SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन द्वितीयमध्य यनम् (२) ॥ ७१॥ तान्नियाम्य च सोमभूः॥ पुरीमगाद्वज्रयुतां, बहिस्तस्थौ च तां निशाम् ॥६६॥ तस्याः क्षपायाः प्रान्ते च, वंजोऽमुं स्वप्नमैक्षत ॥ मत्पात्रस्थं सावशेष, पयः कोऽप्यतिथिः पपौ॥६७॥ प्रातस्तं खप्नमाचल्यो, साधूनां साधुसिन्धुरः ॥ तेषामजानतां सम्यक्, तदर्थञ्चैवमब्रवीत् ॥ ६८ ॥ आगन्ताद्य मुनिः कोपि, स च पूर्वगतं श्रुतम् ॥ अस्मत्पार्थात्सुधीः सर्व, किञ्चिदूनं ग्रहीष्यति ॥ ६९ ॥ अथार्यरक्षितः प्रात-र्वज्राचार्यमवन्दत ॥ कुत आगास्त्वमिति? तं, वज्रखाम्यपि पृष्टवान् ! ॥ ७० ॥ सोऽवक् तोसलिपुत्राब-सूरिपार्थादिहागमम् ॥ किमार्यरक्षितोऽसि ? त्व-मिति वज्रोऽपि तं जगौ॥७१॥ एवमेवेति तेनोक्ते, वज्रसूरिरदोऽवदत् ॥स्वागतं तव किन्तु त्वं, स्थितोऽसि क प्रतिश्रये? । सोऽवग बहिः स्थितोस्मीति, ततो वज्रस्तमभ्यधात् ॥ बहिः स्थितं कथंकारं, त्वं पठिष्यसि ? सन्मते ! ॥७३॥ | सोऽवादीत् भद्रगुप्ताह-सूरीन्द्रस्यानुशासनात्॥खामिन्नहमितो भिन्न-मुपाश्रयमुपाश्रयम् ॥७४॥ दत्तोपयोगं वज्रोऽपि, तन्निमित्तं विभाव्य च ॥ प्रोचे युक्तमिदं प्रोक्तं, तैः पूज्यैर्ज्ञानसागरैः ॥ ७५॥ अथाऽन्यवसतिस्थस्या-प्यार्यरक्षितसन्मुनेः॥ श्रीमान् वज्रगुरुः पूर्वा-ऽध्यापनाय प्रचक्रमे ॥७६॥ ततोऽल्पेनापि कालेन, नव पूर्वाण्यधीत्य तम्॥दशमं पूर्वम- | ध्येतुं, प्रवृत्तं गुरुरित्यवक्॥७७॥पूर्वस्य दशमस्याथ, यमकानि पठ द्रुतम् ॥ ततः पठितुमारेभे, विषमाण्यपि तानि सः॥७८॥ | १ दशमं पूर्वमध्येतुं, पैरधीत : प्रभुर्भवेत् । यमकानीति तान्याहुः, सूत्राणि परिकर्मणः ॥ ग्रन्थान्तरे 'यविकानि" इति यमकस्थाने दृश्यते इति गसंज्ञकपुस्तके । UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy