________________
द्वितीयमध्य
यनम् (२)
।। ६९ ॥
उत्तराध्ययन - तेनेत्युक्तस्तदम्नायै, तत्सर्वं स द्विजोऽवदत् ॥ तच्छ्रुत्वा रुद्रसोमापि, निपुणेति व्यचिन्तयत् ॥ ३६॥ यत्सूनोः
प्रस्थितस्याभू-निमित्तमिदमुत्तमम् ॥ तदसौ नव पूर्वाणि, साधिकानि पठिष्यति ॥ ३७ ॥ दध्यौ विशुद्धधीरार्यरक्षितोऽपि पथि ब्रजन् ॥ लप्स्येऽहं दृष्टिवादस्य, विभागानव साधिकान् ॥ ३८ ॥ अथेक्षुसदनं प्राप्तः, सोमसूरित्यचिन्तयत् ॥ अज्ञातवन्दनविधि-मध्ये गच्छाम्यहं कथम् ? ॥ ३९ ॥ तदिहाहं प्रवेक्ष्यामि, श्रमणोपासकैः समम् ।। साधूनां वन्दनाचारं, यथा तेभ्योऽवधारये ॥ ४० ॥ विमृश्येति क्षणं याव-द्वार्यस्थादार्यरक्षितः ॥ तत्रागाद् ढहरश्राद्ध-स्तावइन्दनहेतवे॥४१॥ सोऽविशदसति बाढ-खरं नैषेधिकीं वदन् ॥ गर्जनिवेर्यापथिकीं, प्रतिचक्राम चक्रमात् | ॥ ४२ ॥ अभिवन्द्य ततः सूरीन् , मुनींच विधिपूर्वकम् ॥ पुरो गुरोरुपाविक्षत्, क्षितिं च प्रत्युपेक्ष्य सः ॥ ४३ ॥
अथार्यरक्षितस्तस्मा-दवधार्याखिलं विधिम् ॥प्रविश्योपाश्रये सूरीन् , मुनींश्च विधिनाऽनमत् ॥४४॥ किन्त्वसौ Pढहरश्राद्ध-मनत्वोपाविशद्यतः ॥ नव्यश्राद्धोऽयमिति तं, गुरवो विविदुस्ततः ॥ ४५ ॥ पप्रच्छुश्च तमाचार्या, धर्मा
| सिस्ते कुतोऽभवत् ? ॥ सोप्यभ्यधान्मया धर्मः, श्राद्धादस्मादुपाददे॥ ४६ ॥ तं वीक्ष्य मुनयोऽप्युचै-गुरून् व्यज्ञपय- * | निति ॥आर्यरक्षितभट्टोऽयं-रुद्रसोमात्मजः प्रभो !॥४७॥ चतुर्दशानां सद्विद्या-स्थानानामेष पारगः ॥ प्रावेशि पत्तने | राज्ञा, गजारूढो गतेऽहनि ॥४८॥ अत्रागमनमप्यस्य, दुर्घटं वेदवेदिनः ॥ तदस्मिन् श्रावकाचार,प्रेक्ष्य चित्रीयते मनः ! ॥४९॥ अथार्यरक्षितः सर्व, स्ववृत्तान्तमुदीर्य तम् ॥ इति व्यजिज्ञपत्सूरीन् , पद्मकोशीकृताञ्जलिः ॥५०॥
UTR-1