SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन द्वितीयमध्ययनम् (२) ।। ८७ ॥ पथप्रवृत्तानां विघ्नकरत्वेन मालिन्यहेतुत्वेन च तदुपमा एव, तुरवधारणे, स्त्रियो भवन्तीत्यवधार्य नो नैव ताभिः | स्त्रीभिः 'विणिहणिज्जत्ति' विनिहन्यात् संयमजीवितोपघातेन अतिपातयेदात्मानमिति शेषः । कृत्यमाहचरेद्धर्मानुष्ठान सेवेत, आत्मगवेषकः कथं मयाऽऽत्मा संसारानिस्तारणीय इत्यभिप्रायवानिति सूत्रार्थः ॥ १७ ॥ उदाहरणश्चात्र, तथाहि उदायिभूपोपज्ञेऽभूत् , पाटलीपुत्रपत्तने ॥ नन्दवंशे कृतानन्दो, नवमो नन्दभूपतिः ॥१॥ कल्पकान्वयजोऽनल्प-बुद्धितल्पो विकल्पवित् ॥ तस्यासीच्छकटालाह्वो, मत्री जिष्णोरिवाङ्गिरा ॥ २ ॥ तस्य लक्ष्मीवती पत्नी, विष्णोलक्ष्मीरिवाऽभवत् ॥ स्थूलभद्रश्रीयकाहौ, द्वावभूतां तयोः सुतौ ॥ ३॥ यक्षा यक्षदत्ता भूता, भूतदत्ता च सेनिका ॥ वेणा रेणेति संज्ञाश्च, सुताः सप्ताऽभवंस्तयोः ॥ ४॥ यक्षा दक्षाऽग्रहीत्तासु, श्रुतं सकृदपि श्रुतम् ॥ एकैकवारवृ. द्वयाऽन्या, अप्येवं जगृहुर्दुतम् ॥ ५॥ यावद्रेणा सप्तकृत्वः, काव्याद्याकर्ण्य सत्वरम् ॥ निर्ममे कण्ठपीठस्थ, खाभिधानमिवोच्चकैः ॥६॥ रूपेणाप्रतिरूपेण, दत्तपत्रा रतेरपि ॥ लावण्यपुण्या पण्यस्त्री, तत्र कोशाभिधाऽभवत् ॥ ७ ॥ स्थूलभद्रः कलाचार्या-दधीत्य सकलाः कलाः ॥ कोशां वीक्ष्यानुरक्तस्तां, तस्थौ तस्या निकेतने ॥ ८॥ भूरिभूरिप्रदानस्तां, स खीचके कलानिधिः॥ तस्या मानसमप्यात्मा-यत्तं चक्रे गुणैर्निजैः ॥९॥ अहो! श्रीस्थूलभद्रस्य, सौभाग्यं जगदुत्तमम् ॥ तन्मयीवाऽभवद्येन, कोशा वारवधूरपि ॥१०॥ तया सममविज्ञाता-ऽहोरात्रपरिवर्तनः ॥ UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy