व्याख्या-कर्मसंगै नावरणीयादिकर्मसम्बन्धैः संमूढाः अत्यर्थं मूढाः दुःखिता असातयुक्ताः, कदाचित्तन्मानस UTR-1
Page #288
--------------------------------------------------------------------------
________________ / / 230 // मेवैकं स्यादित्याह-बहुवेदना भूरिशारीरपीडाः, अमानुषीषु नरकतिर्यगाभियोग्यादिदेवदुर्गतिसम्बन्धिनीषु योनिषु * विनिहन्यन्ते, विशेषेण निपात्यन्ते, अर्थात्कर्मभिः न तु ताभ्य उत्तारं लभन्ते प्राणिनो जीवास्ततो दुर्लभमेव मान* वत्वमिति सूत्रार्थः ॥ 6 ॥ कथं तर्हि तदवाप्तिरित्याह मूलम्-कम्माणं तु पहाणाए, आणुपुत्री कयाइ u॥जीवा सोहिमणुप्पत्ता, आययंति मणुस्सयं ॥ 7 ॥ | * व्याख्या-कर्मणां तु पुनर्नरकगतिप्रतिबन्धकानामनन्तानुबन्ध्यादीनां 'पहाणाएत्ति' प्रहाण्या अपगमेन, कथं । प्रहाणिरित्याह-आनुपूर्व्या क्रमेण, न तु झगित्येव, अत एवाह-'कयाइउत्ति' 'तु' शब्द एवकारार्थे, ततः कदाचिः । - देव न सर्वदा जीवाः प्राणिनः शुद्धिं क्लिष्टकर्मापगमात्मिकां, अनुप्राप्ताः सम्प्राप्ताः आददते खीकुर्वन्ति मनुष्यतां । | मनुजजन्म, विशिष्टशुद्धिनिबन्धनस्तनुकषायत्वादिभिरेव तदायुबन्धादिति सूत्रार्थः ॥ 7 ॥ एवं कथञ्चिन्मानुष्ये । प्राप्तेऽपि श्रुतिदुर्लभेत्याह* मूलम्-माणुस्सं विग्गहं lar3e, सुइ धम्मस्स दुल्लहा ॥ जं सुच्चा पडिवजंति, तवं खंतिमहिंसयं ॥ 8 ॥ | व्याख्या-'माणुस्संति' सूत्रत्वान्मानुष्यकं मनुष्यभवसम्बन्धिनं विग्रहं देहं, 'लढुंति' लब्ध्वाऽपि, अपेर्गम्य। त्वात् , श्रुतिः श्रवणं, धर्मस्य दुर्लभा दुष्प्रापा पूर्वोक्तालस्वादिहेतुभिः, स च धर्मः "मृद्वी शय्या प्रातरुत्थाय पेया, मध्ये भक्तं पानकं चाप्राहे॥ द्राक्षाखण्डं शर्करा चार्धरात्रे, मोक्षश्चान्ते शाक्यसिंहेन दृष्टः ॥ 1 ॥ " इत्यादिबौद्धा. UTR-1
Page #289
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 231 ॥ तृतीयमध्ययनम् (3) दिकल्पितोऽपि स्यादतस्तदपोहार्थमाह-यं धर्म श्रुत्वा प्रतिपद्यन्ते भव्या इति शेषः, तपोऽनशनादि द्वादशविध, शान्ति । क्रोधजयलक्षणां, मानादिजयोपलक्षणश्चैषा, अहिंस्रतां हिंसनशीलत्वाभावं, अनेन प्रथमव्रतमुक्तं, शेषव्रतोपलक्षणञ्चैतत् , एतद्वृत्तितुल्यानि हि शेषव्रतानि, एवञ्च तपसः क्षान्तिप्रभृतिचतुष्टयस्य महाव्रतपञ्चकस्य चाभिधानाद्दशविधोऽपि धर्मोऽभ्यधायीति सूत्रार्थः ॥ 8 ॥ श्रुतिप्राप्तावपि श्रद्धा दुर्लभेत्याहमूलम् आहच्च सवणं lar3e, सद्धा परमदुल्लहा ॥ सोच्चा नेआउअं मग्गं, बहवे परिभस्सई ॥ 9 ॥ व्याख्या-'आहच' कदाचित् श्रवणं प्रक्रमाद्धर्मस्याकर्णनं,उपलक्षणत्वान्मानुष्यं च, 'लढुंति' अपिशब्दस्य गम्यमानत्वात् लब्ध्वाप्यवाप्यापि श्रद्धा धर्मरुचिरूपा परमदुर्लभातीवदुरापा, कुतः पुनः परमदुर्लभत्वमस्या इत्याह-श्रुत्वाकर्ण्य नैयायिकं न्यायोपपन्नं मार्ग सम्यग्दर्शनादिरूपं मुक्तिपथं बहवोऽनेके 'परिभस्सइत्ति' परिभ्रश्यन्ति च्यवन्ते, प्रक्रमान्नैयायिकमार्गादेव । यथा जमालिप्रभृतयः, यच्च प्राप्तमप्यपैति तचिन्तामणिवत्परमदुर्लभमेवेतिभावः । अथ के ते जमालिप्रभृतय इति तद्वक्तव्यता लिख्यते, तद्यथा-"बहुरय जमालि पभवा 1, जीवपएसा य तीसगुत्ताओ 2॥अव्त्तासाद्धाओ 3, सामुच्छेआसमित्ताओ 4 ॥ 1 ॥ गंगाओ दो किरिआ 5, छलुआ तेरासिआण उप्पत्ती 6 ॥ थेरा। य गोट्ठमाहिल-पुटुमबद्धं परूवंति 7 ॥ 2 ॥ " अनयोरर्थः-बहुभिः समयैर्वस्तु निष्पद्यते न त्वेकसमयेनेतिमन्वाना । बहुरता जमालिप्रभवा जमालेरुत्पन्नाः 1 / प्रदेशोऽन्त्यप्रदेशः, स एव जीवो येषां ते प्रदेशजीवाः, प्राकृतत्वाच व्यत्यये UTR-1
Page #290
--------------------------------------------------------------------------
________________ // 232 // जीवप्रदेशास्ते तिष्यगुप्तादुद्भूताः 2|अव्य्क्ताः संयतादिज्ञाने सन्देहवादिन आस्साद्धाचार्याज्जाताः3|सामुच्छेदा उत्पादानन्तरमेव वस्तुसमुच्छेदवादिनोऽश्वमित्राजाताः 4 ॥ 1 ॥ द्विक्रिया एकत्र समये क्रियाद्वयानुभववादिनो गंगाचार्याजाताः 5 / त्रैराशिकानां जीवाजीवनोजीवरूपराशित्रयवादिनां 'छलुअत्ति' वैशेषिकाभिमतषट्पदार्थनिरूपकत्वादुलूकगोत्रत्वाच्च पडुलूको रोहगुप्तस्तस्मादुत्पत्तिः 6 / स्थविराश्च गोष्ठामाहिलाः, स्पृष्टं कञ्चकवत् , अबद्धञ्चाऽसंबद्धं, न तु क्षीरनीरवदन्योन्यानुगतमात्मप्रदेशैः समं कर्मेतिशेषः, प्ररूपयन्ति, अनेन च गोष्ठामाहिलादेवावद्धिका। नामुत्पत्तिरिति सूचितमिति गाथाद्वयाक्षरार्थः ॥ 2 ॥ भावार्थस्त्वनयोः सम्प्रदायादवसेयः, स चायं-"श्रीवीर ज्ञानतो वर्षे-श्चतुर्दशभिरुत्थितं ॥ तेष्वादिनिह्नवस्यादौ, वृत्तान्तं वच्मि तद्यथा ॥ 1 ॥ "* पुरे क्षत्रियकुण्डाख्ये, श्रीमद्वीरजिनखसुः ॥ सुदर्शनायास्तनयो, जमालिः क्षत्रियोऽभवत् ॥ 2 ॥ जगत्रयमनोहारि। दर्शना प्रियदर्शना ॥ श्रीवीरखामिदुहिता, प्रिया तस्याऽभवत् प्रिया॥3॥ अन्येआस्तत्र भगवान् , श्रीवीरः समवासरत् ॥ जमालिर्जायया साकं, सार्व न्न्तुम्गात्त्दा॥4॥khaamideshnyaa जात-संवेगः sNymotsukH॥ गृहं गत्वाग्रहीत्पित्रो-नुज्ञां स कथञ्चन ॥ 5 ॥ महोत्सवैस्ततो विश्व-श्लाघ्यैर्गत्वाऽर्हतोऽन्तिके ॥ जमालिः प्राव्रजत्पञ्च-शतक्षत्रियसंयुतः ॥ 6 ॥ तदा च खामिनः पुत्री, तत्प्रिया प्रियदर्शना ॥ प्राब्राजीत्खामिनोऽभ्यर्णे, स्त्रीसहस्रेण संयुता ॥ 7 ॥ जमालिश्रमणः सोऽथ, विहरन् स्वामिना समम् ॥ पपाठैकादशाङ्गानि, तपस्तेपे च दुस्तपम् ॥ 8 ॥ ततः साध्वीसहस्रं त- साधु UTR-1
Page #291
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 233 / / पञ्चशतीं च ताम् ॥ प्रभुस्तस्मै ददौ शिष्य तया मुख्यं विधाय तम् ॥ 9 ॥ सोऽन्यदा स्वामिनं नत्वा पप्रच्छेति कृताञ्जलिः ॥ सतत्रोऽहं विभोऽन्यत्र, विहरामि त्वदाज्ञया ॥ 10 ॥ लाभाभावात्प्रभुस्तस्मै, न ददौ किञ्चिदुत्तरम् ॥ | अनिषिद्धं ह्यनुमत-मिति मेने तदा स तु ॥ 11 ॥ निरगाच प्रभोः पार्श्वा - द्विहर्तुं सपरिच्छदः ॥ क्रमाच पुर्या श्रावस्त्यां, विहरन्नन्यदाऽगमत् ॥ 12 ॥ तत्रोद्याने कोष्टुकाख्ये, तस्थुषस्तस्य कर्हिचित् ॥ अन्तप्रान्ताशनैर्दाघ - ज्वरः प्रादुरभून्महान् ॥ 13 ॥ उपविष्टतया स्थातु-मक्षमः स ततो यतीन् ॥ इत्यूचे संस्तारको मे, क्रियतां क्रियतां द्रुतम् ! ॥ 14 ॥ ततः संस्तारकं कर्तुं प्रवृतान् त्रतिनो निजान् ॥ संस्तारकः कृतो नो वे-त्यपृच्छत्स मुहुर्मुहुः ॥ 15 ॥ संस्तारकः कृतो नास्ति, किन्त्वद्यापि विधीयते । तैरित्युक्ते परिभ्रष्ट - सम्यक्त्वः स व्यचिन्तयत् ॥ 16 ॥ क्रियमाणं कृतमिति', | जिनोक्तं सूनृतं कथम् ? ॥ संस्तारको यत्संस्तीर्य - माणोऽप्येष न संस्तृतः ! ॥ 17 ॥ तदध्यक्षविरुद्धत्वा - तन्न सङ्गति। मङ्गति ॥ विमृश्येत्यखिलान्साधू - नाहूयैवमभाषत ॥ 18 ॥ 'क्रियमाणैः कृतमिति', श्रीमहावीरभाषितम् ॥ मिथ्या|ध्यक्षविरुद्धत्वा-च्छइत्यं हुतभुजो यथा ! ॥ 19 ॥ न चाध्यक्षविरुद्धत्वं, तस्यासिद्धं भवेत्कचित् ॥ संस्तारको यत्सं। स्तीर्य - माणोऽप्येष न संस्तृतः ॥ 20 ॥ निष्पद्यते क्षणव्यूह - र्यत्कार्यमपरापरैः ॥ तत्कथं कृतमित्याद्य - समयेऽपि निगद्यते ? ॥ 21 ॥ प्रारम्भेऽपि कृतं चेत्स्या - तदाऽन्यत्र क्षणत्रजे ॥ कृतस्यैव विधानेना - 'नवस्था स्यादनाहता ! 22 ॥ सत्यप्येवं मन्यते चेत्क्रियमाणं कृतं तदा ॥ घटादेरुपलम्भोऽस्तु प्रारम्भक्षण एव हि ॥ 23 ॥ 'कृत तृतीयमध्ययनम् (3) UTR-1
Page #292
--------------------------------------------------------------------------
________________ / / 234 / / मेव कृतं' तस्मा-द्यौक्तिकं भो म्ह्र्स्स्य्ः!॥ तदमुं मामकं पक्षं, कक्षीकुरुत सूनृतम् ! ॥ 24 ॥n च वाच्यं स सर्वज्ञः, कथं मिथ्यावदेदिति ? ॥ यद्र्यात्सोऽपि तज्जातु, महान्तोऽपि स्खलन्ति हि ॥ 25 ॥ एवं विप्रवदन्तं तं, जमालिं मार्गविच्युतम् ॥ स्थविराः प्रोचुरार्य ! त्वं, विरुद्धं किं वदस्यदः ? ॥ 26 ॥ रागद्वेषविनिर्मुक्ता, न भाषन्ते मृषा जिनाः॥ वचनेऽपि च नो तेषां, दोषलेशोऽपि सम्भवेत् ॥ 27 ॥ [तथाहि-]आद्यक्षणे चेत्कार्यस्यो- त्पत्तिर्न स्यात्तदा कथम् ॥ क्षणान्तरे तदुत्पत्तिः, स्यात्क्षणत्वाविशेषतः ॥ 28 ॥ उक्तञ्च-"आद्यतन्तुप्रवेशे च, नोतं किञ्चिद्यदा प्त्ते॥ अन्त्यतन्तुप्रवेशेऽपि, नोतं स्यान्न पटोदयः ॥ 29 ॥ " न चाऽध्यक्षविरोधोऽपि, सम्भवेदिह कर्हिचित् ॥ संस्तीर्यते यद्वस्त्रादि, तद्धि संस्तृतमेव यत् ॥ 30 ॥ यावत् प्राक् संस्तृतं तावत् , पुनः संस्तीर्यते न यत् ॥ ततः कृतस्याऽकरणा-नाऽनवस्थापि विद्यते ॥ 31 ॥ यच्चारम्भक्षणे कुम्भो-पलम्भोऽस्त्विति भाषितम् ॥ तदप्यसद्यदन्यस्या-रम्भेऽन्यद् दृश्यतां कथम् ? ॥ 32 ॥ तदा हि शिवकादीना-मेवावान्तरकर्मणाम् ॥ वर्त्तते क्रियमाणत्वं, ते च दृश्यन्त एव हि ॥ 33 ॥ कुम्भः पुनरनारब्ध-स्तदानीं दृश्यते कथम् ? ॥ घटं करोतीत्युक्तिस्तु, प्रारम्भे स्थूलबुद्धितः ॥ 34 ॥ क्रियमाणं कृतमिति, सर्वज्ञस्य वचस्ततः ॥ प्रमाणमेव न पुन-श्छद्मस्थानां भवादृशाम् ! ॥ 35 ॥ | सर्वज्ञोऽप्यनृतं ब्रूया-दिति त्वद्वचनं पुनः ॥ सतां न श्रोतुमप्यर्ह, मत्तोन्मत्तप्रलापवत् ! ॥ 36 ॥ तजैनेन्द्रं वचस्तथ्यं, मा दूषय महामते ! ॥ दुष्कर्मणाऽमुना मास्म्-भ्राम्य्स्स्ण्सार्साग्रे!॥37॥ एकस्यापि जिनोक्तस्य, पद UTR-1
Page #293
--------------------------------------------------------------------------
________________ उत्तराध्ययन तृतीयमध्य. | यनम् (3) / / 235 / / स्योत्थापने जनः ॥मिथ्यात्व्ण् लभते तस्मा-दिदमालोचय द्रुतम् ॥ 38 ॥ तैरित्युक्तोऽपि नात्याक्षी-जमालिः खाग्रहं यदा ॥ तदा विहाय तं केचि-न्मुनयो जिनमाश्रयन् ॥ 39 ॥ केचित्तु श्रद्दधानास्त-मितं तस्थुस्तदन्तिके ॥ अथाययौ पुरीमध्या-तं नन्तुं प्रियदर्शना ॥ 40 ॥ तदग्रेऽपि जमालिस्त-न्मतं प्राग्वन्यरूपयत् ॥ पूर्वने हात्साऽपि सर्वे, प्रत्यपद्यत तत्तथा ॥ 41 ॥ गत्वा चोपाश्रये टण्क-कुम्भकारस्य वेश्मनि ॥ प्राकाशयत्पुरः सर्व-साध्वीनां खपतेर्मतम् ॥ 42 ॥ शय्यातरस्य टण्कस्या-'प्यग्रे सा तदवोचत ॥ स तु श्राद्धस्तदाकर्ण्य, दध्यावेवं vishuddhdhiiH॥43|| उत्थापयत्यसौ जैन, वचस्तथ्यं तदाग्रहात् ॥ तदिमां बोधयिष्यामि, समये क्वापि युक्तिभिः ॥ 44 ॥ ध्यात्वेति सोऽब्रवीदायें !, विशेषमहमीदृशम् ॥ सम्यग्जानामि नो किन्तु, यूयं जानीथ तद्विदः ॥ 45 ॥ कुलालः सोऽन्यदा पक्क-भाण्डान्युद्वर्तयन्वयम् ॥ खाध्यायकरणैकाग्र-श्रीवीरदुहितुः पटे ॥ 46 ॥ चिक्षेप ज्वलदङ्गारं, धीमान्केनाप्यलक्षितम् ॥ ततः पटं दह्यमानं, वीक्ष्य सा ब्रतिनी ज्गौ॥ 47 ॥ [युग्मम् ] संघाटी मम दग्धेयं, भो टण्क ! त्वत्प्रमादतः ॥ टण्कोऽवादीद्दह्यमाना, दग्धेति प्रोच्यते कथम् ? ॥ 48 ॥ भवन्मते हि सम्पूर्ण-संघाटीदहने खलु ॥ दग्धा संघाटीति वक्तुं, युक्तं न पुनरन्यथा ! ॥ 49 ॥ अथ चेद्भगवद्वाक्यं, स्वीक्रियेत तदा ह्यदः ॥ वक्तुं युज्येत तद्विश्व-मान्यं तत्प्रतिपद्यताम् ॥ 50 ॥ तन्निशम्य गलन्मिथ्या-दर्शना प्रियदर्शना ॥ इत्यवादीदहो आर्य!, साध्वहं |बोधिता त्वया ! ॥ 51 ॥ अतः परं जैनवचः, प्रमाणं मे जगद्धितम् ॥ यत्तु तषितं तस्य, मिथ्यादुष्कृतमस्तु UTR-1
Page #294
--------------------------------------------------------------------------
________________ / / 236 // मे! ॥ 52 ॥ इत्युक्त्वा सा ययौ पार्थे, जमालेः सपरिच्छदा ॥ तस्याग्रे चावदन्नैका, युक्तीर्जिनमतानुगाः ॥ 53 ॥ तस्या वचोभिरपि स, नामुचत्तं कदाग्रहम् ॥ रसोन इव दुर्गन्धं, सुग्न्धिद्र्व्य्वास्नैः॥54 ॥ ततः सा सपरीवारा, गतशेषाश्च साधवः ॥ हित्वा दुर्मतमग्नं तं, श्रीमहावीरमाश्रयत् ॥ 55 ॥ तदा च भगवांश्चम्पानगरी पाव यन्नभूत् ॥ जमालिरपि नीरोग-श्चम्पायामगमत्ततः ॥ 56 ॥ तत्र चैत्ये पूर्णभद्रा-'भिधाने तस्थुषोऽर्हतः ॥ पार्थे । गत्वा नातिदूरे, स्थित्वा चैवमुवाच स्ः॥ 57 ॥ भगवन् ! भवतः शिष्या-च्छद्मस्था बहवो यथा ॥ परलोकं गता नाहं, विज्ञेयः किल तादृशः! ॥ 58 ॥ यतोऽहमस्मि सम्प्राप्त-केवलज्ञानदर्शनः ॥ जिनोऽहंश्चेति तेनोक्ते, गौतमस्तमदोऽवदत् ॥ 59 ॥ जमाले! केवली जात-स्त्वं चेदेतत्तदा वद ॥ लोको जीवश्च किमसौ, शाश्वतोऽशाश्वतोऽथवा ? ॥ 6 ॥ सोऽथ तस्योत्तरं दातु-मशक्तो मौनमाश्रयत् ॥ ततो जगाद भगवान् , जमाले ! शृणु म्द्व्च्ः॥61॥ प्रश्नस्यास्योत्तरे मद-च्छक्ताः शिष्याः सहस्रशः ॥ छद्मस्थाः सन्ति मे किन्तु, त्वद्वन्नैवं वदन्ति ते ॥ 62 ॥ अत्र प्रत्युत्तरं चेदं, जानीहि त्वं यथातथम् ॥ लोकजीवौ हि विद्यते, शाश्वताशाश्वतौ सदा ॥ 63 ॥ तथा हि द्रव्यरूपेण, लोकः शाश्वत उच्यते ॥ अशाश्वतस्तु पर्याय-परावृत्तेः प्रतिक्षणम् ॥ 64 ॥ द्रव्यरूपेण जीवोऽपि, कथ्यते किल शाश्वतः ॥ नृदेवत्वादिपर्याय-parAvRttestva'zAzvataH // 65 // इति खामिवचो नैव, श्रद्दधौ स कदाग्रहात् ॥ प्रभुपार्थाच निर्गत्य, खैरं पर्याट भूतले ॥ 66 ॥ निह्नवत्वाच संपेना-'खिलेनापि बहिष्कृतः ॥ स व्युदग्राहयलोकान् , बहुभिः कुम UTR-1
Page #295
--------------------------------------------------------------------------
________________ उत्तराध्ययन तृतीयमध्ययनम् (3) ॥ 237 ॥ तोक्तिभिः ॥ 67 ॥ एवं जमालिः श्रामण्यं, प्रपाल्य बहुवत्सरान् ॥ प्रान्ते संलेखनामर्ध-मासिकी प्रविधाय च ॥ 68 ॥ तत्पातकमनालोच्य, मृतः षष्ठे सुराल्ये॥ त्रयोदश समुद्रायुः, सुरः किल्लिषिकोऽभवत् ॥ 69॥[युग्म्म्] विपन्नं तं समाकर्ण्य, प्रभुं पप्रच्छ गौतमः ॥ जमालिरत्युग्रतपाः, कां गतिं गतवानिति ? ॥ 70 ॥ जिनो जगौ षष्ठकल्पे, सोऽभूत्किल्बिषिकः सुरः ॥ गणी स्माह कुतो घोर-tapaso'pya'sya सा गतिः ॥ 71 ॥ जिनोऽप्यधाद्धर्मगुरू-पाध्यायादेर्विरोधतः ॥ जमालिस्तां गतिं लेभे, कृतभूरितपा अपि ! ॥ 72 ॥ ततश्युत्वा क स खामिन् ! यास्यतीति पुनर्जिनम् ? ॥ पप्रच्छ गौतमखामी, ततोऽवादीददो विभुः ॥ 73 ॥ तिर्यनुनाकिषु भवान् कतिचिद्भमित्वा, सिद्धिं गमिष्यति चिरेण ततश्युतोऽसौ ॥ प्राप्याऽपि बोधमिति केचन हारयन्ति, तद्देवरत्नमिव दुर्लभ एव । बोधिः ॥ 74 ॥ इति प्रथमनिह्नवकथा ॥ 1 ॥ ___ अथ वीरविभोर्ज्ञानात् , षोडशाच्या बभूवुषः ॥ निह्नवस्य द्वितीयस्य, वृत्तान्तं वच्मि तद्यथा ॥ 1 ॥ " पुरा पुरे । राजगृहे, चैत्ये गुणशिलाभिधे ॥ वसुसंज्ञा महाप्रज्ञाः, सूरयः समवासरन् ॥ 2 ॥ तेषामशेषपूर्वाधि-पारगाणां मनखिनाम् ॥ शिष्योऽभूतिष्यगुप्ताख्यः, पूर्वाध्ययनतत्परः ॥ 3 ॥ पूर्वमात्मप्रवादाख्यं, सप्तमं पठतोऽन्यदा ॥ जीवप्रदेशविषय-स्तस्यार्थोऽयमुपागमत् ॥ 4 ॥ एकः प्रदेशो जीवस्य, न जीव इति कथ्यते ॥ एवं द्वित्रिचतुष्पञ्च-संख्यातासंख्यका अपि ॥ 5 ॥ यावत्प्रदेशेनाऽप्यनो, जीवो जीवो न भण्यते ॥ ऊने वस्तुनि यत्पूर्ण-व्यपदेशो न वा UTR-1
Page #296
--------------------------------------------------------------------------
________________ / / 238 // स्त्व्ः॥6॥ लोकाकाशप्रदेशौघ-तुल्याशेषप्रदेशवान् ॥ जीवः पुनर्जीव इति, वक्तव्यो व्यक्तबुद्धिभिः ॥ 7 ॥ एनमर्थमधीयानो-'धमकर्मोदयेन सः ॥ तदा विप्रतिपेदानः, स्थविरानित्यभाषत ॥ 8 ॥ एकेनापि प्रदेशेन, विहीनाः । सकला अपि ॥ जीवप्रदेशा नो जीव-व्यपदेशं लभन्ति चत् ? ॥ 9 ॥ तदा स एव वक्तव्यः, प्रदेशो जीवसंज्ञया ॥ तद्भाव एव जीवत्वं, भवतीति विनिश्चयात् ॥ 10 ॥ ततस्तं प्रोचुराचार्या, वत्साऽयुक्तं ब्रवीषि किम् ? ॥ न कस्य प्रदेशस्य, जीवत्वं युज्यते क्वचित् ॥ 11 ॥ अंशा निरंशा जीवस्य, प्रदेशा इत्युदीरिताः ॥ घटस्येवाणवस्ते च, तुल्याः सर्वे परस्परम् ॥ 12 ॥ तद्विशेषात्कुतस्तस्यै-कस्य जीवत्वमिष्यते ? ॥ पूरणादिति चेत्तन्न, युक्तं युक्तिविरोधतः X ॥ 13 ॥ यथायं पूरकस्तद्व-त्सन्ति सर्वेऽपि पूरकाः ॥ तेषामन्यतमेनापि, विना स्याजीवता न यत् ॥ 14 ॥ अथा*न्तिमत्वादिति चेत् , तदपि स्यान्न यौक्तिकम् ॥ अन्तिमत्वं यतस्तस्या-'ऽपेक्षिकं न तु तात्विकम् ॥ 15 ॥ आपे। क्षिकञ्च नैकत्र, नियतं स्यात्कदाचन ॥ अपेक्षावशतस्तस्य, सर्वत्रापि प्रवर्तनात् ॥ 16 ॥ तदेकेन विना तेन, जीवत्वं न यथाऽपरे ॥ लभन्ते न तथा सोऽपि, तैर्विनाप्नोति जीवताम् ॥ 17 ॥ ["ततश्च"] अणावेकत्र नो कुम्भ-व्यपदेशो भ्वेद्य्था॥tthaiksminprdeshe स्या-निर्देशोनात्मनोपि हि ॥ 18 ॥ भवेत्प्रदेशादेकस्मा-त्पूर्णस्यार्थक्रियापि न ॥ पटकार्य हि नो तन्तो-रेकस्मादुपलभ्यते ॥ 19 ॥ तत्कृत्स्नात्मप्रदेशेषु, जीवत्वमिति निश्चितम् ॥ श्रद्धेहि भगवद्वाक्यं, विधेहि सफलं ज्ञुः॥20॥ एवं प्रज्ञाप्यमानोऽपि, गुरुभिः क्रुन्नाप्रैः॥ कदाग्रहगृहीतः स, न तत्कुमतमत्यजत् ! ॥ 21 ॥ UTR-1
Page #297
--------------------------------------------------------------------------
________________ उत्तराध्ययन तृतीयमध्य यनम् (3 / / 239 / / ततः कायोत्सर्गपूर्व, सूरीन्द्रः स बहिष्कृतः ॥ पर्याट पृथव्यां कुमते-र्जनान् व्युद्वाहयन् घनान् ॥ 22 ॥ पुर्यामाम- लकल्पायां, सोऽन्यदा पर्यटन् ययौ ॥ आम्रसालवने चास्था-त्स परिच्छदसंयुतः ॥ 23 ॥ तस्यां पुर्यां च मित्रश्रीसंज्ञोऽभूत् श्रावकाग्रणीः ॥ जिनेन्द्रचरणाम्भोज-भजनैकमधुव्रतः ॥ 24 ॥ स तं सतत्रमायातं, श्रुत्वाऽन्यायकैः समम् ॥ तत्रोद्यानेगमत्तं च, प्रणनाम यथोचितम् ॥ 25 ॥ तद्देशनां च शुश्राव, निह्नवं तं विदन्नपि ॥ तदने तिष्यगुप्तोऽपि, निजं प्राकाशयन्मतम् ॥ 26 ॥ समये बोधयिष्यामि, दृष्टान्तेनेति चिन्तयन् ॥ मित्रश्रीन समं तेन, I विवादं विदधे तदा ॥ 27 ॥ किन्तु स प्रत्यहं तत्र, तं नन्तुं मायया ययौ ॥ समयज्ञा हि कुर्वन्ति, शुभोदर्काय । तामपि ॥ 28 ॥ अथ जेमनवाराऽभू-द्ररिष्ठा तद्गृहेऽन्यदा ॥ तदोद्याने तमाह्वातुं, मित्रश्रीश्रावको ययौ ॥ 29 ॥ अद्य यूयं खपादाभ्यां, पावित्रयत मद्गृहम् । इत्युक्त्वा सपरीवारं, स्वसौधे च निनाय तम् ॥ 30 ॥ सोऽथ हृद्यैः । खण्डखाद्यै-मोदकाद्यैश्च भूरिभिः ॥ भृतानि बहु पात्राणि, ढोकयामास तत्पुरः ॥ 31 ॥ खाद्यस्यैकस्यैकमंशं, तिलमात्रं च तस्य सः ॥ ददावेवं मोदकादे-रपि सर्वस्य वस्तुनः ॥ 32 ॥ इत्थं कूरस्य सूपस्या-प्येकैकं सिक्थमार्प-* यत् ॥ घृतस्य बिन्दु शाकस्सा-प्यंशं तन्तुं पटस्य च ॥ 33 ॥ स तु शिष्ययुतो दध्यो, नूनं केनापि हेतुना ॥ पूर्वमेवं ददात्येष, पश्चात्पूर्ण प्रदास्यति ॥ 34 ॥ मित्र श्रीस्तु तदा प्रोचे, बन्धूनेवं खयं नमन् ॥ द्रुतं नमत भो! यूयं, निर्ग्रन्थान् प्रतिलम्भितान् ! ॥ 35 ॥ ततः सशिष्यः सोऽवादी-किं वयं धर्षिता इति ॥ मित्रश्रीरब्रवीद्यूयं, मयका UTR-1
Page #298
--------------------------------------------------------------------------
________________ / / 240 // धर्षिताः कथम् ? ॥ 36 ॥ अन्त्या ह्यवयवा देय-वस्तूनामर्पिता मया ॥ अन्त्यावयवमात्रश्च, मते वोऽवयवी भवेत् । ॥ 37 ॥ तच्चेत्सत्यं तदा का हि, धर्षणा विहिता मया ? ॥ एभिरेव हि पूर्णानां, कार्य भावि भवन्मते ! ॥ 38 ॥ अथ चेदर्हतां वाणी, सूनृताभ्युपगम्यते ॥ तदा तेषां मतेनाहं, भवन्तं प्रतिलम्भये ॥ 39 ॥ तया गिरा तिष्यगुप्तः, संबुद्धः सपरिच्छदः ॥ इत्यभ्यधान्महाश्राद्ध !, सत्येयं प्रेरणा कृता!॥40॥ अथ वीर विभोर्वाक्यं. प्रमाणं मम सर्वदा ॥ तदुत्थापनसञ्जातं, मिथ्यादुष्कृतमस्तु मे ॥ 41 ॥ ततः प्रमुदितखान्तो, मित्रश्रीभक्तिपूर्वकम् ॥ वस्त्राहारादिभिः सम्यक, प्रतिलम्भयति स्म तम् ॥ 42 ॥ आलोच्य तत्पापमवाप तिष्य-गुप्तोऽपि शुद्धिं प्रिवार्युक्त्ः॥ गतोऽपि बोधिर्यदनेन लब्ध-स्तदस्य भाग्यं विषयो न वाचाम् ॥ 43 ॥ इति द्वितीयनिह्नवकथा ॥ 2 ॥ ___ "चतुर्दशोत्तरे वीर्-mokssaadvrssshtdvye||जात्स्याऽथ् तृतीयस्य, निह्नवस्योच्यते कथा ॥ 1 ॥ " "तद्यथा"-पुर्या श्वेतम्बिकानाम्यां, वने पोलाशसंज्ञके ॥ सगच्छाः समवासाधू-रार्याषाढाख्यसूरयः ॥ 2 ॥ आगाढयोगवहनं, प्रतिपन्नाः क्रियार्ताः॥ बभूवुर्बहवः शिष्या-स्तेषामागमपाठिनः ॥ 3 ॥ अन्यदा निशि सूरीणां, तेषामासीद्विसूचिका ॥ न त्वजागरयन् कञ्चि-द्विनेयं ते महाधियः !॥4॥त्या रुजा विपन्नाश्च, कल्पे सौधर्मसंज्ञके ॥ विमाने नलिनीगुल्मे, सुध्यानाद्देवतां ययुः ॥ 5 ॥ सोऽथ देवोवधिज्ञानो-पयोगात्तं निजं वपुः ॥ ददर्शागाढयोगान्तः-प्रविष्टांस्तांश्च संयतान् ॥ 6 ॥ ततस्तत्कृपया खाङ्के, प्रविश्य स सुरो मुनीन् ॥ वैरात्रिकस्य वेलाऽभू-दित्युदित्वोदतिष्ठपत् ॥ 7 ॥ UTR-1
Page #299
--------------------------------------------------------------------------
________________ उत्तराध्ययन तृतीयमध्ययनम् (3) ॥ 241 / / प्राग्यद्योगक्रिया सर्वां, कारयंस्तांश्च पाठयन् ॥ दिव्यानुभावात्सकलं, द्रुतमेव समापयत् ॥ 8 ॥ नियूंढयोगकार्या। स्ता-नथेत्यूचे स निर्जरः ॥ देवभूयं गतोऽभूव-ममुकस्मिन् दिने बहम् ॥ 9 ॥ खाङ्गे च प्राविशं भूयो, युष्मद्यो* गसमाप्तये ॥ अथ त्वहं गमिष्यामि, कृतकृत्यो निजास्पदम् ॥ 10 ॥ तदसंयतभावेऽपि, युष्माभिः संयतैर्मया ॥ कारितं यद्वन्दनादि, तत्क्षमध्वं क्षमाधनाः ! ॥ 11 ॥ क्षमयित्वेति तान् देवो, देहं हित्वाऽगमद्दिवम् ॥ तदङ्गं तेऽपि मुनयः, परिष्ठाप्येत्यचिन्तयन् ॥ 12 ॥ ajnyaanaadvndito'smaabhi-riytkaalmsNytH|| tadanyo'pi मुनिर्देवः, संयतो वेति वेत्ति कः ? ॥ 13 ॥ यथाऽहं नाऽपरं वेनि, तथा सोऽपि न मामिति ॥ एवं सुरी वा साध्वी वे-स्यार्यिकामपि वेत्ति कः ? ॥ 14 ॥ ततः सकलमव्यक्तं, वक्तव्यं तत्त्ववेदिभिः ॥ यथा न स्यान्मृषावादो, न चासंयतवन्दनम् ॥ 15 ॥ ध्यायन्त इति ते जाताः, shngkaamithyaatvmaashritaaH|| अव्यक्तभावस्वीकारा-बावन्दन्त परस्परम् ॥ 16 ॥ अव्यक्तभावं ते सर्वे-'न्येषामपि पुरस्तथा ॥ प्ररूपयन्तो व्यहरन् , सममेव यथारुचि! ॥ 17 ॥ ज्ञात्वा विप्रतिपन्नांस्तान्, स्थविराः केचिदूचिरे ॥ अव्यक्तभावाङ्गीकारे, भावो हि भवतामयम् ॥ 18 ॥ निर्णतुं शक्यते किञ्चि-दपि ज्ञानेन नैव यत् ॥ अव्यक्ताः प्रतिपत्तव्या-स्तद्भावाः सकला अपि ! ॥ 19 ॥ न चेदं सङ्गतं युष्म-म्मतं युक्तिविरोधतः ॥ यद्वस्तुनिर्णयकर, ज्ञानमेवोपलभ्यते ! ॥ 20 ॥ चेद् ज्ञानस्याखिलस्थापि, न स्यान्निश्चयकारिता ॥ ज्ञानोपदर्शिता तर्हि, क्रियेयं क्रियते कथम् ? ॥ 21 ॥ किञ्च चेत्सर्वथा ज्ञानं, नैव निश्चयकार UTR-1
Page #300
--------------------------------------------------------------------------
________________ उत्तराध्ययन कम् ॥ तत्कथं प्रत्यहं भक्त-पानादेरपि निश्चयः ॥ 22 ॥ यतः-"इदं शुद्धमुताशुद्धं, निर्जीवमुत जीवयुक् ॥ इत्या दिकमपि ज्ञानं, विना निश्चीयते न हि ॥ 23 ॥ " अथ चेद्वहुशो दृष्ट-संवादं व्यवहारतः ॥ उच्यते भक्तपानादे-आनं । / 242 ॥ निर्णयकारकम् ॥ 24 ॥ व्यवहारादेव तर्हि, साध्वादेरपि वस्तुनः ॥ ज्ञानं निर्णयकारीति, कुतो न प्रतिपद्यते ? | ॥ 25 ॥ छमस्थानां हि सर्वा स्या-प्रवृत्तिर्व्यवहारतः ॥ तदुच्छेदे तु तीर्थस्या-'प्युच्छेदो यत्प्रसज्यते ॥ 26 ॥ यदाहुः-"जै जिणमयं पवजह, ता मा ववहार निच्छए मुअह ॥ ववहार नओच्छेए, तित्थुच्छेओ जओ वसं ॥ 27 ॥ " व्यवहारं प्रपद्यध्वं, तद्यूयमपि साधवः ! ॥ इत्युक्ता अपि तैनैव, तत्यजुस्ते तमाग्रहम् ॥ 28 ॥ ततः । X कायोत्सर्गपूर्व, स्थविरैस्ते बहिष्कृताः ॥ पर्यटन्तोऽन्यदा जग्मुः, पुरं राजगृहाभिधम् ॥ 29 ॥ मौर्यवंश्यो नृपस्तत्र, * बलभद्राभिधोऽभवत् ॥ आगतान् खपुरेऽश्रौषी- धक्तः सोऽव्यक्तनिह्नवान् ॥ 30 ॥ सुश्रावकः स राजा तान्, प्रति-* बोधयितुं निजैः॥ भटैरानाययद्बद्धां-श्चैत्याद्गुणशिलाहयात् ॥ 31 ॥ कटमर्दैन सर्वान-प्यमून्मर्दयतेति च ॥ सेवका नादिशद्भूमान् , दर्शयन् कृत्रिमा रुषम् ॥ 32 ॥ कटमर्दे हि मद्यन्ते, कटाधःस्था जना द्विपैः ॥ इति द्विपान् कटां- | Ke श्चैवा-निन्यिरे राजपूरुषाः ॥ 33 ॥ तान्वीक्ष्य मुनयो भीता, इति भूपतिमूचिरे ॥ श्राद्धोऽपि त्वं कथं साधू-नस्मान् । हंसि महीपते ! ॥ 34 ॥ तस्करा हेरिका वेति, को वो वेत्तीति भूभुजा ॥ प्रोक्ते ते प्रोचिरे राज-नूनं साधूनवेहि । नः ॥ 35 ॥ भूपोऽवादीद्वस्तु सर्व-मप्यव्यक्तं भवन्मते ॥ तन्नः साधूनवेहीति, युष्माभिः कथ्यते कथम् ? ॥ 36 ॥ युष्म UTR-1
Page #301
--------------------------------------------------------------------------
________________ उत्तराध्ययन तृतीयमध्ययनम् (3) / / 243 ॥ | न्मते चाहमपि, श्राद्धोऽन्यो वाऽस्मि तत्कथम् ॥ यूयं मां श्रावकं ब्रूत, खयमव्यक्तवादिनः? ॥ 37 ॥ अथ चेत्प्रतिपद्येत, व्यवहारनयस्तदा ॥ निर्ग्रन्थश्रमणान् युष्मान् , श्रद्दधाम्यहमुत्तमान् ॥ 38 ॥ ततस्ते लजिता बाढं, संबुद्धा भूभुजो । गिरा ॥ श्रमणाः स्मो वयमिति, निश्शङ्क प्रतिपेदिरे ॥ 39 ॥ ऊचुश्चैवं चिरभ्रान्ताः, साधु राजंस्त्वया वयम् ॥ Ke सन्मार्ग प्रापिता मार्ग-दर्शिनेव विलोच्नाः॥ 40 ॥ ततोऽवादीनृपो युष्मान् , प्रतिबोधयितुं मया ॥ अयुक्तं विदधे यत्त-न्मर्षणीयं महर्षिभिः ॥ 41 ॥ इत्युदीर्य बहुमानपूर्वकं, तेन भूपतिवरेण वन्दिताः ॥ साधवः पुनरवाप्तबोधयः, पूर्ववजगति ते विजहिरे ॥ 42 ॥ इति तृतीयनिह्नवकथा ॥ 3 ॥ __ "खामिमोक्षाद्गते विंश-त्यधिकेऽब्दशतद्वये ॥ उत्पन्नस्याऽथ तुर्यस्य, निह्नवस्य कथां ब्रुवे ॥ 1 ॥ " "तथाहि" नगया~ मिथिलाख्यायां, चैत्ये लक्ष्मीगृहाभिधे ॥ समवासार्दुराचार्याः, श्रीमहागिरिसंज्ञकाः ॥ 2 ॥ तेषां शिष्यस्य कोडिन्ना-ख्यस्य शिष्योऽभवत्सुधीः ॥ अश्वमित्राभिधः पूर्व-पठनोद्यतमानसः ॥ 3 ॥ पूर्व विद्यानुप्रवादा-भिधाने दशमेऽन्यदा ॥ तस्य नैपुणिकं वस्तु, पठतोऽर्थोऽयमागमत् ॥ 4 ॥ वर्तमानक्षणगता, जीवा नैरयिकादयः ॥ वैमानिकान्ताः सर्वेऽपि, व्युच्छेत्स्यन्ति क्षणान्तरे ॥ 5 ॥ इह विप्रतिपन्नः स, प्रत्यपद्यत सर्वथा ॥ जीवादीनां पदार्थानां, समुच्छेदं प्रतिक्षणम् ॥ 6 ॥ ऊचे च सर्वथा सर्व, वस्तूत्पन्नमनुक्षणम् ॥ याति नाशं यथा शक्र-चापविद्युद्घनादयः ॥ 7 ॥ इत्यूचानं तमाचार्याः, स्माहुरेवं महाधियः ॥ सर्वथा वस्तुनो नाशं, मा खीकार्षीः प्रतिक्षणम् ॥ 8 ॥ UTR-1
Page #302
--------------------------------------------------------------------------
________________ / / 244 / / यतः-"अपरापरपर्यायो-त्पत्तिनाशाद्यपेक्षया ॥ कथञ्चिदेव वस्तूनां, नाशोऽनुक्षणमिष्यते ॥ 9 ॥ " सर्वथा ह्यर्थविध्वंस-खीकारे तु क्षणान्तरे ॥ प्रत्यक्षेण तथारूपः, पदार्थो दृश्यते कथम् ? ॥ 10 ॥ "किञ्च"-प्रतिक्षणं वस्तुनाशे, सर्वथा खीकृते कथम् ॥ ऐहिकः पारत्रिकश्च, व्यवहारोऽपि सिध्यति ? ॥ 11 ॥ तथाहि-"भुक्तिप्रारम्भ-* कोऽन्यः स्या-तृप्तिरन्यस्य जायते ॥ अन्यो गच्छति पन्थान-मन्योऽनुभवति श्रमम् ॥ 12 ॥ " "पश्यत्यन्यो घटाद्यर्थान् , ज्ञानमन्यस्य जायते ॥ अन्यः प्रारभते कार्य, कर्ता चान्यो भवेजनः ॥ 13 ॥ " "अन्यः करोति दुष्कर्म, नरके याति चापरः ॥ चारित्रं पालयत्यन्यो, मुक्तिमन्योऽधिगच्छति ॥ 14 ॥ " इति सर्व वैपरीत्यं, भ्वेत्क्स्स्न्निक्वाद्त्ः॥ न चैतदृष्टमिष्टं वा, केनापि क्व्चिद्प्य्हो!॥ 15 ॥ तत्सर्वथा वस्तुनाशो-'नुक्षणं नैव यौक्तिक्ः॥ज्ञ्येयोऽसौ किन्तु पर्याय-परावृत्त्या विचक्षणैः ॥ 16 ॥ सूत्रेऽपि नारकादीना-मुच्छेदो यः प्रकीर्तितः ॥ पर्यायान्तरसम्प्रा. प्ति-रूपः सोऽप्यवबुध्यताम् ॥ 17 ॥ जैनानां दखिलं वस्तु, द्रव्यतः शाश्वतं भवेत् ॥ अपरापरपर्याय-परावृत्ते. स्त्वशाश्वतम् ॥ 18 ॥ इति सूरिभिरुक्तोपि, न मेने स मुनियंदा ॥ बहिश्चक्रे तदोत्सर्ग-पूर्व निह्नव इत्ययम् ॥ 19 ॥ ततो व्युद्राहितैः सार्ध, साधुभिर्भूतलेऽभ्रमत् ॥ स समुच्छेदवादोक्त्या, लोकान् व्युद्वाहयन् भृशम् ॥ 20 ॥ सोऽन्यदा पर्यटन राज-गृहेगात्सपरिच्छदः ॥ शुल्काध्यक्षास्तत्र राज्ञो, बभूवुः श्रावकोत्तमाः! ॥ 21 ॥ तेच तानागतान् ज्ञात्वा, सामुच्छेदिकनिवान् ॥ दध्युरेतान् बोधयामः, कर्कशेनापि कर्मणा ॥ 22 ॥ यतः-"यः कर्कशो UTR-1
Page #303
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 245 ॥ प्युपायः प्राग् , विपाके सुन्दरो भवेत् ॥ सोप्यङ्गिनां हितस्तीव्रः, प्रतिकार इवापटोः ॥ 23 ॥ ध्यात्वेत्यारेभिरे तेषां, ॥ तृतीयमध्यताडनं ते कशादिभिः ॥ ततस्ते मुनयः प्रोचु-र्भयवेपितभूघनाः ॥ 24 ॥ अस्माभिः श्रावका यूयं, जनश्रुत्या श्रुताः यनम् (3) पुरा ॥ तत्किं विधत्त विध्वंस-मस्माकं व्रतिनामपि ? ॥ 25 ॥ श्राद्धाः प्रोचुरभूदात्तं, व्रतं यैस्ते भवन्मते ॥ व्युच्छिन्नाः सर्वथा यूयं, चोत्पन्नाः केचनाऽपरे ! ॥ 26 ॥ किञ्च प्रतिक्षणं युष्मान् , खयमेव विनश्वरान् ॥ विनाश- TV यत्यन्य इति, प्रतिपद्येत कः सुधीः ? ॥ 27 ॥ युष्मन्मते च वयम-प्यपरे श्रावका न तु ॥ अथ चेत्स्वामिसिद्धान्तं, प्रमाणीकुरुतोत्तमम् ॥ 28 ॥ तदा तु युष्मांस्तानेव, श्रद्दध्मः श्रमणोत्तमान् ॥ न च युष्मान्नाशयाम-स्त एव श्रावका वयम् ॥ 29 ॥ यतः-"तदेव वस्तु कालादि-सामग्र्या खामिनो मते ॥ एकसामयिकत्वेन, व्युच्छिनत्ति क्षणान्तरे ॥ 30 ॥ द्विसामयिकभावेनो-त्पद्यते चापरे पुनः ॥ द्विसामयिकतां त्यक्त्वा, तत्रिसामयिकं भवेत् ॥ 31 ॥ एवं पुनः पुनर्वाच्यं, चतुरादिक्षणेष्वपि ॥ नारकाद्या अप्यनेना-'ऽशयेन क्षणिका मताः ॥ 32 ॥ श्रुत्वेति प्रतिबुद्धास्ते, क्षणक्षयकदाग्रहम् ॥ हित्वा वीरविभोर्वाणी, तथेति प्रतिपेदिरे ॥ 33 ॥ अथ तैर्मुदितैरुपासकैः, क्षमयित्वा परिवन्दिता मुदा ॥ व्यहरन् भुवि ते महर्षयः, पुनरासादितश्रुतबोधयः ॥ 34 ॥ इति चतुर्थनिह्नवकथा ॥ 4 ॥ __ "प्रभोर्मोक्षाद्गतेऽन्दाना-मष्टाविंशे शतद्वये ॥ जातस्य निह्नवस्याथ, पञ्चमस्योच्यते कथा ॥ 1 ॥ " "tadyathA"taTinyA उल्लुकाबायाः, पूर्वस्मिन्पुलिने पुरं ॥ आसीदुल्लुकतीराख्यं, परमर्द्धि मनोरमम् ॥ 2 ॥ तस्या एव सरखत्याः, UTR-1
Page #304
--------------------------------------------------------------------------
________________ / / 246 / / - राख्ये, पुरानवाटस्य तदा तस्य, शीप सूबा इति, सूत्रोक्तिघंटतं कव ॥ शीतमुष्णं च युग खगुरून्नत्वा, सोऽवादी द्वितीयपुलिने पुनः ॥ बभूव भूरिलक्ष्मीकं, खेटस्थामाभिधं पुरम् ॥ 3 ॥ महागिरिगुरोः शिष्यः, खेटस्थामपुरेऽन्यदा ॥ | धनगुप्ताभिधः सूरि-श्चतुर्मासीमवास्थितः ॥ 4 ॥ तस्य शिष्यो गङ्गदेवा-चार्यस्तु सपरिच्छदः ॥ तस्थावुल्लुकतीराख्ये, पुरे प्राच्यतटस्थिते ॥ 5 ॥ स चान्येद्युः शरत्काले, गुरुवन्दनहेतवे ॥ खेटस्थामपुरे गच्छन् , प्रविवेशोल्लुकानदीम् ॥ 6 ॥ खल्वाटस्य तदा तस्य, शीर्षे सूर्याशुसङ्गमात् ॥ बभूव तापः पानीय-सङ्गाच्छइत्यं च पादयोः ॥ 7 ॥ गङ्गदेवस्ततो दध्या-वेकत्र समये क्रिया ॥ एकैव वेद्यत इति, सूत्रोक्तिर्घटते कथम् ? ॥ 8 ॥ शीतमुष्णं च युगप-द्यदहं वेदयेऽधुना ॥ क्रियाद्वयोपयोगः स्या-तदैकसमयेऽपि हि ॥ 9 ॥ ध्यात्वेति खगुरुन्नत्वा, सोऽवादीत्तं निजं मतम् ॥ ततस्ते प्रोचिरे मास्म-वादीरेतदयौक्तिकम् ॥ 10 ॥ उपयोगयुगं वत्स!, युगपन्नोपपद्यते ॥ छायातपवदन्योन्यं, विरुद्धं तद्भवेद्यतः ॥ 11 ॥ यदा स्यात्प्राणिनां शीतो-पयोगव्यावृतं मनः ॥ तदा नोष्णोपयोगे त-द्याप्रियेत विरोधतः ॥ 12 ॥ योगपद्याभिमानस्तू-पयोगयुगलस्य य्ः॥ स तु मानससञ्चार-क्रमस्याऽनुपलक्षणात् । ॥ 13 ॥ मनो हि मौलिपादादा-वुपयुक्तीभवन्न हि ॥ ज्ञायते सूक्ष्मतात्यन्ता-स्थिरताशीघ्रतादिभिः ॥ 14 ॥ "ततश्च" यथा पाथोरुहदल-शतस्य व्यतिभेदने ॥ प्रतीयमानमप्यस्ति, योगपद्यं न वास्तवम् ॥ 15 ॥ तथोपयोगयुग्मस्य, योगपद्यं भवादृशाम् ॥ प्रतीयमानमपि नो, वास्तवं किं बहूक्तिभिः ? ॥ 16 ॥ इति सूरिभिरक्तः स, तदा तूष्णीकतां दधौ ॥ न त्वहासीद्वासनां तां, श्वपुच्छमिव वक्रताम् ॥ 17 ॥ असन्मतेन तेनान्यान् , स व्युदना खा -त्तदैकसमयेऽपि हि । निजं मतम् ॥ ततस्ते प्रोभि UTR-1
Page #305
--------------------------------------------------------------------------
________________ उत्तराध्ययन तृतीयमध्ययनम् (3) / / 247 / / हयन्मुनीन् ॥ आग्रही हि स्ववत्कर्तु-मिच्छत्यन्यमलर्कवत् ॥ 18 ॥ तं च श्रुत्वा जनश्रुत्या, जनव्युदाहणोद्यतम् ॥ सूरयोऽवारयन्नेष, संसारे मा भ्रमीदिति ! ॥ 19 ॥ तथापि तं तथावस्थ-मत्यजन्तं तमाग्रहम् ॥ उत्सर्गप चार्याः, शासनान्निरकाशयन् ॥ 20 ॥ ततो व्युद्राहयन् लोका-नसद्भावनया तया ॥ पुरे राजगृहेऽन्येधुखैरं परिभ्रमन् ॥ 21 ॥ सुखं तत्रावतस्थे च, मणिनागाख्यभोगिनः ॥ चैत्ये महातपस्तीर-प्रभाबहृदपार्श्वग ॥ 22 ॥ तत्र चोपादिशदिदं, श्रोतृसन्दोहसंसदि ॥ वेद्यते युगपजीवैः, क्रियायुगलमप्यहो! ॥ 23 ॥ इति प्ररूपयन्तं तं, पर्षन्मध्यस्थमेव स्ः॥ उद्यम्य मुद्गरमिति, प्रोचे, चैत्याधिपः फणी ॥ 24 ॥ श्रीवीरेणाऽत्र समव-सृतेनेति प्ररूपितम् ॥ एकैव वेद्यते जीव-रेकस्मिन् समये क्रिया ॥ 25 ॥ तत्किं त्वमधिकज्ञानो, जातो ? वीरप्रभोरपि ॥ यदन्यथा वचस्तस्य, कुरुषे दुष्ट शिष्य रे ! ॥ 26 ॥ मुश्च दुर्वासनामेना-मङ्गीकुरु विभोर्वचः ॥ नो चेत्त्वां शिक्षयिष्यामि, मुद्रेणाऽमुनाऽधुना ॥ 27 ॥ प्रत्यक्षीभूय तेनैवं, शिक्षितो नागनाकिना ॥ तत्सोऽङ्गीकृतवान् मिथ्यादुष्कृतं मेऽस्त्विति ब्रुवन् ॥ 28 ॥ गङ्गदेव इति तेन भोगिना, बोधितः पुनरवाप्तबोधिकः ॥गान्ग्ग्वारिविम्ल्ण् दधद्वतं, भूतले विहरति स्म पूर्ववत् ॥ 29 ॥ इति पञ्चमनिह्नवकथा ॥ 5 ॥ - "चतुश्चत्वारिंशदाढ्य-वर्षाणां पञ्चभिः शतैः ॥ श्रीवीरमुक्तेर्जातस्य, षष्ठस्याथोच्यते कथा ॥ 1 ॥ "तद्यथा"| श्री अन्तरञ्जिकापुर्या, blshriirbhvnnRpH|| तिरस्कारी रिपुबल-श्रियां खीयबलश्रिया ॥ 2 ॥ तस्यां नगर्याम UTR-1
Page #306
--------------------------------------------------------------------------
________________ // 248 // न्येधु-श्चैत्ये भूतगुहाभिधे ॥ सगच्छाः समवासार्पः, श्रीगुप्ताह्वयसूरयः ॥ 3 ॥ इतश्चैको भूरिविद्या-बलायो र्गव। पर्वतः ॥ परिबाडाययौ तस्यां, पुर्यामखिलशास्त्रवित् ॥ 4 ॥ लोहपट्टाबद्धतुन्दो, जम्बूशाखां दधत् करे ॥ पुरे । तत्राभ्रमलोकैः, पृष्टश्चैवमुवाच स्ः॥5॥ इदं तुन्दं महाविद्या-सम्भारेणातिभूयसा ॥ स्फुटतीति मया लोह-पदृकेन निबध्यते ! ॥ 6 ॥ जम्बूद्वीपे च मे कोपि, प्रतिवादी न विद्यते ॥ इति सूचयितुं जम्बू-शाखासौ ध्रियते मया ! ॥ 7 ॥ ततो लोकाः 'पोट्टसाल', इति नाम्ना तमूचिरे ॥ सोऽपि राजसभां गत्वा, बलश्रीनृपमित्यवक् ॥ 8 ॥ तव पुर्या भवेत्कोऽपि, यदि वादी तदा मया ॥ वादं कारय नो चेन्मे, जयढक्कां समर्पय ! ॥ 9 ॥ तादृशो वादिनोऽन्यस्या-'भावाद्भूमिविभुस्ततः ॥ विमनस्कोऽप्यदात्तस्मै, पटहं जयसूचकम् ॥ 10 ॥ परप्रवादाः सर्वेऽपि, * शून्या इतकि सोऽप्यथ ॥ उद्घोषयितुमारेभे, डिण्डिमाघातपूर्वकम् ॥ 11 ॥ इतश्च तेषां श्रीगुप्त-सूरीणां भगि नीसुतः ॥ शिष्यश्च रोहगुप्ताख्य-स्तत्रागच्छन् पुरान्तरात् ॥ 12 ॥ परिवादकारितां श्रुत्वोद्घोषणां तामदोवदत् ॥ करिष्ये वादममुना, तन्मावादय तानकम् ! ॥ 13 ॥ उद्घोषणां निषिध्येति, गत्वा च गुरुसन्निधौ ॥ परिवाद पटहापोह-वार्ता तेषां जगाद स्ः॥ 14 ॥ ततस्तं प्रोचुराचार्या, वत्स ! दुष्ट कृतं त्वया ॥ स हि त्रिदण्डिको भूरि-विद्याढ्यो vidyate ytH॥ 15 // sa ca वादे पराभूतो, विद्याभिः प्रतिवादिनः ॥ करोत्युपद्रवं नाना-विधाभिर्दाम्भिकाग्रणीः ॥ 16 ॥ वृश्चिकान्पन्नगानाखू-न्मृगशूकरवायसान् ॥ शकुन्तिकाश्च कुरुते, स हि विद्याभिरु UTR-1
Page #307
--------------------------------------------------------------------------
________________ उत्तराध्ययन तृतीयमध्य. यनम् (3) / / 249 / / द्भटान् ॥ 17 ॥ ततोऽवादीद्रोहगुप्तः, कृतं चिन्तनयाऽनया ॥ न हि वादंप्रतिज्ञाया-'न्तोतुं shkyte'dhunaa॥18|| मया हि शासनं जैन-मपि मा धर्षयत्वयम् ॥ इति वादोऽङ्गीकृतस्त-द्यद्भाव्यं तद्भवत्विह ! ॥ 19 ॥ ततस्तं वादकरणेकाग्रं निर्णीय सूरयः ॥ परित्राजित्वरीः पाठ-सिद्धा विद्या इमा ददुः ॥ 20 ॥ केकिनो नकुला ओतु-व्याघसिंहाश्व कौशिकाः ॥ श्येनाश्च याभिर्जायन्ते, तद्विद्यावाधकाः क्रमात् ॥ 21 ॥ अथ चेदपरं किञ्चि-दुपद्रवकर भवेत् ॥ रजोहरणमेतत्त्वं, भ्रमयेः परितस्तदा ॥ 22 ॥ अनेनैव निहन्याश्च, तदुपद्रवकारकम् ॥ अस्यानुभावाच्छक्रस्या-'प्यजय्यस्त्वं भविष्यसि ! ॥ 23 ॥ इत्युक्त्वा मत्रयित्वा च, ते रजोहरणं वरम् ॥ ददुस्तस्मै तदादाय, सोप्यगालूपर्षदि ॥ 24 ॥ किं वेत्ति दुर्विदग्धोऽसौ, परिव्राजकदर्दुरः ॥ पूर्वपक्षस्तदस्यैव, भवत्विति जगाद च ॥ 25 ॥ एते हि जैना दक्षाः स्यु-र्वादादौ युक्तिपाटवात् ॥ तदेषामेव सिद्धान्तं, गृह्णामीति विचिन्तयन् ॥ ततस्बिदण्डिकोऽवादीत् , द्वौराशी मम स्म्म्तौ॥ जीवराशिरजीवानां, राशिश्चेति क्रमेण तौ॥27॥[युग्म्म्] तदाकर्ण्य तदा रोहगुप्त एवं व्यचिन्तयत् ॥ अयं हि मम सिद्धान्ते, प्रविष्टो धूर्तधूर्वहः ॥ 28 ॥ अहमप्येवमेवाथ, चेद्वक्ष्ये तदयं ज्ञ्ः॥ ज्ञास्यत्यसौ परिवाजो, मतं स्वीकृतवानिति ॥ 29 ॥ तद्वचः सत्यमप्यस्यो-स्थापनीयं मयाऽधुना ॥ वादे हि तथ्यमप्यन्य-वचो हन्येत युक्तिभिः ॥ 30 ॥ ध्यात्वेति सोऽवदद्वादि-न्मावादीरीदृशं वचः ॥ यजीवाजीवनोजीव-रूपं राशित्रयं भवेत् ॥ 31 ॥ तत्र जीवा भवस्थाद्या, अजीवाश्च घटादयः ॥ नो जीवास्तु छिन्नगृह-गोधापुच्छादयो UTR-1
Page #308
--------------------------------------------------------------------------
________________ // 250 // मताः ॥ 32 ॥ वाच्यं न चेदं त्रैविध्य-मयुक्तं युक्तिवेदिभिः ॥ दण्डादावादिमध्यान्त-रूपत्रैविध्यदर्शनात् ॥ 33 ॥ भावेष्वेवं जगत्काल-मुख्येषु सकलेष्वपि ॥ त्रैविध्यं दृश्यते तन्न, द्वैविध्यं स्यादिहोचितम् ॥ 34 ॥ तेनेति राशित्रितयं, व्यवस्थाप्य पराजितः ॥ परित्राट् तज्जयायाऽथ, वृश्चिकान् विदधे बहून् ॥ 35 ॥ ऊर्कीकृतोरुपुच्छांस्तानायातो वीक्ष्य दुर्धरान् ॥ रोहगुप्तो व्यधाद्भूरि-बर्हिणस्तन्निबर्हणान् ॥ 36 ॥ वृश्चिकेषु मयूरैस्तै-निहतेषु त्रिद। ण्डिकः ॥ भोगाभोगेन कीनाश-दण्डाभान् भोगिनोऽतनोत् ॥ 37 ॥ दृष्ट्वोत्कटस्फुटाटोप-विकटांस्तानथो मुनिः ॥ | चकार नकुलांस्तैश्च, ते व्याला जनिरे द्रुतम् ॥ 38 ॥ ततः परिबाड् विदधे, मूषकान् दशनोद्यतान् ॥ रोहगुप्तविमुक्तस्ते-'प्योतुभिआग् निजक्षिरे ॥ 39 ॥ तीक्ष्णशृङ्खास्ततोऽमुञ्च-त्स परिव्राजको मृगान् ॥ तेऽपि व्याप्रैः साधुमुक्तै-निहता विलयं ययुः ॥ 40 ॥ चकार शूकरान् सोऽथ, त्रिदण्डी चण्डदंष्ट्रिकान् ॥ रोहगुप्तोऽपि तान् । रुद्रैः, पारीन्द्राक् न्यवारयत् ॥ 41 ॥ मुमोचाऽथ द्विकव्यूहान् , वज्रतुण्डांस्त्रिदण्डिकः ॥ तांश्च न्यषेधयद्विद्याविहितैः कौशिकैब्रती ॥ 42 ॥ अतिदुष्टाः शकुनिका-स्ततः सन्यासिकोऽमुचत् ॥ श्येनैर्निरुत्तरीचक्रे, तांश्च साधु महाबलैः ॥ 43 ॥ विद्याभिराभिस्तं जेतुं, परित्रा नाऽशकद्यदा ॥ तदा स मुमुचे विद्या-निर्मितां रासभी रुषा । ॥ 44 ॥ तां चायान्तीं रोहगुप्तो, निरीक्ष्य परितस्तनुम् ॥ तद्रजोहरणं भ्राम, भ्रामं तेन जघान ताम् ॥ 45 ॥ तन्महिना निष्प्रभावा, निवृत्ता साऽपि रासभी ॥ तस्योपरि परिव्राज-छर्दयित्वा तिरोदधे ॥ 46 ॥ क्षीणविद्या UTR-1
Page #309
--------------------------------------------------------------------------
________________ उत्तराध्ययन तृतीयमध्य। यनम् (3) / / 251 ॥ बलः सोऽथ, त्रिदण्डी तेन निर्जित्ः॥ अहील्यताऽखिलौक-निर्दष्ट इव पन्नगः ॥ 47 ॥ ततः स लजितोऽत्यर्थ, निरगाद्राजसंसदः ॥ रोहगुप्तस्त्वगालोकः, स्तूयमानोऽन्तिके गुरोः ॥ 48 ॥ यथा जातमवादीच, वादव्यतिकरं गुरोः ॥ तदाकाऽवदत्सूरि-दूरीकृतकदाग्रहः ॥ 49 ॥ विजेतुं वादिनं राशि-त्रितयं स्थापितं मया ॥ राशिद्वितयमेवास्ति, वास्तवं तु जगत्रये ॥ 50 ॥ एवमुत्तिष्ठता वत्स, ! नोक्तं चेत्पर्षदि त्वया ॥ इदानीमपि तत्तत्र, गत्वाख्याहि यथातथम् ॥ 51 ॥ [युग्मम् ] श्रीगुप्तसूरिभिरिति, प्रोक्तोऽपि स पुनः पुन्ः॥ ममापभ्राजना माऽभूदिति नैषीद्गुरोर्गिरम् ॥ 52 ॥ एवमूचे च नन्वत्र, दोषः को नाम विद्यते ? ॥ अस्त्येव राशित्रितयं, वास्तवं यज- | गत्रये ॥ 53 ॥ गुरुजगावसद्भाव-मेनं माख्याहि सन्मते ! ॥ आशातना जिनानां स्या-दसतो हि प्ररूपणे ॥ 54 ॥ एवं निवार्यमाणोऽपि, सूरिभिः स तमाग्रहम् ॥ नात्याक्षीकिन्तु तैः साक-मारेभे वादमुन्मदः ॥ 55 ॥ ततस्तेन सहाचार्या, गत्वा पार्थिवपर्षदि ॥ इत्यूचुर्मम शिष्येणा-'मुनाऽयुक्तं तदोदितम् ॥ 56 ॥ द्वावेव राशी विद्येते, मते नः कथितो जिनैः ॥ असौ तु वादिनं जेतं. जगौ राशित्रयं तदा ॥ 57 ॥ अथ चाऽयं मदाध्मातः, सत्यं न प्रतिपद्यते ॥ मया प्रज्ञाप्यमानस्तु, विवादायोपतिष्ठते ॥ 58 ॥ आकर्णयोभयाकर्णि, राजस्तद्वादमावयोः ॥ सत्याससविवेको हि, न स्याधुष्मादृशेर्विना ॥ 59 ॥ ततो राज्ञाभ्यनुज्ञाता-स्तत्र श्रीगुप्तसूरयः ॥ उपविश्याऽवदन् रोहगुप्तं ब्रूहि निजं मतम् ॥6॥रोह्गुप्तो जगी जीवा-दजीवो भिद्यते यथा ॥ विलक्षणत्वान्नोजीवो-'प्येवं तस्मा UTR-1
Page #310
--------------------------------------------------------------------------
________________ / / 252 // द्विभिद्यते ॥ 61 ॥ तजीवाजीवनोजीव-रूपं राशित्रयं स्फुटम् ॥ मतं ममेति तेनोक्ते, जजल्पुरिति सूरयः ॥ 62 ॥ जीवाद्विलक्षणत्वं य-नोजीवस्योदितं त्वया ॥ तन्न सङ्गच्छते जीव-धर्माणां तत्र दर्शनात् ॥ 63 ॥ नोजीवो हि छिन्नपल्ली-पुच्छादिस्तव संमतः ॥ तत्र तु प्रेक्ष्यते जीव-लक्षणं स्फुरणादिकम् ॥ 64 ॥ अथ चेजीवदेशत्वा-नो जीवः स त्वयोच्यते ॥ तत्किं स देशः स्थाजीवा-द्भिन्नस्तदितरोऽथवा ॥ 65 ॥ भिन्नश्चेत्तेन जीवेन, पुनस्तत्सङ्गमः K कथम् ? ॥ भिन्नो हि देशोऽन्यत्रापि, संमिलेत्परमाणुवत् ॥ 66 ॥ तस्य देशस्य चान्येन, जीवेन सह सङ्गमे ॥ सुखदुःखादि साङ्कय, स्थात्तयोः कर्मसङ्करात् ॥ 67 ॥ अथ जीवस्य कर्मेव, देशे संक्रामतीति चेत् ॥ तदा तु दोषौ जायेतां, कृतनाशाकृतागमौ ॥ 68 ॥ कृतनाशो हि जायेत, नाशाद्देशस्थकर्मणः ॥ जीवस्थकर्मणो देशे, सञ्चाराचाकृतागमः ॥ 69 ॥ किञ्चामूर्तस्य जीवस्य, गगनस्येव कर्हिचित् ॥ नैव देशो भवेद्भिन्नः, खतोऽपि परतोऽपि च ॥ 70 ॥ अभिन्नश्चेत्तदा तु स्या-जीवान्तर्गत एव सः ॥ तदा च राशिद्वितय-मेवासीन्न तु तत्रयम् ॥ 71 ॥ अथाऽभिन्नोऽप्ययं देशः, स्थानभेदविवक्षया ॥ नो जीवः कथ्यते कुम्भ-गृहाद्याकाशवद्यदि ॥ 72 ॥ तर्हि राशि!अजीव-नामाऽपि प्रतिपद्यताम् ॥ व्योमादीनामजीवाना-मप्येवं देशसम्भवात् ॥ 73 ॥ तथात्वे च भवेद्राशिचतुष्कं भवतो मते ॥ तद्राशित्रयमेवात्र, कुतस्त्वं प्रतिपद्यसे ? ॥ 74 ॥ अथाऽजीवानोअजीवो, लक्षणैक्यान्न भिद्यते ॥ नो जीवोऽपि तदा जीवा-लक्षणैक्यान्न भिद्यते ॥ 75 ॥ तद्राशिद्वयमेवास्ति, वास्तवं न तु तत्रयम् ॥ UTR-1
Page #311
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 253 ॥ एवं तयोरभूद्वादः, षण्मासी यावदन्वहम् ॥ 76 ॥ अथ भूपो गुरुं प्रोचे, खामिन् ! वादः समाप्यताम् ॥ नित्यं ॥ तृतीयमध्य सीदति मे राज-कार्य व्यग्रतयाऽनया ॥ 77 ॥ ऊचे सूरिरियत्कालं, धृतोऽयं लीलया मया ॥ अथाऽस्य निग्रहं यनम् (3) * प्रातः, करिष्ये नात्र संशयः ॥ 78 ॥ ततः प्रभाते गुरवः, सभां गत्वेति तं जगुः ॥ एहि सत्यपरीक्षार्थ, गच्छामः । कुत्रिकापणम् ॥ 79 ॥ हट्टो हि देवसम्बन्धी, 'कुत्रिकापण' उच्यते ॥ सद्भावानखिलांस्तत्र, प्रदत्ते प्रार्थितः सुरः । ॥ 8 ॥ इत्युक्त्वा ते सहादाय, रोहगुप्तं नृपान्विताः ॥ सुधियामापणा जग्मु-गुरवः कुत्रिकापणम् ॥ 81 ॥ तत्र जीवानजीवांश्च, नोजीवांश्च प्रदेहि नः ॥ तैरित्युक्तः सुरो जीवा-नजीवांश्च ददौ द्रुतम् ॥ 82 ॥ नोजीवास्तु जगत्यत्र, नो सन्तीति शशंस च ॥ नोजीवे याचिते भूयो-'प्यजीवं वा ददौ सुर्ः॥83 ॥ रोहगुतं ततः सूरि-रूचे । मुश्च कदाग्रहम् ॥ नोजीवश्चेदस्ति विश्वे, तर्हि नादात्कथं सुरः 1 ॥ 84 ॥ प्रश्नरित्यादिभिः सूरि-स्तं द्रुतं नृप। साक्षिकम् ॥ निजग्राह चतुश्चत्वा-रिंशद्युतशतोन्मितैः ॥ 85 ॥ तथापि रोहगुप्तस्या-'त्यजतस्तं. कदाग्रहम् ॥ खेलमल्लकभस्म द्राक्, शिरसि न्यक्षिपद्गुरुः ॥ 86 ॥ ततस्तं निह्नव इति, सूरिराजैबहिष्कृतम् ॥ चक्रे निर्विषयं भूपः, क्रुद्धस्तच्छाठ्यदर्शनात् ॥ 87 ॥ जयति श्रीमहावीर-जिन इत्यखिले पुरे ॥ उद्घोषणां धराधीश-श्वकार गुरुशासनात् ॥ 88 ॥ गुरुदत्तेयमित्यङ्गे, वहन् भूति ततः परम् ॥ निर्लजो रोहगुप्तोऽपि, खैरं बभ्राम भूतले ॥ 89 ॥ स वैशेषिकसूत्राणि, कल्पयामास च स्वयम् ॥ पदार्थानियतं द्रव्य-गुणादीन् षट् प्ररूपयन् ॥ 9 ॥ पूर्वोदिताः प्रश्नगणास्त्वि UTR-1
Page #312
--------------------------------------------------------------------------
________________ 254 / / hare-yA बृहदृत्तिविलोकनेन ॥ आसादितोऽप्येवमपैति बोधियंत्रादयं तन्ननु र्क्स्स्न्नीय्ः॥91॥इति स्स्स्स्त्थ्निह्व्क्था॥6॥ | ___"अथो चतुरशीत्याढ्यै-वर्षाणां पञ्चभिः shtaiH॥ श्रीवीरमुक्तेर्जातस्य, सप्तमस्योच्यते कथा ॥ 1 ॥ " "तथा hi"devendravanditAH पूर्वो-ditaaHshriiaaryrkssitaaH|| पुरं दशपुरं जग्मु-रन्यदा गच्छसंयुताः ॥ 2 ॥ तेषां शिष्यास्त्रयोऽभूवन, विशेषेण विचक्षणाः ॥ तेषु दुर्बलिकापुष्प-मित्रनामादिमो मतः ॥ 3 ॥ द्वैतीयिकस्तु सूरीणां, सोदरः फल्गुरक्षितः ॥ तृतीयस्त्वभवद्गोष्ठा-माहिलः सूरिमातुलः ॥ 4 ॥ तदा च मथुरापुर्या-माययौ कोऽपि नास्तिक्ः॥ नास्त्यात्मे। त्यादिभिर्वाक्यै-लोकान् व्युदाहयन् बहून् ॥ 5 ॥ तत्र चाऽभूत्साधुसङ्घो, न पुनः कोऽपि वादकृत् ॥ नास्तिकस्तु स निग्राह्यः, कथञ्चिल्लोकवञ्चकः ॥ 6 ॥ इति वादिनमानेतुं, सङ्घः स मथुरास्थितः ॥ श्रमणान् प्राहिणोत् श्रीमदार्यरक्षितसन्निधौ ॥ 7 ॥ इति व्यज्ञपयंस्तेऽपि, गत्वा श्रीआर्यरक्षितान् ॥ लोकान् व्युद्धाहयत्युच्चै-मथुरापुरि नास्तिकः ॥ 8 ॥ तत्तं जेतुं वयं पूज्या, नगरी पावयन्तु ताम् ॥ प्रेषयन्त्वथवा कश्चि-द्विनेयं वादिजित्वरम् ॥ 9 ॥ ततस्ते सूरयस्तत्र, वृद्धत्वाद्गन्तुमक्षमाः ॥ वादलब्धिधरं गोष्ठा-माहिलं प्रेषयंस्तदा ॥ 10 ॥ सोऽपि तत्रागमत्सत्रा-'ऽद्वातुमागतसाधुभिः ॥ वादे निरुत्तरीचक्रे, तञ्च चार्वाकमुग्रधीः ॥ 11 ॥ जितकाशी सूरिपार्थे, यियासुरपि स व्रती ॥ सङ्घाग्रहवशात्तत्र, चतुर्मासीमवास्थितः ॥ 12 ॥ इतश्च विश्ववन्द्याः श्री-आर्यरक्षितसूरयः ॥ निजायुःप्रान्तमासन्नं-विज्ञायैवमचिन्तयन् ॥ 13 ॥ योग्यस्यैव विने UTR-1
Page #313
--------------------------------------------------------------------------
________________ उत्तराध्ययन तृतीयमध्ययनम् (3) / / 255 / / यस्य, प्रदेया गणधारिता ॥ अयोग्यस्य तु तद्दाने, दातुर्दोषो भवेन्महान् ॥ 14 ॥ यदाहुः-"वूढो गणहरसद्दो, गोअमाईहिं धीरपुरिसेहिं ॥ जो तं ठवेइ अपत्ते, जाणतो सो महापायो ! ॥ 15 ॥ " तदाचार्यपदं देयं, योग्यस्यैव विवेकिना ॥ अयोग्यस्तु न तस्याहः, पायसस्येव वायसः ! ॥ 16 ॥ योग्यस्तु मम शिष्येषु, गुणरत्नमहोदधिः ॥ अस्ति दुर्बलिकापुष्प-मित्रनामा महाशयः ॥ 17 ॥ सर्वेषामात्तदीक्षाणां, मद्वन्धूनां तु सर्वथा ॥ श्रीफल्गुरक्षितो गोष्ठा-माहिलो वाऽस्ति सम्मतः ॥ 18 ॥ कांक्षन्ति गणधारित्वं, खजनत्वाद्धि ते तयोः ॥ सम्यग्जानन्ति न त्वेषां, त्रयाणां गौणमन्तरम् ॥ 19 ॥ ततस्तदन्तरं प्रोच्य, सर्वर्षीणां निजे पदे ॥ शिष्यं दुर्बलिकापुष्प-मित्राख्यं स्थापयाम्यहम् ॥ 20 ॥ विमृश्येत्यखिलान् साधून् , समाहूय मुनीश्वरः ॥ वल्लतैलाज्यकुम्भाना, दृष्टान्तानित्यवोचत ॥ 21 ॥ वलकुम्भाद्यथा रिती-कर्तुं नीचैर्मुखीकृतात् ॥ निष्पावा निखिला मध्य-पता निर्यान्ति सत्वरम् ॥ 22 ॥ एवं दुर्बलिकापुष्प-मित्रनाम्नो महामतेः ॥ जातोऽस्मि श्रुतसूत्रार्थ-दाने बल्लघटोपमः ॥ 23 ॥ अधोमुखीकृतात्तैल-घटात्तैलं यथा द्रुतम् ॥ नियति भूरि किञ्चित्तु, तिष्ठत्यपि घटाश्रितम् ॥ 24 ॥ फल्गुरक्षितसंज्ञस्य, श्रुताम्नायार्पणे तथा ॥ जातोऽस्म्यहं तैलकुम्भ-सन्निभो भो महर्षयः ! ॥ 25 ॥ अवाशुखीकृतादाज्यकुम्भात्तु स्तोकमेव हि ॥ घृतं निर्याति भूयस्तु, तिष्ठत्येव घटान्तरे ॥ 26 ॥ एवं जातोऽस्यहं गोष्ठा-माहिलाभिधसन्मुनेः ॥ श्रीमत्सिद्धान्तसूत्रार्थ-दाने घृतघटोपमः ॥ 27 ॥ तदयं श्रुतपायोधि-पारश्वा गुणोदधिः ॥ अस्तु UTR-1
Page #314
--------------------------------------------------------------------------
________________ // 256 / / दुर्बलिकापुष्प-मित्रर्षि: गणाधिपः ॥ 28 ॥ इयत्कालं मदादेशो, युष्माभिर्मानितो यथा ॥ अतः परं तथा मान्यं, वचोऽमुष्य गणेशितुः ॥ 29 ॥ अकृतेऽपि मदादेशे, जातु कोपो न मे भवेत् ॥ अयं तु स्तोकमप्यागो, न कस्यापि । सहिष्यते ॥ 30 ॥ इत्युक्ते सूरिभिः सर्वे, प्रत्यपद्यन्त तत्तथा ॥ ततो दुर्बलिकापुष्प-मित्रमित्थं जगौ गुरुः ॥ 31 ॥ | गुणित्वाद्वत्स ! गच्छोऽयं, त्वदके स्थाप्यते मया ॥ तदसौ भवता मद-पालनीयो महामते ! ॥ 32 ॥ श्रीफल्गुरक्षिते गोष्ठा-माहिले च यथा मया ॥ प्रवृत्तं भवताऽप्येवं, वर्तितव्यं, विशेषतः ॥ 33 ॥ इत्युक्त्वा स्थापयित्वा च, तं मुनीन्द्र निजे पदे ॥ विहितानशनाः खर्ग, जग्मुः श्रीआर्यरक्षिताः ॥ 34 ॥ श्रीआर्यरक्षिताचार्यान् , संमाकर्ण्य दिवङ्गतान् ॥ गोष्ठामाहिलनामापि, ययौ दशपुरे द्रुतम् ॥ 35 ॥ न्यधीयत निजे पट्टे, शिष्यः को नाम सूरिभिः? ॥ इति चागतमात्रोऽपि, सोऽप्राक्षीदखिलान् मुनीन् ॥ 36 ॥ ततोऽभ्युत्थाय ते कुम्भ-दृष्टान्तांस्तानु दीर्य च ॥ श्रीमहुबलिकापुष्प-मित्राख्यं सूरिमूचिरे ॥ 37 ॥ तन्निशम्योद्गतामों, माहिलः सर्वसाधुभिः ॥ इहैव * तिष्ठतेत्युक्तो-'प्यनिच्छन्निर्ययौ बहिः ॥ 38 ॥ पूर्वोपाश्रयपार्श्वस्थे, स्थित्वा सोपाश्रये पृथक् ॥ प्रावर्तिष्ठान्यसा। ध्वादीन् , व्युद्धाहयितुमुच्चकैः ॥ 39 ॥ व्युद्धाहयितुमैशिष्ट, न पुनः कञ्चनापि स्ः॥ ततः सोऽन्वेषयामास, सूरीणां छिद्रमन्वहम् ॥ 40 ॥ इतश्च पुष्पमित्राख्य-सूरयोप्यर्थपौरुषीम् ॥ सर्वर्षीणां पुरश्चक्रुः, श्रुताथैकथनामिकाम् । ॥ 41 ॥ सूरीणां सन्निधानेऽर्थ, शृणुतेति म्ह्र्स्सिभिः॥ तदा प्रोक्तो माहिलर्षि-ईविष्टोऽब्रवीदिति ॥ 42 ॥ UTR-1
Page #315
--------------------------------------------------------------------------
________________ उत्तराध्ययन तृतीयमध्ययनम् (3) / / 257 ॥ निष्पावकुम्भकल्पस्य, तस्याभ्यणे महाधियः ! ॥ यूयमेव श्रुतामायान् , गृह्णीत निखिलानपि ॥ 43 ॥ पूर्व कर्म । प्रवादाख्य-मष्टमं सूरयस्तु ते ॥ अध्यापयन्तो वन्ध्यादि-साधूनामभवंस्तदा ॥ 44 ॥ तत्रावन्ध्यमतिर्वन्ध्यो-'न्य । दाधीत्यानुचिन्तयन् ॥ त्रैविध्यं कर्मबन्धस्य, व्याचख्याविति तद्यथा ॥ 45 ॥ जीवैर्हि बध्यते कर्म, बद्धं स्पृष्टं निका- | चितम् ॥ तत्र बद्धं यथा सूची-क्लाप्स्त्न्तुवेस्स्त्तित्ः॥46॥ स्पृष्टं यथा सूचिकास्ताः, किट्टेनैकत्वमाश्रिताः ॥ निकाचितं यथा ताप-कुटनैरेकतां गताः ॥ 47 ॥ वनात्येवं पूर्वमात्मा, रागादिपरिणामतः ॥ प्रदेशैः सकलैः कर्म, विज्ञानावरणादिकम् ॥ 48 ॥ तदेव कुरुते स्पृष्टं, तत्परीणामवृद्धितः ॥ संक्लिष्टात्तु परीणामा-तत्करोति निकाचि। तम् ॥ 49 ॥ तत्र बद्धं याति नाश-मुपायैर्निन्दनादिभिः ॥ प्रायश्चित्तायुपायैस्तु, स्पृष्टं कर्म निवर्तते ॥ 50 ॥ निकाचितं तु यत्कर्म, जीवैः सुदृढबन्धनात् ॥ उदयेनैव तत्प्रायो, वेद्यते नान्यथा पुनः ॥ 51 ॥ इत्यनुप्रेक्षमाणं - | तं, गोष्ठामाहिल इत्यवक् ॥ मैवं वादीर्यदस्माभि-गुरुभ्यो नेदृशं श्रुतम् ॥ 52 ॥ यदि स्यादात्मना कर्म, बद्धं स्पृष्टं । निकाचितम् ॥ तदा तदपृथग्भावा-मोक्षस्तस्य कथं भवेत् ? ॥ 53 ॥ वन्ध्योऽभ्यधात्कथं तर्हि, सम्बन्धो जीव्क्र्म्न्नोः॥ तत इत्यलपद्गोष्ठा-माहिलः कल्पनापटुः ॥ 54 ॥ यथा कञ्चुकिनो देहं, बहिः स्पृशति कक्षुकः ॥ पुषा सह सम्बद्धो, न त्वसौ जातु जाय्ते॥55॥ एवं कर्मापि जीवेन, स्पृष्टं वद्धं पुनर्न तत् ॥ यस्तु तन्मन्यते बदं, तस्य न स्याद्भवक्षयः । ॥56॥एताव्देव् गुरुभिः,प्रोक्तं नः paatthnkssnne॥ एष सूरिस्तु तत्तत्त्वं, नैव जानाति किञ्चन ॥ 57 ॥ जाताशङ्कस्ततो गत्वा, UTR-1
Page #316
--------------------------------------------------------------------------
________________ / / 258 / / वन्ध्यः सूरीन्द्रसन्निधौ ॥ निवेद्य माहिलवचः, किं तथ्यमिति पृष्टवान् ? ॥ 58 ॥ सूरयः प्रोचुरुक्तं हि, प्राग्मया तथ्यमेव ते ॥ माहिलस्य तु गीनैव, युक्ता युक्तिविरोधतः ॥ 59 ॥ जीवो हि खावगाहाभि-व्याप्त एवाम्बरे स्थितम् ॥ गृह्णाति कर्मदलिकं, जातु न त्वन्यदेशगम् ॥ 60 ॥ तथा च वह्नययःपिण्ड-वदैक्यं जीवकर्मणोः ॥ स्यान्न तु स्पृष्टमात्रत्वं, देहकञ्चकवत्तयोः ॥ 61 ॥ अथात्मान्यप्रदेशस्थं, कर्मादायानुवेष्टयेत् ॥ यद्यात्मानं तदा तस्य, घटते कञ्चकोपमा ॥ 62 ॥ किन्तु स्यादपसिद्धान्त-स्तदा सूत्रविरोधतः ॥ सूत्रे ह्यन्यप्रदेशस्थ-कर्मादानं निषिध्यते ॥ 63 ॥ किञ्च कञ्चकवत्कर्म, चेबहिःस्थितमात्मनि ॥ वेदनापि तदा कर्म-निमित्तान्तः कथं भवेत् ? ॥ 64 ॥ अथ संचारिभावात्स्या-कर्म मध्येपि संस्थितम् ॥ इत्यन्तर्वेदनापि स्या-दिति चेत्तेन मन्यते ॥ 65 ॥ तर्हि कक्षुककल्पत्वं, | कर्मणो व्याहतं स्फुटम् ॥ कक्षुको हि बहिः स्पृष्ट, एव स्यान्न तु मध्यगः ॥ 66 ॥ तदा च युगपन्न स्था-दहिर्मध्ये ॥ | च वेदना ॥ कर्मणो बहिरन्तर्वा, सम्बन्धाद्वेदना कृतः ॥ 67 ॥ संचारित्वाच तत्कर्म, न गच्छति भवान्तरे ॥ जीवेन सह देहस्थ-निःश्वासादिसमीरवत् ॥ 68 ॥ सर्वैर्जीवप्रदेशस्त-निबद्धं कर्म मन्यताम् ॥रागादिब्न्ध्हेतूनां, सद्भावात्सकलात्मनि ॥ 69 ॥ न चाविभागसम्बन्धा-त्पार्थक्यं जीवकर्मणोः ॥ नैव भावीति विज्ञेयं, तद्वाक्याकर्णनात्त्वया ॥ 70 ॥ यतोऽविभागसम्बन्ध-वतोरप्यश्महेमयोः ॥ पृथग्भावो जायमानः, प्रत्यक्षेण निरीक्ष्यते ॥ 71 ॥ इत्यादिभिः सूरिवाक्य-बन्ध्यो निःशङ्कतां गतः ॥ माहिलायाऽवदत्तानि, द्रुतं गत्वा तदन्तिके ॥ 72 ॥ UTR-1
Page #317
--------------------------------------------------------------------------
________________ उत्तराध्ययन तृतीयमध्ययनम् (3) / / 259 ॥ तथापि स शठश्चित्ता-नात्याक्षीत्तं कदाग्रहम् ॥ क्षोभनां पुनरन्यत्र, करिष्यामीति चिन्तयन् ॥ 73 ॥ अन्यदा नवमं पूर्व, प्रत्याख्यानाभिधं पठन् ॥ वन्ध्यसाधुर्मुनेः प्रत्या-ख्यानमेवमवर्णयत् ॥ 74 ॥ यावजीवं सर्वमेव, प्राणिप्राणातिपातनम् ॥ त्रिविधं त्रिविधेनाङ्गी, प्रत्याख्याति व्रतीभवन् ॥ 75 ॥ इत्याद्याकर्ण्य तं गोष्ठा-माहिलः प्रोचिवानिति ॥ परिमाणयुतं प्रत्या-ख्यानं साधोर्न युज्यते ॥ 76 ॥ यावजीवमिति प्रोक्ते, कालमानमुरीकृतम् ॥ तथा चाग्रे हनिष्यामी-त्याशंसादूषणं भवेत् ॥ 77 ॥ तस्मादपरिमाणेन, प्रत्याख्याम्यखिलं बधम् ॥ त्रिविधं त्रिविधेनेति, वाच्यं खीकुर्वता व्रतम् ॥ 78 ॥ एवं वदन्तं तं वन्ध्यो-भ्यधादिति महामतिः ॥ आशंसा कि कालमाना-जायते । वाञ्छयाऽथवा ? ॥ 79 ॥ आद्य पक्षे मुनेरद्धा-प्रत्याख्यानं वितन्वतः ॥ पौरुष्यादिपदोचारे-'प्याशंसा स्यादनाहता ! ॥ 8 ॥ पौरुष्यादिपदेनाद्धा-प्रत्याख्यानेऽपि निश्चितम् ॥ यामादिकं कालमान-मेव य्स्मादुदीर्य्ते॥81॥ अथ तत्रापि पदं त-नो वाच्यमिति चेत्तदा ॥ भवेदनशनापत्तिः, प्रव्रज्यादिन एव हि ! ॥ 82 ॥ न च साधोभवेन्नाद्धा-प्रत्याख्यानमिति त्वया ॥ वक्तव्यमपसिद्धान्त-दोषापत्तिर्यतो भवेत् ॥ 83 ॥ सिद्धान्ते हि जिनैरद्धा-प्र। त्याख्यानं तपखिनाम् ॥ कर्तव्यत्वेन कथितं, दशधाऽनागतादिकम् ॥ 84 ॥ वान्छारूपो द्वितीयोऽपि, पक्षो नो युज्यते क्वचित् ॥ मुनेरन्यभवेऽवद्य-सेवाशा यन्न विद्यते ॥ 85 ॥ अन्यच्चापरिमाणत्वं, प्रत्याख्यानस्य यत्पुरा ॥ त्वया प्रोक्तं तदपि नो, युक्तं युक्तिविरोधतः ॥ 86 ॥ क्रियमाणेऽपरिमाण-प्रत्याख्याने हि जायते ॥ अनागताद्धा UTR-1
Page #318
--------------------------------------------------------------------------
________________ / / 260 // सर्वापि, प्रत्याख्यानस्य गोचरः ॥ 87 ॥ तदा चायुःक्षयाद्देव-भवं गतवतो यतेः ॥ सावद्यसेवनेऽवश्यं, व्रतभङ्गः प्रसज्यते ! ॥ 88 ॥ अथ यावच्छक्ति यस्मात् , प्रत्याख्यानं विधीयते ॥ तस्मादपरिमाणत्व-मिति चेदभिधीयते ॥ 89 ॥ तर्हि शक्तिमितं प्रत्या-ख्यानमङ्गीकृतं खयम् ॥ तथा चापरिमाणत्व-खीकारस्तस्य नोचितः ॥ 9 ॥ किञ्चाशंसावशान्नैव, यावज्जीवेति पठ्यते ॥ व्रतभङ्गभयात्किन्तु, यावज्जीवेति पठ्यते ॥ 91 ॥ आशंसारहितत्वेन, तत्सावधिकमप्यहो ॥ प्रत्याख्यानं न दोषाय, कायोत्सर्गनिदर्शनात् ॥ 92 ॥ इत्यादिवन्ध्यवचनं, न यदा खीचकार सः ॥ तदा सर्वेऽपि मुनय-स्तमेवं प्रोचिरे मुहुः ॥ 93 ॥ महात्मनित्यमेवेदं, वन्ध्यवाक्यमुरीकुरु ॥ एवमेवैतदुक्तं श्री-आर्यरक्षितसूरिभिः ॥ 94 ॥ अन्येऽपि स्थविरा अन्य-गच्छीया ये बहुश्रुताः ॥ तेऽपि पृष्टा जगुः प्रत्या-ख्यानं । सावधिकं ध्रुवम् ॥ 95 ॥ तथाऽपि माहिलो नैव, तं कदाग्रहमत्यजत् ॥ आग्रहो ह्यगिनां प्रायो-'साध्यः स्यात्क्षयरोगवत् ॥ 96 ॥ तानित्यूचे च नो यूयं, तत्त्वं जानीथ किञ्चन ॥ तीर्थङ्करैर्हि भावोऽयं, कथितोऽस्ति मदुक्तवत् ॥ 97 ॥ ततः साध्वादिकः सर्व-सद्यः प्रष्टं जिनेश्वरम् ॥ उद्दिश्य शासनसुरी, कायोत्सर्ग विनिममे ॥ 98 ॥ सुरी साऽप्याऽऽययौ ब्रूत, किं करोमीति वादिनी? ॥ सङ्घः स्माहेति पृच्छ त्वं, गत्वा सीमन्धराधिपम् ॥ 99 ॥ किं गोष्ठामाहिलमुनि--कदीरयति सूनृतम् ॥ सहो दुर्बलिकापुष्प--मित्रादिः सकलोऽथवा ? ॥ 10 ॥ ततो देव्यवदद्दत्त, कायोत्सर्गवलं मम ॥ यथाऽनेकसुराकीर्णे, मार्गे स्यां गन्तुमीश्वरी ॥ 1 ॥ सवेनाऽथ कृते कायोत्सर्गे शासनदेवता ॥ UTR-1
Page #319
--------------------------------------------------------------------------
________________ उत्तराध्ययन तृतीयमध्य. यनम् (3) ॥ 261 ॥ गत्वा विदेहे सङ्घोक्त-युक्त्याऽप्राक्षीजगत्प्रभुम् ॥ 2 ॥ शशंस शम्भुशकोऽथ, सङ्घोऽसौ वक्ति सूनृतम् ॥ माहिलस्त्वनृतं ब्रूते, निह्नवो ह्येष सप्तमः ॥ 3 ॥ तदाकाऽऽगता देवी, सङ्घमेवमवोचत ॥ कायोत्सर्ग पारयित्वा, भाषितं । शृणुताऽर्हतः ॥ 4 ॥ सङ्घः सत्यो माहिलस्तु, निह्नवोऽनृतभाषकः ॥ तयेत्युक्तेऽवदद्गोष्ठा-माहिलोऽतिकदाग्रही ! ॥ 5 असौ वराकी खल्पी -स्तत्र गन्तुं कं शक्रयात् ? ॥ तत्कल्पितमियं वक्ति, न पुनर्जिनभाषितम् ! ॥ 6 ॥ ततस्तं पुष्पमित्राख्य-सूरयोऽप्येवमूचिरे ॥ सम्यक श्रद्धेहि नोचेत्त्वं, सङ्घबाह्यः करिष्यसे ! ॥ 7 ॥ तथापि तत्तन्मतमत्यजन्तं, चकार सङ्घोऽखिलसङ्घबाह्यं ॥ व्युद्धाहयन् सोऽपि जनाननेकान् , बभ्राम भूमौ गतबोधिरत्नः ! ॥ 108 ॥ इति सप्तमनिह्नवकथा ॥ 7 ॥ ___ "इति खल्पजिनप्रोक्त-वचनोत्थापका अमी ॥ सप्तोक्ता निवाः पूर्व, प्रोक्ता गाथाद्वयेन ये ॥ 1 ॥ " "अथ भूरि-| | विसंवादी, प्रसङ्गात् प्रोच्यतेऽष्टमः ॥ श्रीवीरमुक्तेर्जातोऽब्द-शतैः षड्भिर्नवोत्तरैः ॥ 2 ॥ " "तथाहि"-रथवीरपुरा* भिख्ये, पुरेऽभूद्दीपकाभिधम् ॥ वनं तत्रार्यकृष्णाख्याः, सूरयः समवासरन् ॥ 3 ॥ इतश्च शिवभूत्याख्यः, क्षत्रियः * सात्विकाग्रणीः ॥ सहस्रयोधी तत्रत्यं, नृपं सेवितुमाश्रयत् ॥ 4 ॥ नृपो दध्यौ परीक्षेऽह-मस्य धैर्यादिकान् गुणान् ॥ निर्गुणो ह्यनुजीवी स्या-त्खामिनो नो सुखाकरः ॥ 5 ॥ परीक्षापूर्वमेवास्मै, प्रदास्ये वृत्तिमप्यहम् ॥ निर्गुणे हि जने दत्तं, स्याद्भस्मनि हुतोपमम् ! ॥ 6 ॥ध्यात्वेति भूपतिः श्याम-चतुर्दश्यां निशामुखे ॥ पशुमेकं वारुणीं च, UTR-1
Page #320
--------------------------------------------------------------------------
________________ // 262 // तस्य दत्वैवमत्रवीत् ॥ 7 ॥ श्मशानस्थे मातृदेवी-गृहे गत्वा त्वमेककः ॥ पशुमद्यबलिं देहि, कृत्यमेतद्विधेहि नः ॥ ॥ 8 ॥ शिवभूतिस्तदादाय, धीरःप्रेतवने ययौ ॥ निहत्य छगलं मातृ-देवीनां च बलिं ददौ ॥ 9 ॥ क्षुधितोऽस्मीति तत्रैवा-'ऽरेमे तन्मांसभक्षणम् ॥ श्मशानमातृदेवीभ्यो, बिभयामास न त्वसौ ॥ 10 ॥ तदा च तद्भा। पनाय, भूपेन प्रहिता नराः ॥ तत्रागत्य शिवाशब्दान् , भैरवान् परितो व्यधुः ॥ 11 ॥ बभाज तैरपि क्षोभं, तन्मनो । न मनागपि ॥ न चाङ्गेऽप्यभवत्तस्य, रोमोद्भेदो भयोद्भवः ॥ 12 ॥ तत्वरूपं ततो राज्ञे, प्रो चुस्ते राज्पूरुस्साः॥ सोऽपि खस्थतया भुक्त्वा, जगाम मापसन्निधौ ॥ 13 ॥ ततोऽवबुध्य तं शूरं, बहीं वृत्तिं ददौ नृपः ॥ शिवभूतिस्ततो भूपं, सिषवे तमहर्निशम् ॥ 14 ॥ अन्यदा स नृपः सेना-पत्यादीनखिलान् भटान् ॥ इत्यादिदेश मथुरा नगरी गृह्यतां द्रुतम् ॥ 15 ॥ ततः सर्वाभिसारेण, चेलुस्ते मथुरां प्रति ॥ पुरादहिश्च गत्वेति, परस्परमचिन्तयन् ऋ ॥ 16 ॥ वयं हि मथुरां जेतुं, प्रस्थिताः पार्थिवाज्ञया ॥ द्वे चात्र मथुरापुयौं, विद्येते दक्षिणोत्तरे ॥ 17 ॥ तद्गो चरो विशेषश्च, नोक्तः कोऽपि महीभृता ॥ चण्डखभावो भृपश्च, न प्रष्टुं शक्यते पुनः ! ॥ 18 ॥ तदस्माभिः क्व । गन्तव्यं, ध्यायन्त इति तेऽखिलाः ॥ स्थातुं गन्तुं चासमर्था, यावन्मार्गेऽवतस्थिरे ॥ 19 ॥ शिवभूतिस्तावदागा-तत्र । | तांश्चैवमत्रवीत् ॥ किं स्थिता यूयमशुभ-निमित्तस्खलिता इव ॥ 20 ॥ यथास्थितेऽथ तैरुक्ते, सोऽवादीञ्चिन्तया । कृतम् ॥ सममेव ग्रहीष्यामो, वयं तन्नगरीद्वयम् ॥ 21 ॥ ते प्रोचुरस्याः सेनायाः, विभागयुगले कृते ॥ नाऽऽदातुं UTR-1
Page #321
--------------------------------------------------------------------------
________________ उत्तराध्ययन तृतीयमध्ययनम् (3) / / 263 ॥ शक्यतेऽस्माभि-कापि नगरी सखे ! ॥ 22 ॥ भावी भूयस्तरः काल, एकस्या अपि निर्जये ॥ एकां जित्वा तदन्यस्या, निर्जयोऽप्यति दुष्करः ॥ 23 ॥ शिवभूतिस्ततोऽवादी-द्यद्येवं तर्हि भो भटाः ! ॥ तयोर्मध्ये दुर्जया या, सा सद्यो मम दीयताम् ॥ 24 ॥ द्वयोर्मध्ये दविष्ठा या, तां ब्रजेत्युदितेऽथ तैः ॥ सोऽपाच्य मथुरादेशं, ययौ बुद्धि-* बलोर्जितः ॥ 25 ॥ तस्य देशस्य च प्रान्त्यान् , ग्रामादीन् साधयन् खयम् ॥ दुर्गान् जग्राह निखिलान्, क्रमाच । नगरीमपि ॥ 26॥vshiikRtyaath तद्राज्यं, शिवभूतिमहामतिः ॥ग्त्वा च भूभुजोऽभ्यणे, सर्व व्यतिकरं जगौ ॥ 27 ॥ ततः प्रीतोऽवदद्भूपः, कामितं ते ददामि किम् ? ॥ किञ्चिद्विमृश्य सोऽप्यूचे, स्वातव्यं देहि मे प्रभो ! ॥ 28 ॥ यथा हि मां मनोभीष्टां, क्रीडां कुर्वन्तमुच्चकैः ॥ यत्तद्वा वस्तु गृह्णन्तं, न कोऽपि प्रतिषेधयेत् ! ॥ 29 ॥ एवमस्त्विति भूपोऽपि, सत्यसन्धोऽभ्यधात्ततः ॥ सोऽपि नानाविधाः क्रीडाः, कुर्वस्तत्राऽभ्रमत्पुरे ॥ 30 ॥ द्यूतकारैः समं रेमे, स कदाचिदिवानिशम् ॥ कदाचित्तु सुरां पीत्वा, क्षीबः क्षीवैः सहारमत् ॥ 31 ॥ कदाचित्तु सिषेवेऽसौ, सुन्दरं गणिकागणम् ॥ कदाचित्तु जलक्रीडां, चकार जलहस्तिवत् ॥ 32 ॥ विजहार कदाचित्तु, कानने नन्दनोपमे ॥ कुर्वन् पुष्पोचयक्रीडां, वृतो विटजनैर्घनैः ॥ 33 ॥ भ्रमन्नेवं स खसौधे, निशीथेऽप्याऽऽययौ न वा ॥ उल्लछते हि मर्यादां, प्रायो वीतभयो जनः ! ॥ 34 ॥ यावच्च स गृहे नागा-त्तावत्तस्य वशा खयम् ॥ नानातिस्म न चाशेत, पालयन्ती सतीव्रतम् ॥ 35 ॥ नित्यं क्षुधाजागराभ्यां, साऽथ खिन्ना म्न्खिनी॥ अन्यदा तस्य जननी-मिति UTR-1
Page #322
--------------------------------------------------------------------------
________________ / / 264 // स्माह सगद्गदम् ॥ 36 ॥ पुत्रो युष्माकमायाति, निशीये प्रत्यहं गृहे ॥ यावदागमनं चाहं, न भुजे न शयेऽन्वहम् ॥ 37 ॥ नित्यं क्षुज्जागराभ्यां तत्पीडा मे जायते भृशम् ॥ तकिङ्करोम्यहं मात-स्त्वदादेशवशंवदा ॥ 38 ॥ श्वश्रुः शशंस सुभगे!, खपिहि त्वं यथासुखम् ॥ अद्याहमेव जागर्मि, तयेत्युक्ताऽखपीद्वधूः ॥ 39 ॥ गृहद्वारं पिधायास्थात्तस्य माता तु जाग्रती ॥ सोऽथाऽऽगतोऽवदत्सद्यो, द्वारमुद्घाट्यतामिति ॥ 40 ॥ माता प्रोचेऽधुना यत्र, द्वारमु द्घाटितं भवेत् । तत्र प्रयाहि न बत्र, द्वारमुद्घाख्यतेऽधुना ! ॥ 41 ॥ तदाकाऽखर्वगः, शिवभूतिरचिन्तयत् ॥ मात्राऽपमानितोऽद्याऽहं, तद्याम्यन्यत्र कुत्रचित् ! ॥ 42 ॥ यतः-"स्थानस्थादपमानेऽपि, देहिनस्तदरं र्ज्ः॥ पादाहतं यदुत्थाय, मूर्धानमधिरोहति ! ॥ 43 ॥ " विमृश्येति निजाद्गहा-द्याघुट्य नगरे भ्रमन् । दैवादुद्घटितद्वारं, साधूपाश्रयमैक्षत ! ॥ 44 ॥ ततस्तत्र प्रविश्यार्य-कृष्णाचार्यान् प्रणम्य तान् । / मां प्रव्राजयतेत्यूचे, ते तु प्राब्राज। यन्न तम् ॥ 45 ॥ खयमेव ततस्तेन, लुञ्चिते, खीयमस्तके ॥ गुरवो ददिरे तस्मै, लिङ्गं धर्मध्वजादिकम् ॥ 46 ॥ तमुपात्तव्रतं ज्ञात्वा, प्रातस्तत्राऽऽययौ नृपः ॥ मामनापृच्छय किमिदं, त्वया कृतमिति त्रुवन् ? ॥ 47 ॥ स प्रोचे पृष्टमेवैत-स्वातंत्र्यप्रार्थिना मया ॥ ततो नपस्तं नत्वाऽगा-द्विमनास्तद्वियोगतः ॥ 48 ॥ बहिर्विहत्य तत्राऽऽगुः, | sUrayo'pya'nyadA पुनः ॥ तदा शिवं नृपःस्नेहा-दाहूय खगृहेऽनयत् ॥ 49 ॥ अनिच्छतोऽपि तस्याऽदा-द्भूधवो रनकम्बलम् ॥ तमादायागतं सूरिः, शिवभूतिं तदेत्यवक ॥ 50 ॥ किमयं भवता वत्स !, जगृहे रत्नकम्बलः ॥ न हि UTR-1
Page #323
--------------------------------------------------------------------------
________________ उत्तराध्ययन तृतीयमध्ययनम्(3) / / 265 ॥ नो बहुमूल्यस्य, वस्त्रादेग्रहणं मतम् ! ॥ 51 ॥ इत्युक्तोऽपि स सूरीन्द्र-स्तं न तत्याज मूर्छया ॥ किन्तूपधौ गोपयित्वा, ररक्ष छन्नमन्वहम् ॥ 52 ॥ अस्य मूर्छानिदानेन, किमननेति सूरयः ॥ तस्मिन् क्वापि गते रत्न-कम्बलं तमकर्षयन् ॥ 53 ॥ विधाय तस्य शकला-निषद्यायै तपखिनाम् ॥ आर्पयंस्तच्च विज्ञाय, शिवभूतिरदूयत ॥ 54 ॥ कृतावहित्थस्तस्थौ च, गुरोश्छिद्राणि मार्गयन् ॥ अन्यदा वर्णयंश्चैवं, सूरयो जिनकल्पिकान् ॥ 55 ॥ भवन्ति द्विविधास्ताव-जिनकल्पिकसाधवः ॥ तत्रैके भुञ्जते पाणा-वन्ये त्वश्नन्ति पात्रके ॥ 56 ॥ तेऽपि प्रत्येकमुदिता, द्विविधा जिनपुङ्गवैः ॥ तत्र वस्त्रधरा एके-'न्ये तु चीवरवर्जिताः ॥ 57 ॥ श्रुत्वेत्यादि शिवोऽवोच-जिनकल्पोऽधुना कुत्ः॥ विधीयते न निम्रन्थै-निष्परिग्रहतार्थिभिः ? ॥ 58 ॥ सूरिजंगाद व्युछिन्नो, जिनकल्पो हि भारते ॥ श्रीवीरखा. मिपात्रेण, श्रीजम्बूखामिना समम् ॥ 59 ॥ सोऽवादीदल्पसत्त्वानां, व्युछिन्नोऽसौ न मादृशाम् ॥ मादृशो हि महा- | सत्वः, कर्तुमीष्टेऽधुनाप्यमुम् ! ॥ 60 ॥ मोक्षार्थिना हि सकल-स्त्याज्य एवं परिग्रहः ॥ वस्त्रपात्रादिकमपि, तत्त्यक्ष्यामि परिग्रहम् ! ॥ 61 ॥ सूरयः प्रोचिरे वत्स !, वस्त्रपात्रादिकं ह्यदः ॥ धर्मोपकरणं तेन, न परिग्रह उच्यते ! ॥ 62 ॥ तद्रक्षणे च नो कश्चि-दोषो मोक्षार्थिना भवेत् ॥ लोभादेव हि मोक्षस्य, विघ्नः स्यान्न तु चीवरात् ! ॥ 63 ॥ प्रयोगश्चात्र वस्त्रादि, न दोषाय तपखिनाम् ॥ धर्मोपष्टम्भदायित्वात् , शुद्धाहारादिवत्स्फुटम् ! ॥ 64 ॥ न च हेतुरसिद्धोऽय-मिति वाच्यं त्वया ytH॥ धर्मोपष्टम्भदायित्वं, तस्याऽध्यक्षेण दृश्यते ! ॥ 65 ॥ तथा हि UTR-1
Page #324
--------------------------------------------------------------------------
________________ / / 266 / / स्थानोपवेशनखाप-निक्षेपग्रहणादिषु ॥ जन्तुप्रमार्जनार्थं हि, रजोहरणमिष्यते ॥ 66 ॥ सम्पातिमादिसत्वानां, रक्षायै मुखवस्त्रिकाम् ॥ भक्तपानस्थजन्तूना, परीक्षायै च पात्रकम् ॥ 67 ॥ सम्यक्त्वज्ञानचारित्र - तपः साधनहेतवे ॥ चीवराणि च कल्पादी--न्यङ्गीकुर्वन्ति साधवः ॥ 68 ॥ [ युग्मम् ] वस्त्रैर्विना तु शीतोष्ण-दंशादिभिरुपद्रुतः ॥ अपध्यानान्मुनिर्जातु, सम्यक्त्वादेः स्खलेदपि ! ॥ 69 ॥ धर्मोपकरणस्यैवं, धर्मोपष्टम्भदायिता ॥ सुनिश्चितेति प्रतिनां तदादानं न दुष्यति ॥ 70 ॥ विनोपकरणं यस्तु जीवादींखातुमीश्वरः ॥ जिनेन्द्रवत्तस्य दोषः स्यात्तदग्रहणेऽपि न ॥ 71 ॥ स चाद्यसंहननवा - नेवस्यान्नाऽपरः पुनः ॥ तच्च संहननं कस्या - 'प्यधुना नास्ति भारते ॥ 72 ॥ युक्त्येत्यादिकयोक्तोऽपि शिवोऽत्यक्तकदाग्रहः ॥ हित्वा वस्त्रादिकं ननो, निरगान्नगराद्वहिः ॥ 73 ॥ तञ्चोद्यानस्थितं नन्तुं, तद्भगिन्युत्तराभिधा ॥ ययौ ननं च तं वीक्ष्य, साऽपि नग्नाऽभवद्द्द्रुतम्! ॥ 74 ॥ भिक्षार्थ नगरीमध्ये, प्रविष्टां तां तु नग्निकाम् ॥ ददर्श गणिका काचि - दध्यौ चैवं स्वचेतसि ॥ 75 ॥ अङ्गान्याच्छादितान्येवा - स्स्माकं गौरवमिति ॥ प्रकाश्यानि तु तानि स्यु- र्जुगुप्स्यानि खभावतः ॥ 76 ॥ तदेनां नग्निकां वीक्ष्याऽस्मासु लोको विरंक्ष्यते ॥ ध्यात्वेति तस्यै वस्त्राणि, सा बलात्पर्यधापयत् ॥ 77 ॥ तथापि तामनिच्छन्तीं शिवभूरिदोऽवदत् ॥ साध्वीनां वसनादाने, नूनं दोषो न विद्यते ॥ 78 ॥ अत एव च देवीयं, प्रदत्ते चीवराणि ते ॥ तत्त्वयामूनि धार्याणी-त्युक्ता सा तेन तान्यधात् ॥ 79 ॥ शिवभूतेश्च शिष्यौ द्वा- वभूतां बुद्धिशालिनौ ॥ कोडि UTR-1
Page #325
--------------------------------------------------------------------------
________________ उत्तराध्ययन तृतीयमध्य यनम् (3) / / 267 / / नकोदवीराख्यौ, ताभ्यामासीत्परम्परा ॥ 80 ॥ इत्यष्टमो दिक्पटसंज्ञनिह्नवः, प्रकाशितो हारितशुद्धबोधिकः ॥ लन्धोऽपि बोधिजतीति कस्यचित् , तद्रक्षणं tatkuruta prytntH!|| 81 // इत्यष्टमनिह्नवकथा ॥ इति समाप्ता निववक्तव्यतेति सूत्रार्थः ॥ 9 ॥ अथ मानुषत्वादित्रयावाप्तावपि संयमे वीर्य दुर्लभमित्याहमूलम्-सुइं च लद्धं सद्धं च, वीरिअं पुण दुल्लहं ॥ बहवे रोअमाणावि, नोयणं पडिवजए ॥ 10 ॥ व्याख्या-श्रुति, चशब्दात्मानुषत्वं च, लब्ध्वा प्राप्य, श्रद्धां च, वीर्य, प्रक्रमासंयमविषयं पुनःशब्दस्य विशेषकत्वात् विशेषेण दुर्लभं, यतो बहवो रोचमाना अपि श्रद्दधाना अपि 'नोयणंति' सूत्रत्वान्नो एनं संयमं प्रतिपद्यन्ते चारित्रमोहनीयकर्मादयतः सत्यकिश्रेणिकादिवत्कर्तु नाङ्गीकुर्वन्तीति सूत्रार्थः ॥ 10 ॥ अथास्य चतुरङ्गस्य फलमाहमूलम्-माणुसत्तंमि आयाओ, जो धम्मं सुच्च सद्दहे ॥ तवस्सी वीरिअलर्बु, संवुडे निद्भुणे रयं ॥ 11 ॥ व्याख्या-मानुषत्वे आयातो यो धर्म श्रुत्वा 'सहहेत्ति' श्रद्धत्ते स तपखी निदानादिरहिततया प्रशस्यतपोन्वितः । वीर्य संयमोद्योगं लब्ध्वा संवृतः स्थगिताश्रयो निर्धनोति नितरामपनयति, रजो बध्यमानकर्मरूपं, तदपनयनाच्च मुक्तिमेवाप्नोतीति भाव इति सूत्रार्थः ॥ 11 ॥ इत्यामुष्मिकं फलमुक्तमिदानीमैहिकं फलमाहमूलम्- सोही उजुअभूअस्स, धम्मो सुद्धस्स चिट्टै ॥ णिवाणं परमं जाइ,घयसित्तिव पावए ॥ 12 ॥ व्याख्या-शुद्धिः कषायकालुप्यापगमः, स्यादिति गम्यते, ऋजुभूतस्य चतुरङ्गप्राप्त्या मुक्तिं प्रति प्रगुणीभूतस्य UTR-1
Page #326
--------------------------------------------------------------------------
________________ / / 268 // तथा च धर्मः क्षान्त्यादिः शुद्धस्य तिष्ठत्यविचलतया आस्ते, अशुद्धस्य तु कदाचित्कषायोदयादसौ विचलत्यपि, धर्मावस्थितौ च निर्वाणं जीवन्मुक्तिरूपं परमं प्रकृष्टं याति गच्छति, उक्तं हि-"निर्जितमदमदनाना, वाक्कायमनोविकाररहितानाम् ॥ विनिवृत्तपराशाना-मिहैव मोक्षः सुविहितानाम् ॥ 1 ॥ इति" कथम्भूतः सन् ? घृतसिक्तः पावक इव ज्वलन इय, तपस्तेजोज्वलितत्वेन घृततर्पितानलसमानः सन्निति सूत्रार्थः ॥ 12 ॥ इत्थं फलमु पदर्य शिष्योपदेशमाह* मूलम्-विगिंच कम्मुणो हेउं, जसं संविणु खंतिए ॥ पाढवं सरीरं हिच्चा, उड्डे पक्कमई दिसि ॥ 13 ॥ ___व्याख्या-'विगिचत्ति' विवेचय पृथकुरु कर्मणः प्रस्तावान्मानुषत्वादिप्रतिबन्धकस्य हेतुमुपादानकारणं मिथ्यात्वाविरत्यादिकं, तथा यशोहेतुत्वात् यशः संयमो, विनयो वा, तत्सञ्चिनु पुष्टं कुरु, कया ? क्षान्त्या, उपलक्षणत्वान्मार्दवादिभिश्च, एवं च कृते किं स्यादित्याह-'पाढवंति' पार्थिवं, परप्रसिद्ध्या पृथिवीविकारं, शरीरं वपुर्हित्वा त्यक्त्वा, उद्धवी । दिशमिति सम्बन्धः, प्रक्रामति प्रकर्षण पुनर्भवा भावरूपेण गच्छतीति सूत्रार्थः ॥ 13 ॥ एवं तद्भव एव मुक्तिया यिनां फलमुक्त्वा सम्प्रति तदितरेषां तदाह। मूलम्-विसालिसेहिं सीलेहिं, जक्खा उत्तरौत्तरा ॥ महासुक्काव दिप्पंता, मण्णंता अपुणञ्चयं ॥ 14 ॥ अप्पिआ देवकामाणं, कामरूवविउविणो ॥ उर्ल्ड कप्पेसु चिटंति, पुवावाससया बहू ॥ 15 ॥ UTR-1
Page #327
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 269 / / व्याख्या-विसालिसेहिति' मगधदेशीभाषया विसदृशैः खखचारित्रमोहनीयकर्मक्षयोपशमापेक्षया विभिन्नैः शीलै- ॥ | तृतीयमध्यः व्रतपालनात्मकैरनुष्ठानविशेषैर्यक्षा देवा ऊर्दू कल्पेषु तिष्ठन्तीति उत्तरेण सम्बन्धः । कीदृशा यक्षा इत्याह-उत्तरो- यनम् (3) त्तरा यथोत्तरं प्रधानाः, महाशुक्ला अतिशयोज्वलतया चन्द्रादित्यादयः ते इव दीप्यमानाः प्रकाशमानाः, अनेन शरीरसम्पदुक्ता, सुखसम्पदमाह-मन्यमाना मनस्यवधारयन्तो विशिष्टकामादिप्राप्तिसमुत्थरतिसागरावगाढतया दीर्घस्थितिमत्तया च अपुनश्यवं अपुनश्च्यवनं तिर्यगादिषूत्पत्तेरभावम् ॥ 14 ॥ तथा अप्पि अत्ति' अर्पिता इवार्पिता दौकिताः ॥ प्रक्रमात्प्राकृतसुकृतेन, केषामित्याह-देवकामानां दिव्याङ्गनास्पर्शादीनां, कामेन इच्छया रूपविकरणं येषां ते काम- | रूपविकरणा यथेष्टरूपादिकरणशक्तियुक्ता इत्यर्थः । ऊर्द्धमुपरिकल्पेषु सौधर्मादिषु, उपलक्षणत्वात् ग्रैवेयकानुत्तरेषु । च, तिष्ठन्ति आयुःस्थितिमनुभवन्ति, पूर्वाणि सप्ततिकोटिलक्षषट्पंचाशत्कोटिसहस्रवर्षपरिमितानि, वर्षशतानि प्रतीतानि, बहून्यसंख्येयानि, जघन्यतोऽपि तत्र पल्योपमस्थितित्वात्, पल्योपमे च तेषामसंख्येयानामेव भावात्, पूर्ववर्षशतग्रहणं त्विह पूर्ववर्षशतायुषामेव चरणयोग्यतया विशेषाद्देशनायोग्यत्वमिति सूचनार्थमिति सूत्र्द्व्यार्थ्ः॥14॥ ॥ 15 ॥ अथ तेषामेतावदेव फलमुतान्यदपीत्याहमूलम्-तत्थ टिच्चा जहाठाणं,जक्खा आउक्खए चुआ॥उवेन्ति माणुसं जोणिं,से दसंगेभिजायै ॥ 16 ॥ व्याख्या-तत्र तेषु देवलोकेषु सौधर्मादिषु स्थित्वा यथास्थानं यद्यस्य खानुष्ठानानुरूपमिन्द्रादिपदं तस्मिन् UTR-1
Page #328
--------------------------------------------------------------------------
________________ / / 270 / / यक्षा आयुःक्षये स्वस्वजीवितावसाने च्युता भ्रष्टा उपयान्ति गच्छन्ति मानुषीं योनिं तत्र च ' सइति' सावशेषशुभकर्मा जन्तुर्दश अङ्गानि भोगोपकरणानि यस्यासौ दशाङ्गोऽभिजायते, एकवचननिर्देशस्त्विह विसदृशशीलतया कश्चिद्दशाङ्गः कश्चिन्नवाङ्गादिरपि जायते इति वैचित्र्य सूचनार्थ इति सूत्रार्थः ॥ 16 ॥ अथ दशाङ्गान्येवाहमूलम् -- खित्तं वत्युं हिरण्णं च, पसवो दास पोरुसं ॥ चत्तारि कामखंधाणि, तत्थ से उववज्जई ॥ 17 ॥ व्याख्या - क्षेत्रं ग्रामारामादि, सेतुकेतूभयात्मकं वा, वास्तु खातोच्छ्रितोभयात्मकं, हिरण्यं सुवर्ण, उपलक्षणत्वात् रूप्यादि च, पशवो गोमहिष्यादयाः, दासाश्च प्रेष्यरूपाः, 'पोरुसंति' प्राकृतत्वात् पौरुषेयं च पदातिसमूहो दासपौरुषेयमिति, चत्वारश्चतुःसंख्या, अत्र हि क्षेत्रं वास्तु चेत्येकः, हिरण्यमिति द्वितीयः, पशव इति तृतीयः, दासपौरुषेयमिति चतुर्थः, एते कामा मनोज्ञाः शब्दादयः तद्धेतवः स्कन्धास्तत्तत्पुद्गलसमूहाः कामस्कन्धा यत्र भवन्तीति गम्यते, प्राकृतत्वाच्च नपुंसकनिर्देशः, तत्र तेषु कुलेषु स उपपद्यते ॥ 17 ॥ अनेन चैकमङ्गमुक्तमथ शेषाणि नवाङ्गान्याह - मूलम् - मित्तवं नाइवं होइ, उच्चागोए अवण्णवं ॥ अध्यायंके महापण्णे, अभिजाए जसो बले ॥ 18 ॥ (1) तत्र सेतुक्षेत्रं यदरघट्टा दिजलेन सिचयते ॥ 1 ॥ केतुक्षेत्रमाका शो द कनिष्पाद्यसस्यम् ॥ 2 ॥ उभयक्षेत्रं तु उभयजल निष्पाद्यसस्यमिति ॥ 3 ॥ (2) तत्र खातं भूमिगृहादि ॥ 1 ॥ उच्छ्रितं प्रासादादि ॥ 2 ॥ तदुभयं भूमिगृहोपरिस्थप्रासादम् ॥ 3 ॥ UTR-1
Page #329
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 271 / / व्याख्या -- मित्रवान्वयस्यवान् भवतीति योगः 1 / ज्ञातिमान् खजनवान् भवति 2 / उच्चैर्गोत्र उत्तमकुलः 3 / चः समुच्चये, वर्णवान् प्रशस्तशरीरच्छविः 4 / अल्पातङ्क आतङ्कविरहितो नीरोग इत्यर्थः 5 / महाप्राज्ञः पण्डितः 6 / अभिजातो विनीतः, स हि सर्वजनाभिगम्यो भवति, दुर्विनीतस्तु शेषगुणयुक्तोपि न तथेति 7 / अत एव च 'जसोत्ति' यशस्वी शुभख्यातिमान् 8 / 'बलेत्ति' बली कार्यकरणम्प्रति सामर्थ्यवान् 9 / उभयत्र सूत्रत्वान्मत्वर्थीय इति सूत्रद्वयार्थः ॥ 18 ॥ ननु यथोक्तगुणयुक्तं मानुष्यमेव तत्फलमुतान्यदपीत्याह मूलम् - भोच्चा माणुस्सए भोए, अप्पडिरूवे अहाउअं ॥ पुवं विसुद्धसद्धम्मे, केवलं बोहि बुज्झिआ ॥ 19 ॥ व्याख्या - भुक्त्वा मानुष्यकान् मनुष्यसम्बन्धिनो भोगान् मनोज्ञशब्दादीन्, अप्रतिरूपान् अनन्यतुल्यान् यथायुरायुषोऽनतिक्रमेण, पूर्व पूर्वजन्मनि विशुद्धो निदानादिरहितः सद्धर्मः शोभनधर्मोऽस्येति विशुद्धसद्धर्मः, केवलमकलङ्कं बोधिं जिनोक्तधर्मावाप्तिलक्षणं बुद्धा अनुभूय प्राप्येति यावत् ॥ 19 ॥ ततः किमित्याहमूलम् -- चौरंगं दुल्लहं मच्चा, संजमं पडिवज्झिआ ॥ तवसा धुअकम्मंसे, सिद्धे हवै सासएत्ति बेमि ॥ 20 ॥ ॥ ई तैयमज्झयणं सम्मत्तं ॥ तृतीयमध्ययनम् (3) UTR-1
Page #330
--------------------------------------------------------------------------
________________ // 272 // ब्याख्या-चतुरङ्गमुक्तखरूपं दुर्लभं दुष्प्रापं मत्वा ज्ञात्वा संयम सर्वसावद्यविरतिरूपं प्रतिपद्यासेव्य तपसा । वाखेनान्तरेण च धुतकर्माशो विध्वस्ताशेषकर्मभागः सिद्धो भवति, स चान्यतीर्थिककल्पितसिद्धवन्न पुनरिहायातीत्याह-शाश्वतः शश्चद्भवनात्, शश्वद्भवनञ्च पुनर्भवनिवन्धनकर्मबीजात्यन्तिकोच्छेदात्तथा चाह-"दग्धे बीजे यथात्यन्तं, प्रादुर्भवति नाङ्करः ॥ कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः ॥ 1 ॥ " इति सूत्रद्वयार्थः इति ब्रवीमीति प्राग्वत् ॥ 20 ॥ क्र्य्र्य्र्य्र्य्र्याय्माय्व्य् इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायत्रीमुनिविमलगणिशिष्योपाध्याय श्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ तृतीयाध्ययनं सम्पूर्णम् ॥ 3 ॥ ill nns UTR-1
Page #331
--------------------------------------------------------------------------
________________ SAGAR TODAR ANGRAGRAGA SHRTEDOSAROSHODHAN WINDAS DADRDOIROENitinAONKOREGAOSTEDO / / 273 // "सूरिं श्रीविजयानन्द, विजयानन्दकारकम् । "आत्माराम" इति ख्यातं, वन्दे सद्गुणलब्धये ॥ 1 ॥ " REValaNavelVENEVEVERes // इति तृतीयाध्ययनं सम्पूर्णम् ॥ WATEG O RY HTTPSE0% "वल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या, स ददातु सदा सुखम् ॥ 1 ॥ " b त्याला USAGDISSEDASIMUSCUSSOO hGRAT MaValevalavolevooVEDVEl Vaav UTR-1
Page #332
--------------------------------------------------------------------------
________________ // अथ चतुर्थाध्ययनम् ॥ / / 274 / / // अर्हन् । उक्तं तृतीयमध्ययनमथ चतुर्थमारभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तराध्ययने चतुरङ्गी दुर्ल भेत्युक्तमिह तु तत् प्राप्तावपि महते दोषाय प्रमादो, महते गुणाय चाप्रमाद इति प्रमादाप्रमादौ हेयोपादेयतया वक्तुं प्रमादाप्रमादाभिधं चतुर्थाध्ययनमाह, तस्य चेदमादिसूत्रम्मूलम्-असंखयं जीविअ मा पमायए, जरोवणीअस्स हु नत्थि ताणं ॥ एअं विआणाहि जणे पमत्ते, कं नु विहिंसा अजया गहिति ॥ 1 ॥ व्याख्या-असंस्कृतं असंस्करणीयं, जीवितं प्राणधारणं, यत्नशतैरपि सतो वर्धयितुं त्रुटितस्य वा तस्य कर्णपाशवत्सन्धातुमशक्यत्वात् , यदुक्तं-"वासाई दोण्णि तिण्णि व, वाहिजइ जै घरं पि सीडेइ ॥ सा का वि नत्थि नीई, सीडिजइ जीविरं जीए ! ॥ 1 ॥ " तथा-"मङ्गलैः कौतुकैर्योग-विद्यामंत्रैस्तथौषधैः ॥ न शक्ता मरणात्रातुं, सेन्द्रा देवगणा अपि ! ॥ 1 ॥ " ततः किं कार्यमित्याह- मा प्रमादीः, अयं भावः- यद्यायुः कथञ्चित्संस्कर्तुं शक्यं स्यात्तदा चतुरङ्गीप्राप्तायपि न प्रमादो दोपाय, यदा तु नैवं तदा चतुरङ्गी प्रमादिनां भूयो दुर्लभेति मा प्रमादं कृथाः। ननु ? वार्धक एव धर्म करिष्यामीति कोऽपि वक्ति इत्याशंक्याह-जरामुपनीतः प्रापितो गम्यमानत्वात्ख UTR-1
Page #333
--------------------------------------------------------------------------
________________ उत्तराध्ययन चतुर्थमव्य यनम्(4) / / 275 ॥ कर्मभिर्जरोपनीतस्तस्य 'हु' इति निश्चये नास्ति त्राणं शरणं, येन जराऽपनीयते न तच्छरणमस्ति, यदुक्तं-"रसायणं निसेवंति, मजं मंसं रसं तहा ॥ भुंजंति सरसाहारं, जरा तहवि न नस्सए ॥ 1 ॥ " जराजर्जरवपुषश्च नैव ताशी धर्मकरणशक्तिः स्यात्ततो यावदसौ न व्याप्नोति तावद्धर्मे मा प्रमादीः । उक्तं च-"तद्यावदिन्द्रियबलं, जरया रोगैर्न बाध्यते प्रसभम् ॥ तावच्छरीरमूछी, त्यक्त्वा धर्मे कुरुष्व मतिम् ॥ 1 ॥ " जरोपनीतस्य च त्राणं नास्तीत्यत्राऽट्टनमल्लो दृष्टान्तस्तत्र चायं सम्प्रदायः, तथाहि उज्जयन्यां नगया~ श्री-जितशत्रुर्नृपोऽभवत् ॥ तत्र चाप्रतिमलोभून्मलराजोऽट्टनाभिधः ॥ 1 ॥ स च गत्वान्यराज्यस्थै-रपि मल्लैरयुध्यत ॥ तस्य दोर्दण्डकण्डूस्तु, व्यपनिन्ये न केनचित् ॥ 2 ॥ तदा चाम्भोधितीरस्थे, पुरे सोपारकाभिधे ॥ मलयुद्धप्रियः सिंह-गिरिसंज्ञोऽभवन्नृपः ॥ 3 ॥यो मलेष्वजयत्तस्मै, भूपः सोऽदाद्धनं घनम् ॥ इति तत्राऽट्टनो गत्वा, प्रत्यन्दमजयत्परान् ॥ 4 ॥ ततः सिंहगिरिर्दध्यौ, यदागत्यान्यराज्यतः ॥ अयं जयति मन्मल्लान्ममापभाजना हि सा ॥ 5 ॥ ततोऽहमपरं कश्चि-त्कुर्वे मलं बलोत्कटम् ॥ ध्यात्वेति मार्गयन्मलं, वार्द्धितीरे ययौ नृपः ॥ 6 ॥ वसां पिबन्तं मीनानां, तत्राद्राक्षीच धीवरम् ॥ ततस्तं बलिनं ज्ञात्वा, पोषयामास पार्थिवः ॥ 7 ॥ अशिक्षयन्नियुद्धं च, भूपस्तस्य तरखिनः ॥ ततः सोऽभून्महामलो-जय्योन्यहस्तिमलवत् ॥ 8 ॥ अथानो नियुदाहे, समासन्ने निजात्पुराप्त् ॥ शम्बलेन बलीवर्द, भृत्वा सोपारकं ययौ ॥ 9 ॥ स च मात्स्यिकमलेन, नियुद्धे UTR-1
Page #334
--------------------------------------------------------------------------
________________ // 276 // निर्जितो द्रुतम् ॥ विषादमाससादोच्चै-भग्नो हस्तीव हस्तिना ॥ 10॥खीयावासे ततो गत्वा-'ट्टन एवं व्यचिन्तयत् ॥ केनाप्यजितपूर्वोहं, मल्लेनानेन निर्जितः ॥ 11 ॥ तारुण्योपचयाचायं, चीयमानबलः कथम् ? ॥ पुनर्जय्यो मया क्षीणी-जसा यौव्न्हानित्ः!॥12॥ कर्तव्या वैरशुद्धिश्च, मयोपायेन केनचित् ॥ शल्यवत् खाट्रकरोत्यन्तनिम्लानिर्हि मानिनाम् ॥ 13 ॥ ध्यात्वेति तजैत्रबलं, सोऽन्यं मलं गवेषयन् ॥ सौराष्ट्र बहवो मल्लाः, श्रुत्वेति । तमभिवजन् ॥ 14 ॥ भृगुकच्छसमीपस्थ-हरणीग्रामसीमनि ॥ एकं कर्षकमद्राक्षी-कर्पासवपनोद्यतम् ॥ 15 ॥ [ युग्मम् ] हलमेकेन हस्तेन, वाहयन्तं द्रुतं द्रुतम् ॥ द्वितीयेनोत्पाटयन्तं, फलहीस्तृणलीलया ॥ 16 ॥ तञ्च प्रेक्ष्य पुमानेष, बलिष्ठ इति चिन्तयन् ॥ तदीयाहारवीक्षायै, तत्रास्थाद्यावदट्टनः ॥ 17 ॥ [युग्मम् ] प्रातराशकृते तावलात्वा कूरभृतं घटम् ॥ तत्रागात्तत्प्रिया सोऽपि, सीरमच्छोटयत्ततः ॥ 18 ॥ कूरश्च सद्यः कुम्भस्थं, जनसे ग्रासलीलया ॥ गत्वा क्वापि पुरीपस्यो-सर्ग चक्रे च कर्पकः ॥ 19 ॥ अट्टनोऽपि ततो गत्वा, तत्पुरीषं व्यलोकत ॥ तच्चाद्राक्षीदतिखल्पं, शुष्कं छागपुरीषवत् ॥ 20 ॥ जाठराग्निं ततस्तस्य, ज्ञात्वा प्रबलमट्टनः ॥ वैरशुद्धिसमर्थोयं, भावीत्यन्तरभावयत् ॥ 21 ॥ तस्यैव सौधे सन्ध्यायां, ययाचे वसतिं च सः ॥ सोऽपि तामार्पयत्तत्र, मल्लोप्यस्था- | द्यथासुखम् ॥ 22 ॥ का युष्माकं जीविकेति, तं च पप्रच्छ वार्तयन् ॥ प्रोचे कृषीवलोप्येव-मस्म्यहं ननु निर्धनः । ॥ 23 ॥ तत्प्राज्येन प्रयत्नेन, कृषि कुर्वे तथा पि हि ॥ अन्नमप्युदरापर्ति-करं सम्पद्यते न मे ! ॥ 24 ॥ मलो UTR-1
Page #335
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 277 / / * वादीदमुं मुक्त्वो-द्यममेहि समं मया ॥ अतिस्तोकेन कालेन, कुर्वे त्वामीश्वरं यथा ! ॥ 25 ॥ सोप्यूचेऽहं तदा चतुर्थमध्यगच्छा-म्यादिशेद्यदि मां वशा ॥ पृष्टा मल्लेन तत्रार्थे, ततः साप्येवमब्रवीत् ॥ 26 ॥ उसोस्त्यनेन कर्पासो-'धुना KI यनम् (4) स च विनाऽमुना ॥ विनश्यति तदा च स्या-त्कथमाजीविका मम ? ॥ 27 ॥ मल्लोब्रवीदत्र यावान् , कर्पासश्चि। न्तितो भवेत् ॥ गृहाण तावतो मूल्य-मधुनैवार्पयामि ते ॥ 28 ॥ इत्युदीर्य तया प्रोक्त-मानं मल्लो ददौ धनम् ॥ | ततोनुमेने सा कान्तं, किं हि वित्तान्न जायते ? ॥ 29 ॥ अट्टनोथ तमादाय, ययावुज्जयनी जवात् ॥ पोषयामास । तं प्रोचइ-रुपायैश्च परश्शतैः ॥ 30 ॥ अशिक्षयच तस्योग्रं, मलयुद्धं महौजसः ॥ फलहीमल्ल इत्यस्या-'भिधानं च । विनिर्ममे ॥ 31 ॥ द्वितीयाब्दे च सम्प्राप्ते, मल्लयुद्धमहोत्सवे ॥ अट्टनोगात्समं तेन, पुनः सोपारके पुरे ॥ 32 ॥ अथ सिंहगिरौ राज्ञि, मलयुद्धदिदक्षया ॥ समं पौरैः परोल:-रङ्गमण्डपमाश्रिते ॥ 33 ॥ योधं योधमनेकेषु, मल्लेखूपरतेषु च ॥ नियुद्धार्थमढौकेतां, फलहीमात्स्यिको मिथः ॥ 34 ॥ [ युग्मम् ] क्षोभयन्तौ भुजास्फोट-रवैर्वीर- | मनांस्यपि ॥ कम्पयन्तौ धरापीठं, दुर्धरैः पादददुरैः ॥ 35 ॥ मुष्टामुष्टिप्रकुर्वन्तौ, दन्तादन्तीव कुञ्जरौ ॥ प्रबलैः OM पादविन्यास-नमयन्ताविव क्षमाम् ॥ 36 ॥ भूतले निपतन्ती च, छिन्नमूलमहाद्रुवत् ॥ मातलाचावधूयाङ्ग-मुत्तिछन्तौ विनिद्रवत् ॥ 37 ॥ विलगन्तौ मिथो बाढं, चिरान्मिलितबन्धुवत् ॥ कृतप्रहारहुडुव-द्वियुञ्जानौ च सत्वरम् ॥ 38 ॥ उत्पतन्तौ पतङ्गवत् , प्लवमानौ प्लवङ्गवत् ॥ तो चिरं चक्रतुर्मल-युद्धं मलशिरोमणी ॥ 39 ॥ UTR-1
Page #336
--------------------------------------------------------------------------
________________ / / 278 // 2 [पञ्चभिः कुलकम् ] किन्तु तुल्यबलौ वीक्ष्य, तौ जयश्रीः खयंवरा ॥ ध्यायन्ती कं वृणोमीति, नैकमप्यवृणोत्तदा ॥ 40 ॥ पूर्ण भावि द्वितीयेह्नि, नियुद्धमनयोर्ननु ॥ इत्युत्तस्थौ नृपस्ताव-चावपि खाश्रयं गतौ ॥ 41 ॥ ततोट्टनेन * फलही, प्रोचे पुत्र ! तदुच्यताम् ॥ तेन मल्लेन यद्वाढं, त्वदङ्गं बाधितं भवेत् ॥ 42 ॥ अट्टनाय ततः सर्व, फलही सत्यमब्रवीत् ॥ प्रायश्चित्तग्रहीतेव, गुरवे शुद्धमानसः ! ॥ 43 ॥ ततोऽट्टनः पक्वतैल-मर्दनैवह्नितापनैः ॥ तदर्भपजैश्च द्राग , विदधे तं पुनर्नवम् ॥ 44 ॥ मात्स्यिकस्यापि पार्थेऽङ्ग-मर्दकान्प्राहिणोन्नृपः ॥ स तु श्रमादिताङ्गोऽपि, गर्वान्नामर्दयद्वपुः ॥ 45 ॥ प्रोचे च क्नु रङ्कोयं, स्थातुं शक्ष्यति मे पुरः ॥ अहं ह्यमुष्य जनक-मप्यजैषं पुरा जवात्! ॥ 46 ॥ समयुद्धावजायेतां, द्वितीयदिवसेऽपि तौ ॥ पार्थिवे चोत्थिते प्राग्व-त्तमसज्जयदट्टनः ॥ 47 ॥ मात्स्यि। कस्तु मदाविष्टो-'चीकरनाङ्गगमर्दनम् ॥ नियुद्धमारभेतां तौ, तृतीयेप्यह्नि पूर्ववत् ॥ 48 ॥ तदा च मात्स्यिक वीक्ष्य, नियुद्धश्रान्तविग्रहम् ॥ निरोजस्कप्रहारञ्च, वैशाखस्थानसंस्थितम् ॥ 49 ॥ फलहीति वदंस्तस्य, भ्रूसंज्ञामट्टनो व्यधात् ॥ जग्राह फलहीग्राहं, पाणिना सोऽपि मात्स्यिकम् ॥ 50 ॥ [ युग्मम् ] तं कमण्डलुवन्मौलिं, परितोऽभ्रमयच सः ॥ ततस्तुष्टो बहुद्रव्य-महनायार्पयन्नपः ॥ 51 ॥ तच दत्वा हालिकाया-'हनोऽपि विससर्ज तम् ॥ खयं त्ववन्तीमगमत् , कृतार्थो वैरशुद्धितः ॥ 52 ॥ विमुक्तयुद्धव्यापारो, गृहे तिष्ठन् सुतादिभिः ॥ vRddho'yama'samarthoya-मिति सोऽहील्यतान्यहम् ! ॥ 53 ॥ ततो मानादनापृच्छय, तान् काशाम्बी जगाम सः ॥ आव. UTR-1
Page #337
--------------------------------------------------------------------------
________________ उत्तराध्ययन चतुर्थमध्ययनम् (4) / / 279 ॥ त्सरं सिषेवे च, स्थित्वा क्वापि रसायनम् ॥ 54 ॥ बलिष्ठतां ततः प्राप्तः, प्राप्ते युद्धोत्सवेऽटनः ॥ कुर्वन्नियुद्धमवधी- द्राज्ञो मलं निरङ्गणम् ॥ 55 ॥ आगन्तुकेन मल्लो मे, व्यापादित इति क्रुधा ॥ प्रशशंस न तं भूप-स्तेन लोकोऽपि नाऽस्तवीत् ! ॥ 56 ॥ ततो माभूच्छ्रमो व्यर्थो, ममेयानिति चिन्तयन् ॥ इत्येकामत्रवीदाया~, खं ज्ञापयितुमट्टनः । ॥ 57 ॥ सा चेयं-"कथयति वनशकुनानां, कथयत हे शकुनकाः ! शकुनकानाम् ॥ यदिहाहनेन निहतो, निरङ्गणः शस्त्ररहितेन ! ॥ 58 ॥ " श्रुत्वेति श्रुतपूर्वी तं, महामलं महीपतिः ॥ यावजीवं जीविकाह, तुष्टस्तस्मै ददौ । धनम् ॥ 59 ॥ लोकोऽपि द्रविणं तस्मै, यथाशक्ति ददौ तदा ॥ तत्रस्थं प्राप्तवित्तं च, श्रुश्रुवुर्बन्धवोऽपि तम् ॥ 60 ॥ ततस्तेऽभ्येत्य तत्पार्थे, तं पादपतनादिभिः ॥ विश्वास्योपयिकैः प्राग्व-दश्रयन् वित्तलोभतः ॥ 61 ॥ अध्यासीदट्टनो वित्त-लुब्धा ह्येते श्रयन्ति माम् ॥ निर्धनस्य तु मे भूयः, करिष्यन्ति पराभवम् ॥ 62 ॥ विस्रसापि शरीरं । मे, स्वीकरोति शनैः शनैः ॥ तया व्याप्तस्तु नैवाहं, भविष्याम्यौषधैर्युवा ॥ 63 ॥ अधीनं मानवानां त-ड्रेषजं न हि विद्यते ॥ पुनर्नवं भवेद्येन, जराजर्जरमङ्गगकम् ॥ 64 ॥ न च वार्धकदिव्यास्त्रं, प्रयुक्तं कालविद्विषा ॥ पतस्काये स्खलयितुं, शक्यं खजनकङ्कदैः ! ॥ 65 ॥ तजराया न हि त्राणं, भेषजं बन्धवोऽपि च ॥ त्राणं तु धर्म एव स्या-त्सर्वावस्थासु तत्वतः ॥ 66 ॥ तत्सामर्थ्य किञ्चिदस्तीह देहे, यावत्तावद्धर्ममाराधयामि ॥ ध्यात्वेत्यन्तं सद्गुरूणामुपान्ते, प्रव्रज्याऽभूदट्टनः सौख्यपात्रम् ॥ 67 ॥ इत्यट्टनमल्लकथा ॥ UTR-1
Page #338
--------------------------------------------------------------------------
________________ // 280 // एवं जराभिभूतस्याट्टनस्येव भेषजैः खजनैर्वा त्राणं न भवति । ततश्च 'एअमित्यादि' एतमनन्तरोक्तमर्थ विज्ञानीहि विशेषेणावबुध्यख, तथा एतच्च वक्ष्यमाणं जानीहि, जना लोकाः प्रमत्ताः प्रमादपराः 'उभयत्र सूत्रत्वादेक वचनं' कं ? अर्थ, प्रक्रमात् त्राणं, 'नु' इति वितर्के, विहिंस्रा विविधहिंसनशीलाः, तथा अयताः pApasthAnebhyora'nuparatAH, 'गहितित्ति' ग्रहीष्यन्ति खीकरिष्यन्ति, अयं भावः-एते प्रमत्तादिविशेषणान्विताः खकृतदुष्कर्मभिर्नरकादिकमेव यातनास्थानं यास्यन्ति, परं नास्ति त्राणमिति सूत्रार्थः ॥ 1 ॥ इह चासंस्कृतं जीवितं, ज नीतस्य च न त्राणमतो मा प्रमादीरित्युक्ते, अर्थस्यापि पुरुषार्थतया सकलैहिकामुष्मिकफलनिबन्धनतया च तदुपार्जनं प्रति प्रमादो न कार्य इति केषाञ्चित्कदाशयो भवतीति तन्मतमपाकर्तुमाह मूलम्-जे पावकम्मेहिं धणं मणूसा, समाययंती अमैं गहाय ॥ पहाय ते पासपयट्टिए नरे, वेराणुबद्धा नरयं उविंति ॥ 2 ॥ ___ व्याख्या-ये केचन पापकर्मभिः कृषिवाणिज्यादिभिरनुष्ठानैर्धनं द्रव्यं मनुष्या मानवास्तेषामेव प्रायो द्रव्योपार्जनोपायप्रवृत्तेरित्थमुक्तं, समाददते स्वीकुर्वते, अमतिं कुमतिं, "धनैर्दुःकुलीनाः कुलीना भवन्ति, धनैरेव पापात्पुननिस्तरन्ते ॥ धनेभ्यो विशिष्टो न लोकेऽस्ति कश्चि-द्धनान्यजयध्वं धनान्यजयध्वम् ॥ 1 ॥ " इत्यादिकां गृहीत्वा प्रधार्य, प्रहाय प्रकर्षेण हित्वा धनमेव ते धनैकरसिकाः, 'पासपयट्टिअत्ति' पाशा इव पाशा बन्धननिबन्धन UTR-1
Page #339
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 281 ॥ त्वात्स्त्रियः, उक्तं च-"वारी गयाण जालं, तिमीण हरिणाण वग्गुरा चेव ॥ पासा य सउणयाणं, नराण बंधत्थ- चतुर्थमध्यमित्थीओ ॥ 1 ॥ " इति, तेषु 'पयटिअत्ति' आर्षत्वात् प्रवृत्ताः पाशप्रवृत्ता नराः पुरुषाः, पुनर्नरोपादानमादरख्याप- | यनम् (4) नार्थ, वैरेण वैरहेतुना पापकर्मणानुबद्धाः सततमनुगता वैरानुबद्धा नरकं रत्नप्रभादिकं उपयान्ति गच्छन्ति, ते हि ॥ द्रव्यमुपायं रामाखभिरमन्ते, तदभिरत्या च नरकगतिभाज एव स्युरिति भावः, तस्मादिहेव वधबन्धादिहेतुतया । परत्र च नरकादि दुर्गतिदायित्वेन तत्वतः पुरुषार्थ एव न भवत्यर्थ इति तत्त्यागतो धर्म प्रति मा प्रमादीरित्युक्तं । भवति । द्रव्यलुब्धानां चात्रैवापायदर्शकोऽयमुदाहरणसम्प्रदायः___ तथा हि नगरे क्वापि, बभूवैको मलिम्लुचः ॥ स चैकमखनत्कूपं, महान्तं खगृहान्तरे ॥ 1 ॥ दत्वा क्षात्रं तम-| खिन्यां, सलक्ष्मीकगृहेषु स्ः॥ बहुलं द्रव्यमादाय, कूपे तत्राक्षिपत्सदा ॥ 2 ॥ धनं दत्वा च कस्यापि, परिणिन्ये । स कन्यकाम् ॥ निर्गुणोऽपि जनो जाया-मवाप्नोति धनेन हि ! ॥ 3 ॥ प्रजातायां तु जायाया-मिति दध्यौ स तस्करः ॥ वृद्धिगतान्यपत्यानि, वक्ष्यन्त्यन्यस्य मे रमाम् ! ॥ 4 ॥ अपत्यमपि हन्तव्यं, तलक्ष्मीक्षयकृन्मया ॥ तज- 14 नन्यां तु जीवन्त्यां, तन्निहन्तुं न शक्ष्यते !॥5॥साप्त्यापि वधूर्वध्या, तन्मयेति विमृश्य सः ॥ तत्रैव कूपे चिक्षेप, निहत्य ससुतां स्त्रियम् ॥ 6 ॥ द्रव्येणान्यां पुनः पाणी, कृत्य प्राग्वजघान सः ॥ एवं पुनः पुनर्लोभ-ग्रहग्रस्तो विनिर्ममे ! ॥ 7 ॥ अन्यदा स कनीमेका-मुपयेमे मनोरमाम् ॥ जातापत्यामपि न ता-मवधीद्रूपमोहितः ॥ 8 ॥ UTR-1
Page #340
--------------------------------------------------------------------------
________________ // 282 // पूर्णाष्टवर्षे साते, तजाते चेत्यचिन्तयत् ॥ मया भूयस्तरं काल-मियं मोहेन रक्षिता ॥ 9 ॥ एनां निहत्य तत्पश्चात् , मारयिष्यामि दारकम् ॥ ध्यात्वेति मारयित्वा तां, कूपे तत्राक्षिपद्रुतम् ! ॥ 10 ॥ मार्यमाणां च तां वीक्ष्य, भयभ्रान्तस्तदङ्गजः ॥ गृहान्निर्गत्य पूचके, निर्बलानां ह्यदो बलम् ! ॥ 11 ॥ ततः किं पूत्करोषीति, लोकैः पृष्टो जगाद सः ॥ निहत्य जनयित्री मे, कूपे क्षिप्ताधुनामुना ॥ 12 ॥ तच्छ्रुत्वा तस्य सौधान्तः, प्रविश्योरींशपूरुषाः ॥ तं चौरं जगृहुर्जीव-ग्राहं ग्राहा इव द्विपम् ॥ 13 ॥ कूपं च ददृशुर्द्रव्या-पूर्णमस्थिभिराकुलम् ॥ ततोऽवबुध्यतं दस्युं, बड्दा निन्युनूपान्तिकम् ॥ 14 ॥ भूपोप्युपायैर्भूयोभि-स्तं प्रपीड्याखिलं धनम् ॥ लोकेभ्यो दापयत्तं च, विडम्ब्यामारयद्रुतम् ॥ 15 ॥ इत्यर्थलोभेन कुकर्म कुर्व-निहापि पीडामधियाति जन्तुः ॥ अमुत्र चाधोगतिमेति तेन, त्यक्त्वार्थलोभं कुरु धर्मयत्नम् ॥ 16 ॥ इति द्रव्यलोभे चोरकथा ॥ तदेवं धनमत्र परत्र चानर्थकारीति सूत्रार्थः ॥ 2 ॥ अथ कर्मणोऽवन्ध्यतां कथयन् प्रस्तुतमेवार्थ द्रढयितुमाहमूलम्-तेणे जहा संधिमुहे गहीए, स कम्मुणा किच्चै पावकारी ॥ एवं पया पेच्च इदं च लोए, कडाण कम्माण न मुक्खु अत्थि ॥ 3 ॥ व्याख्या-स्तेनश्चौरो यथा सन्धिमुखे क्षात्रद्वारे गृहीत आत्तः खकर्मणा खीयानुष्ठानेन कृत्यते छिद्यते पापकारी । पापकरणशीलः, कथं पुनरयं कृत्यते ? इत्यत्र सम्प्रदायस्तथा हि UTR-1
Page #341
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 283 / / नगरे क्वाप्यभूत्कोपि, चौरश्चौर्यविशारदः ॥ स चानेकप्रकारेषु, क्षात्रेषु निपुणोभवत् ॥ 1 ॥ नन्द्यावर्तघटा- 1 चतुर्थमव्यम्भोधि-कपिशीर्षादिसंस्थितम् ॥ क्षात्रं दत्वान्वहं चक्रे,तास्कय स हि तस्करः ॥ 2 ॥ सर्वतो दत्तफलके-'न्यदास्- यनम् (4) पवरके क्वचित् ॥ स क्षात्रमखनच्चारु, कपिशीर्षकसंस्थितम् ॥ 3 ॥ तत्र क्षात्रं खनन्तं तं, ज्ञात्वा जाग्रद्गृहाधिपः ॥ उत्थाय तं प्रदेशं द्राक् , बभाज निभृतक्रमः ॥ 4 ॥ गृहे प्रविष्टः शस्त्रेण, प्रहरिष्यति मामसौ ॥ इति सोऽर्धप्र- 1 विष्टं तं, द्रुतं जग्राह पादयोः ॥ 5 ॥ ततो गृहीतोहमिति, स प्रोचे बाह्यदस्य ॥ सोऽपि तं हस्तयोधृत्वा, बहिः । ऋष्टुं समाकृषत् ॥6॥सोऽन्त्ःस्थेन् गृहेशेन, बहिःस्थेन च दस्युना ॥ आकृष्यमाणो नैवाभू-स्वाङ्गसङ्गोपने क्षमः ॥ 7 ॥ अतीव सङ्कटे क्षात्रे, तदा तत्र खनिर्मिते ॥ सोऽकृत्यत भृशं तीक्ष्णैः, कपिशीर्षकदन्तकैः ॥ 8 ॥ ततः स चौरः सपराक्रमाभ्यां, ताभ्यामुभाभ्यामपि कृष्यमाणः ॥ क्षात्रेण तेन खकृतेन कृत्तः, पीडां प्रपेदे मरणावसानाम् ! ॥ 9 ॥ इति स्वकृतकर्मभोगे चोरकथा ॥ एवमनेनोदाहरणदर्शितन्यायेन प्रजा प्राणिसमूहरूपा, प्रेत्य परलोके, 'इहं च लोएत्ति' इह लोके च, खकृतकर्मनिर्मितविविधबाधाभिः कृत्यते, कुतश्चैवमुच्यत इत्याह- यतः कृतानां । कर्मणां न मोक्षोऽस्ति, यदुक्तं-"यदिह क्रियते कर्म, तत् परत्रोपभुज्यते ॥ मूलसिक्तेषु वृक्षेषु, फलं शाखासु । जाय्ते॥1॥" ततः पापकर्म न विधेयं, आस्तां वा पापकर्म, तत्प्रशंसाऽऽशंसाऽपि न कार्या, तस्या अप्यनर्थहेतुत्वात्तथा च वृद्धाः UTR-1
Page #342
--------------------------------------------------------------------------
________________ // 284 // दस्युरेकः पुरे क्वापि, दुरारोहेपि मन्दिरे ॥ आरुह्य क्षात्रमखन-द्धनं चादाय निर्ययौ ॥ 1 ॥ ततः प्रात। भुद्र्व्य्-vinaashotpnnduHkhtH|| प्रबुद्धेन गृहेशेन, तुमुले बहुले कृते ॥ 2 ॥ लोके च मिलिते भूरि-तरे तत्र स तस्क ॥ कः किं वक्तीति निर्णेतु-मागान्म[लवेषभृत् ॥ 3 ॥ [ युग्मम् ] लोकाश्चैवं तदा प्रोचु-र्दुरारोहेऽत्र वेश्मनि ॥ Ke आरुह्य दस्युना तेन, क्षात्रमेतत्कथं कृतम् ? ॥ 4 ॥ क्षात्रेणानेन लघुना, परास्कन्दी कथं च स ॥ प्रविष्टो वित्त मादाय, निर्गतो वा भविष्यति ? ॥ 5 ॥ तदस्य खेचरस्येव, पाटचरशिरोमणेः ॥ वाचामगोचरां शक्तिं, दृष्ट्वा चित्री यते मनः ॥ 6 ॥ इति लोकोक्तिमाकर्ण्य, तुष्टश्चौरोऽप्यचिन्तयत् ॥ सत्यमेतत्कथमहं, प्रविष्टो निर्गतोऽमुना ? ॥ 7 ॥ K इति खीयं वीक्षमाणो, वक्षः कुक्षी कटीतटम् ॥ मुहुर्मुहुः क्षात्रमुखं, प्रेक्षाञ्चक्रे jddaashyH!॥ 8 // तत्रागता राज नरास्ततस्तं, निश्चित्य चौरं जगृहुः सुदक्षाः ॥ निन्युश्च सद्यो नृपतेरुपान्ते, नृपोपि तं शिक्षयति स्म सम्यक् ! ॥ 9 ॥ इति पापप्रशंसाभिलाषे चौरकथा ॥ एवं पापकर्मप्रशंसाभिलाषोपि सदोष इति न कार्य इति सूत्रार्थः ॥ 3 ॥ इह च कर्मणामवन्ध्यत्वमुक्तं, तत्र च कदाचिद्वन्धुभ्य एव तन्मुक्ति विनी, अमुक्तौ वा धनादिवत्तद्विभज्यैवामी भोक्ष्यन्त। इत्यपि कश्चिन्मन्येताऽत आह मूलम्-संसारमावण्ण परस्स अट्टा, साहारणं जं च करेइ कम्मं ॥ कम्मस्स ते तस्स उ वेअकाले, न बंधवा बंधवयं उविंति ॥ 4 ॥ UTR-1
Page #343
--------------------------------------------------------------------------
________________ उत्तराध्ययन चतुर्थमध्ययनम् (4) / / 285 ॥ व्याख्या-संसरणं तेषु तेषूचावचकुलेषु पर्यटनं संसारस्तमापन्नः प्राप्तः परस्यात्मव्यतिरिक्तस्य पुत्रकलत्रादेः 'अट्ठत्ति' अर्थात् प्रयोजनमाश्रित्य साधारणं 'जंचत्ति' चस्य वा शब्दार्थत्वाद्भिन्नक्रमत्वाच साधारणं वा यदात्मनोन्येषाश्चैतद्भविष्यतीति बुद्धिपूर्वकं करोति कर्म कृष्याद्यनुष्ठानं, भवानिति गम्यं, कर्मणस्तस्यैव कृष्यादेः ते तव कर्मकर्तुः 'तस्सउत्ति' तु शब्दस्यापिशब्दार्थत्वात्तस्यापि परार्थस्य साधारणस्य वा आस्तामात्मनिमित्तस्येति भावः, वेदकाले विपाककाले न नैव बान्धवाः खजना यदर्थ कर्म कृतवान् ते बान्धवतां तद्विभजनस्फेटनादिना 'उवितित्ति' उपयान्ति, तेन खजनोपरि मोहं हित्वा धर्म एवावहितेन भाव्यं । उक्तञ्च___ "रोगाघ्रातो दुःखादितस्तथा खजनपरिवृतो जीवः ॥ क्वणति करुणं सबाष्पं, रुजं निहन्तुं न शक्तोसौ ॥ 1 ॥ माता भ्राता भगिनी, भार्या पुत्रस्तथा च मित्राणि ॥ न नन्ति ते यदि रुज, खजनबलं किं वृथा वहसि ? ॥ 2 ॥ रोगहरणेप्यशक्ताः, प्रत्युत धर्मस्य ते तु विघ्नकराः ॥ मरणाच न रक्षन्ति, खजनपराभ्यां किमभ्यधिकम् ? ॥ 3 ॥ तस्मात्खजनस्यार्थे, यदिहाकार्य करोषि निर्लज्ज ! ॥ भोक्तव्यं तस्य फलं, परलोकगतेन ते मूढ ! ॥ 4 ॥ तस्माखजनस्योपरि, विहाय रागं च निवतो भूत्वा ॥ धर्म कुरुष्व यत्ना-दिहपरलोकस्य पथ्यदनम् ! ॥ 5 ॥ " अत्रोदाहरणमाभीरीवञ्चकवणिजस्तत्र चायं सम्प्रदायः तथा हि नगरे क्वापि, वणिगेकोऽभवत्पुरा ॥ स च हट्टस्थितश्चक्रे, व्यापार प्रतिवासरम् ॥ 1 ॥ अन्यदा सर UTR-1
Page #344
--------------------------------------------------------------------------
________________ / / 286 // लात्यर्थ-माभीर्येका तदापणे ॥ रूपकद्वयमादाय, कर्पासार्थमुपागमत् ॥ 2 ॥ कर्पासश्च समर्थोऽभू-तदा तस्मात्स नैगमः ॥ एकरूपककर्पासं, तोलयित्वा ददौ द्विशः ॥ 3 ॥ द्वयो रूपकयोर्दत्तः, कर्पासो मे द्विरर्पणात् ॥ सा तु ज्ञात्वेति तावन्तं, तमादाय ययौ द्रुतम् ॥ 4 ॥ वणिक् स तु तदा दध्यौ, रूपकोऽयं मया मुधा ॥ लेभे भाग्यात्तदर्न-मुपभुजेऽहमात्मना ! ॥ 5 ॥ इति ध्यात्वा रूपकस्य, तस्याज्यसमितागुडान् ॥ गृहे प्रैषीद्भार्यया च, घृतपूरानचीकरत् ! ॥ 6 ॥ तयाऽथ घृतपूरेषु, कृतेष्यागात्पुरान्तरात् ॥ तजामाता तत्र मित्र-युक्तः कार्येण केनचित् ! ॥ 7 ॥ ततः सा घृतपूरैस्तै-सं सतंत्रमभोजयत् ॥ जामाता हि भवेत्प्रायः, श्वश्रूणामतिवल्लभः ! ॥ 8 ॥ तस्मिन् गते च स वणिग् , भोजनाय गृहं गतः ॥ वीक्ष्य खाभाविकं भक्त-मेवं पप्रच्छ कामिनीम् ! ॥ 9 ॥ मनखिनि ! कुतो नाद्य, घृतपूराः कृतास्त्वया ? ॥ जगाद रमणी खामि-निर्मितास्तेऽभवन्मया ॥ 10 ॥ किन्तु हेतोः कुतोप्यत्रायातोऽस्मदुहितुः प्तिः॥ समित्रो घृतपूरैस्तै- जितो गमनोत्सुकः ! ॥ 11 ॥ तन्निशम्य समुत्पन्न-विषादः स व्यचिन्तयत् ॥ मया परार्थमाभीरी-वराकी वञ्चिता वृथा ! ॥ 12 ॥ तद्विप्रतारणोत्पन्नं, पापमेव मम स्थितम् ॥ घृतपूरास्तु ते जग्धाः, परैरेत्य कुतश्चन ॥ 13 ॥ पापं हि क्रियते मूढैः, स्त्रीपुत्रादिकृते भृशम् ॥ विपाकस्य तु काले त-त्खयमेवोपभुज्यते ! ॥ 14 ॥ इति ध्यायन् बहिर्गत्वा, देहचिन्तां विधाय सः ॥ ग्रीष्ममध्याह्नार्कतप्तो, विश* श्राम तरोतले ॥ 15 ॥ साधुमेकं च भिक्षायै, यान्तं वीक्ष्यैवमत्रवीत् ॥ भगवन्नेहि विश्राम्य, वार्तयन्मामिह UTR-1
Page #345
--------------------------------------------------------------------------
________________ उत्तराध्ययन चतुर्थमध्ययनम् (4) / / 287 ॥ क्षणम् ॥ 16 ॥ मुनिआनी जगौ गम्यं, खकार्येण मया द्रुतम् ॥ विश्रामाय ततो नाहं, स्थास्थामीह महामते ! ॥ 17 ॥ वणिकू प्रोचेन्यकार्येणा-'प्यार्य ! किं कोपि गच्छति ? ॥ यद्भवद्भिः स्वकार्येण, मया गम्यमितीरितम् ! ॥ 18 ॥ उवाच मुनिरन्यार्थे, क्लिश्यन्ते बहवो जनाः ॥ भार्याद्यर्थ क्लिश्यमान-स्त्वमेवात्र निदर्शनम् ॥ 19 ॥ इत्येकेनैव वाक्येन, प्रतिबोधमवाप सः ॥ समयाह वचः खल्प-मपि हि स्यान्महाफलम् ! ॥ 20 ॥ ततः पूज्याः क तिष्ठन्तीत्यपृच्छत्तं मुनि वणिक् ॥ जगाद यतिरुद्याने, तिष्ठाम्यहमितः स्थिते ॥ 21 ॥ निर्ग्रन्थोऽथ पुरे गत्वा, प्राप्तप्रासुकभोजनः ॥ उद्यानेगात्कृताहारः, खाध्यायं च व्यधात्सुधीः ॥ 22 ॥ वेलानुसारतो ज्ञात्वा, कृताहारं । तपोधनम् ॥ गत्वा तदन्तिके श्रौषी-जैन धर्म स नैगमः ॥ 23 ॥ बन्धूनापृच्छय दीक्षाय, यावदायाम्यहं विभो ! ॥ तावत्पूज्यैरिह स्थेय-मित्यूचे च विरक्तधीः ॥ 24 ॥ गृहे च गत्वा खजनान् , जायां चेति जगाद स्ः॥ हट्टव्या। पारतो लाभः, खल्प एव प्रजायते ॥ 25 ॥ करिष्ये देशवाणिज्य, प्राज्यलाभकृते ततः ॥ तच स्यात्सार्थवाहेन, विद्यते । द्वौ च ताविह ॥ 26 ॥ तत्रैकः खधनं दत्वा, नयते पुरमीहितम् ॥ तत्र चोपार्जिते वित्ते, भागं गृह्णाति न खयम् ॥ 27 ॥ द्वितीयस्तु निजं वित्तं, प्रदत्ते नैव किञ्चन ॥ पूर्जितं च सकलं, सेवितः सन् विलुम्पति ॥ 28 ॥ तद्रूत सार्थनाथेन, केन साकं ब्रजाम्यहम् ? ॥ खजनाः प्रोचिरे यातु, प्रथमेन समं भवान् ॥ 29 ॥ ततः स बन्धुभिस्सत्रा, तत्रोद्याने द्रुतं ययौ ॥k सार्थवाह इति तैः, पृष्टश्चैवमवोचत ॥ 30 ॥ स्थितः किङ्केलिवृक्षाधः, साधुरेष गुणो UTR-1
Page #346
--------------------------------------------------------------------------
________________ / / 288 // द्धिः॥सिद्धिपुर्याः सार्थवाहो, दत्वा धर्मधनं निजम् ॥ 31 ॥ व्यापारं कारयत्यशं, न च गृह्णात्युपार्जिते ॥ तद नेन समं मुक्ति-पुरी यास्यामि कामिताम् ॥ 32 ॥ [ युग्मम् ] सार्थेशोऽन्यस्तु विज्ञेयो, जायादिखजनात्मकः ॥ स हि धर्मधनं प्राच्यं, हन्ति दत्ते न च स्वतः ॥ 33 ॥ किञ्च युष्माभिरेवोक्तं, यदायेन समं ब्रज ॥ तन्मुक्त्वा बन्धुसम्बन्धं, साधुमेनं श्रयाम्यहम् ॥ 34 ॥ इत्युदीर्य स वणिग्मुनिपार्थे, बन्धुमोहमपहाय महात्मा ॥खीच्कार् मुनिधर्ममुदारं, सौख्यमत्र च परत्र च लेभे ॥ 35 ॥ इति बन्धुमोहापोहे वणिकथा ॥ यथा चायं वणिक् खजनखरूपं भावयन् धर्म प्रतिपन्नस्तथान्यैरपि दक्षैर्यतितव्यमिति सूत्रार्थ्ः॥4॥ इत्थं तावत्वकृतकर्मणां बन्धुभ्यो न muktiPI रित्युक्तं, अधुना तु द्रव्यमेव तन्मुक्तये भावीति कस्याप्याशयः स्यादत आह मूलम्-वित्तेण ताणं न लभे पमत्ते, इमम्मि लोए अदुवा परत्था ॥ दीवप्पणट्टेव अणंतमोहे, नेआउअंदटुमदट्ठमेव ॥ 5 ॥ व्याख्या-वित्तेन द्रव्येण त्राणं खकृतकर्मभ्यो रक्षणं न लभते न प्राप्नोति, प्रमत्तो मद्यादिप्रमादवशं गतः, क्के। त्याह-'इमम्मित्ति' अस्मिन्ननुभूयमाने लोके जन्मनि, 'अदुवत्ति' अथवा परत्रेति परभवे । यचोक्तमिह लोके इति, तत्र पुरोहितपुत्रोदाहरणम् , तत्र चायं सम्प्रदायः- तथा हि नगरे क्वापि, भूपः कुत्रचिदुत्सवे ॥ बहिर्नियति शुद्धान्ते, प्रोचैरित्युदघोषयत् ॥ 1 ॥ सर्वैरपि नरैः सद्यो, निर्गन्तव्यं बहिः पुरात् ॥ न निर्यास्यति यस्तं तु, निग्रहीष्यति UTR-1
Page #347
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 289 / / भूपतिः ॥ 2 ॥ तदाकर्ण्य नराः सर्वे, निर्ययुस्त्वरितं पुरात् ॥ राज्ञामाज्ञामनुल्लंघ्यां सुधीरुल्लंघते हि कः ? ॥ 3 ॥ तदाचैको राजमित्रं, पुरोहितसुतो युवा ॥ न निर्ययौ पुराद्वार - वधूधामनि संस्थितः ॥ 4 ॥ कथञ्चित्तं च विज्ञाय, जगृहुर्नृपपूरुषाः ॥ तेभ्यः किञ्चिद्वितीर्यात्मा, न तु तेन व्यमोच्यत ॥ 5 ॥ किन्तु राज्ञो वयस्योह-मिति दर्पात्स तैः समम् ॥ चक्रे विवादं दर्पो हि, स्यादन्धकरणो नृणाम् ! ॥ 6 ॥ ततस्तं पार्थिवोपान्ते, निन्यिरे नृपपूरुषाः ॥ राज्ञाप्याज्ञाभङ्गकारी-त्यादिष्टो वध्य एव सः ! ॥ 7 ॥ पुरोहितस्तदाकय-पेत्योर्वीशमदोवदत् ॥ स्वामिन्! ददामि सर्वस्वं, तद्विमुञ्चत मे सुतम् ॥ 8 ॥ पुरोहितेनेति धनेन भूपो, निमंत्रयमाणोऽपि न तं मुमोच ॥ ततः सशूलामधिरोपितोऽन्तं, जगाम दीनः शरणेन हीनः ! ॥ 9 ॥ धनं न त्राणायेत्यर्थे पुरोहितसुतकथा ॥ एवमन्येपि वित्तेन त्राणमत्रैव तावन्न लभन्ते आस्तामन्यजन्मनि, तन्मूर्च्छावतः पुनरधिकं दोषमाह - 'दीवेत्यादि' तत्र 'दीवपणेट्टत्ति' प्राकृतत्वात्प्रनष्टदीप इव, विगतप्रकाशदीप इव, अनन्तस्तद्भव एव प्रायस्तस्यानुपरमात् मोहो मिथ्याज्ञानमोहरूपी द्रव्यादिमोहात्मको वाऽस्येत्यनन्तमोहः, 'नेआउअंति' निश्चित आयो लाभो न्यायो मुक्तिरित्यर्थः, स प्रयोजनमस्येति नैयायिकस्तं, सम्यग्दर्शनादि - रूपं मुक्तिमार्ग, 'दहुंति' अपेर्गम्यत्वाद् दृष्ट्वापि उपलभ्यापि, 'अदहुमेवत्ति' प्राकृतत्वादद्रष्टैव भवति, अत्र चायं सम्प्रदायः तथा हि महति क्वापि, भूधरे भूरिकन्दरे ॥ तिग्मांशुकिरणाभेद्य - नीरन्ध्रवनगह्वरे ॥ 1 ॥ वह्निमेधांसि चादाय, गृहतगुरुदीपिकाः ॥ बिलेन विविशुः केपि धातुवादपरा नराः ॥ 2 ॥ [ युग्मम् ] तत्र तेषां प्रमादेन, विध्यातौ चतुर्थ मध्ययनम् (4) UTR-1
Page #348
--------------------------------------------------------------------------
________________ / / 290 / / वह्निदीपकौ ॥ सर्वेषामपि जन्तूनां, प्रमादो हि रिपूयते ! ॥ 3 ॥ ततो गुहातमोजात-मोहास्ते परितोऽभ्रमन् ॥ दृष्टपूर्व बिलाध्वानं, न पुनर्लेभिरे तदा ॥ 4 ॥ तत्र भ्रमन्तश्च महाविषैस्ते, दष्टा भुजङ्गैर्विषघूर्णिताङ्गाः ॥ कुत्रापि गर्ने पतिताश्च निम्ने, जग्मुः कृतान्तातिथितां वराकाः ! ॥ 5 ॥ इति धातुवादिकथा ॥ यथा चैते प्रदीपदृष्टबिला। ध्यानोपि प्रमादप्रनष्टप्रदीपास्तमोविमूढाः सर्पदष्टा गर्ने पतिताश्च तं मार्ग दृष्ट्वाप्यद्रष्टार एव जाताः, एवमन्योऽपि प्राणी कथञ्चित्कर्मक्षयोपशमादेः प्राप्तात् श्रुतज्ञानदीपान्मुक्तिमार्ग दृष्ट्वापि वित्ताद्यासक्तिप्रमादनष्टश्रतज्ञानदीपो मिथ्याज्ञानतमोविमूढो लोभाहिदष्टः कुगतिगर्ते पतितश्च तस्याऽद्रष्टेव भवति, तथा च न केवलं खतस्त्राणाय वित्तं न भवति किन्तु कथञ्चिलब्धं त्राणहेतु सम्यग्दर्शनादिकमप्युपहन्तीति सूत्रार्थः ॥ 5 ॥ एवं वित्तादि न त्राणायेत्युपदर्य यत्कर्तव्यं तदाह मूलम्-सुत्तेसु आवी पडिबद्धजीवी, न वीससे पंडिअ आसुपण्णे । घोरा मुहुत्ता अबलं सरीरं, भारंडपक्खीव चरप्पमत्तो ॥ 6 ॥ व्याख्या-सुप्तेषु द्रव्यतः शयानेषु, भावतस्तु धर्म प्रत्यजामत्सु, 'चः' पादपूरणे, 'अपिः' सम्भावने, ततोऽयमर्थः, I । सप्तेष्वप्यास्तां जाग्रत्सु, प्रतिबुद्धो द्रव्यतो निद्रारहितो, भावतस्तु यथावस्थितवस्तुज्ञानवान् , जीवतीत्येवं शीलः प्रतिबुद्धजीवी, अयं भावः-द्विधा सुप्तेष्वपि निर्विवेकजनेषु विवेकी न गतानुगतिकतया खपिति, किन्तु द्विधापि प्रति UTR-1
Page #349
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 291 / / बुद्ध एव यावज्जीवमास्ते, अत्र च द्विधाप्यप्रमत्ततायां 'अगडदत्त' उदाहरणं, तत्र चायं सम्प्रदायः । तथा हिअत्रैव भरते पुण्य - पीयूष कमलाकरे । पद्माश्रितं पद्ममिवाऽभवच्छङ्खपुरं पुरम् ॥ 1 ॥ न्यायान्यायक्षीरनीर - विवेचनविचक्षणः ॥ राजहंसोऽभवत्तत्र, गुणैर्नाम्ना च सुन्दरः ॥ 2 ॥ शक्रस्येव शची तस्य, सुलसाख्या महिष्यभूत् ॥ सर्वाङ्गसुभगालोक - नेत्राध्वगसुधाप्रपा ॥ 3 ॥ यथामनोरथं भोगा - नुपभुञ्जनयोस्तयोः ॥ बभूवागडदत्ताह्नो, नन्दनः सुन्दराकृतिः ॥ 4 ॥ पित्रोर्मनोरथैः सार्धं, वर्धमानः क्रमेण सः ॥ प्राप तारुण्यमस्वर्ण-रत्वं सर्वाङ्गभूषणम् ॥ 5 ॥ लोकंपृणस्य तस्योर्वी - दयितस्य सुतोऽपि सः ॥ जनोद्वेगकरो जज्ञे, भानोः पुत्र इवान्तकः ॥ 6 ॥ स हि हिंसाप्रियोऽलीक - वादी धर्मार्थवर्जितः ॥ रममाणोऽन्यरामाभि - र्निःशङ्कं गर्वपर्वतः ॥ 7 ॥ मांसाशी मद्यपो द्यूत-रतिव्यूतो वृतो विटैः ॥ वेश्यावृन्दैरनुगतो - 'न्वहं तत्राभ्रमत्पुरे ॥ 8 ॥ [ युग्मम् ] ततो विमुक्तमर्यादं, महोन्मादमुदीक्ष्य तम् ॥ व्याकुलाः सकलाः पौरा, भूपायेति व्यजिज्ञपन् ॥ 9 ॥ खामिंस्त्वदीयपुत्रेण, षण्ढवत्स्वैरचारिणा ॥ उद्वेजिता वयं भूरि- भुजगेनेव मूषकाः ! ॥ 10 ॥ न च वाच्यं मत्सुतो वः कथमुद्वेजयेदिति ? ॥ क्षीरोदादपि सम्भूतः, कालकूटो न हन्ति किम् ? ॥ 11 ॥ अनाचारा न ये स्वप्ने - 'प्यभवन् भवतां पुरे ॥ ते सर्वेपि तदाचार्ये - णेवानेन प्रवर्तिताः ! ॥ 12 ॥ न चैवं चेष्टमानस्य, तस्योपेक्षा वरीयसी ॥ दाहाय जायते वह्निरिवान्यायो ह्युपेक्षितः ! ॥ 13 ॥ इत्यादिभिर्लोकवाक्यै - राकर्ण्य सुतचेष्टितम् ॥ मर्यादाजलधिर्भूपः, कोपाटोपाददोव चतुर्थमध्ययनम् (4) UTR-1
Page #350
--------------------------------------------------------------------------
________________ / / 292 / / dat // 14 // are ! कुमारं वदत, यन्मे देशागज द्रुतम् ! ॥ अतः परं तवान्यायं, सहिष्ये न हि सर्वथा ! ॥ 15 ॥ पुत्रोप्यन्यायकृन्याय-तत्परैः परिहीयते ॥ न हि कर्णापहं वर्ण, केनापि परिधीयते ! ॥ 16 ॥ इदश्च वचनं राज्ञो, जनश्रुत्या निशम्य सः ॥ खड्गपाणिरहङ्कारा-कुमारो निरगादहिः ॥ 17 ॥ उलंघ्याद्रिसरिद्राम-पुरारण्यानि भूरिशः ॥ गङ्गाजलाप्लुताभ्यणी, पुरीं वाराणसी ययौ ॥ 18 ॥ स चापरिचितत्वेन, केनाप्यविहितादरः ॥ बभ्राम विमनास्तत्र, यूथभ्रष्ट इवैणकः ॥ 19 ॥ भ्रमंश्चैवं महात्मानं, शास्त्राकूपारपारगम् ॥ कृपावन्तं पापभीरु, गम्भीरमुपकारिणम् ॥ 20 ॥ रथाश्वगजशिक्षाश्च, शिक्षयन्तं नृपाङ्गजान् ॥ क्वचित्पवनचण्डाख्यं, कलाचार्य स दृष्टवान् ॥ 21 ॥ [युग्मम् ] तं च प्रेक्ष्य कुमारोन्त-रविन्दत परां मुदम् ॥ निर्वापयन्ति सन्तो हि, दर्शनेनापि चन्द्रवत् ॥ 22 ॥ अमुं कलाचार्यरविं, प्रतिभाभानुभासुरम् ॥ श्रये तमोपनोदार्थ-मिति चान्तरचिन्तयत् ॥ 23 ॥ तत्पादकमले नत्वो-पाविशच तदन्तिके ॥ कुतस्त्वमागा इति तं, कलाचार्योऽपि पृष्टवान् ॥ 24 ॥ एकान्तेऽथ तमाहूय, कुमारश्चरितं निजम् ॥ जगाद सकलं सत्य-मित्यूचे च कृतान्य्ज्लिः॥25॥खामिन् ! दुर्मतिना क्रीडा-रतिना मयका पुरा ॥ कलाभ्यासः कृतो नास्ति, नास्तिकेन दमो य्था!॥26॥चिकीर्स्सामि कलाभ्यासं, पूज्यानामन्तिके त्त्ः॥ निष्कलो हि पुमान् विश्वे, pshorpytiricyte||27||त्तोऽल्प्त्क्लाचार्य्ः, परोपकृतिकर्मठः ॥ वत्स ! मत्सदने स्थित्वा, कलाभ्यास कुरुष्व हे ! ॥ 28 ॥ किन्तु त्वया खवंशादि-प्रकाश्यं नैव कस्यचित् ॥ इहत्यभूपत्वत्पित्रो-नास्ति तुष्टिमिथो UTR-1
Page #351
--------------------------------------------------------------------------
________________ uttarAdhyayana caturthamadhyayanam (4) // 293 // ytH!|| 29 // कुमारोऽपि वचस्तस्य, तत्तथा प्रत्यपद्यत ॥ ततस्तं सार्धमादाय, निज धाम जगाम स्ः॥30॥ भ्रातव्योऽयं ममायात, इति पत्य जगाद च ॥ जननीमिव तां भक्त्या, कुमारोप्य्न्म्त्त्त्ः॥31॥ ततः सा लपयित्वा तं. भोजयामास सादरम् ॥ कलाचार्योप्यदात्तस्मै, वस्त्राण्याभरणानि च ॥ 32 ॥ इदं मदीयं तुरग-सदन। स्वन्दनादिकम् ॥ खकीयं भवता ज्ञेयं, स्थेयं चात्रेत्युवाच च ॥ 33 ॥ ततः कुमारः सन्तुष्ट-चेतास्तस्य गृहे वसन् ॥ प्राच्या विमुच्य दुश्चेष्टाः, कलाभ्यासपरोभवत् ॥ 34 ॥ विनयामृतवान् लोक-कैरवाणि प्रमोदयन् ॥ सोग्रहीदल्पकालेन, चन्द्रवत्सकलाः क्लाः॥ 35 ॥ मा विस्मरन्त्विमा भूरि-भाग्यैर्लन्धा ममेति स्ः॥ कलापरिश्रमं चक्रे. गृहोद्यानगतोन्वहम् ! ॥ 36 ॥ तस्योद्यानस्य पार्थे च, चारुवातायनाञ्चितम् ॥ अभूद्विशालमुत्तुङ्गं, श्रेष्ठस्य श्रेष्ठिनो गृहम् । ॥ 37 ॥ तत्र चासीत्सुता तस्य, नाना मदनमंजरी ॥ सर्वधूगर्वसर्वख-सर्वकषवपुलता ॥ 38 ॥ सा च नित्यं । | गवाक्षस्था, तं ददर्श नृपाङ्गजम् ॥ प्राक्षिपत्तं प्रतिप्रेम्णा, पत्रपुष्पफलादि च ॥ 39 ॥ राजाङ्गजस्तु नो सम्यक, तां मृगाक्षीमुदक्षत ॥ विद्याग्रहणलोभेन, गुरोराशङ्कया तथा ॥ 40 ॥ अन्यदा मदनोन्माद-विवशा सा वशा द्रुतम् ॥ जघानाशोकगुच्छेन, तं कलाभ्यासतत्परम् ॥ 41 ॥ तदा त्वगडदत्तस्तां, सविशेष निरैक्षत ॥ नित्यं नितम्बिनीसङ्गे, कस्य वा स्यान्मनो दृढम् ? ॥ 42 ॥ सम्पूर्णचन्द्रवदनां, विनिद्राम्भोजलोचनाम् ॥ खर्णकुम्भाभवक्षोजा. पल्लवाताम्रपाणिकाम् ॥ 43 ॥ प्रादुर्भूतैबेहिमूर्त-रनुरागलवैरिव ॥ किङ्कल्लिपल्लवेंश्छन्नां, मूतोमिव वनश्रियम् ॥ 44 ॥ लिसा UTR-1
Page #352
--------------------------------------------------------------------------
________________ / / 294 / / वर्णद्रवेणेव, पीयूषेणेव निर्मिताम् ॥ तां वीक्ष्य विस्मितश्चित्ते, कुमारो ध्यातवानिति ॥ 45 ॥ [त्रिभिर्विशेषकम् ] किमियं कमला नाग-कनी देवाङ्गनाऽथवा ॥ विद्याधरी वा मत्पुण्यैः, प्रत्यक्षा वा सरस्वती ? ॥ 46 ॥ ध्यात्वेत्यूचे च तां सुभ्र !, काऽसि त्वं कस्य वा सुता ? ॥ मां कलाभ्यासरक्तञ्च, परिमोहयसे कुतः ? ॥ 47 ॥ सानन्दा सा ततः प्रोचे, नाम्ना मदनमंजरी ॥ बन्धुदत्ताभिधश्रेष्ठि-मुख्यस्य तनयाऽस्म्यहम् ॥ 48 ॥ इहैव हि पुरे यूना, केनाप्यस्मि विवाहिता ॥ इदं तु मन्दिरं विद्धि, मपितुगुणमन्दिरम् ॥ 49 ॥ त्वां च दृष्ट्वा जगजैत्र-रूपं चित्ताजभास्करम् ॥ जातास्म्येषा महाभाग !, त्वदेकायत्तजीविता ॥ 50 ॥ मारधिकारिरूपस्त्वं, यतःप्रभृति वीक्स्सित्ः॥ ततः प्रभृति मामुच्चैर्बाधते घस्मरः स्मरः ! ॥ 51 ॥ कामदाघज्वरोच्छित्यै, नित्यं त्वदर्शनामृतम् ॥ पिबामि स तु तेनापि, वृद्धिमेव प्रयात्यहो! ॥ 52 ॥ अमृतस्यापि तन्नन-मसाध्योऽसौ महाज्वरः ॥ नो चेत्तद्धोजना देवाः, सन्ताप्यन्तेऽमुना कथम् ? ॥ 53 ॥ त्वत्सङ्गमैकगोशीर्ष-साध्योऽयमथवा ज्वरः ॥ परःशतैरपि परै-हीयते भेषजैः कथम् ? ॥ 54 ॥ तद्दोषज्ञोपचार मे, न करिष्यति चेद्भवान् ॥ तदावश्यमयं जन्तुः, परलोकं गमिष्यति ! ॥ 55 ॥ यथा निर्वापिते नेत्रे, दर्शनेन श्रुती गिरा ॥ तथा निर्वापय खाङ्ग-सङ्गमेनाङ्गमप्यदः ॥ 56 ॥ इति तद्वाक्यमाकर्ण्य, कुमारोन्तरचिन्तयत् ॥ नूनं कामानलप्लुष्टा, प्राप्नुयात्प्रान्तमप्यसौ ॥ 57 ॥ "प्राणिनां हि सकामानां, शास्त्रे प्रोक्ता दशा दश ॥ तत्राद्यायां भवेचिन्ता-'परस्यां सङ्गमस्पृहा ॥ 58 ॥ तृतीयायां तु निःश्वास-श्चतुया तु स्म्र्ज्व्र्ः॥ UTR-1
Page #353
--------------------------------------------------------------------------
________________ उत्तराध्ययन चतुर्थमध्ययनम् (4) / / 295 ॥ देहे दाहश्च पञ्चम्यां, षष्ठ्यां स्याद्भोज्ञारुचिः॥ 59 ॥ सप्तम्या तु भवेन्मूर्छा-'ष्टम्यामुन्माद उल्वणः ॥ नवम्यां प्राणसन्देहो, दशम्यां प्राणविच्युतिः ॥ 60 ॥ " तदसौ सुन्दरी मास्म, म्रियतां म्द्वियोग्त्ः॥ ध्यात्वेत्यूचे कुमारस्तां, गिरा पीयूषकल्पया ॥ 61 ॥ मृगाक्षि ! सुन्दराख्यस्य, राज्ञः shngkhpureshituH|| प्रथमं नन्दनं नाम्ना-'गडदत्तमवेहि माम् ॥ 62 ॥ कलाचार्यान्तिके कर्तुं, कलाभ्यासमिहागमम् ॥ त्वत्सेवने तु नायान्ति, कला रुष्टा इवान्ग्ग्नाः॥63॥ तदुत्सुकोऽपि नेदानीं, त्वया सङ्गन्तुमुत्सहे ॥ इतो व्रजंस्तु हृत्वा त्वां, गमिष्यामि न sNshyH॥ 64 ॥ इत्याद्युक्त्वा । कथञ्चित्तां, स्वस्थीकृत्य नृपाङ्गजः ॥ जगाम गेहमुद्याना-तद्रूपाक्षिप्तमानसः ॥ 65 ॥ अन्यदा भूपभूरश्वा-रूढो राजपथे वजन् ॥ तुमुलं रोदसीकुक्षि-म्भरि श्रुत्वेत्यचिन्तयत् ॥ 66 ॥ किंचुक्षोभ पयोराशी- ज्वाल ज्वलनोऽथवा ॥ वैरिसैन्यमुतायातं, तडिद्वा पतिता क्वचित् ! ॥ 67 ॥ ध्यायन्नेवं ददशैंक, कुमारो मत्तदन्तिनम् ॥ मूलादुन्मूलितालानं, पर्यटन्तमितस्ततः ॥ 68 ॥ निषादिना परित्यक्तः, कुशिष्य इव सूरिणा ॥ महाबलैः पादपातै-ya'Jcayanniva मेदि। नीम् ॥ 69 ॥ मारयन् पशुमादीन् , गृहहट्टादि पातयन् ॥ सोऽपि व्यालः क्षणात्काल, इवाभ्यागान्नृपागजम् ॥ 70 ॥ [ युग्मम् ] तदा च लोकाः प्राकारा-पारादेरुपरि स्थिताः ॥ मुञ्च मुञ्च व्यालमार्ग-मिति राजागजं जगुः ॥ 71 ॥ कुमारस्तु हयं हित्वा, तूर्णमाव... हस्तिनम् ॥ ततस्तं प्रति मत्तेभो, दधावे क्रोधविह्वलः ॥ 72 ॥ उत्तरीयं पुरस्तस्य, कुमारः प्राक्स्सिप्त्त्त्ः॥ दन्तप्रहारांस्तत्रादा-द्रोषान्धः सिन्धुरस्तु स्ः॥73॥ पृष्ठे गत्वा UTR-1
Page #354
--------------------------------------------------------------------------
________________ / / 296 / / कुमारोऽथ, गाढमुष्ट्या जघान तम् ॥ अवलिष्ट ततस्तूणे, कुमारमभिकुञ्जरः ॥ 74 ॥ तत्पृष्ठस्थः खयं भ्राम्यन् , प्रहरस्तं च मुष्टिभिः ॥ चक्रभ्रमेणाभ्रमयत् , कुमारस्तु द्विपं चिरम् ॥ 75 ॥ भ्रामं भ्रामं च निर्विण्णं, तं गजं सुलसा-1 ङ्गजः ॥ आरुरोह महासत्वः, पारीन्द्र इव पर्वतम् ॥ 76 ॥ वशीकृतद्विपं तं च, वीक्ष्य सौधोपरि स्थितः ॥ भूपो भुवनपालाख्यः, प्राज्यं विस्मयमानशे ॥ 77 ॥ सूर्याचन्द्रमसौ तेजः-सौम्यत्वाभ्यां जयन्निव ॥ कुमारः कोयमित्युर्वी-नाथोऽपृच्छच्च वेत्रिणम् ॥ 78 ॥ वेत्री प्रोचे प्रभोऽमुष्य, वेनि नाहं कुलादिकम् ॥ पठन् किन्तु कलाचार्यपार्थे दृष्टोस्त्ययं मया ॥ 79 ॥ ततः पृष्टः कलाचार्यः, समाकार्य महीभृता ॥ समभ्यर्थ्याभयं तस्य, वृत्तान्तं । सर्वमब्रवीत् ॥ 80 ॥ ततस्तुष्टस्तमाह्वातुं, वेत्रिणं प्राहिणोन्नृपः ॥ रिपोरपि गुणान् दृष्ट्वा, गुणरागी हि मोदते ! ॥ 81 ॥ तेनाहूतः कुमारोऽपि, बदालाने मतङ्गजम् ॥ साशङ्कः मापतेः पार्थे, ययौ. लोकैः कृतस्तुतिः ॥ 82 ॥ यावन्ननाम पञ्चाङ्ग-प्रणामेन स पार्थिवम् ॥ तावदालिङ्गयभूपस्त-मुपावेशयदासने ॥ 83 ॥ तं च पश्यन्नपो दध्यौ, पुरुषो ह्ययमुत्तमः ॥ एतादृशो भवेदस्मि-विनयः कथमन्यथा ? ॥ 84 ॥ यथा नमन्ति पाथोभिः, पाथोदाः फलदाः फलैः ॥ नमन्ति विनयेनैव, तद्वदुत्तमपूरुषाः ॥ 85 ॥ ध्यात्वेत्यादि नृपः प्रेम्णा, ताम्बूलादि समर्प्य च ॥ तमित्यपृच्छद्दक्षत्व-मस्ति कासु कलासु ते ? ॥ 86 ॥ ततो ब्रीडावशात्किञ्चि-दजल्पति नृपाङ्गजे ॥ गुरुः प्रोचेऽस्ति दक्षोऽसौ, कलासु सकलाखपि ॥ 87 ॥ किन्तु सन्तो न भाषन्ते, सतोपि खगुणान् हिया ॥ इत्यसौ मौनमाधत्ते, UTR-1
Page #355
--------------------------------------------------------------------------
________________ उत्तराध्ययन चतुर्थमध्ययनम् (4) / / 297 / / कुमारो गुणसेवधिः ॥ 88 ॥ इति श्रुत्वा गुणास्तस्य, राज्ञि रोमाञ्चमञ्चति ॥ उपदापाणयः पौरा-स्तत्राजग्मुः shsrshH॥ 89 ॥ ते मुक्त्वा प्राभृतं नत्वा, नृपं चोपाविशन् पुरः ॥ प्राभृतं तत्तु भूजानिः, कुमाराय ददौ मुदा॥9॥ अथ ते नागरा इत्थं, नरनाथं व्यजिज्ञपन् ॥ खामिनियं पूरी पूर्व-मासीत्वर्गपुरीसमा ॥ 91 ॥ सा तस्करेण केना-* पि, मुष्यमाणा प्रतिक्षणम् ॥ जातास्ति रोरसदन-प्राया तद्रक्ष रक्ष ताम् ॥ 92 ॥ ततोब्रवीत्पुरारक्ष- मेवं क्रुद्धो नराधिपः ॥रे ! सत्यपि त्वयि कथं, मुष्यते दस्युना पुरी ? ॥ 93 ॥ पुरारक्षोऽवदद्देव !, भूयांसो दिवसा ग्ताः॥ ममान्वेषयतश्चौरं, न तु प्रापं करोमि किम् ? ॥ 94 ॥ अत्रान्तरे नृपं नत्वा-'गडदत्तो व्यजिज्ञपत् ॥ समादिशत मां खामिन् !, यथा गृह्णामि तस्करम् ॥ 95 ॥ सप्तभिर्वासरैश्चौरा-'लामे त्वग्नौ विशाम्यहम् ॥ ततोतिविस्मितः मापः, स्माह साधय कामितम् ! ॥ 96 ॥ ततोभिनम्य भूजानि-मनुद्विग्नमनाः वयम् ॥ वभ्राम भूपभूश्चौर-वी. क्षायै परितः पुरीम् ॥ 97 ॥ मठप्रपादेवकुल-वेश्याशौण्डिकवेश्मसु ॥ मालिकबूतकारादि-स्थानेषु विपिनेषु च ॥ 98 ॥ प्रत्यहं कुर्वतस्तस्य, परिमोषिगवेषणम् ॥ षड् दिनानि ययुः किन्तु, नाससाद स तं क्वचित् ॥ 99 ॥ [युग्मम् सप्तमेऽह्रि कुमारोऽथ, चिन्ता चान्तो व्यचिन्तयत् ॥ मुधा सन्धां व्यधामेना-महं जीवितनाशिनीम् ! ॥ 10 ॥ तत्तामादाय वामाक्षी, क्वचिदन्यत्र याम्यहम् ॥ यद्वा वयं प्रतिश्रुत्य, करोमि कथमन्यथा ? ॥ 101 ॥ प्रतिज्ञापालनं 1 मध्येसप्तदिनं चौरा-लाभे त्वग्नौ विशाम्यहम् । / इति 'ग' संज्ञकपुस्तके । / UTR-1
Page #356
--------------------------------------------------------------------------
________________ / / 298 // वीर-नराणां हि महाव्रतम् ॥ शिरश्छेदेऽपि तद्वीरः, खांप्रतिज्ञा न मुञ्चति ! ॥ 102 ॥ ततः प्रतिज्ञानिर्वाहः, कार्य एव मयाधुना ॥ ध्यात्वेत्यादि कुमारोगा-दपराहे पुराबहिः ! ॥ 103 ॥ अधो रसालसालस्य, कस्यचित्संस्थितोऽथ सः ॥ विद्याभ्रष्टः खेचरेन्द्र इवापश्यद्दिशोखिलाः ॥ 104 ॥ अत्रान्तरे च तत्रैकः, परिव्राजक आययौ ॥ त्रिदण्डकुण्डिकामाली, मुण्डमौलिमहाबलः ॥ 105 ॥ रक्ताक्षं हस्तिहस्ताभ-हस्तं कर्कशकुन्तलम् ॥ रौद्राकारं दीर्घजङ्घ-मजिनोद-13 द्धपिण्डिकम् ॥ 106 ॥ तं वीक्ष्य माप्भूनून्-म्मीभिर्देह्ल्क्स्स्न्नैः। तस्करोयमिति ध्यायन् , परिबाजेत्यभाषत ॥ 107 ॥ [ युग्मम् ] कोसि त्वं हेतुना केन, चिन्ता चान्तश्च दृश्यसे ? ॥ ततः कुमारो धिषणा-धिषणस्तमदोवदत् ॥ 108 ॥ दारिद्यविद्रुतः शून्य-खान्तः खामिन् ! भ्रमाम्यहम् ॥ परं पराभवस्थानं, विशां दारिद्यमेव हि ॥ 109 ॥ अद्य छिनमि ते दौःस्थ्य-मित्यूचेऽथ त्रिद्न्न्द्दिक्ः॥ सोप्यूचे सर्वमिष्टं मे, भावि युष्मत्प्रसादतः ॥ 110 ॥ तदा चोरुनभोमार्गो-लंघनोत्थश्रमादिव ॥ पश्चिमाम्भोनिधौ तूर्ण, मजति स्म न्भोम्न्निः॥111॥ ततोऽर्ककान्तविश्लेषो-त्पन्नशोकभरैरिव ॥ दिगङ्गनासु मालिन्य-मुपेतासु तमोभरैः ॥ 112 ॥ कोशात्कृपाणमाकृष्य, बढ्दा परिकरं ca sH॥proce kumaarme|hi, यथा कुर्वे तवेहितम् ! ॥ 113 ॥ [युग्मम् ] इत्युदीर्य समं तेन, गत्वा पुर्या स तस्करः ॥ क्वचिदिभ्यगृहेऽकार्षीरक्षानं श्रीवत्ससंस्थितम् ॥ 114 ॥ तेन क्षात्रेण गेहान्तः, प्रविश्य निभृतक्रमम् ॥ पेटाः पाटचरो बही, वित्तापूर्णाः समाकृषत् ॥ 115 ॥ तद्रक्षायै कुमारं च, तत्र संस्थाप्य तस्करः ॥ प्रलोभ्य दुःस्थानानिन्ये, सुप्तान्देवकुलादिषु UTR-1
Page #357
--------------------------------------------------------------------------
________________ उत्तराध्ययन ॥ 299 ॥ ॥ 116 // पेटाश्चोत्पाट्य तैः शेषं, कुमारेणात्मना तथा ॥ नगर्या निर्ययौ केना-'प्यदृष्टः स पिशाचवत् ॥ 117 ॥ ॥ चतुर्थमध्यतदा च भूपभूर्दध्यौ, हन्म्येनमसिनाऽधुना ॥ यद्वा मम कुलीनस्य छलं कर्तुं न युज्यते ! ॥ 118 ॥ किञ्च नित्यं । यनम् (4) कृते कस्य, मुष्णाति नगरीमयम् ॥ गेहे चास्य कियद्वित्त-मिति च ज्ञेयमस्ति मे ॥ 119 ॥ तन्नायमधुना मार्य, इति । ध्यायन्नपाङ्गजः ॥ तमन्वयासीदक्षो हि, नौत्सुक्यं कुरुते क्वचित् ॥ 120 ॥ सर्वेष्वथ पुरोद्यान-मागतेषु म्लिम्लुच्ः॥ ऊचे कुमारमद्यापि, बहुका विद्यते निशा ॥ 121 ॥ क्षणमात्रमिहोद्याने, वत्स ! विश्रम्यतां ततः ॥ विनीयते यथा । सर्वे-वविधोद्वहनश्रमः ॥ 122 ॥ आमेत्युक्त्वा ततो राज-पुत्रो वृक्षस्य कस्यचित् ॥ मूलाइक्षिणतस्तस्थौ, परिमोषी तु वामतः ॥ 123 ॥ अन्योन्यं हन्तुमिच्छन्ती, विजेतुं वादिनाविव ॥ अलीकनिद्रया धूर्त-प्रष्टौ सुषुपतुश्च तौ ! ॥ 124 ॥ भारवाहास्तु ते श्रान्त-सुप्ता विश्रब्धचेतसः ॥ तीव्रां तन्द्रामविन्दन्त, तादृशां. सुलभा हि सा! | ॥ 125 ॥ उत्थाय स्रस्तरादक्षः, कुमारस्तु शनैः शनैः ॥ कृपाणपाणिरन्यस्य, तरोर्मूलमशिश्रियत् ॥ 126 ॥ अप्रमत्ते श्रमणवत् , कुमारे तत्र संस्थिते ॥ निस्विंशपाणिनिस्त्रिंशः, समुत्तस्थौ स तस्करः ॥ 127 ॥ निहत्य भारिका- | स्तांश्च, कुमारं यावदक्षत ॥ आकृष्टासिः पुरोभूय, तावत्सोप्येवमब्रवीत् ॥ 128 ॥ पुरलुण्टाक रे ! पाप !, विश्वस्तजनघातक ! ॥ चिरं कृतस्य पापस्य, फलमानुहि साम्प्रतम् ! ॥ 129 ॥ इत्युक्त्वा गच्छतस्तस्य, पादौ ख न सो'. च्छिनत् ॥ छिन्नमूलस्तरुरिवा-पतचौरस्ततो भुवि ॥ 130 ॥ प्रोचे चैवं परित्यक्त-जीविताशो नृपाङ्गजम् ॥ अहं UTR-1
Page #358
--------------------------------------------------------------------------
________________ / / 300 / / भुजङ्गमाहान-श्चौरोऽभूवं महाबलः ॥ 131 ॥ इह श्मशाने भूम्यन्तः, सदनं मम विद्यते ॥ तत्रास्ति मे खसा, 'वीर- | मती' संज्ञा कुमारिका ॥ 132 ॥ अभिज्ञानाय तदर्सि, ममादाय महामते ! ॥ गत्वामुष्य वटस्याधः, शब्दयेस्तां सुलोचनाम् ॥ 133 ॥ मभूमिवेश्मनो द्वारे, तया चोद्घाटिते सति ॥तामुदुद्याखिल्ण् द्रव्य-माददीथा म्द्र्जित्म्॥134॥ पश्चात्तु ससुखं तत्र, तिष्ठेरन्यत्र वा ब्रजेः ॥ तेनेत्युक्तः कुमारस्तं, वाक्यैराश्वासयच्छुभैः ॥ 135 ॥ तस्मिन्मृते तु तत्खगं, लात्वा गत्वा वटान्तिके ॥ शब्दिता तेन सम्भ्राता, सा द्वार्मुद्घात्त्य्त्॥ 136 ॥ तां च दृष्ट्वा जगन्नेत्र-कैरवाकरकौमुदीम् ॥ इयं हि स्मरसर्वस्व-मिति दध्यौ नृपात्मजः ॥ 137 ॥ सौम्य ! कस्त्वं किमर्थ वा-'' यासीरिति तया च स्ः॥ पृष्टोऽवादीद्यथा वृत्तं, ततः सान्तरदूयत ॥ ॥ 138 ॥ कृतावहित्था प्रोचे च, खामिन्नेहि गृहान्तरे ॥ वीरः सोप्यविशत्तत्र, तस्मै साप्यासनं ददौ ॥ 139 ॥ अथ नाथस्त्वमेवास्य, भूघनस्य धनस्य च ॥ इत्युदी थि धूर्ता सा, वासवेश्मोदघाटयत् ॥ 140 ॥ तल्पं च प्रगुणीकृत्य, स्माह विश्रम्यतामिह ॥ अहं तु त्वत्कृते कान्त!, I गोशीर्षद्रवमानये ॥ 141 ॥ तयेत्युक्तः कुमारोपि, भेजे तल्पमनल्पधीः ॥ तस्यां बहिर्गतायां च, चेतसीति व्यचि. न्तयत् ॥ 142 ॥ न्यायशास्त्रे हि विश्वासः, सर्वस्यापि निषिध्यते ॥ विशेषतस्तु नारीणा-मरीणां च विचक्षणः ॥ 143 ॥ स्त्रीणां द्विषां वा विश्वासो, विश्वासं जनयेज्जनम् ॥ इयं तु स्त्रीरिपुश्चेति, विश्वासार्हा न सर्वथा ॥ 144 ॥ ध्यात्वेति तल्पे विन्यस्य, वसनच्छन्नदारुकम् ॥ ततो दूरे तिरोधाय, तस्थौ सुन्द्र्न्न्द्न्ः॥145॥bhirhntumshkyo यः, UTR-1
Page #359
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 301 ॥ सोऽत्र सुप्तो हनिष्यते ॥ इत्यूई तस्य तल्पस्य, न्यस्ता यंत्रशिलाभवत् ॥ 146 ॥ तदा च सा शिला दस्यु-खस्रा - चतुर्थमध्ययंत्रप्रयोगतः ॥ पातिताऽचूर्णयत्तूर्णं, तां शय्यां शरकाण्डवत् ॥ 147 ॥ ततो मया हतः सुछु, भ्रातृघातीति वादिनीम् ॥ यनम् (4) धृत्वा केशेषु तामेव-मवादीत्पार्थिवागजः ॥ 148 ॥ कपटैरपि मां हन्तु-माः ! पापे ! कः प्रभुभवेत् ? ॥ शाम्येत्ति वडवावह्नि-र्घनैरपि घनाघनैः ? ॥ 149 ॥ इत्युक्त्वा तां सहादाय, भूगेहान्निर्जगाम स्ः॥ रूपं निरूप्य रक्तोऽपि, विरक्तस्तत्कुकर्मणा ॥ 150 ॥ अथ धैर्यनिधेस्तस्य, मुखाजमिव वीक्षितुम् ॥ पूर्वाचलशिरोदेश-मारुरोह नभोमणिः ॥ 151 ॥ भूपाभ्यर्णं ततो गत्वा, निशावृत्तं निवेदयन् ॥ हतो दस्युः खसा तस्या-'ऽनीतेयमिति सोऽब्रवीत् । ॥ 152 ॥ मेदिनीमन्दिरं तचा-दीदृशन्मेदिनीपतेः ॥ नृपोपि वित्तं तत्रस्थं, सर्व तत्स्वामिनामदात् ॥ 153 ॥ निजाङ्गजाश्च कमल-सेनाख्यां कमलेक्षणाम् ॥ ददौ भूपभुवे भूप-स्तचरित्रैश्चमत्कृतः ॥ 154 ॥ शतं गजेन्द्रान् ग्रामांश्च, सहस्रमयुतं हयान् ॥ लक्षं पदातीनिष्कांश्च, तस्मै प्रयुतमार्पयत् ॥ 155 ॥ पौरा अपि पुरीदस्यु-हन्तारं तमपूजयन् ॥ गुणवान् राजमान्यश्च, यद्वा केन न पूज्यते ? ॥ 156 ॥ ततो भूमीभुजादत्ते, प्रासादे सप्तभूमिके ॥ तस्थौ नृपात्मजश्चित्ते, बिभ्रन्मदनमंजरीम् ॥ 157 ॥ प्राप्तोऽपि भूपतेः पुत्री, लक्ष्मी कीर्त्तिञ्च भूयसीम् ॥ ता नोदतारयचित्ता-दहोमोहोऽति दुस्त्यजः !॥158॥अथान्य्दा कुमारस्य,खसौधे तस्थुषोऽन्तिके ॥ आगात्काचिद्वशा दत्ताऽऽसना चोपविशत्पुरः ॥ 159 ॥ किमर्थमागतासीति, तेन पृष्टा च साब्रवीत् ? ॥ अहं मदनमंजर्या, प्रेषितास्मि UTR-1
Page #360
--------------------------------------------------------------------------
________________ / / 302 / / तवान्तिके ॥ 160 ॥ तयेत्युक्तं च हे कान्त !, मां वियोगाग्नितापिताम् ॥ निजसङ्गमगोशीर्ष-द्रवैर्निर्वापय द्रुतम् ॥ 161 ॥ अन्यच मत्तमातङ्ग-बन्धं तस्करमारणम् ॥ दुष्टस्त्रीदम्भवेदित्वं, नृपनिर्मितपूजनम् ॥ 162 ॥ लोके च विश्रुतां कीर्ति, तवाकयाति विस्मिता ॥ त्वत्सङ्गमोत्सुका प्राणा-नपि कृच्छाद्दधाति सा ॥ 163 ॥ [युग्मम् ] श्रुत्वेति दत्वा ताम्बूलं, तस्यै भूपात्मजोऽवदत् ॥ भद्रे ! तां ब्रूहि यन्नैव, विधेयोत्सुकता त्वया ! ॥ 164 ॥ यथा मत्सङ्गमौत्सुक्यं, बाधते त्वां सुलोच्ने!॥ तथा त्वत्सङ्गमौत्सुक्यं, बाढं मामपि वाधते ! ॥ 165 ॥ प्रस्तावमन्तरा किन्तु, न किञ्चित्क्रियते बुधैः ॥ ततः समयमासाद्य, करिष्यामि समीहितम् ! ॥ 166 ॥ इत्युक्त्वा सुलसासूनुदुतिकां विससर्ज ताम् ॥ सापि प्रामूमुदत्तस्य, वाक्यैर्मदनमजरीम् ॥ 167 ॥ अन्येषुः करभारूढौ, तत्पितुः सेवकावुभौ ॥ आयातौ तद्गृहे तो च, दृष्ट्वाऽमोदत भूपभूः ॥ 168 ॥ तौ चालिङ्गय दृढं बाप्प्-ज्लाप्लावित्लोच्न्ः॥ सोप्राक्षीत्कुशलं ? पित्रो-स्ततस्तावित्यवोचताम् ॥ 169 ॥ पित्रोः श्रेयोस्ति किन्तु त्व-द्विरहाकुलयोस्तयोः ॥ न चेत्त्वदर्शनं भावि, तदा तूर्ण मरिष्यतः ! ॥ 170 ॥ सोथ गत्वा नृपं प्रोचे, मत्पितुः सेवकावुभौ ॥ मामाह्वातुमिहायातो, तत्र तद्न्तुमुत्सहे ॥ 171 स्माहोर्वीशः पुनर्देय-मस्माकं दर्शनं त्वया ॥ त्वद्दर्शनेन तृप्ताः स्मः, पीयूषेणेव नो वयम् ॥ 172 ॥ इत्युदित्वा नृपस्तस्मै, दत्वा चाभरणादिकम् ॥ समं तेन निजां पुत्री, प्राहिणोत्सपरिच्छ ॥ 173 ॥ ततः पुर्या बहिः सेनां, निवेश्य सकलां निजाम् ॥ एकेन स्यन्दनेनास्था-त्पूर्मध्ये भूपभूः खयम् ॥ 174 ॥ UTR-1
Page #361
--------------------------------------------------------------------------
________________ उत्तराध्ययन चतुर्थमध्ययनम् (4) / / 303 ॥ यामिन्याः प्रथमे यामे, रहस्तां दूतिकां प्रति ॥ प्राहिणोत्सेवकं चैकं, सोपि गत्वेति तां जगी ॥ 175 ॥ सेनां प्रस्थाप्य नृपभू- रथेनैकेन तिष्ठति ॥ कृते मदनमंजर्या-स्तत्तामानय सत्वरम् ॥ 176 ॥ ततो गत्वा तया क्षिप्रं, प्रोक्ता मदनमंजरी ॥ पार्थे भूपभुवो हर्षो-फुल्लाङ्गाऽऽगात्सखीयुता ॥ 177 ॥ सोपि रागामयक्षीण-दाक्ष्यमन्दाक्षलोचनः ॥ स्यन्दनेध्यारोपयत्ता-महो सर्वकषाः स्त्रियः ! ॥ 178 ॥ सोथ प्रेर्य हयान् पुर्या, निर्यातोऽनीकमागतः ॥ प्रयाणं कारयामास, ढक्कावादनपूर्वकम् ॥ 179 ॥ गच्छन् प्रयाणैरच्छिन्न-र्देशमुलंघ्य भूभृतः ॥ कुमारः पादपाकीणा, प्रापदेकां महाटवीम् ॥ 180 ॥ प्रमद्वरानरान् गर्जा-रवैर्जागरयन्निव ॥धारासारैर्भुव्ण् सिञ्चं-स्तदा चागाद् घनागमः ॥ 181 ॥ ऋतौ तत्रापि रात्पुत्रः, पित्रोः स्न्ग्ग्न्तुमुद्य्त्ः॥ न तस्थौ क्वापि चक्राङ्ग, इव मानसमन्तरा ॥ 182 ॥ तत्रारण्ये बजत्तस्य, सैन्यं च बहु भिल्लवान् ॥ रुरोध कोपि भिल्लेशः, स्रोतोवेगमिवाचलः ॥ 183 ॥ तद्भिलैः प्रबलइभिन्नं, कुमारस्याबलं बलम् ॥ दिशोदिशं ननाश द्राग, मेघवृन्दमिवानिलैः ॥ 184 ॥ सैन्ये नष्टेपि सुलसा-सुतः प्राज्यपराक्रमः ॥ युक्तो मदनमंजर्या, रथेनैकेन तस्थिवान् ॥ 185 ॥ युध्यमानश्च तद्भिल्ल-बलं प्रबलमप्यलम् ॥ स शरैररुपदुद्राव, dhvaantmNshuriyaaNshubhiH|| 186 // ततो नष्टं निजानीकं, दृष्ट्वा भिल्लप्रभुःखयम् ॥ युद्धायाढौकत क्रोध-दष्टोष्ठो निठुरं ब्रुवन् ॥ 187 ॥ घोराघातनिर्घोषै-स्त्रासयन्तौ वनेचरान् ॥ पृषक्तैः सततोन्मुक्तैः, कुर्वाणौ व्योनि मण्डपम् ॥ 188 ॥ अन्योन्यमुक्तनाराच-घर्षणोत्पन्नवह्निना ॥ अनभ्रं विधुदुद्योतं, दर्शयन्ती मुहु UTR-1
Page #362
--------------------------------------------------------------------------
________________ // 304 // मुहुः ॥ 189 ॥ साश्चर्य वनदेवीभि-/क्षितौ वीरकुअरौ ॥ ततस्तौ चक्रतुर्बाणा-बाणि तुल्यबलौ चिरम् ॥ 190 ॥ | [त्रिभिर्विशेषकम् ] न त्वेकोपि जयं लेभे, ततो दध्यौ नृपात्मजः ॥ जय्योऽसौ नौजसा तस्मा-च्छलेनापि जयाम्यमुम् ॥ 191 ॥ विमृश्येति धराधीश-सूनुर्मदनमंजरीम् ॥ कारितोदारशृङ्गारां, पुरः खस्य न्यवीविशत् ॥ 192 ॥ तां च प्रेक्ष्य सुरीकल्प-रूपां मोहितमानसम् ॥ कुमारस्तीक्ष्णबाणेन, हृन्मर्मणि जघान तम् ॥ 193 ॥ ततः स भिल्लभूमीशः, पतितः पृथिवीतले ॥ घातव्यथाकुलोप्येवं, कुमारं प्रत्यभाषत् ॥ 194 ॥ अहं हि स्मरवीरेण, हतपूर्व स्त्वया हतः ॥ तन्मयायं हत इति, स्मयं मास्म कृथा वृथा ॥ 195 ॥ इत्युदीर्य मृते तस्मिन् , भूपभूः खपरिच्छ॥ दम् ॥ प्रेक्षमाणोपि नैशिष्ट, नंष्ट्वा क्वापि गतं तदा ॥ 196 ॥ एकेनैव स्यन्दनेन, ततो गच्छन्नपाङ्गजः ॥ उल्लंघ्य * तामरण्यानी-मेकं गोकुलमासदत् ॥ 197 ॥ निर्गत्य गोकुलाच द्वौ, पुरुषो तमपृच्छताम् ॥ व यास्यतीति स स्माह, यामि शङ्खपुरे ह्यहम् ॥ 198 ॥ आवामपि त्वया सार्ध-मागच्छावो यदीच्छसि ? ॥ इति ताभ्यां पुनः पृष्टोऽवादीदोमिति भूपभूः ॥ 199 ॥ रथे चाश्ची योजयन्तं, तमेवं ताववोचताम् ॥ अस्त्यत्र मार्गे कान्तारं, क्रूरश्वापदसङ्कुलम् ॥ 200 ॥ चौरो दुर्योधनाह्वान-स्तत्र तिष्ठति दुर्जयः ॥ मत्तो हस्ती ग्विषश्च, व्यालो व्याघ्रश्च दारुणः ॥ 201 ॥ तदध्वानममुं मुक्त्वा, सौम्य ! गच्छाधुनामुना ॥ सोपद्रवं हि पन्थान-मृजुमप्याश्रयेत कः ? ॥ 202 ॥ प्रोचे कमारोस्मिन्नेव, मार्गे गच्छत निर्भयाः ॥ ससुखं प्रापयिष्यामि, युष्मान् शङ्खपुरे द्रुतम् ॥ 203 ॥ तच्छुत्वा UTR-1
Page #363
--------------------------------------------------------------------------
________________ उत्तराध्ययन चतुर्थमध्य । / 305 ॥ यनम् (4) तो नरावन्ये, चाध्वनीना धनान्विताः ॥ चेलुस्तेन समं मीना, इवाब्धिः स्रोतसा सह ॥ 204 ॥ तदा चैको जटाजूट-मुकुटाङ्कितमस्तकः ॥ त्रिशूलकुण्डिकाधारी, भस्मोद्धूलितभूघनः ॥ 205 ॥ महाव्रती समेत्यैव-मुवाच नृपनन्द-IX नम् ॥ पुत्र ! शङ्खपुरे देवा-नन्तुमेमि त्वया समम् ॥ 206 ॥ [ युग्मम् ] किन्तु मत्सन्निधौ खर्ण-दीनाराः सन्ति केचन ॥ देवानां बलिपूजार्थ, दत्ता धार्मिकपूरुषैः ॥ 207 ॥ तानादत्व यथा मार्गे, बजामो निर्भयं वयम् ॥ धने हि निकटस्थे नः, साशङ्कं स्यान्मनो भृशम् ॥ 208 ॥ इत्युदित्वा कुमाराय, स धनग्रन्थिकां ददौ ॥ आशिषश्च ददत्तस्मै, चचाल सह सार्थिकैः॥209॥ स च गानेन नृत्येन, चेष्टाभिर्गतिभिः खरैः ॥ कथाभिर्विविधाभिश्चा-'रायत्पथिकान् । पथि ॥ 210 ॥ न तस्य व्यश्वसीद्भिक्षु-वेषस्यापि नृपात्मजः ॥ अविश्वासः श्रियां मूल-मित्यन्तः परिचिन्तयन् ॥ 211 ॥ वाहांश्च वाहयंस्तूर्ण, कार तारान्तर्जगाम स्ः॥ तदा च राजपुत्रादीन् , जटिलः सोऽब्रवीदिदम् ॥ 212 ॥ एकं गोकुलमस्त्यत्र, कलगोकुलसङ्कुलम् ॥ वर्षारानं तत्र चाहं, गतवर्षे स्थितोऽभवम् ॥ 213 ॥ तत्रत्यानां बल्लवाना-मत्यर्थं वल्लभोस्म्यहम् ॥ सर्वेषामात्मनां तस्मा-त्तेऽद्य दास्यन्ति भोजनम् ॥ 214 ॥ गत्वाऽऽगच्छामि तद्यावतावदत्र प्रतीक्षताम् ॥ करोमि सफलं जन्म, यथातिथ्यं विधाय वः ॥ 215 ॥ इत्युक्त्वा स व्रती गत्वा-'ऽनीय दध्याज्यपायसम् ॥ कुमारमवदत्पुत्र !, कृतार्थेय मम श्रमम् ॥ 216 ॥ प्रत्युत्पन्नमतिः सोऽथ, प्रोचे मौली व्यथास्ति मे॥ ऋषिभोज्यं च नो कल्प्यं, तन्नेदं भोक्ष्यते मया ॥ 217 ॥ इत्युक्त्वा वारयन्नेत्र-संज्ञया सार्थिकांश्च स्ः॥ कुशिष्या UTR-1
Page #364
--------------------------------------------------------------------------
________________ / / 306 / / " इव गुर्वाज्ञां, ते तु तां नैव मेनिरे ॥ 218 ॥ विषमिश्रं च तद्भोज्यं, भुक्त्वा द्राग् मृत्युमाप्नुवन् ॥ ततोऽधावच्छरान्मुञ्चन् कुमारं प्रति स व्रती ॥ 219 ॥ कुमारोऽप्यर्धचन्द्रेण, हत्वा मर्माणि मर्मवित् ॥ पातयामास तं पृथ्व्यां, ततः सोप्येवमत्रवीत् ॥ 220 ॥ अहं दुर्योधनाह्वान - श्रौरः केनाप्यनिर्जितः ॥ त्वयैकेनैव वाणेन, प्रापितः प्राणसंशयम् ॥ 221 ॥ त्वद्वीर्यं वीक्ष्य तुष्टोन्त-वैच्मि ते सूनृतं वचः ॥ वामतोऽस्माद्गिरेर्मध्ये, नद्योरस्ति सुरालयः ॥ 222 ॥ तस्य पश्चिमभागे च, सजिता विद्यते शिला ॥ तां प्रेर्य प्रविशेर्वाम-भागस्थे भूमिधामनि ॥ 223 ॥ तत्रास्ति रूपलावण्य - पुयाङ्गी नवयौवना ॥ नाम्ना जयश्रीः पत्नी मे, द्रविणं चातिपुष्कलम् ॥ 224 ॥ तत्सर्वमात्मसात्कुर्या दद्याश्चाग्निं मृतस्य मे । / वदन्नेवं क्षणाद्दस्यु - दीर्घनिद्रामवाप सः ॥ 225 ॥ ततो दारूणि संमील्य, तं प्रज्वाल्य महीशसूः ॥ रथमारुह्य तत्प्रोक्ते,ययौ देवकुले द्रुतम् ॥ 226 ॥ शिलां चोद्घाट्य तेनोच्चैः शब्दिता दस्युसुन्दरी ॥ मध्येसौधं समेहीति, समेत्य तम भाषत ॥ 227 ॥ तद्रूपं च जगज्जैत्रं, कुमारो यावदैक्षत ॥ तं जघानापहस्तेन, तावन्मदनमंजरी ॥ 228 ॥ इति चाख्यन्मया सख्यः, पितरौ स्वजनास्तथा ॥ त्यक्तास्तव कृते त्वञ्चा - 'त्रपः कामयसे पराम् ॥ 229 ॥ ततोऽसौ मा भवत्वस्या, विषाद इति चिन्तयन् ॥ विहाय वित्तयुक्तां तां, रथारूढः पुरोऽचलत् ॥ 230 ॥ लङ्घमानश्च गहनं, गहनं स्त्रीचरित्रवत् ॥ पुलिन्दवृन्दमुत्रस्त - मपश्यन्नश्यदुच्चकैः ॥ 231 ॥ किमस्ति मत्तहस्तीति, ध्यायंश्चायं व्यलोकयत् ॥ यावंत्सर्वादिशस्ताव - ददर्शकं मतङ्गजम् ॥ 232 ॥ उदस्तेन खहस्तेन, पातयन्तं पतत्रिणः ॥ मूलादप्युन्मूलयन्तं, पादपान् UTR-1
Page #365
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 307 ॥ चतुर्थमध्य। सिन्धुवेगवत् ॥ 233 ॥ मदाम्बुनिर्झरक्लिन्नं, सितं सितमरीचिवत् ॥ उग्रदन्तं महापादं, कैलासमिय ज्ञ्ग्ग्म्म्॥234॥त्ण् । | यनम् (4) / मत्तानेकपं प्रेक्ष्य, प्रस्तां मदनमंजरीम् ॥ आश्वास्योदतरत्तूणे, स्पन्दनान्नृपनन्दनः ॥ 2 च संमुखं तस्य, धैर्याधरितभूधरः ॥ तं च वञ्चयितुं न्यास्थ-दुत्तरीयं तदग्रतः ॥ 236 ॥ प्रहर्तुं तत्र दन्ताभ्यां, नीचै-* जर्जातं च तं गजम् ॥ उल्लुत्यारोहदत्यर्थ, खेदयित्वा मुमोच च । / 237 ॥ रथमारुह्य गच्छंश्च, पुरो व्यानं विलोक्य । स्ः॥ हित्वा रथमगात्तस्य, संमुखं विकसन्मुखः ॥ 238 ॥ तमायान्तं प्रति व्याघ्रः, क्रोधोडुषितकेसरः ॥ पुच्छमाच्छोटयन् व्यात्त-वक्रो यावदधावत ॥ 239 ॥ तावद्वामकरं वस्त्रा-वेष्टितं न्यस्य तन्मुखे ॥ जघानापरपाणिस्थकृपाण्या निष्कृपः स तम् ॥ 240 ॥ पुनः शताङ्गमारुह्य, पुरो ग्च्छ्न्न्तुच्छ्धीः॥ दूरादध्वनि निःशूकं, दन्दशूकं ददर्श स्ः॥241 ॥ अत्युत्कटस्फटाटोपं, भासुरं म्न्निकान्तिभिः॥ध्म्नीस्फार्फूत्कार्ण्,प्र्च्न्न्द्द्ण् यमदण्डवत् ॥ 242 ॥ लोहिताक्षं कालकान्ति-मायान्तं वीक्ष्य तं भयात् ॥ कम्प्राङ्गी व्यलगत्पत्युः, कण्ठे मदनमंजरी ॥ 243 ॥ [युग्मम्] भुजङ्गाद्भीर ! मा भैषी-रित्युत्तवा भूपभूस्ततः ॥ तन्नेत्रगतिवाणि, स्तम्भयामास विद्यया ॥ 244 ॥ आहितुण्डिकवद्भरिः, क्रीडयित्वा मुमोच तम् ॥ इत्थं कथञ्चिदुलंघ्या-'रण्यं शङ्खपुरे ययौ ॥ 245 ॥ यच्च तस्य बलं भिल-बलानष्टमभूत्पुरा ॥ तदप्यन्येन मार्गेणा-'ऽययौ भूपभुवोन्तिके ॥ 246 ॥ तं चायान्तं समाकर्ण्य, सुन्दरो भूपुरन्दरः ॥ अभ्याजगाम सानन्दं, नन्दनं द्रष्टुमुद्यतः ॥ 247 ॥ अभ्यायान्तं कुमारोपि, श्रुत्वा तातं ससम्भ्रमः ॥ गत्वा ननाम UTR-1
Page #366
--------------------------------------------------------------------------
________________ / / 308 / / भूपीठ-न्यस्तशस्तखमस्तकः ॥ 248 ॥ ततः प्रमोदाश्रुजल-क्लिन्ननेत्रो धराधवः ॥ तमालिंग्य निवेश्याङ्के, मूर्ध्नि जघौ मुहुर्मुहुः ॥ 249 ॥ उत्तम्भितध्वजे बद्ध-तोरणे खपुरे च तम् ॥ प्रियाद्वयान्वितं हस्त्या-रूढं praaviivishnnRpH||250|| ततो गतो गृहेऽनंसी-त्स सवित्रीं वधूयुतः ॥ पुत्र ! त्वमक्षयो भूया, इति साप्याशिषं द्दौ॥ 251॥भोज्ञान्न्त्र्ण् । पित्रा, पृष्टः पुत्रो यथातथम् ॥ सर्व खवृत्तमाचख्यौ, सर्वेषां विस्मयावहम् ॥ 252 ॥ ततो राज्ञा यौवराज्ये, स्थापितो । मोदयन् जनान् ॥ कुर्वाणो विविधाः क्रीडाः, स कालं कश्चिदत्यगात् ॥ 253 ॥ अन्यदानङ्गभूपाज्ञा-वर्त्तिनं जनयन् अल् जनम् ॥ द्रुमान् विभूषयन् सर्वान् , मानवानिव यौवनम् ॥ 254 ॥ मानिनीमानकुट्टाक-कलकोकिलकूजितः ॥ मत्तद्विरेफझंकार-मुखरीकृतदिग्मुखः ॥ 255 ॥ विप्रयुक्तवधूधैर्य-लुण्टाकमलयानिलः ॥ मदमुत्पादयन् यूनां,प्रावतत मधूत्सवः ॥ 256 ॥ [त्रिभिर्विशेषकम् ] तदा च रन्तुमुद्यानं, पार्थिवः पौरसंयुतः ॥ ययौ कृताह्वानमिव, | वातोद्भूतद्रुपल्लवैः ॥ 257 ॥ समं मदनमंजर्या, तत्रागाद्भपभूरपि ॥ सविस्मयं सकामंच, पौर्दारैर्निरीक्स्सित्ः॥258॥ दोलान्दोलनपानीय-क्रीडापुष्पोच्चयादिभिः ॥ स तत्र कान्तया साकं, रेमे हरिरिव श्रिया ॥ 259 ॥ रामं रामं यथाकाम, विनोदैर्विविधैरथ ॥ अपराह्ने पुराधीशः, समं पौरैः पुरे ययौ ॥ 260 ॥ रतिप्रियः कुमारस्तु, विसृष्टान्यपरिच्छदः ॥ प्रियाद्वितीयः सुचिरं, रन्त्वा यावत्पुरे व्रजेत् ॥ 261 ॥ तावत्प्राणप्रिया तस्य, दष्टा दुष्टेन भोगिना ॥ उत्सङ्गे न्यपतत्पत्यु-र्दष्टाहमिति वादिनी ॥ 262 ॥ ततो मंत्रादिभिर्याव-तां चिकित्सति भूपभूः ॥ तावत्सा गरल UTR-1
Page #367
--------------------------------------------------------------------------
________________ उत्तराध्ययन । चतुर्थमध्ययनम् (4) / / 309 ॥ व्यापा-मूछिताऽभूदचेतना ॥ 263 ॥ ततो विपन्नां तां ज्ञात्वा, कुमारो मोहमोहितः ॥ रुरोद रोदसीकुक्षिम्भ. रिभिः परिदेवनैः ॥ 264 ॥ दध्यौ चैवं विनामुष्याः, कथं जीविष्यते मया ॥ वल्लभानां वियोगो हि, वढेरप्यतिरिच्यते ॥ 265 ॥ तदवश्यं प्रवेष्टव्यं, मया वह्रौ सहानया ॥ वल्पा हि सह्यते पीडा, भूरिपीडापहा बुधैः ॥ 266 ॥ इति ध्यात्वा चितां कृत्वा, तत्र कान्तां निधाय च ॥ प्रविविक्षुः खयं याव-ज्वलयामास सोऽनलम् ॥ 267 ॥ तावत्तत्राजग्मतुझे, देवाद्विद्याधरोत्तमौ ॥ इत्यूचतुश्च तं सद्य-स्तदुःखं वीक्ष्य दुःखितौ ॥ 268 ॥ हुताशे होतुमात्मानं, कुतो हेतोस्त्वमीहसे ? ॥ न हीष्टं विद्यते किञ्चित् , प्राणिनां प्राणिताहते ! ॥ 269 ॥ कुमारः स्माह कान्ता मे, विपन्ना पन्नगादियम् ॥ विना चैनां न शक्नोमि, जीवितुं तच्छ्रयेऽनलम् ॥ 270 ॥ जीवयावो जीवितेशां, तव तन्मा मृथा वृथा ॥ इत्युक्त्वा मंत्रितैर्नीरैः, खेचरौ तामसिञ्चताम् ॥ 271 ॥ ततः सा वीतनिद्रेव, विकसलोचना खयम् ॥ संवृत्य स्वाङ्गमुत्तस्थौ, कुमारस्य मुदा समम् ॥ 272 ॥ अथापृच्छय कुमारं खे-चरयोर्गतयोस्तयोः ॥ घोरान्धकारनिकरे, जाते च क्षणदाक्षणे ॥ 273 ॥ पुरमध्येऽधुना गन्तुं, न युक्तमिति चिन्तयन् ॥ सप्रियो भूपभूः । प्रत्या-सन्नदेवकुले ययौ ॥ 274 ॥ [ युग्मम् ] उद्योतायाऽऽनयाम्यग्नि-मित्युदित्वा गतश्च सः ॥ आत्ताग्निः पुनरायाति, यावद्धयायन्निजां प्रियाम् ॥ 275 ॥ तावदालोकमद्राक्षी-न्मध्येदेवकुलं स्फुटम् ॥ तत आगत्य साशकं, स कान्तामिति पृष्टवान् ॥ 276 ॥ आदाय वह्निमहाय, निवृत्तेन मया प्रिये ! ॥ दृष्टो महानिहालोकः, सोऽधुना किंन UTR-1
Page #368
--------------------------------------------------------------------------
________________ / / 310 / / दृश्यते ? ॥ 277 ॥ सा प्रोचे खकरस्थस्य, वह्वेर्दीप्तस्य वायुना ॥ आलोक इह संक्रान्तो, दृष्टो भावी प्रिय ! त्वया ॥ 278 ॥ ततः प्रियायै दत्वासिं, निधाय भुवि जानुनी ॥ धमत्यधोमुखो धूम-ध्वजं यावन्नृपाङ्गजः ॥ 279 ॥ तावत्तस्याः करात्कोश-विहीनोऽसिस्तदग्रतः ॥ पपात गुरुनिर्धातो, विद्युदण्ड इवाम्बुदात् ॥ 28 ॥ कृपाणः कोशहीनोऽय-मपतद्भूतले कुतः ? ॥ सम्भ्रान्तेनाऽथ तेनैव-मपृच्छयत नितम्बिनी ॥ 281 ॥ संमोहव्याकुलं चेतः, साम्प्रतं मेऽभवद्भृशम् ॥ ततोऽयं न्यपतत्पाणेः, कृपाण इति साऽब्रवीत् ॥ 282 ॥ ततो ज्वलनमुज्वाल्य, रात्रिं तत्रातिवाह्य च ॥ प्रातर्जायापती खीय-सौधे तौ मुदितौ गतौ ॥ 283 ॥ वृत्तान्तं तं च बन्धूना-मूचतुः खेदहर्ष* दम् ॥ सुखं चाभजतां नित्यं, पञ्चगोचरगोचरम् ॥ 284 ॥ अन्यदा भूपभूर्वाह-वाहनार्थ बहिर्गतः ॥ निन्येऽरण्ये' पहृत्याशु, कक्रशिक्षितवाजिना ॥ 285 ॥ तत्र चायं भ्रमन्नेक-मद्राक्षीचैत्यमुत्तमम् ॥ किमिहाद्भुतवीक्षार्थ, सिद्धस- | माऽऽगतं दिवः ॥ 286 ॥ चैत्यस्य तस्य पार्थे च, कल्पद्रुरिव जङ्गमः ॥ चतुर्ज्ञानधरः साम्य-सुधारसमहोदधिः । | ॥ 287 ॥ तित्रातैः परिवृतः, पुरन्दर इवामरैः ॥ आश्रयः श्रेयसां श्रेष्ठ-रत्नानामिव रोहणः ॥ 288 ॥ भासमानो गुरुगुणै-महोभिरिव भास्क्र्ः॥ जितेन्द्रियत्वरूपाभ्यां, कलाकेलिकलां हरन् ॥ 289 ॥ चारणश्रमणस्तेन, नयनानन्दचन्द्रमाः ॥ अदर्शि साहसगति-र्नाम्ना धाम्ना रविं जयन् ॥ 290 ॥ [चतुर्भिःकलापकम् ] ततः प्रणम्य तं भक्त्या, प्राप्ताशीरुपविश्य च ॥ शुश्राव भूपभूधर्म-देशनां क्लेशनाशिनीम् ॥ 291 ॥ तत्र च प्रेक्ष्य पुरुषान् , पञ्च चारि UTR-1
Page #369
--------------------------------------------------------------------------
________________ उत्तराध्ययन चतुर्थमध्य. यनम् (4) / / 311 / / त्रकांक्षिणः ॥ कुमारोऽवसरं प्राप्य, पप्रच्छेति कृताञ्जलिः ॥ 292 ॥ रूपलावण्यतारुण्य-पुण्याः पञ्च नरा अमी॥ खामिन् ! दीक्षां जिघृक्षन्ति, कुतोहेतोस्त्वदन्तिके ॥ 293 ॥ गुरुर्जगाद चमरी-संज्ञा पल्लीह विद्य्ते॥ धरणीधरनामासी-द्भिल्लेशस्तत्र दुर्ध्र्ः॥ 294 ॥ अन्यदा नृपभूः कश्चि-दागात्तद्धवि सैन्ययुक् ॥ सेनामनाशयत्तस्य, भिल्लेशो भिल्लवृन्दयुक् ॥ 295 ॥ नाशिते भिल्लचके च, कुमारेण तरखिना ॥ स्तेनेशस्तेन युयुधे, न त्वेकोप्य्ज्य्त्प्र्म्॥296॥ ततः कुमारः खां नारी, पुरश्चके मनोरमाम् ॥ तां च प्रेक्ष्य क्षुब्धचित्तं, सोवधीगिलभूपतिम् ॥ 297 ॥ कुमारे च गते पञ्च, सोदराः शबरप्रभोः ॥ तदाययुर्विपन्नं चा-पश्यन् ज्येष्ठसहोदरम् ॥ 298 ॥ ततस्ते वैरशुद्ध्यर्थ, rthaadhvaanmnushritaaH|| प्राप्ताः शङ्खपुरेऽद्राक्षु-स्तं कुमारं भटैर्वृतम् ॥ 299 ॥ कुमारमारणच्छिद्रं, वीक्षमाणाश्च तेऽन्यदा ॥ उद्याने ददृशुः सायं, तं स्त्रीमात्रपरिच्छदम् ॥ 300 ॥ तदा तन्मारणोपायं, तेषु ध्यायत्सु भोगिना ॥ दष्टा तस्यागना तां च, कुमारो ज्ञातवान् मृताम् ॥ 301 ॥ ततस्तया समं मोहात् , कुमारे मर्तुमुद्यते ॥ आयातं खेचरयुगं, कृपया तामजीवयत् ॥ 302 ॥ विहायोद्यानमासन्ने, गत्वा देवकुले ततः ॥ विमुच्य कामिनी तत्र, कुमारो वह्नये ययौ ॥ 303 ॥ चिरालब्धच्छलास्ते तु, छन्नं देवकुले स्थिताः ॥ अत्रागतममुं हन्म, इति पञ्चाप्यचिन्तयन् ॥ 304 ॥ अन्यानिवार्य चतुरः, चतुरश्छद्मकर्मणि ॥ तद्विघातैकनिष्ठोऽस्था-कनिष्ठो द्वारसन्निधौ ॥ 305 ॥ विस्मेरकौतुकः 1 तौ चिरं चक्रतुयुद्धं । इति 'ग' संज्ञकपुस्तके । UTR-1
Page #370
--------------------------------------------------------------------------
________________ / / 312 // सोऽथ, तज्जायारूपमीक्षितुम् ॥ चिरसङ्गोपितं दीप-माविश्चक्रे समुद्कात् ॥ 306 ॥ ततो निरीक्ष्य तं जाता-नुरागा सैवमब्रवीत् ॥ सौम्य ! त्वं भव भर्त्ता मे, मरिष्यामि न चेदहम् ॥ 307 ॥ मुग्धे ! त्वां कामये काम, विभेमि त्वत्पतेः परम् ॥ तेनेत्युक्ता च सा क्रूरा-शया पुनरदोवदत् ॥ 308 ॥ अधुनाहं हनिष्यामि, स्वपतिं तव pshytH॥ तन्मा भैषीस्तयेत्युक्तः, स दीपं निरवापयत् ॥ 309 ॥ अचिन्तयच यो मर्तु-मुद्यतोऽभूत्सहानया ॥ कान्तं तमपि । दुष्टेयं, मयि रक्ता जिघांसति ! ॥ 31 ॥ हरिद्रारागया तन्मे, कृतमङ्गनयानया ॥ विषवल्लीमिव क्रूरो-दो नारी हि कः श्रयेत् ? ॥ 311 ॥ अस्या दुष्टस्त्रिया योगा-द्विद्यते मृत एव यः ॥ विपक्षस्यापि तस्याथ, मारणं नो न । युज्यते ॥ 312 ॥ तत्सर्वथा वराकं तं, जीवयिष्यामि साम्प्रतम् ॥ तत्रैवं चिन्तयत्येव, सोऽप्यागादात्तपावकः ॥ 313 ॥ आगच्छता मयोद्योतो, दृष्टः कुत इहाधुना ॥ खकान्तामित्यपृच्छच्च, ततः सा कुटिलाब्रवीत् ॥ 314 ॥ | खपाणिस्थज्वलद्वढे, प्रकाश इह सङ्क्रमात् ॥ दृष्टो भावीति तन्मेने, सरलः सोऽपि सूनृतम् ॥ 315 ॥ अथ पत्याः प्रदायासिं, तस्मिन् धमति पावकम् ॥ कोशात्कृपाणमाकृष्य, घातं यावन्मुमोच सा ॥ 316 ॥ तावत्कृपारसाम्भोधि-रसौ भिलाधिपानुजः ॥ अपहस्तेन हत्वासिं, पातयामास भूतले ॥ 317 ॥ तच स्त्रीचरितं प्रोचे, सोदराणां स दारुणम् ॥ ततो विरक्ताः सर्वेऽमी, व्रतं लातुमिहाययुः ॥ 318 ॥ कुमारेदं तव प्रोक्त-मेषां वैराग्यकारणम् ॥ तदाकातिसम्भ्रान्तः, कुमारो ध्यातवानिति ॥ 319 ॥ अहो ! चरित्रं नारीणां, दारुणेभ्योऽपि दारुणम् ॥ अहो! UTR-1
Page #371
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 313 ॥ तन्मनसां क्रूर-भावो व्याघ्रादिजित्वरः ॥ 320 ॥ ध्यातुं वक्तुं च यन्नैव, शक्यं धीधनवाग्मिभिः ॥ नार्यो रक्ता ॥ चतुर्थमध्यविरक्ताश्च, विचेष्टन्ते त्द्प्य्हो!॥321॥ यः प्रेम्णा मन्यते वामाः, खप्राणेभ्योऽपि व्ल्ल्भाः॥ अध्यवस्यन्ति तम- यनम् (4) पि, हन्तुं हेतुं विनापि ताः ॥ 322 ॥ अपि वारांनिधेरापो, गङ्गायाः सिकताकणाः ॥ मीयन्ते धीधनैः कैश्चि-नैव स्त्रीचरितं पुनः ॥ 323 ॥ ध्यायन्त्यन्यद्वदन्त्यन्य-नार्यः कुर्वन्ति चेतरत् ॥ या मायाशाकिनीग्रस्ता-स्तासु रज्येत कः सुधीः?॥324॥ तन्मां धिगस्तु निर्लजं, येन तस्याः कृते मया ॥ अहारि तद्यशो हारि,कुलश्च मलिनीकृतम् ॥ 325 ॥ यद्वा विवेको वैराग्यं, पाण्डित्यं संयमो दमः ॥ तावत्स्यात्प्राणिनां याव-न्न स्युस्ते रमणीवशाः ॥ 326 ॥ संसारे च सुखं स्त्रीभ्य-स्ताश्चैवंविधचेष्टिताः ॥ तन्मे संसारवासेन, कृतं दुःखौघदायिना ! ॥ 327 ॥ ध्यात्वेत्यादि गुरूनत्वा, जगादेवं नृपाङ्गजः ॥ खामिन्निदं चरित्रं मे, यत्पूज्यैः प्रतिपादितम् ॥ 328 ॥ अहं ह्येषां भ्रातृघाती, तस्या दुष्टस्त्रियाः पतिः ॥ निर्विष्णोस्मि भवादस्मा-निशम्य चरितं निजम् ! ॥ 329 ॥ सद्यः प्रसद्य तन्मयं, दीक्षां दत्त मुनीश्वराः ! ॥ ऐहिकामुष्मिकानन्त- सुखाङ्करसुधापगाम् ! ॥ 330 ॥ ततस्तैर्दीक्षितो दीक्षा-मत्युग्रां परिपाल्य स्ः॥ सुदुस्तपं तपस्तत्वा, क्रमान्निर्वाणभागभूत् ॥ 331 ॥ यथा चायं सुधीद्रव्य-निद्रां परिहरन् पुरा ॥ दस्युना तद्भगिन्या च, नावश्यत कथञ्चन ! ॥ 332 ॥ प्रान्ते च भावतो जाग्र-त्परत्राप्यभवत्सुखी ॥ अन्योप्येवं द्विधा जाग्र-दुभयत्र सुखी भवेत् ॥ 333 ॥ इति सुन्दरभूपनन्दनर्षे-श्चरितं चित्रकरं निशम्य सम्यक ॥ भविकः शिवकां UTR-1
Page #372
--------------------------------------------------------------------------
________________ / / 314 / / * क्षिभिर्दिधापि, श्रयणीयः प्रतिबुद्धजीविभावः ॥ 334 ॥ इति द्रव्यभावनिद्रात्यागेऽगडदत्तसाधुकथा ॥ * प्रतिबुद्धजीवी सन् किं कुर्यादित्याह-'नवीससे' इत्यादि-न विश्वस्यात्प्रमादेष्विति गम्यते, अयं भावः-बहुजनादृत त्वात् प्रमादा नानर्थकारिण इति विश्रम्भवान्न भवेत् ,पण्डितो विद्वान्। आशु शीघ्रमुचितकृत्येषु प्रवर्तितव्यमिति प्रज्ञा यस्य स आशुप्रज्ञः, कुतश्चायमाशुप्रज्ञो ? यतो घोरा रौद्राः सततमपि प्राणापहारिणो मुहूर्ताः कालविशेषा दिवसाद्य* पलक्षणं चैते, कदाचिच्छारीरबलात् घोरा अप्यमी न प्रभविष्यन्तीत्यत आह-अबलं बलरहितं मृत्युदायिनो मुहूर्ता-1 | निराकर्तु विसोढुं वा असमर्थं शरीरं वपुः, उक्तञ्च-"सत्थगीजलसावय-वीसूइआवाहिअहिविसाईहिं ॥ जजरमिणं * सरीरं, उवक्कमेहिं बहुविहेहिं ॥ 1 ॥ ज ऊसासायत्तं, देहं जीवस्स कयलिखंभसमं ॥ जरडाइणिआवासं, का कीरौ तत्थ दीहासा ! ॥ 2 ॥ " तर्हि किं कार्यमित्याह-भारुण्डपक्षीव चराऽप्रमत्तः, यथा भारुण्डपक्षी अप्रमत्तश्चरति, | तथा त्वमपि प्रमादरहितश्चर, विहितानुष्ठानमासेवख, अन्यथा तु यथा भारुण्डपक्षिणः पश्यन्तरेण सह साधारणस्य । मध्यवर्त्तिचरणस्य सम्भवात्सल्पमपि प्रमाद्यतोऽवश्यमेव मृत्युः, उक्तञ्च-"एकोदराः पृथग्ग्रीवा, अन्यान्यफलकां-| क्षिणः ॥ प्रमत्ता हि विनश्यन्ति, भारुण्डा इव पक्षिणः ॥ 1 ॥ " तथा तवापि प्रमाद्यतः संयमजीविताद्भश एवेति । सूत्रार्थः ॥ 6 ॥ अमुमेवार्थ स्पष्टयन्नाह UTR-1
Page #373
--------------------------------------------------------------------------
________________ उत्तराध्ययन चतुर्थमध्ययनम् (4) / / 315 ॥ मूलम्- चरे पयाइं परिसंकमाणो, जं किंचि पास इह मन्नमाणो ॥ लाभंतरे जीविअ वूहैत्ता, पच्छा परिणाय मलावधंसी ॥ 7 ॥ व्याख्या-चरेद्गच्छेन्मुनिरिति शेषः, पदानि पादनिक्षेपरूपाणि परिशङ्कमानः, मा मे संयमविराधना भूयादिति परिभावयन् तथा 'जं किंचित्ति' यत्किञ्चिद्दुश्चिन्तिताद्यपि प्रमादपदं पाशमिव पाशं बन्धहेतुतया मन्यमानो जानानः, अयं भावः- यथा भारुण्डपक्षी पदानि परिशङ्कमानश्चरति, यत्किञ्चिद्दवरकाद्यपि पाशं मन्यमानस्तथा साधुरप्यप्रमत्तश्चरेत् । ननु ? यदि परिशङ्कमानश्चरेत्तर्हि पूर्वोक्तदोषपरिहारार्थमादित एवाऽनशनं कुरुतामित्याशङ्कानिरासार्थमाहलाभान्तरे अपूर्वार्थप्राप्तिरूपे सति, अयं भावः-यावद्विशिष्टविशिष्टतरसम्यग्दर्शनज्ञानाद्यवाप्तिरितः सम्भवति ताव- दिदं जीवितं प्राणधारणरूपं बृंहयित्वा, अकालोपक्रमरक्षणेन अन्नपानोपयोगादिभिश्च वृद्धिं नीत्वा पश्चाल्लाभविशे-अर् पप्राप्तेरुत्तरकालं परिज्ञाय सर्वप्रकारैरवबुध्य यथेदं नेदानीं प्राग्वद्गुणविशेषार्जनक्षमं, न चातस्तादृशी निर्जरा, न च । जरया व्याधिना चाभिभूतं तत्तथाविधधर्मध्यानं प्रति समर्थमिति ज्ञपरिज्ञया ज्ञात्वा ततः प्रत्याख्यानपरिज्ञया भक्तं प्रत्याख्याय सर्वथा जीवितनिरपेक्षो भूत्वेति भावः, मलापध्वंसी कर्ममलविनाशी स्यादिति शेषः, यद्वा मलाश्रयत्वान्मल औदारिकं शरीरं, तदपध्वंसी स्यात्तन्निरपेक्षो भवेदिति भावः । ततो यथागमं प्रवर्त्तमानस्य यावल्लाभं देहधारणमपि गुणायैवेति स्थितम् । इह च यावल्लाभं देहधारणे मण्डिकदस्युरुदाहरणम् , तत्रायं वृद्धवादः । तथाहि UTR-1
Page #374
--------------------------------------------------------------------------
________________ / / 316 / / veNNApure tunna- कारो मण्डिकसंज्ञकः ॥ परखहरणासक्तो - 'भवन्मायानिकेतनम् ॥ 1 ॥ स च मे त्रणमस्तीति, जानुबद्धपटच्चरः ॥ राजमार्गे स्थितश्चक्रे, वासरे तुन्नकारताम् ॥ 2 ॥ रात्रौ तु धनधामभ्यो, धनं हृत्वा पुराद्वहिः ॥ उद्यानस्थे भूमिगेहे, निचिक्षेपानुवासरम् ॥ 3 ॥ तत्र चासीत्खसा तस्य, कन्यका प्राप्तयौवना ॥ कूपचैकोऽभवत्तत्रो-पकण्ठन्यस्तविष्टरः ॥ 4 ॥ यं च प्रलोभ्यानयति, स चौरो भारवाहकम् ॥ तमुपावीविशत्कूपपार्श्वस्थासने तत्वसा ॥ 5 ॥ पादशौचमिषात्पादे धृत्वान्धौ न्यक्षिपच्च तम् ॥ इत्थं तस्यात्यगात्कालो, मुष्णतः सकलं पुरम् ॥ 6 ॥ पिशाचमिव तं धर्तु, पुरारक्षोपि नाशकत् ॥ पूर्वोक्तो मूलदेवाह्न - स्तत्र चाभून्नृपस्तदा ॥ 7 ॥ तत उद्वेजितास्तेन, राक्षसेनेव दस्युना ॥ पौराः सर्वे मूलदेव - भूपमेवं व्यजिज्ञपन् ॥ 8 ॥ खामिन् ! केनापि चौरेण, प्रत्यहं मुष्णता पुरम् ॥ व्रतं विनापि निर्ग्रन्थो, निर्ममे निखिलो जनः ! ॥ 9 ॥ स च ग्रहीतुं केनापि शक्यते न महीपते ! | पाहि पाहि प्रजाः सर्वा - स्तस्मादस्मादुपद्रवात् ! ॥ 10 ॥ सद्यस्तं निग्रहीष्यामीत्युक्त्वा पौरान् विसृज्य च ॥ नृपश्चक्रेन्यमारक्षं, तं धर्तु सोऽपि नाशकत् ! ॥ 11 ॥ ततो निशि स्वयं श्यामां - शुकं प्रावृत्य भूपतिः ॥ शङ्कास्थानेषु बभ्राम, न तु तस्करमैक्षत ! ॥ 12 ॥ श्रान्तो भूपस्ततो यावत्सभायामखपीत्क्वचित् ॥ कोत्रा - स्तीति वदंस्ताव - तत्रोपेयाय मण्डिकः ॥ 13 ॥ अहं कार्पटिकोऽस्मीति, समयज्ञोऽवदन्नृपः ॥ एहि त्वामीश्वरं कुर्वे, मण्डकोप्येवमब्रवीत् ॥ 14 ॥ भुजिष्य इव भूजानि - स्ततो मण्डिकमन्वगात् ॥ स्वकार्यसिद्धयै दक्षो हि, नीचम - UTR-1
Page #375
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 317 ॥ प्यनुवर्तते । ॥ 15 ॥ ततो धनिगृहे क्वापि, कृत्वा क्षात्रं म्लिम्लुच्ः॥ आकृक्षत्सारवस्तूनि, भानुसूनुरसूनिव ॥ 16 ॥ चतुर्थमध्यतञ्च सर्व परास्कन्दी, शिरस्यारोप्य भूपतेः ॥ पुरस्कृत्य च तं कृष्ट-कृपाणो भूगृहं ययौ ॥ 17 ॥ मध्ये भूमिगृहं , यनम् (4) भूप-मानीयोत्तार्य वीवधम् ॥ क्षालयाऽस्यातिथेः पादा-विति जामिमुवाच सः ॥ 18 ॥ ततः कूपोपकण्ठस्थे, पीठे । * सा विनिवेश्य तम् ॥ पादशौचच्छलाद्याव-त्तस्य पादमुपाददे ॥ 19 ॥ तावत्तन्मृदुतामज-जित्वरीमनुभूय सा ॥ मदिराक्षी मृदुभूत-चित्ता चित्ते व्यचिन्तयत् ॥ 20 ॥ एष सत्पुरुषो भुक्त-पूर्वराज्योऽस्ति निश्चितम् ॥ जन्मतो भारवाहस्य, पादस्पर्शो हि नेदृशः ! ॥ 21 ॥ नरोत्तमममुं तन्न, कूपे क्षेप्स्यामि सर्वथा ॥ ध्यात्वेति सा शनैरेवं, तमुवाच ॥ मनस्विनी ॥ 22 ॥ कूपेऽत्र बहवः क्षिप्ताः, पादशौचमिषान्मया ॥ त्वां तु क्षेप्स्यामि नैवात्र, त्वन्महिम्ना वशीकृता ! ॥ 23 ॥ ततो द्रुतमितः खामिन् !, याहि कृत्वा कृपां मयि ॥ अन्यथा त्वधुना भावि, मरणं ध्रुवमावयोः! | ॥ 24 ॥ तन्निशम्य वलस्यायं, समयो नेति चिन्तयन् ॥ आनीतवित्तविन्यास-व्यग्रे चौरे ननाश सः ॥ 25 ॥ गते । च राज्ञि नष्टोय-मित्यूचे सा तु सोदरम् ॥ कङ्कलोहासिमादाया-'नुभूपं सोप्यधावत ॥ 26 ॥ तं सन्निकृष्टमाकृष्टकृपाणं प्रेक्ष्य पार्थिवः ॥ निलीयास्थाचत्वरस्थ-पाषाणस्तम्भसन्निधौ ॥ 27 ॥ कोपान्धो मण्डिकस्तु द्राक् , स एवायं पुमानिति । / कंकासिना पत्स्तम्भ, छित्त्वा तं वगृहे ययौ ॥ 28 ॥ पाटचरो जानुबद्धा-वलेपार्द्रपटच्चरः ॥ प्रातश्च तुन्नकारत्वं, गत्वा राजपथे व्यधात् ॥ 29 ॥ भूपोपि खगृहे गत्वा-'तिवाह्य रजनीं च ताम् ॥ तं द्रष्टुं निरगा UTR-1
Page #376
--------------------------------------------------------------------------
________________ / / 318 / / द्राज-पाटिकाकपटाद्वहिः ॥ 30 ॥ तं च प्रेक्ष्यापणद्वारे, तीक्ष्णप्रेक्षापणो नृपः ॥ रात्रिदृष्टानुमानेन, प्रत्यभिज्ञातवान् द्रुतम् ॥ 31 ॥ दध्यौ च निशि वाजीव, यो जवेन ब्रजन्नभूत् ॥ स एवायं दिने खञ्ज, इव व्याजेन चेष्टते ! ॥ 32 ॥ खवेश्मनि ततो गत्वा-'भिज्ञानाख्यानपूर्वकम् ॥ तमाकारयितुं क्षमापः, प्राहिणोन्निजसेवकान् ॥ 33 ॥ तैराहूतः स चौरोपि, मनस्येवममन्यत ॥ न हतः स नरो नून-मुत्तालेन मया निशि ! ॥ 34 ॥ सम्भाव्यते नराधीशः, स एव च पुमान् सुधीः ॥ मां हि प्रत्यभिजानीया-द्भूजानिः कथमन्यथा ? ॥ 35 ॥ इति ध्यायन् ययौ राज्ञः, समीपे स मलिम्लुचः ॥ तञ्चोपाविविशद्भूपो, महाबुद्धिमहासने ॥ 36 ॥ आलापयन् सुधाकल्पै-स्तञ्चालापैः सगौरवम् ॥ इत्यूचे पार्थिवो मह्यं, दीयतां भगिनी निजा ॥ 37 ॥ दृष्ट्वा मे भगिनीं नान्यो, निरगान्मद्गहाबहिः ॥ तत्स एवायमित्यन्त-निश्चिकाय स तस्करः ॥ 38 ॥ वसा मे गृह्यतां खामि-नित्यूचे च धराधवम् ॥ नृपोपि चाररूपाढ्या-मुपयेमे तदैव ताम् ॥ 39 ॥ मण्डिकं च महामात्यं, चक्रे नीतिविदां वरः ॥ द्रव्येण कार्यमस्तीति, तं च राजाऽन्यदाऽवदत् ॥ 40 ॥ ततोऽतिप्रचुरे वित्ते, दत्ते तेन महीपतिः ॥ तं बह्वमानयद्भयो-'प्यन्यदानाययद्धनम् ॥ 41 ॥ एवं पुनः पुनः कुर्व-स्तद्वित्तं सकलं नृपः ॥ आनाययद्विदग्धा हि, कार्य बुद्धयैव कुर्वते ! ॥ 42 ॥ कियन्मात्रमथ द्रव्य-मस्ति त्वत्सोदरान्तिके ॥ इत्यन्यदा तत्वसार- मप्राक्षीच क्षमाप्रभुः ॥ 43 ॥ धनमेतावदेवाभूद-स्वेत्युक्ते तया च राटू ॥ लेख्यकस्यानुसारेण,तत्पौराणामदापयत् ॥ 44 ॥ मण्डिकञ्च प्रचण्डाज्ञो, विडम्ब्य निविडं UTR-1
Page #377
--------------------------------------------------------------------------
________________ उत्तराध्ययन चतुर्थमध्ययनम् (4) / / 319 / / नृपः ॥ शूलामारोपयत्पाप-कारिणां हि कुतः सुखम् ? ॥ 45 ॥ यथा चायं मूलदेव-नृदेवेन मलिम्लुचः ॥ अकार्यकार्यपि द्रव्य-लाभं यावदधार्यत ! ॥ 46 ॥ एवं मुनीन्द्रैरपि भूरिदोष-निदानमप्यङ्गमुदारसत्वैः ॥ आनिर्जरालाभमपेक्षणीय-मुपेक्षणीयं च ततोऽन्यथात्वे ॥ 47 ॥ इति यावल्लाभं देहधारणे मण्डिकदृष्टान्त इति सूत्रार्थः ॥ 7 ॥ | सम्प्रति यदुक्तं जीवितं बृंहयित्वा मलापध्वंसी स्यादिति तत्किं खातंत्र्येणैव ! उतान्यथेत्याहमूलम्-छंद निरोहेण उवेइ मुक्खं, आसे जहा सिक्खिअवम्मधारी ॥ पुवाई वासाइं चरप्पमत्तो, तम्हा मुणी खिप्प मुवेइ मुक्खं ॥ 7 ॥ __ व्याख्या-छन्दोनिरोधेन खच्छन्दतानिषेधेन उपैति मोक्षं मुक्तिं, अयं भावः- गुरुपारतंत्र्येण खाग्रहविरहेण च तत्र तत्र प्रवर्तमानोपि संक्लेशविकलतया न कर्मबन्धभाक् किन्त्वविकलचरणतया निर्जरामेवाप्नोति, गुरुपारतंत्र्येणाप्रवर्तमानश्चाग्रहग्रहग्रस्ततया अनन्तसंसारित्वाद्यनर्थभागेव भवति, यदुक्तं-"छछट्टमदसमदुवालसेहिं मासद्ध। मासखमणेहिं ॥ अकरितो गुरुवयणं, अणंतसंसारिओ होई ॥ 1 ॥ " तत्सर्वथा गुरुपरतंत्रेणैव मुनिना भाव्यं uktaJca"nANassa होइ भागी, थिरयरओ दंसणे चरित्ते a॥ धण्णा आवकहा e, गुरुकुलवासं न मुंचंति ॥ 1 ॥ " अत्र दृष्टान्तमाह-'आसे' इत्यादि-अश्वस्तुरगो, यथा शिक्षितो वल्गनोत्प्लवनधावनादिशिक्षा ग्राहितो, वर्मधारी सन्नाहधरस्ततो विशेषणकर्मधारयः, अनेन शिक्षकपरतंत्रतया खातंत्र्यापोहमाह, ततोयमर्थः-यथाश्वः खातंत्र्यं विहाय प्रवर्त UTR-1
Page #378
--------------------------------------------------------------------------
________________ / / 320 // मानो रणाङ्गणे नो वैरिभिरुपहन्यते, इति तन्मोक्षं प्राप्नोति, खतंत्रस्तु पूर्वमशिक्षितो रणस्थानं प्राप्तस्तैरुपहन्यते, * अत्र चायं सम्प्रदायः* तथा टेकेन भूपेन, द्वयोः क्षत्रियपुत्रयोः ॥ दत्तावश्वकिशोरौ द्वौ, शिक्षायै पोषणाय च ॥ 1 ॥ तत्रैकः काल-* योग्यैस्त-माहारैः पोषयन् शुभैः ॥ अशिक्षयद्वाजिकला, वल्गनोत्प्लवनादिकाः ॥ 2 ॥ अन्यस्त्वस्मै शुभं वस्तु, को ददातीति चिन्तयन् ॥ तुषादिकं ददौ तं च, घरटेऽवाहयत्सदा ॥3॥राज्ञ्या दत्तं च तद्योग्यं, बुभुजे स्वयमेव स्ः॥ न च वाजिकलां तस्मै, शिक्षयामास काञ्चन !॥4॥अन्य्दोप्स्थिते युद्धे, राज्ञोक्ताविति तो नरौ ॥ आगच्छतं युवां तूर्ण-मारुह्याचं निजं निजम् ॥ 5 ॥ ततस्तौ तुरगारूढी, प्राप्तौ भूभर्तुरन्तिकम् ॥ तदाज्ञया प्राविशतां, मध्येयुद्धमुदायुधौ ॥ 6 ॥ तयोरेकः सादिचित्ता-नुवृत्त्या सञ्चरन् ह्य्ः॥ सद्यो जगाम सङ्ग्राम-पारं शिक्षागुणान्वितः ॥ 7 ॥ अन्यस्तु दुष्टशिक्षावान् , शुभशिक्षाविनाकृतः ॥ तत्रापि भ्रमिमारेभे, घरट्टकनियुक्तवत् ॥ 8 ॥ यंत्रभ्रमेण । भ्राम्यन्तं, तं च प्रेक्ष्य तुरङ्गमम् ॥ अशिक्षितोयमित्यन्त-विदांञ्चक्रुः परे भटाः ॥ 9 ॥ ततस्तत्सादिनं हत्वा, जगृ- | हुस्तमरातयः ॥ विज्ञेया भावना चैवं, दृष्टान्तस्यास्य धीधनैः ॥ 10 ॥ आद्यो यथाश्वो निजसादिपार-तंत्र्यात्समिपारमवाप सद्यः ॥ धर्मार्थिनोप्येवमवाप्नुवन्ति, संसारपारं गुरुपारतंत्र्यात् ॥ 11 ॥ इति वाजिद्वयकथा ॥ अत एव च 'पुवाइंति' पूर्वाणि पूर्वोक्तप्रमाणानि वर्षाणि च चर, सततमागमोक्तक्रियां सेवख, अप्रमत्तः प्रमादपरिहर्ता, UTR-1
Page #379
--------------------------------------------------------------------------
________________ उत्तराध्ययन चतुर्थमध्ययनम् (4) / / 321 / / 'तम्हत्ति' तस्मात्वातंत्र्यविमुक्तादप्रमादाचरणादेव मुनिः क्षिप्रमुपैति मोक्षं, अत्र पूर्वाणि वर्षाणि इति च एतावदा. र युषामेव चारित्रपरिणामः स्यादिति दर्शनार्थमुक्तमिति सूत्रार्थः ॥ 8 ॥ ननु ? यदि छन्दोनिरोधेन मुक्तिस्तन्तिकाले * एवायं क्रियतामित्याशङ्कानिरासार्थमाह मूलम्- स पुत्वमेवं न लभेज पच्छा, एसोवमा सासयवाइआणं ॥ विसीअई सिढिले आउअम्मि, कालोवणीए सरिरस्स भेए ॥ 9 ॥ व्याख्या-स इति यत्तदोर्नित्याभिसम्बन्धात् यः पूर्वमप्रमत्तो न स्यात् सोऽप्रमादात्मकं छन्दोनिरोधं 'पुवमेवंति' | एवं शब्दस्य उपमार्थत्वात् पूर्वमिव अन्त्यकालात् प्रागिव न लभेत न प्राप्नुयात् पश्चादन्त्यकालेपि, किञ्च 'एसोवमत्ति' एषोपमा इयं सम्प्रधारणा यद्वयं पश्चाद्धर्म करिष्याम इति शाश्वतवादिनां निरुपक्रमायुष्कतया शाश्वतमिवात्मानं * मन्यमानानां युज्येतापि, न तु जलबुद्धदसमानायुषामन्येषां, तथा चायमुत्तरकालेपि छन्दोनिरोधमनाप्नुवन् विपी दति, कथमहमकृतधर्मकर्मा परत्र नरकादिवेदना अनुभविष्यामीति वैक्लव्यमनुभवति, शिथिले आत्मप्रदेशान्मुञ्चत्यायुषि कालेन मृत्युना उपनीते ढौकिते शरीरस्य भेदे सर्वशाटात् पृथग्भावे तस्मादादित एव प्रमादः परिहर्तव्य इति सूत्रार्थः ॥ 9 ॥ कथं पुनः पूर्वमिव पश्चादपि छन्दोनिरोधं न लभते ? इत्याह UTR-1
Page #380
--------------------------------------------------------------------------
________________ / / 322 // मूलम्-खिप्पं न सक्केइ विवेगमेउं, तम्हा समुठ्ठाय पहाय कामे ॥ __समेच्च लोगं समया महेसी, अप्पाणुरख्खी चरमप्पमत्तो ॥ 10 ॥ व्याख्या-क्षिप्रं तत्क्षण एव न शक्नोति विवेकं द्रव्यतो बहिःसङ्गत्यागरूपं, भावतः कषायापोहात्मकं, एतुं गन्तु कर्तुमित्यर्थः । कृतपरिकर्मा हि द्रुतं तत्परित्यागं कर्तुमलं, न तु तदन्यः, अत्रोदाहरणं, ब्राह्मणी तथा ह्येको द्विजोऽन्यत्र, गत्वा देशे महामतिः ॥ साङ्गान् वेदानधीत्यागा-स्कृतकृत्यो निजं गृहम् ॥ 1 ॥ तस्मै चैकेन विप्रेण, सुरूपा खसुता ददे ॥ लोकाश्च दक्षिणाभिस्तं, वेदज्ञं धनिनं व्यधुः ॥ 2 ॥ ततः स स्त्रीकृते भूरी नलंकारानकारयत् ॥ सापि तान् परिधायास्था-द्भूषितैव दिवानिशम् ॥ 3 ॥ तां चेत्युवाच तत्कान्तः, कान्ते ! | पर्वोत्सवादिषु ॥ परिधेयाः परिष्कारा, न तु प्रतिदिनं त्वया ॥ 4 ॥ तस्करोपद्रवः प्रान्त-ग्रामे बत्र भवेदशम् ॥ KIna चोत्तारयितुं शक्या, द्रुतमेते तदागमे ॥ 5 ॥ साथ स्माह यदा खामि-नायास्यन्तीह दस्यवः ॥ एतानुत्तारयि प्यामि, तदाहमविलम्बितम् ॥ 6 ॥ इत्युक्त्वा सा तथैवास्था-न्न तु तानुदतारयत् ॥ सुशिक्षामपि मन्यन्ते, दक्षंमन्या न जन्तवः ॥ 7 ॥ चौराः केचिच्च तां नित्यं, मण्डितां दृष्टपूर्विणः ॥ तस्या एव गृहेऽन्येधु-विविशुर्जगृहुश्च ताम् ॥ 8 ॥ नित्यं स्निग्धाशनात्पीन-पाणिपादा तदा च सा ॥ कटकाद्यपनेतुं द्राक् , नानभ्यासादभूत् प्रभुः ॥ 9 ॥ ततस्तस्याः करौ छित्त्वा, लात्वा च कटकादिकम् ॥ पाटचरा ययुस्तूर्ण, पापानां हि कुतो दया ? ॥ 10 ॥ यथा UTR-1
Page #381
--------------------------------------------------------------------------
________________ * उत्तराध्ययन चतुर्थमध्ययनम् (4) / / 323 ॥ च सा प्राक् परिकर्महीना, तदापनेतुं न शशाक भूषाः ॥ कर्तुं विवेकं न तथा परोपि, क्षिप्रं प्रभुः स्यात्परिकर्महीनः । ॥ 11 ॥ इति द्विजवधूकथा ॥ न च मरुदेव्युदाहरणमत्र वाच्यमाश्चर्यरूपत्वात्तस्य, यत एवं तस्मात्समुत्थाय पश्चाद्धर्म करिष्यामीत्यालस्यत्यागेनोद्यमं कृत्वा प्रहाय परित्यज्य कामान् इच्छामदनात्मकान् समेत्य ज्ञात्वा लोकं प्राणिसमूह 'समयत्ति' समतया समशत्रुमित्रतया महर्षिः सन् यद्वा मह एकान्तोत्सवरूपो मोक्षस्तमिच्छतीत्येवं शीलो महषी सन् , आत्मानुरक्षी कुगतिगमनादिभ्योऽपायेभ्य आत्मनो रक्षकः चराप्रमत्तः प्रमादरहितः, इह च प्रमादपरिहारापरिहारयो रैहिकमुदाहरणं वणिग् महिला, तत्र चायं सम्प्रदायः, तथा हि नैगमः खगृहे कोपि, naanaashilpvidhaayinH|| मुक्त्वा कर्मकरान् वाणि-ज्यार्थ देशान्तरे ययौ ॥ 1 ॥ तांश्च कर्म- | | करांस्तस्य, महिला खखकर्मसु ॥ न प्रायुत शुभैर्वाक्यैः, खाङ्गसंस्कारतत्परा ॥ 2 ॥ न च तेषामदात्कालो-पपन्नं भोजनादिकम् ॥ सीदन्तो ययुरन्यत्र, सर्वे कर्मकरास्ततः ॥ 3 ॥ ततस्तत्तत्कृत्यहान्या, व्यनेशत्प्रचुरं धनम् ॥ तच IK खरूपमायातो-'ज्ञासीत्सर्वं गृहप्रभुः ॥ 4 ॥ अलक्ष्मीवत्ततो गेहा-त्प्रमदां तां प्रमद्वराम् ॥ निष्काश्यान्यां निःखकन्यां, सोऽवृन्नोद्भुभिर्ध्नैः॥ ॥ 5 ॥ तद्वन्धूश्चैवमूचे चे-दात्मानं रक्षयत्यसौ ॥ तदा परिणयाम्येना-मन्यथा तु न सर्वथा ॥ 6 ॥ तदाकर्ण्य कनी ज्ञात-परमार्था महामतिः ॥ रक्षिष्याम्यहमात्मान-मित्यूचे खजनान्निजान् ॥ 7 ॥ ततस्तां परिणीयागा-त्पुनर्देशान्तरे वणिक् ॥ नागभूषादिकं चक्रे, प्रमादं तदशा तु सा ॥ 8 ॥ आलापयन्ती UTR-1
Page #382
--------------------------------------------------------------------------
________________ / / 324 / / मधुरै-रालापैः श्रवणामृतः ॥ दासकर्मकरादींश्च, प्रायुत खखकर्मणि ॥ 9 ॥ प्रातराशादिकं तेषां, भोजनं समये ददौ ॥ अकालपरिहीणं त-द्वेतनं च यथोदितम् ॥ 10 ॥ एवमावर्जिताः सर्वे, तया कर्मकरादयः ॥ सोद्यम खखकर्माणि, चक्रिरे प्रतिवासरम् ॥ 11 ॥ इत्थं प्रमादादात्मानं, रक्षन्ती सा मनखिनी ॥ नैव व्यनाशयत्किञ्चि-दपि कृत्यं धनं तथा ॥ 12 / / गृहशोथ गृहे प्राप्त-स्तामुदीक्ष्याप्रमादिनीम् ॥ सर्वखखामिनी चक्रे, मुदितस्तद्गुणै शम् K ॥ 13 ॥ इत्यप्रमादो महते गुणाय, भवेदिहैवापगुणाय चान्यः ॥ तस्मात्परत्रापि भवेद्गुणाया-'प्रमाद एवेति चराप्रमत्तः ॥ 14 ॥ इति वणिकपत्नीकथेति सूत्रार्थः ॥ 10 ॥ प्रमादमूलं च रागद्वेषाविति सोपायं तत्त्यागमाह मूलम्-मुहं मुहं मोहगुणे जयंतं, अणेगरूवा समणं चरंतं । फासा फुसंती असमंजसं च, न तेसु भिक्खु मणसा पउस्से ॥ 1 ॥ ___ व्याख्या-मुहुर्मुहुर्वारं वारं मोहोपकारिणो गुणा मोहगुणाः शब्दादयस्तान् जयन्तमभिभवन्तं, अनेकानि कार्कश्यकुरूपत्वादीनि रूपाणि येषां ते अनेकरूपाः श्रमणं मुनिं चरन्तं संयमाध्वनि गच्छन्तं, स्पृशन्ति खानि स्वानि इंद्रियाणि गृह्यमाणतया इति स्पर्शाः, शब्दादयस्ते स्पृशन्ति, गृह्यमाणतयैव सम्बध्नन्ति, 'असमंजसं चत्ति' चशब्दस्थावधारणार्थत्वादसमञ्जसमेव अननुकूलमेव यथास्यात्तथा न तेषु भिक्षुः, 'मणसत्ति' अपेर्गम्यत्वान्मनसापि, आस्तां वाचा कायेन च, प्रद्विष्यात् , अयं भावः-अमनोजशब्दादिषु कथञ्चिदिन्द्रियविषयत्वमापन्नेषु अहो एषाम। निष्टत्वमिति न चिन्तयेत् न वा तान् परिहरेदिति सूत्रार्थः ॥ 11 ॥ तथा UTR-1
Page #383
--------------------------------------------------------------------------
________________ उत्तराध्ययन चतुर्थमध्ययनम् (4) / / 325 / / मूलम्-मंदा य फासा बहुलोहणिज्जा, तहप्पगारेसु मणं न कुज्जा। रक्खिज कोहं विणइज माणं, मायं न सेवे पयहिज लोहं ॥ 12 ॥ व्याख्या-मन्दयन्ति विवेकिनभपि जनमज्ञतां नयन्तीति मन्दाः, च समुच्चये, स्पर्शाः शब्दाद्याः, बहून् लोभयन्ति मोहयन्तीति बहुलोभनीयाः, अनेन तेषामाक्षेपकत्वमुक्तं, 'तहप्पगारेसुत्ति' अपेर्गम्यमानत्वात्तथाप्रकारेष्वपि बहुलोभनीयेष्वपि मृदुस्पर्शमधुररसादिषु मनश्चित्तं न कुर्यान्न निवेशयेत् , एवं च पूर्वसूत्रेण द्वेषस्य परिहार उक्तः, अनेन च रागस्य, स च कथं स्यादित्याह-रक्षेन्निवारयेत्क्रोधं, विनयेदपनयन्मानमहङ्कारं, मायां परवञ्चनबुद्धिरूपां न सेवेत न कुर्यात् , 'पयहिजत्ति' प्रजह्याल्लोभमभिष्वङ्गरूपं, तथा च क्रोधमानयोद्देषात्मकत्वान्मायालोभयोश्च रागरूपत्वात्रोधादिनिग्रह एव रागद्वेषपरिहार इति सूत्रार्थः ॥ 12 ॥ अथ यदुक्तं 'तम्हा समुट्ठाय पहाय कामे' इत्यादि-तत्कदाचिचरकादिष्वपि स्यादिति शङ्कापोहार्थमाह मूलम्-जे संखया तुच्छपरप्पवाई, ते पिजदोसाणुगया परज्झा । एए अहम्मुत्ति दुगंच्छमाणो, कंखे गुणे जाव सरीरभेओत्ति बेमि॥13॥ ॥ ई चउत्थमज्झयणं सम्मत्तं ॥ UTR-1
Page #384
--------------------------------------------------------------------------
________________ / / 326 / / व्याख्या--ये इत्यनिर्दिष्टखरूपाः संस्कृताः कृत्रिमशुद्धिमन्तो न तु तत्ववेदिनः, अत एव तुच्छा यदृच्छाभिधायितया निःसाराः, परप्रवादिनः परतीर्थिकास्ते प्रेमद्वेषानुगता ज्ञेया इति शेषस्तथाहि सर्वथा सूनृते जिनवाक्येपि या कदाग्रहादप्रतीतिः सा न रागद्वेषाभ्यां विनेति भावनीयं, अत एव 'परज्झत्ति' देश्यत्वात् परवशा रागद्वेषग्रहग्रस्ततया तद्वशाः, यदि ते ईदृशास्तर्हि किं कार्यमित्याह - एते अधर्महेतुत्वादधर्मा इत्यमुनोलेखेन जुगुसमाना उन्मार्गगामिनोऽमी इति तत्खरूपमवधारयन् न तु निन्दन्, निन्दायाः सर्वत्र निषेधात् एवंविधश्च किं कुर्यादित्याह- कांक्षेदभिलषेद्गुणान् ज्ञानदर्शनचारित्रादीन् जिनागमोक्तान्, कियत्कालमित्याह - यावच्छरीरभेदो । देहात् पृथग्भावो मरणमिति यावत्, अनेन च जैनेष्वेव समुत्थानं कामप्रहाणं च तात्विकमन्यत्र तु न तादृशमिति सूचितमिति सूत्रार्थः ॥ 13 ॥ इति ब्रवीमीति प्राग्वत् ॥ ~ ~ ~ ~ ~ ~ ~ ~ ~ इति श्रीतपागच्छीयमहोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनि विमलगणि शिष्य भुजिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ चतुर्थाध्ययनं सम्पूर्णम् ॥ 4 ॥ lklklknn Deneme UTR-1
Page #385
--------------------------------------------------------------------------
________________ SRAGIRACTRAGRAGRAGRAPARANORY PRACRAGRAGIRAGS / / 327 / / "सूरि श्रीविजयानन्द, विजयानन्दकारकम् । "आत्माराम" इति ख्यातं, वन्दे सद्गुणलब्धये ॥ 1 ॥ " ॥ इति चतुर्थाध्ययनं सम्पूर्णम् ॥ " वल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या, स ददातु सदा सुखम् । / 1 ॥ " UTR-1
Page #386
--------------------------------------------------------------------------
________________ // अथ पञ्चमाध्ययनम् ॥ / / 328 ॥ काममरणीया सारभद इति उक्तं चतुर्थाध्ययनमथाकाममरणीयाख्यं पञ्चममारभ्यते । अस्य चायमभिसम्बन्ध इहानन्तराध्ययने कांक्षेद्गुणान् । यावच्छरीरभेद इति वदता मरणं यावदप्रमादो विधेय इत्युक्तं, मरणं च कति भेदं ? किं हेयं ? किञ्चोपादेयमित्यनेन सम्बन्धेनायातमिदं, ततोस प्रारम्भे मरणविभागो नियुक्तिकृता प्रोक्तः संक्षेपात्तावदुच्यते । तथाहि-"आवीइ 1 ओहि 2 अंतिम 3 वलायमरणं 4 वसहमरणं च 5 ॥ अंतोसलं 6 तम्भव 7 बालं 8 तहपंडिअं9 मीसं 10 ॥ 1 ॥ छउमत्थमरण 11 केवलि 12 वेहायस 13 गिद्धपिट्टमरणं च 14 ॥ मरणं भत्तपरिण्णा 15 इंगिणि 16 पाओवगमणं च 17 ॥ 2 ॥ " इति सप्तदशविधमरणम् , तत्र वीचिर्विच्छेदः अंतरमित्यर्थस्तदभावादवीचि, नारकतिर्यगूनरामराणामुत्पत्तिसमयात्प्रभृतिनिजनिजायुःकर्मदलिकानामनुसमयमनुभवनाद्विचटनं तत्प्रधानं मरणमवीचिमरणं 1 / अवधिर्मर्यादा, ततश्च यानि नारकादिभवनिबन्धनतया आयुःकर्मदलिकान्यनुभूय म्रियते, मृतो वा यदि पुनस्तान्येवानुभूय मरिष्यति तदा तव्यावधिमरणं, सम्भवति हि गृहीतोज्झितानामपि कर्मदलिकानां पुनर्ग्रहणं, परिणामवैचित्र्यात् । एवं क्षेत्रादिष्वपि भावनीयं 2 / अन्तेभवमन्तिकं, अयं भावः-यानि नारकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतो वा न पुनस्तान्यनुभूय मरिष्यति तव्यतोऽन्तिकमरणं, एवं क्षेत्रादिष्वपि वाच्यं 3 / "वला UTR-1
Page #387
--------------------------------------------------------------------------
________________ उत्तराध्ययन पञ्चममध्ययनम् (5) यमरणंति" वलतां संयमान्निवर्तमानानां, दुश्चरं तपश्चरणं कर्तुं व्रतं मोक्तुञ्चाशक्नुवतां कथञ्चिदस्माकमस्मान्मुक्तिरस्तु इति ध्यायतां यन्मरणं तद्वलन्मरणं, एतच भगवतपरिणामानां मुनीनामेव स्यात् 4 / वशेन इंद्रियविषयविषयेण परवशत्वेन आर्ता दीपशिखावलोकनाकुलपतङ्गवदाकुलिता वार्तास्तेषां मरणं वशार्त्तमरणं 5 / अन्तः शल्यं लज्जादिवशादनालोचितदुराचाररूपं येषां ते अन्तःशल्यास्तेषां मरणमन्तःशल्यमरणं, इदश्चातीव दुष्टं यदाहुः-"एअं ससल्लमरणं, मरिऊण महाभए दुरंतंमि ॥ सुचिरं भमंति जीवा, दीहे संसारकंतारे ॥ 6 ॥ "तन्भवत्ति" यस्मिन् भवे साम्प्रतं प्राणी वर्त्तते तद्भवयोग्यमेवायुर्वट्वा पुनस्तत्क्षयेण यदा म्रियते तदा तद्भवमरणं, इदश्च संख्यातवर्षायुषां नृतिरश्चामेव, न त्वसंख्यातवर्षायुषां नृतिरश्चां, देवनारकाणां च, तेषां पुनरनन्तरं तद्भवाभावात् 7 / बालानां मिथ्यादृशामविरतसम्यग्दृशां वा मरणं बालमरणम् 8 / पण्डितानां सर्वविरतिमभ्युपगतानां मरणं पण्डितमरणम् 9 / मिश्राणां बालपण्डितानां देशविरतानां मरणं मिश्रमरणम् 10 / छद्मस्थानां मतिश्रुतावधिमनःपर्यायज्ञानवतां वतिनां । मरणं छद्मस्थमरणम् 11 / केवलिनां उत्पन्नकेवलानां मरणं केवलिमरणम् 12 / विहायसि आकाशे भवं वैहायसं, अयं भावः-ऊर्दू वृक्षशाखादावुद्वन्धनेन भृगुपातकूपपातशस्त्रादिभिर्वा मरणं वैहायसमरणं 13 / गृधेरुपलक्षणत्वाच्छकुनिकाशिवादिभिश्च स्पृष्टं स्पर्शनं यत्र तद्भ्रस्पृष्ट, इदश्च मृतगजादिशवान्तः प्रविश्य गृध्राद्यैरात्मानं भक्षयतः स्यात् 14 / भक्तं भोजनं तस्य, उपलक्षणत्वात् पानादेश्च । परिज्ञा, इदं मया भूरिशो भुक्तमेतद्धेतुकञ्चायद्यमिति, UTR-1
Page #388
--------------------------------------------------------------------------
________________ / / 330 / / ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यागो भक्तपरिज्ञा तथा मरणं भक्तपरिज्ञामरणम् 15 / इंग्यते प्रतिनियतदेश एव चेश्यते यत्र तदिङ्गिनीमरणं, इदञ्च चतुर्विधाहारप्रत्याख्यानवतो नियमितप्रदेशे स्वयमेवोद्वर्त्तनादि कुर्वतो मुनेः स्यात् 16 / पादपो वृक्षः, उपशब्दः सादृश्ये, ततः पादपमुपगच्छति सादृश्येन प्राप्नोतीति पादपो पगमनं, अयं भावः - यथा पादपः पतितः समं विषममियचिन्तयन्निश्चलमास्ते परप्रयोगात्तु कम्पते, तथायमपि भगवान् यदङ्गं प्रथमतो यत्र समे विषमे वा पतितं तत्तत्रैव स्थापयति न तु खतश्चलयतीति 17 / इदञ्चान्त्यमरणत्रयं यद्यपि वैमानिकत्वमुक्तिलक्षणसमानफलदं यदुक्तं - " एअं पचक्खाणं, अणुपालेऊण सुविहिओ सम्मं । वेमाणिओ य देवो, हविज्ज अहवा वि सिज्झेजा ॥ 1 ॥ " तथापि विशिष्टविशिष्टतर विशिष्टतमधृतिमतामेवोत्तरोत्तरं सम्भवतीति विशेषात् प्रथमं कनीयः, द्वितीयं मध्यं, तृतीयं ज्येष्ठमिति ध्येयं । एषु च साध्वीनामाद्यमेव । yadAhuH"saGghAvi अ अजाओ, सधेवि अ पढमसघयणवज्जा । सवे वि देसविरया, पञ्चखाणेण उ मरंति ॥ " अत्र हि प्रत्याख्यानशब्देन भक्तपरिज्ञैव ज्ञेया । इङ्गिनीमरणं तु विशिष्टतरधृतिसंहननवतामेव स्यादित्यार्यिकानिषेधादेवावसीयते, पादपोपगमनं तु विशिष्टतमधृतिमतां वज्रर्षभनाराचसंहननवतानेव स्यादुक्तञ्च - "पढमंमि अ संघयणे, वहंतो सेलकुडसामाणो । तेसिंपि अ वुच्छेओ, चौदसपुत्राण बुच्छेए ॥ 1 ॥ " इत्युक्तः संक्षेपान्मरणविभागो विस्तरतस्तु बृहट्टीकातो ज्ञेयः । एषाञ्च मध्ये "धीरेण वि मरिअवं, काउरिसेण वि अवस्स मरिअवं । तम्हा अब UTR-1
Page #389
--------------------------------------------------------------------------
________________ उत्तराध्ययन पचममध्ययनम् (5) / / 331 / / 2 स्समरणे, वरं खु धीरत्तणे मरणं ॥ 1 ॥ संसाररंगमञ्झे, धीवलसन्नद्धबद्धकच्छो उ । हतूण मोहमलं, हरामि |* | आराहणपडागं ॥ 2 ॥ " इत्यादि ध्यात्वा धीरैः पण्डितमरणमुपादेयमन्यत्तु हेयमित्यलं प्र्स्न्ग्गेन्। साम्प्रतं सूत्र्म्नुग्म्य्ते। मूलम्-अण्णवंसि महोहंसी, एगे तिण्णे दुरुत्तरे । तत्थ एगे हापण्णे, इमं पण्हमुदाहरे ॥ 1 ॥ ___ व्याख्या-अर्णव इवार्णवोऽदृष्टपरपारतया भव एव तस्मिन् , महानोघः प्रवाहो भवपरम्परात्मको यत्र स महौषः तस्मिन् , एको रागद्वेषादिसहभावरहितः, तीर्ण इव तीर्णः तीरप्राप्त इत्यर्थः । दुरुत्तरे दुःखेनोत्तरितुं शक्ये । भवार्णवे एव, तत्र सदेवमनुजासुरायां पर्षदि, एकस्तीर्थकरनामकर्मोदयादनुत्तरावाप्तविभूतितया अद्वितीयः, स हि एकदा एक एव भवतीत्येवमुक्तं, महती निरावरणतया अपरिमाणा प्रज्ञा केवलज्ञानलक्षणा यस्य स तथा, | इममनन्तरवक्ष्यमाणं प्रष्टव्यार्थरूपमुदाहरेदुदाहृतवानिति सूत्रार्थः ॥ 1 ॥ तथा हि। मूलम्-सन्तिमे अ दुवेठाणा, अक्खाया मार्न्न्ण्तिआ। अकाममरणं चेव, सकाममरणं तहा ॥ 2 ॥ व्याख्या-"संतित्ति" वचनव्यत्ययात् स्तो विद्यते, इमे प्रत्यक्षे, चः पूरणे, द्वे द्विसंख्ये, तिष्ठन्त्यनयोर्जन्तव इति । स्थाने, आख्याते, प्राक्तनतीर्थकरैरपिकथिते । मरणमेवान्तो निजायुषः पर्यन्तो मरणान्तस्तस्मिन् भवे मारणान्तिके, ते एव नामतः प्रकाशयति, अकाममरणं वक्ष्यमाणलक्षणं, चः समुच्चये, एवेति पूर्ती, सकाममरणं तथा वक्ष्यमाणमेवेति सूत्रार्थः ॥ 2 ॥ केषां पुनरिमे ? कियद्वारं ? चेत्याह UTR-1
Page #390
--------------------------------------------------------------------------
________________ // 332 // मूलम्--बालाणं अकामं तु, मरणं असैं भ्वे। पंडिआणं सकामं तु, उक्कोसेणं सई भवे ॥ 3 ॥ ॥ __व्याख्या-बाला इव बालाः सदसद्विवेकविकलास्तेषां अकामं, 'तुत्ति' तुशब्दस्य एवकारार्थत्वादकाममेव मरण-॥ मसकृद्वारंवारं भवेत्ते हि विषयाभिष्वङ्गान्मरणमनिच्छन्त एव म्रियन्ते, तत एव च भवाटवीमटन्तो भूयो भूय-1स्तदेव मरणमासादयन्ति, पण्डितानां चारित्रवतां सह कामेनाभिलाषेण वर्तते इति सकामं सकाममिव सकामं, सकामत्वञ्च मरणागमे त्रासाभावात् , तदभावश्च तादृशां मरणस्योत्सवभूतत्वात् । यदाहुः-"सञ्चिततपोधनानां, नित्यं का व्रतनियमसंयमरतानाम् ॥ उत्सवभूतं मन्ये, मरणमनपराधवृत्तीनाम् ॥ 1 ॥ " न तु परमार्थतस्तेषां मरणं प्रति सकामत्वं. मरणाभिलाषस्य निषिद्धत्वादुक्तं हि-"मा मा हु विचिंतेजा, जीवामि चिरं मरामि अ लहंति । जह इच्छसि तरि जे, संसारमहोअहिमपारं ॥ 1 ॥ " तु शब्दः पूर्वापेक्षया विशेषद्योतकः, तच्च मरणं "उक्कोसेणंति" उत्कर्षोपलक्षितं केवलिसम्बन्धीत्यर्थः, अकेवलिनो हि संयमजीवितं दीर्घ स्पृहयेयुरपि, मुक्तिप्राप्तिरितः स्यादिति । केवलिनस्तु कृतकृत्यतया तदपि नेच्छन्ति आस्तां भवजीवितमिति तन्मरणस्यैवोत्कर्षेण सकामता । "सइंति" | सकृदेकवारमेव भवेत् , जघन्येन तु शेषचारित्रिणां सप्ताष्ट वा वारान् स्यादित्याकूतमिति सूत्रार्थः ॥ 3 ॥ अथा- | | नयोयोः स्थानयोराचं स्थानमाह* मूलम्-तस्थिमं पढमं ठाणं, महावीरेण देसि । कामगिद्धे जहा बाले, भिसं कूराइं कुबई ॥ 4 ॥ | UTR-1
Page #391
--------------------------------------------------------------------------
________________ उत्तराध्ययन पञ्चममव्ययनम् (5) ॥ 333 ॥ व्याख्या-तत्रेति तयोरकाममरणसकाममरणाख्ययोः स्थानयोर्मध्ये इदं वक्ष्यमाणं प्रथम स्थानं महावीरेण चरमतीर्थकृता, तत्रैको महाप्रज्ञ इति सामान्योक्तेरभिव्यक्तिनिमित्तमिदं "देसि" प्र्रूपित्ण्। किं तदित्याह-कामेषु इच्छामदनात्मकेषु गृद्धोऽभिकांक्षावान् कामगृद्धः, यथेत्युपदर्शना), बाल उक्तरूपो भृशमत्यर्थ कराणि रौद्राणि प्राणिव्यपरोपणादीनि कर्माणीति शेषः, "कुवैत्ति" करोति शक्ती सत्यां, अशक्ती तु तन्दुलमत्स्यवन्मनसापि क्रोति। तानि च कृत्वा प्रक्रमादकाम एव म्रियते इति सूत्रार्थः ॥ 4 ॥ इदमेव स्पष्टयतिमूलम्-जे गिद्धे कामभोएसु, एगे कूडाय गच्छइ । न मे दिट्टे परे लोए, चक्खुदिहा इमा रई ॥ 5 ॥ | व्याख्या-य इत्यनिर्दिष्टनामा गृद्धो लम्पटः, कामौ च शब्दरूपाख्यौ, भोगाश्च स्पर्शरसगन्धाहाः, कामभोगास्तेषु एकः कश्चिदतिक्ररकर्मा कूटाय गच्छति । तत्र कूटं द्रव्यतो मृगादिबन्धनं, भावतो मिथ्याभाषणादि, तस्मै प्रवर्तते इत्यर्थः । स हि मांसादिलुब्धतया मृगादिबन्धनान्यारभते, मिध्याभाषणादीनि च सेवते, प्रेरितश्च कैश्चिद्वक्ति, / "न मे" इति, न मया दृष्टः परलोको भूतभाविजन्मात्मकः, कदाचिद्विषयरतिरपि तादृश्येव स्यादित्याह, चक्षुषा दृष्टा चक्षुदृष्टा, इयं रतिः कामजनिता चित्तप्रहात्तिः तत्कथं दृष्टत्यागाददृष्टप्रार्थनयात्मानं वञ्चये? इति तस्याशय इति सूत्रार्थः ॥ 5 ॥ पुनस्तदाशयमेव व्यञ्जयति (1) चित्तप्रसत्तिः UTR-1
Page #392
--------------------------------------------------------------------------
________________ // 334 // मूलम्-हत्थागया इमे कामा, कालिआ जे अन्नाग्या। को जाणइ परे लोए, अस्थि वा नत्थि वा पुन्नो॥6॥ व्याख्या-हस्तागताः खाधीनतया हस्तप्राप्ता इमे प्रत्यक्षाः कामाः शब्दाद्याः, कालिका अनिश्चितकालान्तरप्राप्तयो ये अनागता भाविभवसत्काः, कथं पुनरमी अनिश्चितलाभाः ? इत्याह-क इत्यत्र पुनः शब्दस्य व्यवहितस्य सम्बन्धात्कः पुनर्जानाति ? नैव कश्चिदित्यर्थः । यथा परलोकोऽस्ति वा ? नास्ति वा? ततः सन्दिग्धे परलोके कः प्रत्यक्षान् कामान् विहाय कालिककामार्थ यतेतेति तस्याभिप्राय इति सूत्रार्थः ॥ 6 ॥ कश्चित्तु ज्ञातपरलोकोपि का। मांस्त्यक्तुमशक्त इदमाह मूलम्-जणेण सद्धिं होक्खामि, ई वाले पगब्भइ । कामभोगाणु राएणं, केसं संपडिवजइ ॥ 7 ॥ | व्याख्या-जनेन लोकेन सार्द्ध सह भविष्यामि, अयं भावः, बहुर्जनो भोगासङ्गी तदहमपि तद्गतिं गमिष्यामि ! | न हि इयान् जनो मूढ इत्यमुना प्रकारेण बालोऽज्ञः प्रगल्भते धार्यमवलम्बते । अलीकवाचालतया स्वयं नष्टः परानपि नाशयति । न च किम्बहुनापि जनेनोन्मार्गप्रस्थितेनेति चिन्तयति ! स चैवं कामभोगानुरागेण क्लेशमिह परत्र च सम्प्रतिपद्यते प्राप्नोतीति सूत्रार्थः ॥ 7 ॥ यथा चायं क्लेशं प्राप्नोति तथा प्राहमूलम्--तओ से दंडं समारभै, तसेसु थावरेसुअ । अट्टाए व अणट्टाए, भूअग्गामं विहिंसइ ॥ 8 ॥ व्याख्या-ततः कामभोगानुरागात्स धृष्टो दण्डं मनोदण्डादिकं समारभते प्रवर्त्तयति, त्रसेषु द्वीन्द्रियादिषु, UTR-1
Page #393
--------------------------------------------------------------------------
________________ उत्तराध्ययन पञ्चममध्ययनम् (5) / / 335 / / स्थावरेषु च पृथिव्यादिषु, अर्थाय वित्तप्राप्त्यादिकार्याय, अनर्थाय वा यदात्मनो मित्रादेर्वा नोपयुज्यते तस्मै । निरर्थकमित्यर्थः । ननु निरर्थकमपि किं कोपि दण्डमारभते ? आरभत एव तादृशपशुपालवत् ॥ तथाहि कोप्यजापालः, संनिवेशे क्वचिद्वसन् ॥ अजाश्चारयितुं नित्य-मटतिस्म बनान्तरे ॥ 1 ॥ अजाबजे । च मध्याह्ने, न्यग्रोधद्रुममाश्रिते ॥ तस्य छायामुपाश्रित्य, सोप्युत्तानतयाऽखपीत् ॥ 2 ॥ लघुना धनुषा मुक्तै-बंद रास्थिभिरन्वहम् ॥ वटस्य तस्य पत्राणि, छिद्रयामास चासकृत् ॥ 3 ॥ क्रीडापरेण तेनैवं, प्रायो विद्धाखिल्च्छ्द्ः॥ न्यग्रोधो निर्ममे नित्या-भ्यासाद्वा किं न साध्यते ? ॥ 4 ॥ तत्र चैकोन्यदा भ्राम्य-नागतो गोत्रिविद्रुतः ॥ भूपभूस्तं तथाभूतं, वटं वीक्ष्य विसिष्मिये ! ॥ 5 ॥ केनैवमस्य पर्णानि, छिद्रितान्यखिलान्यपि ? ॥ इत्यपृच्छच तमजापालं भूपालनन्दनः ॥ 6 ॥ सोऽवादीक्रीडयैतानि, छिद्रितानि मया सखे! ॥ ततस्तस्मै बहु द्रव्यं, दत्वा राजाङ्गजो जनौ ॥ 7 ॥ maduktamaya'netre त्वं, यदि स्फोटयितुं स्फुटम् ॥ प्रभूयसे तदा कार्य, समग्रं मम सिद्ध्यति ॥ 8 ॥ स प्रोचे चेत्स पुरुषः, पार्थवर्ती भवेन्मम ॥ तदाहं भवतः काय, कर्तुं शक्नोमि नान्यथा ॥ 9 ॥ पशुपालं ततो नीत्वा, पुरमध्ये नृपात्मजः ॥ छन्नमस्थापयद्राज-मार्गासन्ने निकेतने ॥ 10 ॥ दायादश्च निर्ज राज-पाटिकायै विनिर्गतम् ॥ तस्यादर्शयदस्याशु, नेत्रे स्फोट्ये इति ब्रुवन् ॥ 11 ॥ सोपि चापविमुक्ताभ्यां, | गोलिकाभ्यां तदीक्षणे ॥ पक्कस्फोटकवत्सद्यो-'स्फोटयत्स्वयमस्फुटः ॥ 12 ॥ ततः सम्प्राप्तसाम्राज्य-स्तमाहूय स UTR-1
Page #394
--------------------------------------------------------------------------
________________ // 336 / / भूपभूः ॥ पशुपालमुवाचैवं, बेहि कं ते वरं ददे ? ॥ 13 ॥ सोऽब्रवीद्यत्र तिष्ठामि, देहि ग्रामं तमेव मे ॥ ततस्तस्मै ददौ राजा, तदिष्टं तुष्टमानसः ॥ 14 ॥ सोऽथ ग्रामे तत्र तुम्बी-रिखूश्चावापयद्बहून् ॥ निष्पन्नं च गुडं तुम्बैः, साकं खादन्निदं जगौ ॥ 15 ॥ "अट्टमटू पि सिक्खिजा, सिक्खिन निरत्थयं ॥ अट्टमट्टप्पसाएण, खजए गुड-13 तुंबयं ॥ 16 ॥ " इत्थं गायन प्रतिदिन-ममन्दामोदमेदुरः ॥ पशुपालः सुखं काल-मतिवाहयति sma sH॥ 17 ॥ | यथायमर्थन विना वटस्य, पत्राणि विव्याध दृशौ तु सार्थम् ॥ अन्योपि जन्तुर्वितनोति दण्डा-रम्भं तथा सार्थमन र्थकञ्च ॥ 18 ॥ इति पशुपालकथा ॥ दण्डमारभत इत्युक्तं, न चासो दण्डारम्भमात्रेणावतिष्ठते, किन्तु "bhRaggA। मंति" भूताः प्राणिनस्तेषां ग्रामः समूहस्तं विविधैः प्रकारैर्हिनस्ति व्यापादयति, अनेन दण्डत्रयव्यापार उक्त इति र सूत्रार्थ्ः॥8॥किम्य्मेताव्देव् करोतीत्याह मूलम्-हिंसे बाले मुसावाई, माइल्ले पिसुणे सढे । भुंजमाणे सुरं मंसं, सेअमेअंति मन्नै ॥ 9 ॥ * व्याख्या-हिंस्रो हिंसनशीलः सन् , बालो मूढो, मृषावादी मिथ्याभाषणशीलः, 'माइलेति' माया परवञ्चनो- ** पायचिन्तनं तद्वान् , पिशुनः परदोषप्रकाशकः, शठो वेषविपर्यासादिना आत्मानमन्यथाभूतं दर्शयति, मण्डिकचौ खत् । अत एव च भुजानः, सुरां मद्यं, मांसं च, श्रेयोऽतिप्रशस्यमेतदिति मन्यते, उपलक्षणत्वाद्भाषते च । "न मांसषेल् भक्षणे दोषो, न मद्ये न च मैथुने" इत्यादीति सूत्रार्थः ॥ 9 ॥ तथा UTR-1
Page #395
--------------------------------------------------------------------------
________________ उत्तराध्ययन पञ्चममध्ययनम् (5) / / 337 / / मूलम्-कायसा वयसा मत्ते, विते गिद्धे अ इत्थिसु । दुहओ मल संचिणइ, सिसुणागुव मटिअं ॥ 10 ॥ व्याख्या-'कायसत्ति' सूत्रत्वात्कायेन, वचसा वचनेन, उपलक्षणत्वान्मनसा च, मत्तो दृप्तः । तत्र कायेन मत्तो मदान्धगजवत् यतस्ततः प्रवृत्तिमान् , यद्वा अहो! अहं बलवान् रूपवांश्चेति चिन्तयन् , वचसा खगुणान् ख्यापयन् अहो! अहं सुखर इति वा ध्यायन्, मनसा च मदाध्मातचेताः, अहो! अहमवधारणशक्तिमानिति वा मन्यमानो वित्ते धने गृद्धो गृद्धिमान् । चशब्दो भिन्नक्रमः, ततः स्त्रीषु च गृद्धः । तत्र वित्ते गृद्ध इत्यनेन अदत्तादानग्रहणम् । तद्भावभावित्वात्तस्य । तथा स्त्रीषु गृद्ध इत्यनेन तु मैथुनासेवित्वमुक्तं, स हि स्त्रियः संसारसारभूता मन्यते वक्ति च । "सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः ॥ अस्मिन्नसारे संसारे, सारं सारङ्गलोचना ॥ 1 ॥ " तदासक्तश्च । मैथुनं सेवत एवेति । ततः स किं कुर्यादित्याह-'दुहओत्ति' द्विधा रागद्वेषाभ्यां मलमष्टप्रकारं कर्म सञ्चिनोति |बनाति, क इव किमित्याह-शिशुनाग इवालस इव मृत्तिकां, स हि स्निग्धतनुतया बहीरजोभिरवगुण्ड्यते, तामेव चाश्नातीति बहिरन्तश्च मलमुपचिनोति, ततश्च खरतरदिनकरकरनिकरस्पर्शतः शुष्यन्निहैव क्लिश्यते । तथायमप्युपचितकर्मवशादिहैव जन्मनि क्लिश्यते विनश्यति चेति सूत्रार्थः ॥ 10 ॥ इदमेव स्पष्टयतिमूलम्-तओ पुट्टो आयंकेण, गिलाणो परितप्पइ । पभीओ परलोगस्स, कम्माणुप्पेहि अप्पणो ॥ 11 ॥ व्याख्या-'तओत्ति' स एवैकः ततो वा दण्डारम्भाधुपार्जितमलादनुस्पृष्टोऽभिभूतः, केन ? आतङ्केन आशुघा UTR-1
Page #396
--------------------------------------------------------------------------
________________ / / 338 // तिना शूलविशुचिकादिरोगेण ग्लानो मन्दः परितप्यते, बहिरन्तश्च खिद्यते । प्रभीतः प्रकर्षण त्रस्तः 'परलोगस्सत्ति' परलोकात्, आर्षत्वात्पञ्चम्यर्थे षष्ठी, कुत एवं? यतः कर्म क्रियां अनुप्रेक्षते इत्येवंशीलः कर्मानुप्रेक्षी, कस्य ? आत्मनः, स हि हिंसादिकां स्वचेष्टां स्मरन्मया न किञ्चिच्छुभमाचरितं! किन्तु सदैवाजरामरवचेष्टितमिति ध्यायन् मनसि रोगेण वपुषि च खिद्यते । भवति हि विषयलोलुपमनसोपि प्रायः प्राणत्यागसमयेऽनुतापः ! यदुक्तं-"भवित्री भावानां परिणतिमनालोच्य नियतां, पुरा यद्यत्किञ्चिद्विहितमशुभं यौवनमदात् ॥ पुनः प्रत्यासन्ने महति परलोकैक* गमने, तदेवैकं पुंसां व्यथयति जराजीर्णवपुषाम् ॥ 1 ॥ " इति सूत्रार्थः ॥ 11 ॥ एतदेव व्यक्तीकरोतिमूलम्-सुआ मे नरए ठाणा, असीलाणंच जा गई ॥ बालाणं कूरकम्माणं, पगाढा जत्थ वेअन्ना॥12॥ व्यख्या-श्रुतानि 'मे' मया नरके स्थानानि कुम्भीवैतरण्यसिपत्रवनादीनि, तत्किमियतापि परितप्यत इत्याहाशीलानां च दुराचाराणां या गतिर्नरकादिका सापि श्रुता, कीदृशीत्याह-बालानामज्ञानां क्रूरकर्मणां हिंसादिरौद्रकर्मकारिणां प्रगाढाः प्रकृष्टा यत्र यस्यां गतौ वेदनाः शीतोष्णाद्याः । ततश्च ममाप्येवंविधानुष्ठानस्य तादृश्येव गतिरिति ध्यायन् परितप्यत इति सूत्रार्थः ॥ 12 ॥ किञ्च* मूलम्-तत्थोववाइअं ठाणं, जहा मे त्म्न्नुस्सुअण्॥ अहा कम्मेहिं गच्छंतो, सो पच्छा परितप्पइ ॥ 13 ॥ व्याख्या-तत्र नरकेषु उपपाते भवमोपपातिकं स्थानं स्थितिः यथा येन प्रकारेण स्यादिति शेषः, मे मया तदि UTR-1
Page #397
--------------------------------------------------------------------------
________________ उत्तराध्ययन पञ्चममध्ययनम् (5) / / 339 ॥ | त्यनन्तरोक्तमनुश्रुतमवधारितं, गुरुभ्य इति शेषः । अयं भावः-गर्भजत्वे हि गर्भावस्थानावस्थां यावच्छेदभेदादिदुःखा। नामन्तरमपि स्यात् , औपपातिकत्वे त्वन्तर्मुहूर्त्तानन्तरमेव महावेदनोदय इति कुतस्तदन्तरसम्भवः ? तथा च 'अहा- | कम्मेहिति' यथाकर्मभिर्गमिष्यमाणगत्यनुरूपैः कर्मभिस्तीव्रतीव्रतराद्यनुभावान्वितैर्गच्छन् तदनुरूपमेव स्थानं स इति बालः पश्चादित्यायुषि हीयमाने परितप्यते, यथा धिग्मां दुष्कर्मकारिणं ! किमधुना मन्दभाग्यः करोमि ? इत्यादि शोचतीति सूत्रार्थः ॥ 13 ॥ अमुमेवार्थ दृष्टान्तद्वारा दृढयन्नाह-- मूलम्-जहा सागडिओ जाणं, समं हेच्चा म्हाफ्ण्। विसमं मग्गमोइण्णो, अक्खे भग्गंमि सोयि।14। व्याख्या-यथा शाकटिको गंत्रीवाहकः 'जाणंति' जानन् सममुपलादिरहितं हित्वा त्यक्त्वा महापथं राजमार्ग विषमं मार्गमवतीर्णो गन्तुं प्रवृत्तोऽक्षे धुरि भने खण्डिते शोचति, धिग्मे ज्ञानं! यदहं जानन्नपायमवापमिति सूत्रार्थः ॥ 14 ॥ अथोपनयमाहमूलम्-एवं धम्मं विउकम्म, अहम्मं प्द्दिव्जिआ|वाले मच्चुमुहं पत्ते, अक्खे भग्गेव सोअइ ॥ 15 ॥ व्याख्या-एवमिति शाकटिकवत् धर्म शुभाचारं व्युत्क्रम्य उलंघ्य अधर्म हिंसादिकं प्रतिपद्य खीकृत्य बालो मूढो मृत्युमुखं मरणगोचरं प्राप्तः अक्षे भग्न इव शोचति, अयं भावः- यथाऽक्षभङ्गे शाकटिकः शोचति तथायमपि मरणावस्थायामात्मानं शोचति, हा ! किमेतन्मया कृतमिति सूत्रार्थः ॥ 15 ॥ शोचनानन्तरञ्च किमसौ करोतीत्याह UTR-1
Page #398
--------------------------------------------------------------------------
________________ / / 340 / / मूलम् - तओ से मरणंतंमि, बाले संतस्सई भया ॥ अकाममरणं मरै, धुत्ते वा कलिणा जिए ॥ 16 ॥ व्याख्या- तत इत्यातङ्कोत्पत्तौ शोचनानन्तरं 'सेत्ति' स बालः, मरणमेवान्तो मरणान्तस्तस्मिन्नुपस्थिते इति शेषः, बालो रागादिव्यग्रचित्तः संत्रस्यति विभेतीत्यर्थः । कुतः ? भयान्नरकगतिगमनसाध्वसात्, अनेन तस्याकामत्वमुक्तं, स च तथापि मरणान्न मुच्यत इत्याह- अकामस्यानिच्छतो मरणमकाममरणं तेन म्रियते, सूत्रे चार्षत्वात् द्वितीया, नरकञ्चासौ गच्छति, तत्र चासौ शोचतीति शेषः । क इव कीदृशः सन् ? धूर्त्त इव द्यूतकार इव, वाशब्दस्योपमार्थत्वा कलिना एकेन प्रक्रमाद्दायेन जितः, यथा हायमेकेन दायेन जितः सन्नात्मानं शोचति, तथायमप्यतितुच्छैरतुच्छसंक्लेशफलैर्मर्त्य भोगैर्दिव्यसौख्यं हारितो दुःखी सन् शोचतीति सूत्रार्थः ॥ 16 ॥ प्रस्तुतमर्थ निगमयितुमाह-मूलम् - एअं अकाममरणं, बालाणं, तु पवेइअं । एत्तो सकाममरणं पंडिआणं सुणेह मे ॥ 17 ॥ व्याख्या - एतदनन्तरमेव दुःकृतकर्मणां परलोकाद्विभ्यतां यन्मरणमुक्तं तदकाममरणं बालानामेव, 'तु' शब्दस्य एवार्थत्वात् प्रवेदितं प्ररूपितं तीर्थकरादिभिरिति शेषः । पण्डितमरणप्रस्तावनामाह - 'एत्तोत्ति' इतोऽकाममरणादनु सकाममरणं पण्डितानां सम्बन्धि शृणुताकर्णयत मे मम वदत इति शेष इति सूत्रार्थः ॥ 17 ॥ यथा प्रतिज्ञातमेवाहमूलम् -- मरणं पि सपुण्णाणं, जहा मे तमणुस्सुअं । विप्पसन्नमणाघायं, संजयाणं वसीमओ ॥ 18 ॥ व्याख्या-'मरणमपि आस्तां जीवितमित्यपिशब्दार्थः भवतीति गम्यते सपुण्यानां पुण्यवतां किं सर्वमपि ? UTR-1
Page #399
--------------------------------------------------------------------------
________________ उत्तराध्ययन पञ्चममध्ययनम् (5) / / 341 ॥ नेत्याह-यथा येनप्रकारेण मे मम कथयत इति शेषः । तदिति पूर्वसूत्रोपातं, अनुश्रुतमवधारितं भवद्भिरिति गम्यं, कीदृशं ? मरणमित्याह-'विप्पसन्नंति' विविधैर्भावनादिभिः प्रकारैः प्रसन्ना मरणेप्यनाकुलचेतसो विप्रसन्नास्तत्सम्बन्धि मरणमपि विप्रसन्नं, तथा न विद्यते आघातः पीडात्मकस्तादृशयतनया परप्राणिनामात्मनश्च विधिवत्संलिखितशरीरतया यस्मिंस्तदनाघातं, केषा ? पुनरिदमित्याह-संयतानां चारित्रिणां 'वुसीमओत्ति' आर्षत्वावश्यवन्तः वश्यान्यायत्तानि प्रस्तावादिन्द्रियाणि विद्यन्ते येषां ते वश्यवन्तस्तेषां, एतचार्थात्पण्डितमरणमेव, ततोयमर्थः-यथा खेतत्संयतानां वश्यवतां विप्रसन्नमनाघातं च भवति तथा नाऽन्यप्राणिनामिति सूत्रार्थः ॥ 18 ॥ किञ्चमूलम्-ण इमं सवेसु भिक्खुसु,न इमं सवेसु गारिसु|नान्नासीला अगारस्था,विसमसीला य भिक्खुणो19 / __ व्याख्या-नेदं पण्डितमरणं 'सवेसु भिक्खुसुत्ति' सूत्रत्वात्सर्वेषां भिक्षूणां परदत्तोपजीविना तिनामिति यावत् , किन्तु केषाञ्चिदेवोपचितपुण्यानां भावभिक्षूणां । तथा च तद्गृहस्थानां दुरापास्तमेव, अत एवाह-नेदं सर्वेषामगारिणां, सर्वचारित्रिणामेव तत्सम्भवात् , सर्वचारित्रपरिणामे तु सति तेषामपि तत्त्वतो यतित्वात् । कुत एवं ? यतो नानाशीला अनेकविधव्रता अगारस्था गृहस्था अनेकविधभङ्गकोपेतत्वाद्देशविरतेः । विषमशीलाच विसदृशशीलाश्च भिक्षयो, न हि सर्वेजिनमतप्रतिपन्ना अप्यनिदानिनोऽविकलचारित्रिणो वा म्रियन्ते ! तर्हि व तीर्थान्तरीयाः? इति सूत्रार्थः ॥ 19 ॥ विषमशीलतामेव भिक्षूणां समर्थयितुमाह UTR-1
Page #400
--------------------------------------------------------------------------
________________ / / 342 // * मूलम्-संति एगेहिं भिक्खूहि, गारत्था स्ण्ज्मुत्त्रा। गारत्थेहि अ सत्वेहिं, साहवो स्ण्ज्मुत्त्रा॥20॥ * व्याख्या-सन्ति विद्यन्ते एकेभ्यः कुप्रवचनभिक्षुभ्यः 'गारत्यत्ति' सूत्रत्वादगारस्थाः संयमेन देशविरत्यात्मकेन । उत्तराः प्रधानाः संयमोत्तराः, कुतीर्थिकभिक्षवो हि जीवास्तिक्यादिरहिताः सर्वथाऽचारित्रिणश्चेति कथं तेभ्यः सम्यग्दृशो देशचारित्रिणो गृहिणः संयमोत्तरा न स्युः ? किञ्च अगारस्थेभ्यश्च सर्वेभ्य इति, अनुमतिवर्जसर्वोत्तमदेशविरतिं प्राप्तेभ्योऽपि साधवः संयमोत्तराः सम्पूर्णसंयमान्वितत्वात्तेषां । अत्र च वृद्धवादो यथा-कोपि श्राद्धः साधु पप्रच्छ, श्राद्धसाध्वोः किमन्तरमिति ? साधुरूचे मेरुसर्षपान्तरं । तदाकाकुलीभूतः पुनः पप्रच्छ, कुलिङ्गिश्राद्धयोः किमन्तरं? मुनिः स्माह तदेव, ततः प्रसादमाससादेति । उक्तञ्च-"देसिक्कदेसविरया, समणाणं सावगा सुविहिआन्न्ण्॥ तेसिं परपासंडा, सैमं पिकलं न अग्छति ॥ 1 ॥ " तदेवं भिक्षूणामपि तेषां चारित्राभावात् पण्डितमरणाभाव एवेति सूत्रार्थः ॥ 20 ॥ ननु कुतीर्थिकभिक्षवोपि नानालिङ्गधरा एव, तत्कथं तेभ्यो गृहस्थाः संयोमत्तराः ? | | इति सन्देहापोहायाह। मूलम्-चीराजिणं नगिणिणं, जडी संघाडि मुण्द्दिन्न्ण्। एआइं पिन ताइंति, दुःसीलं परिआगयं ॥ 21 ॥ | व्याख्या-चीराणि च चीवराणि, अजिनं च मृगादिचर्म, चीराजिनं । 'नगिणिणंति' आषत्वान्नाग्न्यं, 'जडित्ति' भावप्रधानत्वान्निर्देशस्य जटित्वं, संघाटी वस्त्रसंहतिजनिता कंथेत्यर्थः, 'मुंडिणंति मुंडत्वं, एतान्यपि निजनिजप्रक्रि UTR-1
Page #401
--------------------------------------------------------------------------
________________ पञ्चममध्यबनम् (5) / / 343 ॥ याकल्पितानि व्रतिलिङ्गान्यपि, किं ? पुनर्गार्हस्थ्यमित्यपिशब्दार्थः, न नैव त्रायन्ते नरकादिदुर्गतः, कमित्याह-दुःशीलं उत्तराध्ययन |KI दुराचारं 'परिआगयंति' पर्यायागतं प्रव्रज्यापर्यायं प्रासं, आपत्वाच याकारस्यैकस्य lopH। na hi कषायकलुषचेत । सोऽतिकष्टहेतुरपि बहिर्बकवृत्तिर्नरकादिकुगतिनिवारणायालं ! ततो न लिङ्गधारणं वैशिष्ट्यहेतुरिति सूत्रार्थः ॥ 21 ॥ ननु ? कथं गृहायभावेपि तेषां दुर्गतिरिति चेदुच्यतेमूलम्-पिंडोलएव दुस्सीले, नरगाओ न मुच्ची। भिक्खाए वा गिहत्थे वा, सुब्बए कमई दिवं ॥ 22 ॥ __ व्याख्या-'पिंडोलएचत्ति' वा-शब्दोऽपि शब्दार्थस्ततश्च पिण्डावलगकोऽपि खीयाहाराभावतो भक्ष्यसेवकोपि, ईने आस्तां गृहादिमान् , दुःशीलो नरकात्वकर्मोपस्थापितात् सीमन्तकादेन मुच्यते । तत्र चोदाहरणं तथाविधद्रमकः____ तथाहि द्रमकः कोपि, पुरे राजगृहेऽभवत् ॥ स च भिक्षाकृते नित्यं, बभ्राम सकले पुरे ॥ 1 ॥ वैभारगिरिपा वस्थ-मुद्यानं स गतोन्यदा ॥ उद्यानिकार्थमायातं, जनं भुञ्जानमैक्षत ॥ 2 ॥ ततः स तत्र भिक्षार्थ, पर्यभ्राम्यन्मुहुर्मुहुः ॥ वदन्नुचैः खरं दीन-वचांसि रसलोलुपः ॥ 3 ॥ न तु कोपि ददौ तस्मै, भाग्यहीनाय किञ्चन ॥ ततः प्रद्वि- | टचित्तः स, दुष्टधीरित्यचिन्तयत् ॥ 4 ॥ अमी हि कुक्षिम्भरयो, भक्षयन्त्यखिलं खयम् ॥ दीनाय न तु मे खल्पकमपि यच्छन्ति निर्द्याः॥5॥ तदमूनुपवैभारं, निविष्ठान् दुष्टचेतसः ॥ कयाचिच्छिलया तूर्ण, चूर्णयामीति चिन्त 1 पिण्डं परदत्तग्रासमवलगते सेवते इति पिण्डावलगः स एव पिण्डावलगकः । PYAROMAN.VERY UTR-1
Page #402
--------------------------------------------------------------------------
________________ // 344 / / यन् ॥ 6 ॥ वैभारगिरिमारुह्य, स क्रोधाध्मातमानसः ॥ सर्वात्मना विलग्यैका, शिलां गुर्वीमचीचलत् ॥ 7 ॥ [युग्मम् ] तस्यां विलुण्ठितायां द्राक, स पृथक् स्थातुमक्षमः ॥ लुण्ठस्तया समं तस्या, एवाधस्तादुपाययौ ॥ 8 ॥ ततस्तया क्षुण्णतनुः स रौद्र-ध्यानानुबन्धी द्रमको विपद्य ॥ तमस्तमायां भुवि नारकत्वं, मध्येऽप्रतिष्ठानमवाप पापात् ॥ 9 ॥ इति द्रमककथा । ततो न भिक्षुत्वमात्रं कुगतिनिवारकं, ननु ? तर्हि तत्वतः किं sugatiheturityAha'bhikkhAe वत्ति' भिक्षामत्ति भुंक्ते इति भिक्षादः, वा विकल्पे, अनेन व्रती प्रोक्तः, गृहस्थो वा, सुष्टु शोभनं निरतिचारतया सम्यग्भावानुगतया च व्रतं शीलपालनात्मकं यस्येति सुव्रतः, कामति गच्छति दिवं देवलोकं । मुख्यतया व्रतपालनस्य मुक्तिहेतुत्वेऽपि दिवं कामतीति कथनं जघन्यतोऽपि देवलोकावाप्तिरितः स्यादिति सूचनार्थ, अनेन । च व्रतपालनमेव तत्वतः सुगतिहेतुरिति प्रोक्तमिति सूत्रार्थः ॥ 22 ॥ अथ यैरृतैर्गृहस्थोऽपि दिवं याति तान्याह। मूलम्-आगारिसामाइअंगाई, सडी कारण फासे। पोसहं दुहओ पखं, एगराइं न हावए ॥ 23 ॥ ___ व्याख्या-आगारिणो गृहिणः सामायिकं सम्यक्त्वश्रुतदेशविरतिरूपं तस्याङ्गानि निःशङ्कताकालाध्ययनाणुव्रतादिरूपाणि अगारिसामायिकांगानि 'सहीत्ति' श्रद्धावान कायेन उपलक्षणत्वान्मनसा वाचा च 'फासएत्ति' स्पृशति । सेवते, तथा पौषधं आहारपौषधादिकं 'दुहओ पखंति' प्राकृतत्वात् द्वयोरपि सितेतररूपयोः पक्षयोः चतुर्दशीपूर्णिमादितिथिषु 'एगराइंति' अपेर्गम्यमानत्वादेकरात्रिमपि केवलरात्रिसम्बन्धिनमपीत्यर्थः, उपलक्षणत्वाच्चैकदिनमपि UTR-1
Page #403
--------------------------------------------------------------------------
________________ उत्तराध्ययन पञ्चममध्ययनम् (5) / / 345 / / न हावएत्ति' न हापयेन्न हानि प्रापयेत् , रात्रिग्रहणं तु दिवा व्याकुलतया कर्तुमशक्तौ रात्रावपि पौषधं कुर्यादिति । सूचनार्थ । इह च सामायिकाङ्गत्वेनैव सिद्धे यदस्य भेदेनोपादानं तदादरख्यापनार्थमिति सूत्रार्थः ॥ 23 ॥ प्रस्तुतमेवार्थमुपसंहरन्नाहमूलम्-एवं सिक्खासमावण्णे, गिहवासे वि सुब्बे|मुच्ची छविपनाओ, गच्छे जक्खसलोगयं ॥ 24 ॥ ___ व्याख्या-एवमुक्तन्यायेन शिक्षया व्रतात्मिकया समापन्नो युक्तः शिक्षासमापन्नः गृहवासेप्यास्तां दीक्षापर्याय इत्य पिशब्दार्थः, सुव्रतः शोभनव्रतो मुच्यते मुक्तिमाप्नोति, कुत इत्याह-'छविपवाओत्ति' छविस्त्वक्, पर्वाणि जानुकूर्परादीनि, तयोः समाहारे छविपर्व तद्योगादौदारिकं देहमपि छविपर्व तस्मात्ततश्च गच्छेत् यायात्, यक्षा देवाः, समानो लोकोऽस्येति सलोकः तस्य भावः सलोकता सादृश्यमित्यर्थः, यक्षैः सलोकता यक्षसलोकता तां । इयं च देवगतावेव स्यादित्यर्थाद्देवगतिं । अनेन च पण्डितमरणावसरे प्रसङ्गाद्वालपण्डितमरणमुक्तमिति सूत्रार्थः ॥ 24 ॥ अथ प्रस्तुतं पण्डितमरणमेव फलोपदर्शनद्वारेणाहमूलम्-अह जे संवुडे भिक्खू, दुण्हमन्नयरे siaa|sbdukkhpphiinne vA, देवेवावि म्हिद्द्द्दिए॥ 25 ॥ व्याख्या-अथेत्युपदर्शने, यः कश्चित्संवृतः पिहितसमग्राश्रवद्वारो भिक्षुर्भावसाधुः स च द्वयोरन्यतर एकतरः स्थात्, ययोईयोरकतरः स्यात्तावाह-सर्वाणि यानि दुःखानि क्षुत्पिपासाभीष्टवियोगानिष्टसंयोगादीनि तैः प्रकर्षण UTR-1
Page #404
--------------------------------------------------------------------------
________________ ||346 / / पुनरनुत्पादलक्षणेन हीनो रहितः सर्वदुःखप्रहीणो वा स्यादिति सम्बन्धः, स च सिद्ध एव देवो वा स्यात् , अपिः सम्भावने, सम्भवति हि संहननादि वैक्लन्यान्मुक्तरप्राप्तौ देवोऽपि स्यादिति, कीक ? महर्द्धिक इति सूत्रार्थः ॥ 25 ॥ यत्रासौ देवो भवति तत्र कीदृशा आवासाः कीदृशाश्च देवा इत्याहमूलम-उत्तराई विमोहाइं, जुइम्ण्तान्नुपुत्व्सो। समाइण्णाइं जक्खेहिं, आवासाइं जसंसिण्णो ॥ 26 ॥ व्याख्या-उत्तरा उपरिवर्तिनोऽनुत्तरविमानाख्या विमोहा इव विमोहा अल्पवेदादिमोहनीयत्वात् , द्युतिमन्तो दीप्तिमन्तः, 'अणुपुत्वसोत्ति' आनुपूर्व्या क्रमेण विमोहादिविशेषणविशिष्टाः, सौधर्मादिषु हि अनुत्तरविमानान्तेषु । पूर्वापूर्वापेक्षया प्रकर्षवन्त्येव विमोहत्वादीनि विशेषणानि । तथा समाकीर्णा व्याप्ता यक्षैर्देवैरावासाः, प्राकृतत्वान्नपुंसकलिङ्गत्वं सर्वत्र । देवास्तु तत्र यशखिनः श्लाघान्विताः ॥ 26 ॥ तथामूलम्--दीहाउआ इड्डिमंता,समिद्धा काम्रूविन्नो|अहुन्नोव्व्न्न्स्ण्कासा,भुजो अच्चिमालिप्पभा ॥ 27 ॥ ___ व्याख्या-दीर्घायुषश्चिरजीविनः, ऋद्धिमन्तो रत्नादिसम्पदुपेताः, 'समिद्धा' अतिदीप्ताः, कामरूपिणः अभिलाषानुरूपरूपविधायिनः, अनुत्तरेष्वपि तच्छक्तियुक्तत्वात् , अधुनोपपन्नशंकाशास्तत्कालोत्पन्नदेवकल्पाः, अनुत्तरेषु हि वर्णझुत्यादि यावदायुस्तुल्यमेव स्यात् , 'भुजोत्ति' भूयांसः प्रभूता ये अर्चिर्मालिनः सूर्यास्तद्वत् भा येषां ते तथा । न त्वेकस्यार्कस्य तादृशी द्युतिरस्तीति सूत्रार्थः ॥ 27 ॥ उपसंहर्तुमाह UTR-1
Page #405
--------------------------------------------------------------------------
________________ उत्तराध्ययन पञ्चममध्ययनम् (5) / / 347 / / मूलम्-तानि ठाणाणि गच्छंति,सिक्खित्ता संजमं तवं । भिक्खाए वा गिहत्थे वा,जे संति प्रिनिवुआ28॥ __ व्याख्या-तान्युक्तरूपाणि स्थानानि आवासान् गच्छन्ति शिक्षित्वाऽभ्यस्य, संयम सप्तदशभेदं, तपो द्वादशभेदं, भिक्षादा वा गृहस्था वा, प्राकृतत्वाद्वचनव्यत्ययः, ये शान्त्या उपशमेन परिनिर्वृताः विध्यातकषायानलाः शान्तिपरिनिर्वृता भवन्तीति शेष इति सूत्रार्थः ॥ 28 ॥ एतच विज्ञाय मरणपि महात्मानो यथाभूता भवन्ति तथाहमूलम्--तेसिं सुच्चा सपुजाणं, संजयाणं वुसीमो। न संतसंति मरणंते, सीलवंता बहुस्सुआ ॥ 29 ॥ व्याख्या-तेषामनन्तरोक्तखरूपाणां यतीनां श्रुत्वा आकर्ण्य पूर्वोक्तस्थानावाप्तिमिति शेषः । कीदृशानामित्याहसतामिन्द्रादीनां पूज्याः सत्पूज्यास्तेषां संयतानां संयमवतां 'बुसीमओत्ति' प्राग्वत् , न संत्रस्यन्ति गोद्विजन्ते मरणान्ते उपस्थिते शीलवन्तश्चारित्रवन्तो बहुश्रुता आगमवचःश्रवणशुद्धधियः, अयं भावः-अज्ञातधार्मिकगतयोऽनुपार्जितधर्माणश्च मरणादुद्विजन्ते, यथा क्वाऽस्माभिर्गन्तव्यमिति, न तु निश्चितसद्गतिगमना उपार्जितधर्माणः । yadAhuH"carino निरुपक्लिष्टो, धर्मो हि मयेति निर्वृतः खस्थः । मरणादपि नोद्विजते, कृतकृत्योस्पीति धर्मात्मा ॥ 1 ॥ " इति सूत्रार्थः ॥ 29 ॥ इत्थं सकाममरणखरूपमभिधाय शिष्योपदेशमाह 1 वश्यान्यायत्तानि प्रस्तावादिन्द्रियाणि विद्यन्ते येषां ते वश्यवन्तस्तेषाम् ॥ UTR-1
Page #406
--------------------------------------------------------------------------
________________ // 348 // | मूलम्-तुलिआ विसेसमादाय, दयाधम्मस्स खंतिए । विप्पसीएज मेहावी, तहाभूएण अप्प्न्ना॥30॥ व्याख्या-तोलयित्वा परीक्ष्य, बालमरणपण्डितमरणे, विशेषञ्च बालमरणात् पण्डितमरणस्य विशिष्टत्वं, आदाय गृहीत्वा दयाधर्मस्य च, यतिधर्मस्य च, चस्य गम्यत्वात् विशेषमशेषधर्मातिशायित्वलक्षणमादाय क्षान्त्या क्षमया करणभूतया विप्रसीदेत् प्रसन्नतां भजेत् , न तु कृतद्वादशवर्षसंलेखनतथाविधतपखिवन्निजाङ्गुलिभङ्गादिना कषायमवलम्बेत मेधावी मर्यादावर्ती, तथाभूतेन यथामरणकालात्पूर्वमनाकुलमना अभूत् मरणकालेऽपि तथास्थितेनात्मनोपलक्षित इति सूत्रार्थः ॥ 30 ॥ विप्रसन्नश्च किं कुर्यादित्याहमूलम्-तओ काले अभिप्पेए, सवी तालिस्म्ण्तिए। विणइज लोमहरिसं, भेअंदेहस्स कंखए ॥ 31 ॥ | व्याख्या-ततः कषायोपशान्तेरनन्तरकाले मरणकाले अभिप्रेते अभिरुचिते, कदा च मरणमभिप्रेतं ? यदा योगा । नोत्सर्पन्ति, 'सहीत्ति' श्रद्धावान् तादृशं मरणभयोत्थं अन्तिके समीपे गुरूणामिति शेषः विनयेदपनयेद्रोमहर्षे, हा ! अहं मरिष्यामीत्यभिप्रायोद्भवं रोमाञ्चं, किञ्च भेदं विनाशं देहस्य कांक्षेदिव कांक्षेत्त्यक्तपरिकर्मतया, न तु मरणासं॥शया, हेयत्वात्तस्या इति सूत्रार्थः ॥ 31 ॥ निगमयितुमाह मूलम्-अह कालम्मि संपत्ते,आघायाय smussyN। सकाममरणं मरै,तिहमन्नयरं मुणित्ति बेमि ॥ 32 ॥ ॥ UTR-1
Page #407
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 349 / / व्याख्या--अथ मरणाभिलाषानन्तरं काले मरणकाले सम्प्राप्ते "निप्फाइआ य सीसा, सौणी जह अंडयं पयतेणं ॥ बारस संवच्छरिअं, अह संलेहं तो करेइ ॥ 1 ॥ " इत्यादिना क्रमेण समायाते, आघाताय संलेखनादिक्रमेण विनाशाय 'समुस्सयंति' स्यादिव्यत्ययात्समुच्छ्रयस्यान्तः कार्मणदेहस्य बहिरौदारिकाङ्गस्य, किं कुर्यादित्याह - सकामस्येव साभिलाषस्येव मरणं सकाममरणं तेन म्रियते, त्रयाणां भक्तपरिज्ञेङ्गिनीपादपोपगमनानामन्यतरेण सूत्रत्वाद्विभक्तिव्यत्ययः सर्वत्र मुनिः साधुरिति सूत्रार्थः ॥ 32 ॥ इति ब्रवीमिति प्राग्वत् ॥ even vesves Neves ve vesves vegves iti श्रीतपागच्छीय महोपाध्याय श्रीविमलहर्षगणिमहोपाध्याय श्रीमुनिविमलगणिशिष्योपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ पञ्चमाध्ययनं सम्पूर्णम् ॥ 5 ॥ उकल कल कल कल कल कल कर पञ्चममध्य यनम् (5) UTR-1
Page #408
--------------------------------------------------------------------------
________________ // अथ षष्ठाध्ययनम् ॥ / / 350 ॥ ॥ अर्हन् ॥ उक्तं पञ्चमाध्ययनमथक्षुल्लनिम्रन्थीयाख्यं षष्ठमारभ्यते, अस्य चायं सम्बन्धोऽनन्तराध्ययने मरणविभक्तिरुक्ता तत्र चान्ते पण्डितमरणमुक्तं तच्च विद्याचरणसम्पन्नानां निर्ग्रन्थानामेव स्यात् इति तत्खरूपमनेनोच्यते । इत्यनेन सम्बन्धेनायातस्यास्यादौ नियुक्तिकारोक्तं पञ्चनिर्ग्रन्थखरूपं बृहट्टीकातो ज्ञेयमत्र तु सूत्रमेवानुस्रियते, तच्चेदं मूलम्--जावंतविजा पुरिसा, save te dukkhsNbhvaa| लुप्पंति बहुसो मूढा, संसारंमि अणंतए ॥ 1 ॥ / व्याख्या-यावन्तो यत्परिमाणाः, न विद्यते विद्या तत्वज्ञानात्मिका येते अविद्याः, पुरुषा नराः, सर्वे ते दुःखस्य सम्भव उत्पत्तिर्येषु ते दुःखसम्भवाः । ईदृशः सन्तो लुप्यन्ते दारिद्यान्यन्ते, बहुशोऽनेकशः मूढा हिताहितविवेकं प्रत्यसमाः , संसारे भवे अनन्तके अन्तरहिते, अनेन निम्रन्थखरूपज्ञापनार्थं तद्विपक्ष उक्त इति भाव्नीय्ण्। अत्र चायं कथानकसम्प्रदायस्तथाहि। एकः कोपि पुमान् दौःस्थ्यो-पद्रुतो भाग्यवर्जितः ॥ कृष्यादि कुर्वन्नपि नो, तत्फलं किञ्चिदासदत् ॥ 1 ॥ ततो हाद्विनिर्गत्य, द्रविणोपार्जनाय सः ॥ उपायान् विविधान् कुर्वन् , भूयो बभ्राम भूतले ॥2॥n तु किञ्चिदपि । | प्राप, धनमुद्यमवानपि ॥ अप्युद्यतैः श्वभिरिव, न श्रीः पुण्यं विनाप्यते ॥ 3 ॥ निष्फलभ्रमणेनाथ, निर्विण्णः स UTR-1
Page #409
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 351 / / गृहं प्रति ॥ न्यवर्त्तिष्ट विनालाभ-मुद्यमो हि लथो भवेत् ॥ 4 ॥ स चान्यदा कचिद्रामे, निशि वासार्थमागतः ॥ तस्थौ देवकुले स्थाना-वाप्तिस्तत्रैव तादृशाम् ॥ 5 ॥ तत्र तत्रस्थिते पश्य-त्येव देवकुलात्ततः ॥ विद्यासिद्धः । कुम्भपाणिः, पुरुषः कोऽपि निर्ययौ ॥ 6 ॥ सोऽपि तं कुम्भमभ्यर्च्य - वादीदतिमनोरमम् ॥ कुरु वासगृहं शय्यासनभार्यादिसंयुतम् ॥ 7 ॥ तेनाथ कामकुम्भेन, तदुक्ते निर्मितेऽखिले ॥ तत्र स्थित्वाऽभुक्त भोगान् सोऽङ्गनाभिः सहाद्भुतान् ॥ 8 ॥ साहार प्रभाते च तत्सर्वमपि सत्वरम् ॥ तत्स्वरूपं तदखिलं, दुःस्थमर्त्यो ददर्श सः ॥ 9 ॥ दध्यौ चैवं निष्फलेन, किमायासेन मेऽमुना ॥ एनमेवाथ सेविष्ये, कामितार्थसुरद्रुमम् ॥ 10 ॥ ध्यात्वेति सेवनं तस्य कुर्वन् विनयपूर्वकम् ॥ स तन्मनो वशीचक्रे, विनयाद्वा न किं भवेत् 1 ॥ 11 ॥ ततः सिद्धपुमानूचे, ब्रूहि किं ते समीहितम् 1 ॥ विना समीहां सेवा हि, न केनापि विधीयते ॥ 12 ॥ स स्माहाहं जन्मतोऽपि, दारिद्र्येणास्मि विद्रुतः ॥ न चाप्नोमि धनं किञ्चित् प्रयतैर्विविधैरपि ॥ 13 ॥ दौस्थ्यस्यैवापनोदाय, बम्भ्रमीमि महीतले ॥ त्रिग्धं मित्रमिवोपान्तं, न तु तन्मे विमुञ्चति ॥ 14 ॥ त्वाञ्चोपकारिणं प्रेक्ष्य, हृद्यविद्यासुधाम्बुदम् ॥ दारिग्रीष्मसन्ताप- समुत्तप्तः श्रितोस्म्यहम् ॥ 15 ॥ तत् प्रसद्य महाभाग !, तथा कुरु यथा मम ॥ त्वद्वत्सुखोपभोगः स्या-त्सन्तो ह्याश्रितवत्सलाः ॥ 16 ॥ तच्छ्रुत्वा ध्यातवान् सिद्ध-पुमानेवमहो ! अयम् ॥ दुरवस्थापराभूतो, जायते भृशमातुरः ॥ 17 ॥ त्रतं सत्पुरुषाणाञ्च दीनादीनामुपक्रिया ॥ तदस्योपकृतिं कृत्वा, करोमि सफलं जनुः षष्ठमध्य* यनम् (6) UTR-1
Page #410
--------------------------------------------------------------------------
________________ / / 352 // वेत्यूचे सिद्धविद्यः, किमु विद्यां ददामि ते ॥ विद्याभिमंत्रितं कुम्भ-मथवेति निगद्यताम् ॥ 20 ॥ | भोगाभोगोत्सुकः सोथ, विद्यासाधनभीरुकः ॥ विद्याधिवासितं कुम्भ-मेव देहीत्युवाच तम् ॥ 20 ॥ विद्यासिद्ध स्ततस्तस्मै, सद्यस्तं कलशं ददौ ॥ दक्षः कक्षीकृते ह्यर्थे, विलम्ब नावलम्बते ॥ 21 ॥ दुःस्थमोपि तं कुम्भ-मादा। यामोदमेदुरः ॥ ययौ तूर्ण निजग्राम-मिति दध्यौ च चेतसि ॥ 22 ॥ देशान्तरप्राप्तया किं, पीनयापि तया श्रिया ॥ यां विद्विषो न पश्यन्ति, या च मित्रैर्न भुज्यते ॥ 23 ॥ इत्यसो घटमाहात्म्यात् , कृत्वा वेश्मादि कामितं ॥ खच्छन्दं बुभुजे भोगान् , बन्धुमित्रादिभिः समम् ॥ 24 ॥ खतः सिद्धेषु भोगेषु, किमभिरिति बुद्धयः ॥ तदा । कृष्यादिकोणि, मुमुचुस्तस्य बन्धवः ॥ 25 ॥ धेन्वादीनां पशूनाञ्च, रक्षां चकुने ते ज्द्दाः॥ नश्यन्ति स्म ततस्तेपि, तिष्ठद्वा किमरक्षितम् ? ॥ 26 ॥ सुखीकृतोऽमुना बन्धु-युक्तोऽहमिति सम्मदात् ॥ पीतासवोऽन्यदा स्कन्धा-हित. 2 कुम्भो ननत स्ः॥ 27 ॥ उन्मत्तस्य करात्तस्य, विच्युतः कलशस्ततः ॥ सद्योऽभूच्छतधा भाग्य-हीनस्येव मनो र्थ्ः॥ 28 ॥ कुम्भप्रभावप्रभवं, भवनं विभवादि च ॥ ततो गन्धर्वनगर-मिव तूर्ण तिरोदधे ॥ 29 ॥ कुम्नोत्थया प्राच्यया च, सम्पदा रहिता भृशम् ॥ ततस्तेऽन्वभवदुःखं, सर्वेऽन्यप्रेष्यतादिभिः ॥ 30 ॥ अथ प्रागेव तां विद्यामग्रहीष्यत्स चेत्स्वयम् ॥ एकस्य तस्य भङ्गेऽन्य-मकरिष्यत्तदा घटम् ॥ 31 ॥ विद्यां विना तु कलशं, तादृशं कर्तुमक्षमः ॥ नित्यं दौर्गत्यसाङ्गत्या-दत्यन्तं व्याकुलोऽभवत् ॥ 32 ॥ यथा प्रमादादनुपात्तविद्यः, स मन्दधीदुःखमिहेव UTR-1
Page #411
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 353 / / लेमे ॥ तथाङ्गिनोऽन्येपि labha'nti तत्व - ज्ञानं विना दुःखमनेकभेदम् ॥ 33 ॥ इति विद्याहीनत्वे दुःस्थक सूत्रार्थः ॥ 1 ॥ यतश्चैवं ततो यत्कार्य तदाह मूलम् -- समिक्खं पंडिए तम्हा, पास जाइपहे बहू ॥ अप्पणा सच्चमेसिज्जा, मित्तिं भूपसु कप्पए ॥ 2 ॥ व्याख्या - समीक्ष्य आलोच्य पण्डितस्तत्त्वातत्त्वविवेकनिष्णः, 'तम्हत्ति' यस्मादेवमविद्यावन्तो लुप्यन्ते तस्मात्, किं समीक्ष्येत्याह- 'पासेत्यादि' - पाशा इव पाशा अत्यन्तपारवश्यहेतवो भार्यादिसम्बन्धास्त एव तीव्रमोहोदयादिहेतुतया जातीनामेकेन्द्रियादिजातीनां पन्थानस्तत्प्रापकत्वान्मार्गाः पाशजातिपथास्तान् बहून् प्रभूतान् विद्यारह - तानां विलुप्तिहेतून, किं कुर्यादित्याह - आत्मना स्वयं न तु परोपरोधादिना, सद्भ्यो जीवेभ्यो हितः सत्यः संयमस्तं एषयेद्गवेषयेत्, किञ्च मैत्रीं मित्रभावं भूतेषु पृथिव्यादिप्राणिषु कल्पयेत्कुर्यादिति सूत्रार्थः ॥ 2 ॥ अपरञ्च - मूलम् - माया पिआ हुसा भाया, भज्जा पुत्ताय ओर्सा। नालं ते मम ताणाय, लुप्पंतस्स सकम्मुणा ॥ 3 ॥ व्याख्या - पूर्वार्ध स्पष्टं, नवरं 'हुसत्ति' खुषा पुत्रवधूः, 'ओरसत्ति' उरसि भवा औरसाः स्वयमुत्पादिता इत्यर्थः, नालं न समर्थास्ते मात्रादयो मम त्राणाय रक्षणाय लुप्यमानस्य स्वकर्मणा ज्ञानावरणीयादिनेति ॥ 3 ॥ ततश्चमूलम् - एअमहं सपेहाए, पासे समिअ दंसणे । छिंद गेहिं सिणेहं च न कंखे पुवसंथवं ॥ 4 ॥ 1 आत्मनेपदस्यानित्यत्वादयं प्रयोगः समर्थनीयः । / षष्ठमध्य यनम् (6) UTR-1
Page #412
--------------------------------------------------------------------------
________________ / / 354 / / व्याख्या - एवमनन्तरोक्तमर्थ खप्रेक्षया खबुद्ध्या 'पासेत्ति' पश्येदवधारयेत्, शमितमुपशमितं दर्शनं प्रस्तावान्मिथ्यात्वात्मकं येन स र्शमितदर्शनः सम्यग्दृष्टिः सन्, 'छिंदत्ति' सूत्रत्वात् छिंद्यात्, गृद्धिं विषयाभिष्वङ्गरूपां लेहञ्च खजनादिप्रेम, न नैव कांक्षेदभिलषेत् पूर्वसंस्तवं पूर्वपरिचयं, एकग्रामोषितोऽयमित्यादिकं, यतो न कोपि दुःखोत्पत्तौ अत्रामुत्र वा त्राणाय धर्मे विनेति सूत्रद्वयार्थः ॥ 4 ॥ एनमेवार्थे विशेषतोऽनृद्यास्यैव फलमाह मूलम् - गवासं मणिकुंडलं, पसवो दासपोरुसं । सबमेअं चैत्ता णं, कामरूवी भविस्ससि ॥ 5 ॥ व्याख्या--गावश्च अश्वाश्च गवावं, अत्र गोशब्देन धेनवो वृषभाश्च गृह्यन्ते, पशुत्वेऽप्यनयोः पृथगुपादानमत्यन्तोपयोगित्वेन प्राधान्यात्, मणयश्च चन्द्रकान्ताद्याः, कुण्डलानि च कर्णाभरणानि मणिकुण्डलं, उपलक्षणं चैतत्वर्णादीनां सर्वभूषणानाञ्च । पशवोऽजैडकादयः । दासाश्च गृहजातादयः 'पोरुसंति' सूत्रत्वात् पौरुषेयं च पुरुषसमूहो दासपौरुषेयं । सर्वमेवैतत् पूर्वोक्तं त्यक्त्वा हित्वा संयमाङ्गीकारेणेति भावः, कामरूपी भविष्यसि, इहैव विकरणाद्यनेकलब्धियोगात् परत्र च देवभवातेरिति सूत्रार्थः ॥ 6 ॥ पुनर्द्वितीयगाथोक्तसत्यखरूपमेव विशेषत आहमूलम् - थावरं जंगमं चेव, धणं धन्नं उवक्खरं । पञ्चमाणस्स कम्मेहिं, नालं दुक्खाओ मोअणे ॥ 6 ॥ 1 अथवा सम्यकूप्रकारेण इतं प्राप्तं दर्शनं सम्यक्त्वं येन स समितदर्शनः एतादृशः संयमी ॥ ग. घ. UTR-1
Page #413
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 355 / / व्याख्या - स्थावरं गृहारामादि, जङ्गमं पल्यादि, 'चेवत्ति' समुच्चये, धनधान्ये प्रतीते, उपस्करं गृहोपकरणं, एतानि कर्मभिः पच्यमानस्य जीवस्य नालं, न प्रभूणि दुःखाद्विमोचने इति सूत्रार्थः ॥ 6 ॥ ततश्चमूलम् - अज्झत्थं सबओ सवं, दिस्स पाणे पिआयए । न हणे पाणिणो पाणे, भयवेराओ उवरए ॥ 7 ॥ व्याख्या - 'अज्झत्थंति' सूत्रत्वादध्यात्मस्थं, तत्राध्यात्मं मनस्तत्र तिष्ठतीति अध्यात्मस्थं, तच्चेह प्रस्तावात्सुखादि सर्वत इष्टसंयोगानिष्टवियोगादिहेतुभ्यो जातमिति शेषः, सर्व सकलं 'दिस्सत्ति' दृष्ट्वा प्रियादिखरूपेणावधार्य, चस्य गम्यमानत्वात्प्राणांश्च जीवान् "पिआयएत्ति' प्रिय आत्मा येषां ते तथा तान्, बहुहिरण्यकोटिमूल्येनाऽभयकुमाराप्राप्तयवमात्रकालेयदृष्टान्तेन दृष्ट्वा न हन्यात् प्राणिनः प्राणान् इन्द्रियादीन् प्राणिन इत्यत्र जातित्वादेकवचनं " 1 यथा राजगृहे सभास्थितेन श्रेणिकनृपेण प्रोक्तं, सम्प्रति नगरे किं वस्तु सुलभं स्वादु चास्ति ? क्षत्रियाः प्रोचुर्मांसं सम खादु चास्ति । तदा अभयकुमारेण चिन्तितं, एते निर्दया: / यथा पुनरप्येवं न जल्पेयुस्तथा कुर्याम् । ततो रात्रौ सर्वक्षत्रियगृहेषु पृथक् पृथक् गत्वा अभय एवमवादीत् । भो क्षत्रियाः ! राजपुत्रशरीरे महाव्याधिरुत्पन्नोस्ति ! यदि मनुष्यसत्कं कालेयमांसं टंकद्वय मितं दीयते तदा स जीवति नान्यथेति वैद्यैरुक्तमस्ति ! ततो यूयं राज्ञो ग्रासजीविनो भवद्भिरेवैतत्कार्यं कर्त्तव्यं ! / तदा एकेनोक्तं दीनारसहस्रं गृहाण परं मां मुञ्च. अन्यत्र गच्छ ! अभयेन तद्गृहीतम् । एवं रात्रौ प्रतिगृहं परिभ्रम्य तैर्दत्तानि बहूनि दीनारलक्षाण्यादाय प्रभाते नृपसभायां तद्धनं क्षत्रियेभ्यो दर्शितं प्रोक्तञ्च । अहो ! गतदिने यूयमेवमवदत ! यन्मांसं सुलभमिति, अद्य तु एतावता द्रव्येणापि तन्मांसं मया न प्राप्तं ! / ततो लज्जिता अभयेन हक्किता मांसभक्षणनियमं प्रापिताश्च । अत्रार्थे श्लोकः - "स्वमांसं दुर्लभं लोके, लक्षेणापि न लभ्यते । अल्पमूल्येन लभ्येत, पलं परशरीरजम् " षष्ठमध्य यनम् (6) UTR-1
Page #414
--------------------------------------------------------------------------
________________ // 356 // 2 कीदृशः सन्नित्याह-भयं च भीतिरं च द्वेषो भयवैरं तस्मादुपरतो निवृत्तः सन्निति सूत्रार्थः ॥ 7 ॥ एवं हिंसाश्र वनिरोधमुक्त्वा शेषाश्रवनिरोधमाहमूलम्-आदाणं नरयं दिस्स, नायैज तणामवि । दोगुंछी अप्पणो पाए,दिण्णं भुंजिज भोअणं ॥ 8 ॥ _ व्याख्या-आदीयते इत्यादानं, धनधान्यादि, नरकहेतुत्वान्नरकं दृष्ट्वावधार्य नाददीत न गृह्णीयात्तृणमपि, आस्तां हिर्न्न्यादि। कथं तर्हि जीवनमित्याह-'दोगुछित्ति' जुगुप्सते आत्मानं आहारं विना धर्मधुराधरणाक्षममित्येवं शीलो जुगुप्सी, न तु रसादिलम्पटः, आत्मनः सम्बन्धिनि पात्रे, न तु गृहस्थपात्रे, तत्र भुजानस्य पश्चात्कर्मादिदोषसम्भवात् , दत्तं गृहस्थैरिति शेषः, भुञ्जीत भोज्ञ्माहार्ण्। अनेन परिग्रहाश्रवपरिहार उक्तः, तदेवं तन्मध्यपतितस्तधणेन । गृह्यते इति न्यायान्मृषावादादत्तादानमैथुनलक्षणाश्रवत्रयनिरोध उक्त एवेति सूत्रार्थः ॥ 8 ॥ एवं पञ्चाश्रवविरम। णात्मके संयमे प्रोक्ते यथा परे विप्रतिपद्यन्ते तथा दर्शयितुमाहमूलम्-इहमेगे उ मण्णंति, अप्पच्चक्खाय पावगं । आयरिअं विदित्ता णं, सबदुक्खा विमुच्चै ॥ 9 ॥ ___ व्याख्या-इह जगति एके केचित्परतीर्थिकाः, तुः पुनरर्थे, मन्यन्ते अभ्युपगच्छन्ति उपलक्षणत्वात्प्ररूपयन्ति च, यथा अप्रत्याख्याय अनिवार्य पातकं प्राणातिपातादि 'आयरिअंति' आचारिकं निजनिजाचारभवमनुष्ठानं तदेव । विदित्वा यथावदवबुध्य सर्वदुःखात् शारीरमानसाद्विमुच्यते, यदाहुः-"पञ्चविंशतितत्वज्ञो, यत्र तत्राश्रमे रतः ॥ जटी UTR-1
Page #415
--------------------------------------------------------------------------
________________ उत्तराध्ययन षष्ठमध्ययनम् (6) / / 357 / / मुण्डी शिखी वापि, मुच्यते नात्र संशयः ॥ 1 ॥ तेषां हि ज्ञानमेव मुक्तिकारणं, न चैतच्चारु, न हि रोगिणामप्योपधादिज्ञानादेव रोगाभावः, किन्तु तदासेवनादेव, तर्हि भावरोगेभ्यो ज्ञानावरणादिकर्मभ्योपि महाव्रतात्मकपञ्चा। जोपलक्षितक्रियां विना कथं मुक्तिरिति ? ते चैवमनालोचयन्तो भवदुःखाकुलिता वाचालतयैव आत्मानं स्वस्थय। न्तीति ॥ 9 ॥ तथा चाहमूलम्-भणंता अकरिता य, बंधमोक्खपइण्णिणो । वायावीरिअमेत्तेणं, समासासंति अप्पयं ॥ 10 ॥ व्याख्या-भणन्तः प्रक्रमात् ज्ञानमेव मुक्त्यङ्गमिति ब्रुवन्तः, अकुर्वन्तश्च मुक्त्युपायानुष्ठानं, बन्धमोक्षयोः प्रतिज्ञा- | भ्युपगमो बन्धमोक्षप्रतिज्ञा तद्वन्तो बन्धमोक्षप्रतिज्ञिनो, विद्यते बन्धमोक्षावित्येवंवादिन एव, न तु तथानुष्ठायिनः । / वाग्वीर्य वचनशक्तिर्वाचालतेति यावत् , तदेवानुष्ठानशून्यं वाग्यीयमानं तेन समाश्चासयन्ति, ज्ञानादेव वयं मुक्तिं यास्याम इति खस्थयन्त्यात्मानमिति सूत्रद्वयार्थः ॥ 10 ॥ न च तद्वाग्वीय त्राणाय स्थादित्याह भासा,कओ विजान्नुसास्न्न्ण्। विसण्णा पावकम्मेहि, बालाप्ण्द्दिअमान्निन्नो॥11॥ व्याख्या-न नैव चित्रा प्राकृतसंस्कृतादिका त्रायते रक्षति भाषा वचनात्मिका पापेभ्य इति शेषः, स्यादेतदचिन्त्यो हि मणिमंत्रौषधीनां प्रभाव इति मंत्राद्यात्मिका भाषा त्राणाय भाविनीत्याशङ्कापोहायाह-कुतो विद्याया विचित्रमंत्रात्मिकाया अनुशासनं शिक्षणं विद्यानुशासनं त्रायते पापान कुतोऽपि, तन्मात्रादेव मुक्तौ शेषानुष्ठानवैय UTR-1
Page #416
--------------------------------------------------------------------------
________________ / / 358 // * यप्रसङ्ग इति भावः । ये तु विद्यानुशासनं त्राणायेत्याहुस्ते कीदृशा इत्याह-'विसण्णत्ति' विविधं सन्ना मनाः पापक मसु हिंसाधनुष्ठानेषु सततकारितयेति भावः, कुतश्चैवं ? यतस्ते बाला मूढाः पण्डितमात्मानं मन्यन्त इति पण्डितमानिनः, अयं भावः-ये बालाः पण्डितमानिनश्च न स्युस्ते खयं सम्यगजानानाः परं पृच्छेयुस्तदुपदेशाच दुष्कर्माणि त्यजेयर्न त तेष विषण्णा एवासीरन् ! ये तु बालाः पण्डितमानिनश्च ते तु खयमज्ञा अपि जत्वगर्वादन्यं ज्ञानिन मनाश्रयन्तो विषण्णा एव स्युरिति सूत्रार्थः ॥ 11 ॥ अथ सामान्यतयैव मुक्तिपथप्रत्यर्थिनां दोषमाह* मूलम्-जे केइ सरीरे सत्ता, वण्णे रूवे a sbso। मणसा कायवक्केणं, सवे ते दुक्खसंभवा ॥ 12 ॥ व्याख्या-ये केचिच्छरीरे सक्ता लालनाभ्यानोद्वर्तनादिभिर्बद्धाग्रहाः, तथा वर्णे गौरवत्वादिके, रूपे सौन्दर्येः । *च शब्दात स्पर्शादिषु च सक्ता आसक्ताः, 'सबसोत्ति' सूत्रत्वात्सर्वथा खयं करणकारणादिभिः सर्वैः प्रकारैः, मनसा । कथं वयं पीनदहा वर्णादिमन्तश्च भविष्याम इति ध्यानात् , कायेन रसाधुपभोगेन, वाक्येन रसायनादिप्रश्नरूपेण, सर्वे ते ज्ञानादेव मुक्तिरित्यादिवादिनो दुःखसम्भवा इहामुत्र च दुःखभाजनमिति सूत्रार्थः ॥ 12 ॥ यथा चैते दुःखभाजनं तथा दर्शयन्नपदेशसर्वखमाहमूलम्-आवन्ना दीहमद्धाणं, संसारंमि अणंतए । तम्हा सबदिसं पस्स, अप्पमत्तो प्रिवे॥ 13 ॥ व्याख्या-आपन्नाः प्राप्ता दीर्घमनाद्यनन्तं अध्वानमिवाध्वानं, अन्यान्यभवभ्रमणरूपं मार्ग, संसारे अनन्तके अप UTR-1
Page #417
--------------------------------------------------------------------------
________________ उत्तराध्ययन यनम् (6) ॥ 359 ॥ | र्यवसाने दुःखान्यनुभवन्तीति शेषः 'तम्हत्ति' यस्मादेवमेते मुक्तिमार्गवैरिणो दुःखसम्भवास्तस्मात् 'सबदिसंति' सर्व-II षष्ठमध्यदिशः प्रस्तावादशेषभावदिशोष्टादशभेदाः "पुढवि 1 जल 2 जलण 3 वाया 4 मूला 5 खंध 6 ग्ग 7 पोरबीआ य 8 ॥ बि 9ति 10 चौ 11 पणिदितिरिआ 12 य नारया 13 देवसंघाया 14 ॥ 1 ॥ संमुच्छिम 15 कम्मा 16 कम्मभूमिगनरा 17 तहतरद्दीवा 18 ॥ भावदिसाओ दिस्सति, संसारी निअयमेआहिं ॥ 2 ॥ " इतिगाथाद्वयोक्ताः पश्यन् अप्रमत्तःप्रमादरहितः, यथा तेषां एकेन्द्रियादीनां विराधना न स्यान्न च तेषु पुनरुत्पत्तिर्भवति तथा परिव्रजेः संयमाध्वनि यायाः सुशिष्येति सूत्रार्थः ॥ 13 ॥ कथं परिव्रजेदित्याहमूलम्-बहिआ उड्डमादाय, नावकंखे कयाइवि । पुवकम्मक्खयट्ठाए, इमं देहं समुद्धरे ॥ 14 ॥ व्याख्या-बहिर्भूतं संसारादिति गम्यते, ऊर्द्ध सर्वोपरिस्थितमर्थान्मोक्षमादाय गृहीत्वा मयैतदर्थ यतितव्यमिति । निश्चित्य नावकांक्षेविषयादिकं नाभिलषेत् कदाचिदपि उपसर्गपरीषहाकुलिततायामपि आस्ताम्न्य्दा। एवञ्च सत्या* कांक्षाकारणं देहधारणमप्ययुक्तमित्याशङ्कापोहार्थमाह-पूर्व पूर्वकालभावि यत्कर्म तत्क्षयार्थ इमं प्रत्यक्षं देहं समुद्ध रेत् उचिताहारादिभिः परिपालयेत् , तद्धारणस्य विशुद्धिहेतुत्वात्तत्पाते हि भवान्तरोत्पत्तावविरतिः स्यादुक्तञ्च-"सवत्थ संजमं संजमाओ अप्पाणमेव रक्खिजा ॥ मुच्चति अतिवायाओ, पुणो विसोही न याविरी॥1॥" ततो निरभिप्वङ्गतया शरीरोद्धरणमपि कर्त्तव्यमिति सूत्रार्थः ॥ 14 ॥ देहपालने च निरभिष्वङ्गताविधिमाह UTR-1
Page #418
--------------------------------------------------------------------------
________________ / / 360 // मूलम्-विगिंच कम्मणो हेडं, कालकंखी परिवए । मायं पिंडस्स पाणस्स, कडं लभ्रूण भ्क्खे॥15॥ ___ व्याख्या-विविच्य पृथक्कृत्य कर्मणो ज्ञानावरणादेहेतुमुपादानकारणं मिथ्यात्वाविरत्यादिकं, कालमनुष्ठानावसरं कांक्षतीत्येवं शीलः कालकांक्षी परिव्रजेदिति प्राग्वत् , मात्रां यावत्या संयमनिर्वाहस्तावती ज्ञात्वेति शेषः, पिण्डस्य ओदनादेः, पानस्य च सौवीरादेः, खाद्यखाद्यानादानं तु यतेः प्रायस्तत्परिभोगासम्भवात् , कृतं खार्थमेव विहितं गृहस्थैरिति शेषः, प्रक्रमात् पिण्डादिकमेव लब्ध्वा प्राप्य भक्षयेदिति सूत्रार्थः ॥ 15 ॥ भुक्तशेषञ्च न दिनान्त- रभुक्तये स्थाप्यमित्याहमूलम्-सन्निहिं च न कुविजा, लेवमायाइ संजए । पक्खीपत्तं समादाय, निरविक्खो परिवए ॥ 16 ॥ ___ व्याख्या-सन्निधिः समयोक्त्या दिनान्तरे भोजनार्थ भक्तादिस्थापनं तं न कुर्वीत, चः पूर्वापेक्षया समुच्चये, लेप- - मात्रया यावता पात्रं लिप्यते तावन्तमपि सन्निहिं न कुर्यादास्तां बहुं, संयतो मुनिः, किमेवं पात्राघुपकरणसन्निधिरपि न कर्तव्य इत्याह- पक्खीत्यादि' पक्षीव पक्षी, पात्रं पतद्वहादिभाजनं, उपलक्षणत्वाच्छेषोपकरणञ्च समादाय गृहीत्वा निरपेक्षो निरभिलाषः परिव्रजेदयं भावः- यथा पक्षी पक्षसञ्चयमादाय याति तथायमपि पात्रादिकमिति, ततश्च प्रत्यहमसंयमपलिमन्थभीरुत्वात् पात्रादिसन्निधिकरणम न दोषायेति सूत्रार्थः ॥ 16 ॥ कथं पुननिरपेक्षः परिव्रजेदित्याह UTR-1
Page #419
--------------------------------------------------------------------------
________________ उत्तराध्ययन षष्ठमध्ययनम् (6) ॥ 361 ॥ मूलम्-एसणासमिओ लजू , गामे अणिअओ चरे । अप्पमत्तो पमत्तेहि, पिंडवायं गवेसए ॥ 17 ॥ _ व्याख्या-एषणायामुद्गमोत्पादनग्रहणग्रासविषयायां समित उपयुक्त एषणासमितः, अनेन निरपेक्षत्वमुक्तं, 'लजूत्ति' लज्जा संयमस्तद्वान् , ग्रामे उपलक्षणत्वान्नगरादौ च अनियतवृत्तिश्चरेत् विहरेत् , अनेनापि निरपेक्षतवोक्ता, चरंश्च किं कुर्वीतेत्याह-अप्रमत्तः सन् प्रमत्तेभ्यो गृहस्थेभ्यस्ते हि विषयादिसेवनासक्तत्वात्प्रमत्ता उच्यन्ते पिण्डपातं भिक्षां गवेषयदिति सूत्रार्थः ॥ 17 ॥ इत्थं संयमखरूपप्ररूपणद्वारा निर्ग्रन्थखरूपमुक्तं, न चैतन्निजमतिकल्पितमित्याह मूलम्-एवं से उदाहु अण्णुत्तरनाणी अणुत्तरदंसी अणुत्तरनाणदसणधरे अरहा णायपुत्ते भयवं वेसालिए विआहिएत्ति बेमि ॥ 18 ॥ व्याख्या-एवमनेन प्रकारेण 'से' इति, स खामी 'उदाहुत्ति' उदाहृतवान् उवाचेत्यर्थः । अनुत्तरज्ञानी सर्वोत्कृष्टज्ञानवान् । तथाऽनुत्तरं सर्वोत्कृष्टं पश्यतीत्यनुत्तरदर्शी । सामान्यविशेषग्राहितया च दर्शनज्ञानयोर्भेदः । yadAhuH"jaM सामण्णग्गहणं, दंसणम विसेसि नाणंति" अनुत्तरे ज्ञानदर्शने युगपदुपयोगाभावेपि लब्धिरूपतया धारयतीत्यनुत्तरज्ञानदर्शनधरः । पूर्वविशेषणाभ्यां हि ज्ञानदर्शनयोरुपयोगस्य भिन्नकालतोक्ता, ततश्योपयोगवल्लब्धिद्वयमपि मिन्नकालं भावीति व्यामोहः कस्यचिन्माभूदत उक्तमनुत्तरज्ञानदर्शनधर इति न पौनरुत्यं । अर्हन् तीर्थकरो, UTR-1
Page #420
--------------------------------------------------------------------------
________________ / / 362 // ज्ञात उदारक्षत्रियः स चेह सिद्धार्थस्तत्पुत्रो ज्ञातपुत्रः श्रीवर्द्धमानजिनः, भगवान् समप्रैश्चर्यादिमान् , विशालाः शिष्या यशःप्रभृतयो वा गुणा विद्यन्ते यस्य स वैशालिकः, 'विआहिएत्ति' व्याख्याता सदेवमनुजासुरायां पर्षदि धर्मस्य कथयितेति सूत्रार्थः ॥ 18 ॥ इति ब्रवीमीति प्राग्वत् ॥ यायियायियाय् IF इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्यो शपाध्यायश्रीभावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ षष्ठमध्ययनं सम्पूर्णम् ॥ 6 ॥ इल्लै UTR-1
Page #421
--------------------------------------------------------------------------
________________ / / 363 / / KKYK " सूरिं श्रीविजयानन्दं, विजयानन्दकारकम् । "आत्माराम" इति ख्यातं वन्दे सद्गुणलब्धये ॥ 1 ॥ " ॥ इति षष्ठमध्ययनं सम्पूर्णम् ॥ " बल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या स ददातु सदा सुखम् ॥ 1 ॥ " UTR-1
Page #422
--------------------------------------------------------------------------
________________ "अथ सप्तमाध्ययनम्" / / 364 / / ॥आऊंव्याख्यात्ण् षष्ठमध्ययनं साम्प्रतमौरभ्रीयाभिधं सप्तमं प्रस्तूयते, अस्य चायं सम्बन्धः, इहानन्तराध्ययने निर्मन्यत्वं उक्तं, तच्च रसगृद्धः परिहारादेव स्यात् , तत्परिहारस्तु विपक्षे दोषदर्शनात्तच्च दृष्टान्तोपदर्शनद्वारा स्फुटं स्यादिति रसगृद्धिदोषदर्शकोरभ्रादिदृष्टान्तप्रतिपादकमिदमारभ्यते, इत्यनेन सम्बन्धेनायातेऽस्मिन्नध्ययने दृष्टान्तपञ्चकं वाच्यं यदाह नियुक्तिकृत्-"उरन्भे 1 कागिणि 2 अंबएअ 3 ववहार 4 सायरे चेव 5 ॥ पंचेए दिटुंता, ओरम्भीअंमि ॥ अज्झयणे ॥ 1 ॥ " तत्रादावुरभ्रदृष्टान्ताभिधायकमिदमादिसूत्रम्मूलम्-जहा एसं समुहिस्स, कोइ पोसिज एलयं । ओअणं जवसं दिजा, पोसेन्जावि सयंगणे ॥ 1 ॥ व्याख्या-यथेत्युदाहरणोपदर्शने, आदिश्यते विविधकार्येषु आज्ञाप्यते परिजनोऽस्मिन्नागत इत्यादेशः प्रापूर्ण-* कस्तं समुद्दिश्य यथाऽसौ समेष्यति समायातश्चैनं भोक्ष्यत इति विचिन्त्य कश्चित्परलोकनिरपेक्षः पोषयेत् एलकमू-* रणकं, कथमित्याह-ओदनं भुक्तशेषं तद्योग्यशेषान्नोपलक्षणञ्चैतत् यवसं मुद्माषादि च दद्यात्तदग्रतो ढौकयेत् , पोषयेत् , पुनर्वचनमस्यादरख्यापनार्थ, अपिः सम्भावने, संभाव्यते हि कोप्येवंविधो गुरुकमति, खकाङ्गणे खकीयगृहप्राङ्गणे, अन्यत्र हि नियुक्तः कदाचिन्नौदनादि ददातीति खकाङ्गण इत्युक्तमिति सूत्रार्थः ॥ 1 ॥ ततोऽसौ कीरशो भवतीत्याह UTR-1
Page #423
--------------------------------------------------------------------------
________________ उत्तराध्ययन सप्तमाध्य. यनम् (7) / / 365 ॥ - मूलम्-तओ से पुढे परिवूढे, जायमेए महोदरे । पीणिए विउले देहे, आएसं परिकंखए ॥ 2 ॥ ___ व्याख्या-तत इत्योदनादिभोजनात्स इत्युरभ्रः, पुष्ट उपचितमांसतया पुष्टिमान् , परिवृढः समर्थः, जातमेदा । उपचितचतुर्थधातुः, अत एव महोदरो बृहज्जठरः, प्रीणितस्तर्पितो यथाकालमुपढौकिताहारादिभिरेव, विपुले विशाले देहे सति आदेशं परिकांक्षतीव परिकांक्षति । इह च उरभ्रार्भकस्य प्राघूर्णकाभिकांक्षाभावेऽपि यदेवमुक्तं तदादेशयोग्योऽसौ जात इति जनैरुच्यमानत्वात् , तद्योग्यश्च तमिच्छतीत्युपचारादुच्यते, यथा हि वराहा कनी वरमनिच्छन्त्यपि तमिच्छतीत्युच्यते, इति सूत्रार्थः ॥ 2 ॥ ततश्चमूलम्-जाव न एइ आएसे, ताव जीवै से दुही । अह पत्तंमि आएसे, सीसं छित्तूण भुज्जइ ॥ 3 ॥ ___ व्याख्या-यावन्नेति न समायाति आदेशोऽतिथिस्तावजीवति प्राणान् धारयति स उरभ्रो दुःखी, वध्यमण्डन- | मिवास्यौदनादेरदनस्य दानं । अहेत्यादि-अथानन्तरं प्राप्ते आगते आदेशे शिरो मस्तकं छित्वा द्विधा विधाय भुज्यते तेनैव खामिना प्राघूर्णकयुक्तेनेति शेषः । अत्र चायं सम्प्रादायः तथा हि नगरे क्वापि, गृहस्थः कोऽपि निष्क्रियः ॥ उरभ्रवालकं कञ्चित् , पुपोषाऽतिथिहेतवे ॥ 1 ॥ मुग्धत्वमञ्जुलाकारं, कृतकर्णावचूलकम् ॥ त्रपिताङ्गं हरिद्रादि-रागालङ्कृतभूधनम् ॥ 2 ॥ तशातिपीनवपुषं, गृहा UTR-1
Page #424
--------------------------------------------------------------------------
________________ / / 366 / / धिपतिबालकाः ॥ क्रीडाप्रकारैर्विविधैः, क्रीडयाञ्चकुरन्व हम् ॥ 3 ॥ [युग्मम् ] तश्च दृष्ट्वा लाल्यमानमुत्कोपः कोऽपि तर्णकः ॥ विमुक्तं गोदुहा मात्रा, गोपितं न पपौ पयः ॥ 4 ॥ लिहती तं ततः स्नेहा-द्धेनुः पप्रच्छ वत्सकम् ॥ कुतो हेतोरिदं दुग्धं, न पिवस्यद्य नन्दन ! ॥ 5 ॥ सोऽवादीद्भोजन रम्यैः, सर्वेऽस्मत्खामिनन्दनाः ॥ उरभ्रं पोषयन्त्येनं, लालयन्ति च पुत्रवत् ॥ 6 ॥ मन्दभाग्याय मह्यं तु, न काले paayyntypH॥ na ca yacchanti पूर्णानि, शुष्काण्यपि तृणान्यहो ! ॥ 7 ॥ पति भेदेन तन्मात-मनो मे दूयते * भृशम् ! ॥ अत एव च न क्षीर-मद्य सद्यः पिवाम्यहम् ॥ 6 ॥ तच्छ्रुत्वा गौर्जगौ वत्स !, किमत्रार्थे विषी दसि ? ॥ उरभ्रपोषणं ह्येत-दातुरार्पणसन्निभम् ॥ 9 ॥ रोगिणाऽभ्यर्थ्यमानं हि, निश्चितासन्नमृत्युना ॥ यथा पथ्यमपथ्यं वा, सर्व तस्मै प्रदीयते ॥ 10 ॥ ज्ञेयं वत्स! तथैवेद-मुरभ्रस्यापि पोषणम् ॥ लप्स्यते नियतं मृत्यु-मागतेऽभ्यागते ह्यसौ ॥ 11 ॥ शुष्कस्तोकतृणावाप्ति-रप्यसौ शोभना ततः ॥ उपद्रवविनिमुक्तैः, सुचिरं जीव्यते यया ॥ 12 ॥ जनन्येत्युदितः प्रेम्णा, तर्णकः स्तन्यमापिबत् ॥ प्राघूर्णकाः समाजग्मु-स्तत्वामिसदनेऽन्यदा ॥ 13 ॥ तमुरमं ततो हत्वा, गृहेशस्तानभोजयत् ॥ निघ्नन्ति हि परान् स्वल्पा-यापि स्वार्थाय निर्दयाः ! ॥ 14 ॥ तञ्च दृष्ट्वा हन्यमान-ममानं भीतमानसः ॥ नापान्मातुः पयः साय-मायातायाः स तर्णकः ॥ 15 ॥ दुग्धापाननिदानं च, पृष्टो मात्राऽब्रवीदिति ॥ मातरद्य कुतोप्यत्रा-'ऽययुः प्राघूर्णका घनाः ॥ 16 ॥ ततो व्यात्ताननः कृष्ट-जिह्वाग्रो UTR-1
Page #425
--------------------------------------------------------------------------
________________ उत्तराध्ययन सप्तमाध्य. यनम् (7) / / 367 ॥ विह्वलेक्षणः ॥ हतोऽस्मत्खामिना दीनः, स मेषो विखरं रसन् ! ॥ 17 ॥ तां दशा तस्य दृष्ट्वाहं, न पयः पातुमु। त्सहे ॥ भवन्ति मृदुचित्ता हि, परदुःखेन दुःखिताः!॥18॥ धेनुर्जगौ सुत ! तदैव मया तवोक्त-मूर्णायुपोषण* मिहातुरदानदेश्यम् ॥ तत्तस्य दुःखमपहाय धृतिं विधाय, मां प्रश्रुतामनुगृहाण गृहाण दुग्धम् ॥ 19 ॥ इत्युरन । दृष्टान्त इति सूत्रार्थः ॥ 3 ॥ एवं दृष्टान्तमुक्त्वा तमेवानुवदन् दार्शन्तिकयोजनामाहमूलम्-जहा खलु से उरब्भे, आएसाए समीहिए । एवं बाले अहम्मिहे, ईहै नरयाउअं ॥ 4 ॥ व्याख्या-यथा येन प्रकारेण खलु निश्चये स इति पूर्वोक्तखरूप उरभ्र आदेशाय प्राघूर्णकार्य समीहितोऽसावादेशाय भावीति कल्पितः सन् आदेशं परिकांक्षतीत्यनुवर्तते, एवमनेनैव न्यायेन बालो मूढः, अधर्मः पापमिष्टो यस्थासौ अधर्मेष्टः, यद्वा अतिशयेनाधर्मोऽधर्मिष्टः, ईहते वाञ्छति तदनुकूलाचरणेन नरकायुष्कं नरकजीवितमिति सूत्रार्थः ॥ 4 ॥ उक्तमेवार्थ प्रपञ्चयन् सूत्रत्रयमाहमूलम्-हिंसे बाले मुसावाई, अद्धाणंमि विलोवे। अन्न दत्तहरे तेणे, माई कन्नु हरे सढो ॥ 5 ॥ इत्थीविसयगिद्धे a, महारंभपरिग्गहे । भुंजमाणे सुरं मंसं, परिवूढे परं दमे ॥ 6 ॥ अयकक्करभोई a, तुंदिल्ले चिअलोहिए । आउअं नरए कंखे, जहा एसव एलए ॥ 7 ॥ UTR-1
Page #426
--------------------------------------------------------------------------
________________ / / 368 // व्याख्या-हिंस्रः खभावत एव प्राणिघातकः, बालोज्ज्ञः, मृषावादी असत्यभाषकः, अध्वनि मार्गे व्रजतो जनानिति शेषः, विविध सर्वखहरणादिना लुम्पतीति विलोपकः, अन्यैरदत्तं हरतीति अन्यादत्तहरः, स्तेनो ग्रामपुरादिषु चौर्येण कल्पितवृत्तिः, मायी वञ्चनैकचित्तः, 'कं नु हरेत्ति' कमिति कस्वार्थ नु वितर्के हरिष्यामीत्यध्यवसायी कंनुहरः, शठो वक्राचारः ॥ 5 ॥ स्त्रीषु विषयेषु च गृद्धः, चः समुच्चये, महानपरिमित आरम्भो भूरिजन्तूपमर्दको व्यापारः परिग्रहश्च धनधान्यादिसञ्चयो यस्य स तथा, भुआनः खादन सुरां मद्यं मांसं, परिवृढः पुष्टमांसशोणिततया नानाक्रियासमर्थः, अत एव परंदमोऽन्येषां दमयिता ॥ 6 ॥ अजस्य छागस्य कर्करं यद्भक्ष्यमाणं कर्करायते तचेह प्रस्तावादतिपक्कं मांसं तद्भोजी, अत एव तुन्दिलो बृहजठरः, चितलोहितः पुष्टशोणितः, शेषधातूपचयोपलक्षणमेतत् , आयुर्जीवितं नरके सीमन्तकादौ कांक्षतीव कांक्षति, तद्योग्यकारम्भितया कमिव क इवेत्याह-'जहा एसं व एलएत्ति' आदेशमिव यथा एडकः प्रोक्तरूपः । इह च हिंसेत्यादिना सार्यश्लोकद्वयेनारम्भरसगृद्धी प्रोक्ते, आउअमित्यादिना श्लोकार्थेन तु दुर्गतिप्राप्तिरूपोपाय उक्त इति सूत्र्त्र्यार्थ्ः॥7॥ अथ साक्षादैहिकापायं सूत्रद्वयेनाह-13 मूलम्-आसणं सयणं जाणं, वित्तं कामे अभुण्जिआ। दुस्साहडं धणं हिच्चा, बहु संचिणिआरयं ॥ 8 ॥ तओ कम्मगुरू जंतू, पञ्चुप्पन्नपरायणे । अएव आगयाएसे, मरणंतंमि सोअई ॥ 9 ॥ व्याख्या-आसनं, शयनं, यानं वाहनं, वित्तं, कामांश्च शब्दादीन् , भुक्त्वोपभुज्य, दुःखेन संहियते मील्यते UTR-1
Page #427
--------------------------------------------------------------------------
________________ उत्तराध्ययन सप्तमाध्ययनम् (7) ॥ 369 ॥ * इति दुःसंहृतं धनं हित्वा द्यूताद्यसद्ययेन, बहु प्रभूतं सञ्चित्योपाय' रजोऽष्टप्रकारं कर्म ॥ 8 ॥ ततः कर्मसञ्चया नन्तरं कर्मगुरुः कर्मभारितो जन्तुः, प्रत्युत्पन्नं वर्तमानं तस्मिन् परायणस्तत्परः प्रत्युत्पन्नपरायणः । "एतावानेव लोकोऽयं यावांनिन्द्रियगोचरः" इति नास्तिकमतानुसारितया परलोकनिरपेक्ष इत्यर्थः । 'अएवत्ति' अजः पशुः स चेह प्रक्रमादुरभ्रस्तद्वत् । 'आगयाएसेत्ति' सूत्रत्वात् आदेशे प्राघुर्णके आगते सति, अनेन प्रपञ्चितवेदिविनेयानुग्रहायोक्तमप्युरभ्रदृष्टान्तं स्मारयति, किमित्याह-मरणरूपः अन्तः अवसानं मरणान्तस्तस्मिन् शोचति । अयं भावः शे समागते उरभ्रः शोचति तथाऽयमपि, धिग्मां ! विषयव्यामोहितमतिमुपार्जितगुरुकर्माणं ! हा! क्वेदानी । मया गन्तव्यमित्यादि प्रलापतः खिद्यते, नास्तिकस्यापि प्रायस्तदा शोकसम्भवादिति सूत्रद्वयार्थः ॥ 9 ॥ ऐहिकमपायमुक्त्वा पारभविकमाहमूलम्-तओ आउपरिक्खिणे, चुआ देहा विहिण्स्गा|आसुरीअण् दिसंबाला, गच्छंति अवसा त्म्ण्॥10॥ व्याख्या-ततः शोचनान्तरं 'आउत्ति' आयुषि तद्भवसम्बन्धिनि जीवित परिक्षीणे सर्वथा क्षयगते च्युतो भ्रष्टो । * देहाद्विहिंसको विविधैः प्रकारैः प्राणिघातकः 'आसुरीअंति' असुरा रौद्रकर्मकर्मठास्तेषामियं आसुरी तां दिशं भावदिशं नरकगतिमित्यर्थः, बालो अज्ञो गच्छति अवशः परवशः, सर्वत्र बहुवचननिर्देशस्तु एक एव नैतादृशः किन्तु भूयांस इति सूचनार्थ, 'तमंति' तमोयुक्तां गतिविशेषणश्चैतत्, यदुक्तं-निचंधयारतमसा, ववगयगहचंदसूर UTR-1
Page #428
--------------------------------------------------------------------------
________________ / / 370 / / णक्खत्ता ॥ निरया अणंत विअणा, पणहसद्दाइविसया य ॥ 1 ॥ इति सूत्रार्थः ॥ 10 ॥ सम्प्रति काकिण्याम्रदृष्टान्तद्वयमाह__ मूलम्-जहा कागणिए हेडं, सहस्सं हारए न्रो॥अप्त्थ्ण् अंबगंभुच्चा, राया रजंतु हारए ॥ 11 ॥ व्याख्या-यथेति दृष्टान्तोपदर्शने काकिण्या रूपकाशीतितमभागरूपायाः 'हेउंति' हेतोः कारणात्सहस्र दशशतात्मकं दीनाराणामिति गम्यते, हारयेन्नरः पुमान् । इहासौ सम्प्रदायः तथा हि दुर्गतः कोऽपि, भ्रामं भ्रामं महीतले ॥ उपायैर्विविधैर्निष्क-सहस्रं समुपार्जयत् ॥ 1 ॥ ववले सह सार्थेन, तदादाय गृहं प्रति ॥ जन्मभूमिर्जन्मिनां हि, नान्यदेशेऽपि विस्मरेत् ॥ 2 ॥ विधाय काकिणीरेक-रूपकस्य स चाध्वनि ॥ एकैकां काकिणीं नित्यं, व्ययतिस्माऽशनादिना ॥ 3 ॥ अन्यदा काकिणीमेकां, विस्मार्य क्वापि सोऽचलत् ॥ दूरंगतश्चतां स्मृत्वा, चेतसीति व्यचिन्तयत् ॥ 4 ॥ काकिण्येकावशिष्टा मे, विस्मृता भोजनास्पदे ॥ इतस्तृतीयदिवसे, लप्स्ये चाहं गृहं निजम् ॥ 5 ॥ तदेककाकिणीहेतो-रन्यरूपकभेदनम् ॥ प्रातर्भावीति तामेव, व्याघुट्य द्रुतमानये ॥ 6 ॥ ध्यात्वेति क्वापि सङ्गोप्य, स द्रव्यनकुलं द्रुतम् ॥ न्यवर्तिष्ट विमूढा हि, खल्पार्थ भूरिहारिन्न्ः!॥ 7 ॥ गोप्यमानश्च तं द्रव्य-नकुलं कोऽपि दृष्टवान् ॥ तस्मिन् गते तु तं हत्वा, ततस्तूर्ण स नष्टवान् ॥ 8 ॥ सोऽथ तद्विस्मृतिस्थान-मवाप्तो दुःस्थपूरुषः ॥ तत्रागतेन केनापि, हृतां न प्राप काकिणीम् ॥ 9 ॥ UTR-1
Page #429
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 371 / / ततोऽसी द्रव्यनकुल-स्थापनस्थानमागतः ॥ नापश्यत्तत्र तमपि, धूर्तधाम्नीव सूनृतम् ॥ 10 ॥ कृच्छाल्लब्धे ततस्त सप्तमाध्य. स्मिन् , धने नष्टे स निर्धनः ॥ प्राप्तप्रणष्टनयन, इवोच्चैर्दुःखमासदत् ॥ 11 ॥ ततः स दुःखातिशयाद्विमूढ-IN यनम् (7) मना निजं धाम जगाम निःखः ॥ अल्पस्य हेतोबहुहारितं खं, निनिन्द चाऽऽपत्तटिनीनिममः ॥ 12 ॥ इति काकिन्नीदृस्स्त्तान्त्ः॥ ____ तथा 'अपत्थंति' अपथ्यमाम्रफलं भुक्त्वा राजा राज्यं नृपत्वं तुरवधारणे भिन्नक्रमश्च ततो हारयेदेव, सम्भव त्येव हि तस्यापथ्यभोजिनो राज्यहारणमित्यक्षरार्थः, भावार्थस्तु सम्प्रदायादवसेयः, स चायम्__तथा हि पार्थिवः कोऽपि, shkaarphlpriyH|| बहूनि बुभुजे तानि, र्स्नार्स्लोलुप्ः॥ 1 ॥ तेभ्योऽजीर्णमभूत्तस्म, ततो जज्ञे विसूचिका ॥ अजीर्ण खलुः सर्वेषां, रोगाणामादिकारणम् ॥ 2 ॥ ततस्तं विविधोपायै-रचिकित्संश्चिकिसकाः, ॥ नीरोगत्वे च जाते ते, प्रोचुरेवं महीपतिम् ॥3॥रोगोय्म्धुनास्माभिः, शमितोपि कथञ्चन ॥ पुनश्चूतफलाखादे, भावी मृत्युप्रदो द्रुतम् ॥ 4 ॥ तैरित्युक्तो नृपो दध्यौ, सत्सु माकन्दशाखिषु ॥ नाहं शक्ष्यामि हातुं तत्-फलानि rslmpttH॥5॥ ध्यात्वेत्यच्छेदयत्सर्वा-न्माकन्दान् विषये निजे ॥ आत्महतोर्विमूढा हि, बहूनामुपपातकाः! ॥ 6 ॥ अन्यदा प्राभृतायातौ, द्वावश्वौ वक्रशिक्षितौ ॥ आरुह्य भूपसचिवौ, वाहकेल्यांप्रजग्मतुः ॥ 7 ॥ वल्गाकर्षणतस्तूर्ण, चलन्तौ तौ च वाजिनौ ॥ अरण्यं निन्यतुर्देश-मुलंघ्य नृपमंत्रिणौ ॥ 8 ॥ तयोश्च श्रान्तयो UTR-1
Page #430
--------------------------------------------------------------------------
________________ // 372 / / स्तत्र, खयं संस्थितयोर्नृपः ॥ उत्तीर्य धीसखसखः, प्रविशत्वापि कानने ॥ 9 ॥ वार्यमाणोप्यमात्येन, तत्र चत- | तरोस्तले ॥ निषद्य पक्वपतिता-न्यस्पृशत्तत्फलानि स्ः॥10॥ तानि चादाय जिवन्तं, मंत्रीत्यूचे महीधवम् ॥ अपथ्याहारतो जन्तु-विनश्यति विषादिव ॥ 11 ॥ तद्दर्शनं स्पर्शनञ्चा-प्राणश्चैषां न तेऽर्हति ॥ स्त्रीणामिवैषां स्प दिऔ, मनःस्थैर्य हि नो भवेत् ॥ 12 ॥ स्थैर्याभावे च भोगोऽपि, स्यादेषां जीवितापहः ॥ तत्किम्पाकफलानीव, त्याज्यान्येतान्यपि प्रभो ! ॥ 13 ॥ तेनेत्युक्तोऽपि को दोषः ?, स्यादेभिरिति चिन्तयन् ॥ बुभुजे तानि भूपो हि, दुस्त्यजा र्स्गृद्ध्ता!॥ 14 ॥ सुप्तसिंह इव दण्डघट्टना-दुत्थितो लघु ततः फलाशनात् ॥ आमयः स नृपतिं व्यनाशय-न्न ह्यपथ्यनिघसः शुभावहः ॥ 19 ॥ इत्यपध्याम्रफलाशने नृपदृष्टान्त इति सूत्रार्थ्ः॥11॥ एवं दृष्टान्तद्वयमभिधाय दार्शन्तिकयोजनामाहमूलम्-एवं माणुस्सगा कामा, देव्कामान्न्म्ण्तिए|shssgunniaa भुजो, आउंकामा य दिविआ ॥ 12 ॥ ___ व्याख्या-एवमिति काकिण्याम्रकसदृशा मनुष्याणाममी मानुष्यकाः कामा विषया देवकामानामन्तिके समीपे किमित्येवमत आह-सहस्रगुणिताः सहस्रलक्षणेन गुणकारेण गुणिता दिव्यकामा इति सबन्धः, भूयो बहून् वारान् मनुष्यायुःकामापेक्षया इति शेषः, आयुर्जीवितं कामाश्च शब्दादयो दिविभवा दिव्यास्त एव दिव्यका अनेन चैते 1 मंत्रिसहितः ॥ UTR-1
Page #431
--------------------------------------------------------------------------
________________ उतराध्ययन । / 373 / / षामतिभूयस्त्वं सूचयन् कार्षापणसहस्रराज्य तुल्यतामाह । इह च पूर्व 'देवकामाणमंतिएत्ति' काममात्रोपादाने - स्पि 'आउं कामा य दिविआ' इत्यत्र यदायुपोप्यादानं तत्तत्रत्यायुष्कादीनामपि मनुष्य जीविताद्यपेक्षयातिभूयस्त्वख्यापनार्थमिति सूत्रार्थः ॥ 12 ॥ मनुष्यकामानामेव काकिण्याग्रफलोपमतां भावयितुमाह- मूलम् - अणेगवासानौआ, जा सा पण्णवओ त्थीइ। जाणि जीअंति दुम्मेहा, ऊणे वाससयाऊ ॥ 13 ॥ व्याख्या--अनेकानि बहूनि तानि चेहासंख्येयानि वर्षाणां वत्सराणां नयुतानि संख्याविशेषा अनेकवर्षनयुतानि प्राकृतत्वात्सकारस्याकारः । नयुतानयनोपायस्त्वयं - " चतुरशीतिवर्षलक्षा पूर्वाङ्गं, तच पूर्वाङ्गेन गुणितं पूर्व । पूर्व चतुरशीतिलक्षाहतं नयुताङ्ग, नयुताङ्गमपि चतुरशीतिलक्षाहतं नयुतमिति" / का नामैवमुच्यते इत्याह- 'जा सेति' प्रज्ञापकः शिष्यान् प्रत्याह- या सा भवतामस्माकञ्च प्रतीता । 'पण्णवओत्ति' प्रकृष्टं ज्ञानं प्रज्ञा सा विद्यते यस्यासौ प्रज्ञावान्, न च क्रियाविकलं ज्ञानं प्रकृष्टं स्यादिति प्रज्ञाशब्देन क्रियाप्याक्षिप्यते, ततश्च प्रज्ञावतो ज्ञानक्रियावतः स्थितिर्देवभवायुर्लक्षणा अधिकृतत्वाद्दिव्यकामाश्च भवन्तीति शेषः, यान्यनेकवर्षनयुतानि दिव्यस्थितेर्दिव्यकामानां च विषयभूतानि जीयन्ते हारयन्ति तद्धेतुभूतानुष्ठानाकरणेनेति भावः । दुर्मेधसो दुर्मतयो विषयविवशाः प्राणिन इति गम्यते, क्व पुनस्तानि हारयन्तीत्याह - ऊने वर्षशतायुषि प्रभूते ह्यायुषि प्रमादादेकवारं हारितान्यपि पुनरर्ज्यन्ते, अस्मिंस्तु संक्षिप्तायुष्येकदापि हारितानि हारितान्येव, श्रीवीरखामितीर्थे च प्रायो न्यूनवर्षशतायुषः सप्तमाध्य यनम् (7) UTR-1
Page #432
--------------------------------------------------------------------------
________________ / / 374 / / एव प्राणिन इत्येवमुच्यते । अयं चेह समुदायार्थः, गुरुः शिष्यानुद्दिश्योपदिशति, असंख्यवर्षनयुतानि कोऽर्थः । पल्योपमसागरोपमाणि ज्ञानक्रियावतो मुनेर्देवलोकेषु स्थितिः प्रक्रमात्कामाश्च सर्वोत्कृष्टा भवन्तीत्यस्माकं जिनवचः श्रद्दधतां प्रतीतमेवास्ति । दुर्मेधसस्तु इहत्ये खल्पायुषि तुच्छकामभोगेषु लोलुपा धर्माकरणेन तां स्थिति तान् कामांश्च हारयन्तीति । दृष्टान्तदाओण्न्तिकयोजना त्वेवं, मनुष्याणामायुर्विषयाश्चातिखल्पतया काकिण्याम्रफलोपमाः, सुराणामायुःकामाश्चातिप्रचुरतया कार्षापणसहस्रराज्यतुल्यास्ततो यथा द्रमको राजा वा काकिण्याम्रफलकृते कार्षापणसहस्रं राज्यं च हारितवानेवमेतेऽपि दुर्धियोऽल्पतरमनुष्यायुः कामार्थ प्रभूतान् देवायुः कामान् हारयन्तीति सूत्रार्थः ॥ 13 ॥ सम्प्रति व्यवहारोदाहरणमाह-- मूलम्-जहा य तिण्णि वण्णिआ, मूलं चित्तूण निग्ग्या। एगोत्थलहए लाभं, एगो मूलेण आगओ ॥ 14 ॥ व्याख्या-यथेति निदर्शनोपनिदर्शने, चशब्दः पूर्वोक्तदृष्टान्तापेक्षया समुच्चये, त्रयो वणिजः मूलं नीवीं गृहीत्वा निर्गताः खस्थानात् स्थानान्तरं प्रति प्रस्थिता इष्टस्थानं गताच, तत्र च गतानामेको वाणिज्यकलाकलितः, अत्र एतेषु मध्ये लभते लाभं विशिष्टद्रव्योपचयात्मकं, एकस्तेष्वेवाऽन्यतरो यस्तथा नातिनिपुणो नाप्यत्यन्तानिपुणः स मूलधनेन यावद्गृहान्नीतं तावतैवोपलक्षित आगतः स्वस्थानं प्राप इति सूत्रार्थः ॥ 14 ॥ तथा। मूलम्-एगो मूलंपिहारित्ता, आगओ तत्थ वान्निओ। ववहारे उवमा एसा, एवं धम्मे विआणह ॥ 15 ॥ UTR-1
Page #433
--------------------------------------------------------------------------
________________ उत्तराध्ययन सप्तमाध्ययनम् (7) / / 375 ॥ व्याख्या-एकोऽन्यतरः प्रमादपरो द्यूतमद्यादिष्वत्यन्तमासक्तः मूलमपि हारयित्वा नाशयित्वा आगतः प्राप्तः खस्थानमिति शेषः, तत्र तेषु मध्ये वणिगेव वाणिजः, अत्र च सम्प्रदायः___ तथा हि पुर्या क्वाप्येको, बभूवेभ्यो महाधनः ॥ सम्प्राप्तयौवनास्तस्य, जज्ञिरे न्न्द्नास्त्र्य्ः॥ 1 ॥ तेषां सहस्रं दीनारान् , दत्वा प्रत्येकमेकदा ॥ तद्भाग्यादिपरीक्षार्थ-मित्युवाच स नैग्म्ः॥ 2 ॥ गत्वा पृथक् पुरीवित्ते-नेयता व्यवहृत्य च ॥ कालेनैतावताऽऽगम्यं, युष्माभिः सकलैरिह ॥ 3 ॥ ततस्ते तद्धनं लात्वा, गत्वा चान्यान्यनीति ॥ पृथक् पृथक् पत्तनेषु, तस्थुः सुस्थितचेतसः ॥ 4 ॥ तेष्वेकोऽचिन्तयत् प्रैषीत् , परीक्षार्थ पिता हि नः ॥ तोषणीयः । स तद्भूरि-धनोपार्जनया मया ॥ 5 ॥ चश्चापुरुषकल्पो हि, पुमर्थासाधकः पुमान् ॥ पुमर्थेषु च सर्वेषु, प्रधानं गृहिणां धनम् ॥ 6 ॥ तदुपार्जनयोग्यं च, वयो मे वर्ततेऽधुना ॥ द्वितीयमेव हि वयो, द्रविणोपार्जने क्षमम् ॥ 7 ॥ यदुक्तं-"प्रथमे नार्जिता विद्या, द्वितीये नार्जितं धनम् ॥ तृतीये न तपस्तप्तं, चतुर्थे किं करिष्यति ॥ 8 ॥ " विमृश्येति द्यूतमध-वेश्यादि व्यसनोज्झितः ॥ यथोचितं व्ययन् वित्त-मदनाच्छादनादिना ॥ 9 ॥ व्यापार विविधं कुर्वन् , अनर्वाणं स वान्निज्ः॥ उपार्जयद्बहु द्रव्यं, व्यापारो हि सुर्द्रुम्ः॥10॥ द्वितीयोऽचिन्तयद्वित्त-मस्ति भूयस्तरं हि न्ः॥ विनार्जनां भुज्यमानं, किन्तु तत्क्षीयते क्षणात् ॥ 11 ॥ तन्मया रक्षता मूलं, भोक्तव्यं धनमर्जितम् ॥ ध्यात्वेति नातिभूयांसं, स 1 उत्तमम् । UTR-1
Page #434
--------------------------------------------------------------------------
________________ / / 376 / / वाणिज्योद्यमं व्यधात् ॥ 12 ॥ विशिष्टाहारवसन - गन्धमाल्यविभूषणैः ॥ व्ययति स्माऽखिलं वित्तं स च नित्यमुपार्जितम् ॥ 13 ॥ दध्यौ तृतीयो दुर्बुद्धिः, संख्यातुमपि दुःशकम् ॥ पर्याप्तमस्ति नो गेहे, वित्तं वारीव वारिधौ ॥ 14 ॥ तथापि वार्धका दृद्धो, वर्धमानस्पृहाकुलः ॥ सुदूरे प्राहिणोदस्मा - नपस्मारो गुणानिव ॥ 15 ॥ तद्रव्योपार्जनोपायान्, हित्वा संक्लेशकारकान् ॥ भोक्ष्येऽहं नीविकावित्त - मेव वह्निरिवेन्धनम् ॥ 16 ॥ ध्यात्वेति तद्धनं द्यूत - वेश्यामद्यामिषादिभिः ॥ गन्धमाल्याङ्गरागैश्वा - चिरात्सर्वं व्यनाशयत् ॥ 17 ॥ अथो यथोक्तकालान्ते, ते त्रयः खगृहं ययुः ॥ तेष्वाद्यं तत्पिता तुष्टः, सर्वस्वस्वामिनं व्यधात् ॥ 18 ॥ द्वितीयं तु सुतं गेह-व्यापारेषु नियुक्तवान् ॥ स चान्नादि सुखं लेभे न तु श्रीकीर्तिगौरवम् ॥ 19 ॥ छिन्नमूलं तृतीयं तु, स्वसौधान्निरकाशयत् ॥ स च भूयस्तरं दुःखं लेभे ऽन्यप्रेष्यतादिभिः ॥ 20 ॥ केप्याहुर्वणिजोऽभूवं स्त्रयो वाणिज्यतत्पराः ॥ तेष्वेको भाग्यवान् लब्ध-लाभोऽमोदत बन्धुयुक् ॥ 21 ॥ लाभव्ययी मूलयुतोऽपरस्तु, बभूव भूयो व्यवहर्तुमुत्कः ॥ लाभं विना मूलधन भोगी, लेभे तृतीयस्तु भुजिष्यभावम् ॥ 22 ॥ इति वणिक्यदृष्टान्तः ॥ अथ दृष्टान्तोपनयप्रस्तावकं सूत्रपश्चार्धमनुत्रियते, व्यवहारे व्यापारे उपमा एषाऽनन्तरोक्ता, एवं वक्ष्यमाणन्यायेन धर्मे धर्मविषये एनामेवोपमां विजानीतेति सूत्रार्थः ॥ 15 ॥ कथमित्याह मूलम् - माणुसत्तं भवे मूलं, लाभो देवगई भवे । मूलच्छेएण जीवाणं, नरगतिरिक्खत्तणं धुवं ॥ 16 ॥ UTR-1
Page #435
--------------------------------------------------------------------------
________________ उत्तराध्ययन सप्तमाध्ययनम् (7) ॥ 377 ॥ व्याख्या-मानुषत्वं मनुजजन्म भवेन्मूलमिव मूलं, खर्गापवर्गाद्युत्तरोत्तरलाभहेतुत्वात् । तथा लाभ इव लाभो ? नरजन्मापेक्षया विषयसुखादिभिर्विशिष्टत्वाद्देवगतिर्देवत्वावाप्तिर्भवेत् , मूलच्छेदेन नरगतिहान्यात्मकेन जीवानां नारकत्वं च ध्रुवं निश्चितं इदमिह पारम्पर्यम्-"यथा केपि त्रयः संसारिणो जीवा नरत्वं प्राप्ताः, तेष्वेको मार्दवार्जवादिगुणाढ्यो मध्यमारम्भपरिग्रहवान् मृत्वा मूलरक्षकवणिग्वत् कार्षापणसहस्रस्थानीयं नृत्वमेव लेभे। द्वितीयस्तु सम्यक्त्वचारित्रादिगुणान्वितः सरागसंयमाल्लब्धलाभवणिग्वल्लाभतुल्यां देवगति प्राप्तः । तृतीयस्तु हिंसामृषावादादिसावद्ययोगयुक्तश्छिन्नमूलवणिग्वत् मूलच्छेददेश्यां नरकतिर्यग्गतिमाससादेति सूत्रार्थः ॥ 16 ॥ मूलच्छेदमेव स्पष्टयतिमूलम्-दुहओ गइ बालस्स, आवई व्ह्मूलिआ। देवत्तं माणुसत्तं च, जं जिए लोलया सढे ॥ 17 ॥ व्याख्या-'दुहओत्ति' द्विधा गतिः प्रक्रमानरकगतितिर्यग्गतिरूपा बालस्य रागद्वेषाकुलस्य स्यादिति गम्यते । तत्र च गतस्य 'आवैत्ति' आपत् स्यात्, सा च कीदृशीत्याह-बधस्ताडनं मूलमादिर्यस्याः सा तथा, मूलशब्दाच्च छेदभेदभारारोपणादिपरिग्रहः । लभन्ते हि प्राणिनो नरकतिर्यक्षु विविधा वधाद्यापदः, किमित्येवमत आह-देवत्वं मानुषत्वं च यजितोपहारितः 'लोलया सढेत्ति' लोलता मांसादिलाम्पट्यं तद्योगाजीवोपि लोलतेत्युक्तः, शठो विश्वस्तजनवञ्चकः, इह लोलताशब्देन पञ्चेन्द्रियवधादिकमुपलक्षते, ततोऽनेन नरकहेतुरुक्तः, यदुक्तं-"महारंभयाए महापरिग्गहियाए कुणिमाहारेणं पंचिंदिअवहेणं जीवा निरयाउअंनिअच्छंतित्ति' शठ इत्यनेन तु शाठ्यमुक्तं, तच तिये UTR-1
Page #436
--------------------------------------------------------------------------
________________ ||378 // ग्गतिहेतुः, यदाहुः-"तिरिआउ गूढहिअओ, सढो ससल्लो समजिणइत्ति" अयं चात्र भावार्थः- यतोऽयं बालो । नरकतिर्यग्गतिहेतुभ्यां लोलताशाठ्याभ्यां देवत्वनरत्वे हारितस्ततोऽस्य द्विविधैव गतिः सम्भवतीति सूत्रार्थः ॥ 17 ॥ पुनर्मूलच्छेदमेव स्पष्टयति। मूलम्-तओ जिए सई होइ, दुविहं दुग्गइं गए । दुल्लहा तस्स उम्मग्गा, अद्धाए सुचिरादवि ॥ 18 ॥ व्याख्या-ततो देवत्वनरत्वाभावात् 'जिएत्ति' सर्व वाक्यं सावधारणमिति न्यायाजित एव हारित एव 'सइंति' सदा भवति द्विविधां नरकतिर्यग्रूपां दुर्गतिं गतः, कुतश्चैवं ? यतो दुर्लभा तस्य बालस्य 'उमग्गत्ति' सूत्रत्वादुन्मजा नरकतिर्यग्गतिनिर्गमनरूपा अद्धायामनागतकाले सुचिरादपि प्रभूतायामपि बाहुल्यापेक्षया चैवमुक्तं, अन्यथा हि केचिदेकभवेनैव तत उद्धृत्य मुक्तिमपि लभन्त इति सूत्रार्थः ॥ 18 ॥ इत्थं पश्चानुपूर्व्या मूलहारिणि पूर्वमुपनयमुपदर्य मूलप्रवेशिनि तदुपदर्शनायाहर मूलम्-एवं जिअंसपेहाए, तुलिआ बालंच प्ण्द्दि|मूलिअण्ते पवेसंति,माणुसं जोणिमिति जे ॥ 19 ॥ | व्याख्या-एवं उक्तनीत्या जितं देवत्वनरत्वे हारितं बालं 'सपेहाएत्ति' सम्प्रेक्ष्य सम्यगालोच्य, तथा तोलयित्वा गुणदोषवत्तया परिभाव्य बालं पण्डितं च मौलिक मूलधनं ते मूलप्रवेशकवणिक्सदृशाः प्रवेशयन्ति ये मानुषां योनिमायान्ति, बालत्वं त्यक्त्वा तदुचितपांडित्यासेवनादिति सूत्रार्थः ॥ 19 ॥ कथं मनुष्ययोनिमायान्तीत्याह UTR-1
Page #437
--------------------------------------------------------------------------
________________ उत्तराध्ययन सप्तमाध्य. यनम् (7) / / 379 / / मूलम्-वेमायाहिं सिक्खाहिं, जे नरा गिहिसुव्व्या। उविंति माणुमं जोणिं, कम्मसच्चा हु पाणिणो ॥ 20 ॥ ___ व्याख्या-विमात्राभिर्विविधपरिणामाभिः शिक्षाभिः प्रकृतिभद्रकत्वादेरभ्यासरूपाभिः, उक्तञ्च-"चौहि ठाणेहिं । जीवा मणुस्साउअं निबंधंति, तंजहा-पगतिभद्दयाए, पगतिविणीअयाए, साणुकोसयाए, अमच्छरिअयाएत्ति" ये नराः गृहिणश्च ते सुव्रताश्च धृतसत्पुरुषव्रता गृहिसुव्रताः, सत्पुरुषव्रतञ्च लौकिका अप्येवमाहुः-"विपधुच्चैः स्थेयं पदमनुविधेयं च महतां, प्रिया न्याय्या वृत्तिमलिनमसुभङ्गेऽप्यसुकरम् ॥ असन्तो नाभ्याः सुहृदपि न याच्यस्तनुधनः, सतां केनोद्दिष्टं विषममसिधाराव्रतमिदम् ॥ 1 ॥ " आगमोक्तव्रतधारणं त्वेषां न सम्भवति, देवगतिहेतुवात्तस्य । यत्तदोनिलाभिसम्बन्धात् ते उपयान्ति प्राप्नुवन्ति मानुषीं योनि, किमित्येवमत आह-'कम्मेत्यादि' हु यस्मात् सत्यान्यवन्ध्यफलानि कर्माणि ज्ञानावरणीयादीनि येषां ते सत्यकर्माणः, सूत्रत्वाद्यत्यये कर्मसत्याः प्राणिनः इति सूत्रार्थः ॥ 20 ॥ अथ लब्धलाभोपनयमाहमूलम्-जेसिं तु विउला सिख्खा, मूलिअंते ऐत्थिआ|सील्व्ण्ता सविसेसा,अदीणा जंति देवयं ॥ 21 ॥ व्याख्या-येषां तु विपुला निःशङ्कितादिरूपदर्शनाचारादिविषयत्वेन विस्तीर्णा शिक्षा ग्रहणासेवनात्मिकास्तीति शेषः, मौलिकं मूलधनरूपं मानुषत्वं ते नराः 'ऐत्थिअत्ति' अतिक्रम्योल्लंघ्य शीलवन्तः, अविरतसम्यग्दृष्ट्यपेक्षया सदाचारवन्तः, विरताविरतापेक्षया त्वणुव्रतवन्तो विरतापेक्षया पुनर्महाव्रतादिमन्तः, सह विशेषेण उत्तरोत्तरगुण UTR-1
Page #438
--------------------------------------------------------------------------
________________ / / 380 // प्रतिपत्तिरूपेण वर्तन्ते इति सविशेषाः, अत एवाऽदीनाः, कथं वयममुत्र भयिष्यामः? इति वैक्लव्यविकलाः, यान्ति देवतां देवत्वं ऐदंयुगीनजनापेक्षया चेत्थमुक्तं, विशिष्टसंहननादिसामग्रीसद्भावे तु मोक्षमपि यान्तीति । सूत्रार्थः ॥ 21 ॥ उक्तमर्थ निगमयन्नुपदेशमाह। मूलम्-एवमदीणवं भिक्, आगारि च विआन्निआ। कहं नु जिच्चमेलिक्खं,जिच्चमाणो न संविदे ॥ 22 ॥ व्याख्या-एवमुक्तन्यायेन लाभान्वितं अदीनवन्तं दैन्यरहितं भिक्षं मनिमगारिणं च गृहस्थं विज्ञाय विशेषण तथाविधशिक्षावशाद्देवनरगतिप्राप्तिरूपेण ज्ञात्वा कथं केन प्रकारेण नु वितर्के 'जिचंति' सूत्रत्वात् जीयेत हारयेद्विवेकी विषयकषायादिभिरिति शेषः । 'एलिक्खंति' ईदृशं देवत्वादिलक्षणं लाभ, कथं च जीयमानो हार्यमाणो न 'संविदेत्ति' सूत्रत्वान्न संवित्ते न जानीते ? अपि तु संवित्त एव, संविदानश्च यथा न जीयते तथा यतेतेति : इति सूत्रार्थः ॥ 22 ॥ समुद्रदृष्टान्तमाह-- | मूलम्-जहा कुसग्गे उदगं, समुद्देण समं मिन्ने। एवं माणुस्सगा कामा, देवकामाणमंतिए ॥ 23 ॥ _ व्याख्या-यथेति दृष्टान्तोपन्यासे, कुशाग्रे दर्भकोटौ यदुदकं जलं तत्समुद्रेण समुद्रजलेन समं मिनुयात् , अयं भावः-यथा कोप्यज्ञः कुशाग्रबिन्दुमादाय समुद्रजलमियदेवास्ति नाधिकमिति मानं कुर्यात्, न च कुशाग्रजलसमुद्रजलयोस्तुल्यत्वमस्ति । एवं मानुष्यकाः कामा देवकामानामन्तिके समीपे, अयमाशयो यद्यपि कश्चिच्चक्रवर्त्यादि UTR-1
Page #439
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 381 / / मनुष्यकामान् देवकामोपमान् मन्यत, परं कुशाग्रजलबिन्दुसमुद्रवन्मनुष्यदेव कामानां महदेवान्तरमिति सूत्रार्थः ॥ 23 ॥ उक्तमेवार्थं निगमयन्नुपदेशमाह - मूलम् - कुसग्गमित्ता इमे कामा, संनिरुद्धम्मि आउए । कस्स हेउं पुरा काउं, जोगक्खेमं न संविदे ॥ 24 ॥ व्याख्या-कुशाग्रमात्रा दर्भाग्रस्थितजलवदत्यल्पा इमे कामा मनुष्यसम्बन्धिनो भोगास्तेऽपि न पल्योपमादिमाने दीर्घे आयुषि ततः 'कस्स हेडंति' प्राकृतत्वात् कं हेतुं किं कारणं 'पुराकाउंति' पुरस्कृत्याश्रित्य, अलब्धस्य लाभो योगो लब्धस्य पालनं क्षेमस्तयोः समाहारे योगक्षेमं, अप्राप्तविशिष्टधर्मावाप्तिं प्राप्तस्य च तस्य पालनं न संवित्ते न जानाति जन इति शेषः, अयं भावः - योगक्षेमाज्ञाने हि भोगाभिष्वङ्ग एव हेतुर्मनुष्य भोगाश्च धर्मप्रभावप्रभवदिव्य भोगापेक्षयाऽत्यल्पाः ततस्तत्त्यागतो भोगाभिलाषिणापि धर्म एव यतनीयमिति सूत्रार्थः ॥ 24 ॥ इत्थं दृष्टान्तपञ्चकमुक्तं, तत्र चादौ उरभ्रदृष्टान्तेन भोगानामायतावपायबहुलत्वमुक्तं, अपायबहुलमपि यन्न तुच्छं न तत्परिहर्तुं शक्यत इति काकिण्याम्रफलदृष्टान्ताभ्यां तत्तुच्छत्वं दर्शितं, तुच्छमपि लाभच्छेदात्मकव्यवहाराभिजतया आयव्ययतोलनानिपुण एव त्यक्तुं शक्त इति वणिग्व्यवहारदृष्टान्तः, आयव्ययतोलना च कथं कार्येति समुद्रात च दिव्यकामानामब्धिजलोपमत्वमुक्तं, तथा च तेषामुपार्जनं महानायोऽनुपार्जनं तु महान् व्यय इति तत्वती शि तमिति ध्येयं । इह च योगक्षेमासंवेदने कामानिवृत्त एव स्यादिति तस्य दोषमाह- सप्तमाध्य यनम् (7) UTR-1
Page #440
--------------------------------------------------------------------------
________________ / / 382 / / मूलम् - इह कामा निअट्टस्स, अत्तट्ठे अवरज्झइ । सोच्चा नेआउअं मग्गं, जं भुज्जो परिभस्सइ ॥ 25 ॥ व्याख्या - इहेति मनुष्यत्वे जिनमते वा प्राप्ते इति शेषः, कामेभ्योऽनिवृत्तोऽनुपरतः कामानिवृत्तस्तस्य आत्मनोऽर्थ आत्मार्थः स्वर्गादिरपराध्यति, अनेकार्थत्वाद्धातूनां भ्रश्यति । कुतश्चैवमित्याह श्रुत्वा उपलक्षणत्वात्प्रतिपद्य च नैयायिकं न्यायोपपन्नं मार्ग रत्नत्रयरूपं मुक्तिमार्ग, यद्यस्माद्भूयः पुनः परिभ्रश्यति, कामनिवृत्तिं प्रतिपन्नोऽपि गुरुकर्मत्वात्ततः प्रतिपतति । ये तु श्रुत्वापि न प्रतिपन्नाः, श्रवणं वा येषां नास्ति तेऽपि कामानिवृत्ता एवेति भाव इति सूत्रार्थः ॥ 25 ॥ यस्तु कामेभ्यो निवृत्तस्तस्य गुणमाह मूलम् - इह कामनिअट्टस्स, अत्तट्ठे नावरज्झइ । पूइदेहनिरोहेणं, भवे देवित्ति मेसु ॥ 26 ॥ व्याख्या-इह कामेभ्यो निवृत्तः कामनिवृत्तस्तस्यात्मार्थः खर्गादिर्नापराध्यति न भ्रश्यति, कुतः पुनरेवं ? यतः पूतिः कुथितो देह औदारिकं शरीरं तस्य निरोधोऽभावः पूतिदेहनिरोधस्तेन कामनिवृत्तो भवेद्देवः सौधर्मादिकल्पवासी । उपलक्षणत्वात् सिद्धो वा । इत्येतन्मया श्रुतं परमगुरुभ्य इति शेष इति सूत्रार्थः ॥ 26 ॥ तदनु यदसौ प्राप्नोति तदाह मूलम् - इड्डी जुइ जसो वण्णो, आउं सुहमणुत्तरं । भुज्जो जत्थ मणुस्सेसु, तत्थ से उबवज्जइ ॥ 27 ॥ व्याख्या- ऋद्धिः खर्णादिका, द्युतिः शरीरकान्तिः, यशः पराक्रमकृता प्रसिद्धिः, वर्णो गाम्भीर्यादिगुणोत्था UTR-1
Page #441
--------------------------------------------------------------------------
________________ उत्तराध्ययन । / 383 / / लाघा, गौरत्वादिर्वा, आयुर्जीवितं, सुखं यथेष्टविषयावाप्तिः, अनुत्तरं सर्वोत्कृष्टमिदञ्च सर्वत्र योज्यते । एतानि यत्रयेषु मनुष्येषु भवन्ति प्राच्यस्य भूयः शब्दस्येह योगात् भूयः पुनस्तत्र तेषु स उपपद्यते जायते इति सूत्रार्थः ॥ 27 ॥ एवञ्च कामानिवृत्त्या यस्यात्मार्थो विनश्यति स बालः, इतरस्तु पण्डित इत्यर्थादुक्तं, सम्प्रति सूत्रत्रयेण पुनस्तयोः खरूपमुपदश्यपदेशमाह मूलम् - बालस्स पस्स बालत्तं, अहम्मं पडिवजिआ । चिच्चा धम्मं अहम्मिट्ठे, नरएसु उववज्जइ ॥ 28 ॥ व्याख्या- बालस्य मूढस्य पश्य बालत्वं, किं तदित्याह - अधर्म विषयासक्तिरूपं प्रतिपद्याङ्गीकृत्य त्यक्त्वा धर्म भोगत्यागरूपं 'अहम्मिट्ठेत्ति' प्राग्वन्नरके उपलक्षणत्वादन्यत्र दुर्गतौ उपपद्यते ॥ 28 ॥ तथा-मूलम् -- धीरस्स पस्स धीरतं, सवधम्माणुवत्तिणो । चिच्चा अधम्मं धम्मिट्ठे, देवेसु उववज्जइ ॥ 29 ॥ व्याख्या - धिया राजते इति धीरो बुद्धिमान्, परीषहाद्यजय्यो वा धीरस्तस्य पश्य धीरत्वं सर्वधर्म क्षान्त्यादिरूपमनुवर्त्तते तदनुकूलाचरणेन खीकरोतीत्येवंशीलो यः स सर्वधर्मानुवर्त्ती तस्य सर्वधर्मानुवर्त्तिनः । धीरत्वमेवाहत्यक्त्वा अधर्म भोगाभिष्वङ्गरूपं 'धम्मिट्ठेत्ति' इष्टधर्मा देवेषूपपद्यते ॥ 29 ॥ ततः किं कर्तव्यमित्याह-मूलम् - तुलिआ णं बालभावं, अबालं चेत्र पंडिए । चइऊण बालभावं, अबालं सेव ए मुणित्ति बेमि ॥ 30 ॥ ॥ ई सत्तमज्झयणं सम्मत्तं ॥ सप्तमाध्य यनम् (7) UTR-1
Page #442
--------------------------------------------------------------------------
________________ / / 384 / / व्याख्या-तोलयित्वा बालभावं बालत्वं, 'अवालंति' भावप्रधानत्वानिर्देशस्य अबालत्वं, चः समुचये, 'एवेति' सूत्रत्वादनुखारलोपः, ततश्च एवमनन्तरोक्तन्यायेन पण्डितस्तत्त्वज्ञः त्यक्त्वा बालभावं 'अबालंति' अबालत्वं सेवते मुनिरिति सूत्रत्रयार्थः ॥ 30 ॥ इति ब्रवीमीति प्राग्वत् ॥ इति श्रीतपागच्छीयमहोपाध्यायश्रीविमलहर्षगणिमहोपाध्यायश्रीमुनिविमलगणिशिष्योपाध्यायश्री भावविजयगणिसमर्थितायां श्रीउत्तराध्ययनसूत्रवृत्तौ सप्तमाध्ययनं सम्पूर्णम् ॥ 7 ॥ 30 33 UTR-1
Page #443
--------------------------------------------------------------------------
________________ / / 385 / / " सूरिं श्रीविजयानन्दं, विजयानन्दकारकम् । "आत्माराम" इति ख्यातं वन्दे सद्गुणलब्धये ॥ 1 ॥ " ॥ इति सप्तमाध्ययनं सम्पूर्णम् ॥ " वल्लभविजयस्त्वेष, शिष्यशिष्यस्य शिष्यकः । नित्यं स्मरति यं भक्त्या स ददातु सदा सुखम् ॥ 1 ॥ " UTR-1
Page #444
--------------------------------------------------------------------------
_