SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ।। ७०॥ अध्येतुं दृष्टिवादं हि, पूज्यानहमशिश्रियम् ॥ तत्तदध्यापनेनोचैः, प्रसादः क्रियतां मयि ! ॥५१॥ तच्छुत्वा सूरयोऽप्यूचुयद्येवं तत्परिव्रज ॥ क्रमेण दृष्टिवादं ते, पाठयामो यथा वयम् ॥ ५२ ॥ सोमजन्माप्युवाचैवं, प्रवाजयत मां द्रुतम् ॥ किन्तु स्थानादतोऽन्यत्र, गन्तव्यं सूरिपुङ्गवैः ॥ ५३ ॥ इह स्थितं हि मां राजा, खजनाः पूर्जनास्तथा ॥ दीक्षातः पातयिष्यन्ति, प्रसह्याप्यनुरागतः ॥ ५४ ॥ तच्छ्रुत्वा गच्छयुक्तास्ते, तमादायान्यतो व्रजन् ॥ अभूदाद्यमिदं शिष्यचौर्य ! श्रीवीरशासने ॥ ५५ ॥ ततः प्रव्राजयन्नार्य-रक्षितं मुनिपुङ्गवाः ॥ क्रमाचैकादशाङ्गानि, गुरुपार्थे पपाठ सः ॥५६ ॥ यावांस्तोसलिपुत्राणां, दृष्टिवादः स्फुटोऽभवत् ॥ तावन्तं तं च जग्राह, बुद्धिमानार्यरक्षितः॥ ५७॥ श्रीवज्रखामिनो भूयान् , दृष्टिवादोऽस्ति सम्प्रति ॥ श्रुत्वेति सोऽचलद्वत्रा-श्रितां प्रति पुरीपुरीम् ॥ ५८ ॥ मार्गायातामथावंती-मासदत् सोमदेवभूः ॥ तत्र श्रीभद्रगुप्ताह- सूरिशक्रान्ननाम च ॥ ५९॥ ते सूरयोऽपि तं सर्व- गुणाढ्यं श्रुत- 12 पूर्विणः ॥ उपलक्ष्यालिलिङ्गुाक्, प्रमोदाच्चैवमूचिरे॥६०॥ धन्योऽसि कृतकृत्योऽसि, लब्धजन्मफलोऽसि च ॥ यत्त्यक्त्वा शासनं शैवं, जैनमङ्गीकृतं त्वया !॥६१॥ किञ्चाद्यानशनं कर्तु-मिच्छामि खल्पजीवितः ॥ ततस्त्वां प्रार्थये वत्स!, भव निर्यामको मम ॥६२॥ ततोऽङ्गीकृत्य तद्वाचं, तस्थौ तत्रार्यरक्षितः॥ ते सूरयोप्यनशनं, विधायेति तमूचिरे ॥६३॥ एकत्रोपाश्रये वज्र-खामिना सह मा वसेः॥ किन्तु स्थित्वा परत्र त्वं, पठेस्तस्यान्तिके श्रुतम् ॥ ६४ ॥ वसेद्वज्रेण सार्द्ध हि, यः सोपक्रमजीवितः ॥ एकामपि निशां नूनं, तेन साकं म्रियेत सः ॥६५॥ तद्वचः प्रतिपद्याथ, UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy