________________
।। ६८ ।।
स्यन्ते क्व पुनर्मे, दृष्टिवादस्य पाठकाः ॥ श्रुत्वेति रुद्रसोमा तं स्माह हर्षोल्लसत्तनुः ॥ २२ ॥ त्वया विनीतपुत्रेण, सुपुत्रजननीष्वहम् ॥ नीता प्रथमतामेतं, मदादेशं चिकीर्षता ॥ २३ ॥ तद्गच्छ वत्स ! त्वरित - मिक्षुवाटमितो मम ॥ सूरींस्तोसलिपुत्राख्यान्, स्थितांस्तत्र समाश्रय ॥ २४ ॥ पाठयिष्यन्ति ते तुभ्यं, दृष्टिवादं महामते ! ॥ सोऽप्यूचे मातरध्येष्ये, प्रातर्गत्वा तदन्तिकम् ॥ २५ ॥ भावयन् दृष्टिवादार्थ, सोऽथ निश्यपि नाऽखपीत् ॥ आपृच्छ्याम्बां निशाशेषे, तमध्येतुं चचाल सः ॥ २६ ॥
इतश्च तत्पितुर्मित्रं, ग्रामे क्वाप्यभवद्विजः ॥ स चार्यरक्षितं श्रुत्वाऽऽयातं धाम्नीत्यचिन्तयत् ॥ २७ ॥ प्रमादेन सुहृत्पुत्रं, नाद्राक्षं गतवासरे || पश्यामि तं तदद्यापि मन्मनोम्भोजभास्करम् ॥ २८ ॥ ध्यात्वेति स द्विजः पूर्णा, इक्षुयष्टीर्नवोत्तमाः ॥ तत्खण्डं चैकमादायो- त्सुकस्तत्सदनं ययौ ॥ २९ ॥ निर्गच्छन्तं गृहादार्य - रक्षितं स निरैक्षत | किन्तूपालक्षयत् स्पष्ट - प्रकाशाभावतो न तम् ॥ ३० ॥ कोऽसि त्वमिति भूदेवः, सोऽप्राक्षीदार्यरक्षितम् ॥ आर्यरक्षितनामाहमस्मीति स्माह सोऽपि तम् ॥ ३१ ॥ अथावदद्विजो मित्र - पुत्र ! त्वां ह्यस्तने दिने ॥ नाद्राक्षमिति तज्जातं दिनं मे वत्सरोपमम् ॥ ३२ ॥ इत्युक्त्वा सोमजं प्रेम्णा, समालिंग्य द्विजो जगी ॥ त्वन्निमित्तं मयाऽऽनीता, गृहाला इमाः ॥ ३३ ॥ सोऽवादीदिक्षुसन्दोहो, मन्मातुर्दीयतामयम् ॥ तु देहचिन्तायै, बहिर्गच्छामि साम्प्रतम् ॥ ३४ ॥ मन्मातुश्चेति कथये - र्यगच्छन्नार्यरक्षितः । मामेव पूर्वमद्राक्षी - त्कलितं ललितेक्षुभिः ॥ ३५ ॥
UTR-1