________________
उत्तराध्ययन
चतुर्थमध्ययनम् (४)
।। २७९ ॥
त्सरं सिषेवे च, स्थित्वा क्वापि रसायनम् ॥ ५४ ॥ बलिष्ठतां ततः प्राप्तः, प्राप्ते युद्धोत्सवेऽटनः ॥ कुर्वन्नियुद्धमवधी- द्राज्ञो मलं निरङ्गणम् ॥ ५५ ॥ आगन्तुकेन मल्लो मे, व्यापादित इति क्रुधा ॥ प्रशशंस न तं भूप-स्तेन लोकोऽपि नाऽस्तवीत् ! ॥ ५६ ॥ ततो माभूच्छ्रमो व्यर्थो, ममेयानिति चिन्तयन् ॥ इत्येकामत्रवीदायाँ, खं ज्ञापयितुमट्टनः | ॥५७ ॥ सा चेयं-"कथयति वनशकुनानां, कथयत हे शकुनकाः ! शकुनकानाम् ॥ यदिहाहनेन निहतो, निरङ्गणः शस्त्ररहितेन !॥ ५८॥" श्रुत्वेति श्रुतपूर्वी तं, महामलं महीपतिः ॥ यावजीवं जीविकाह, तुष्टस्तस्मै ददौ | धनम् ॥ ५९॥ लोकोऽपि द्रविणं तस्मै, यथाशक्ति ददौ तदा ॥ तत्रस्थं प्राप्तवित्तं च, श्रुश्रुवुर्बन्धवोऽपि तम् ॥६०॥
ततस्तेऽभ्येत्य तत्पार्थे, तं पादपतनादिभिः ॥ विश्वास्योपयिकैः प्राग्व-दश्रयन् वित्तलोभतः ॥६१॥ अध्यासीदट्टनो वित्त-लुब्धा ह्येते श्रयन्ति माम् ॥ निर्धनस्य तु मे भूयः, करिष्यन्ति पराभवम् ॥ ६२ ॥ विस्रसापि शरीरं | मे, स्वीकरोति शनैः शनैः ॥ तया व्याप्तस्तु नैवाहं, भविष्याम्यौषधैर्युवा ॥६३ ॥ अधीनं मानवानां त-ड्रेषजं न हि विद्यते ॥ पुनर्नवं भवेद्येन, जराजर्जरमङ्गगकम् ॥ ६४ ॥ न च वार्धकदिव्यास्त्रं, प्रयुक्तं कालविद्विषा ॥ पतस्काये स्खलयितुं, शक्यं खजनकङ्कदैः ! ॥ ६५ ॥ तजराया न हि त्राणं, भेषजं बन्धवोऽपि च ॥ त्राणं तु धर्म एव स्या-त्सर्वावस्थासु तत्वतः ॥ ६६ ॥ तत्सामर्थ्य किञ्चिदस्तीह देहे, यावत्तावद्धर्ममाराधयामि ॥ ध्यात्वेत्यन्तं सद्गुरूणामुपान्ते, प्रव्रज्याऽभूदट्टनः सौख्यपात्रम् ॥ ६७ ॥ इत्यट्टनमल्लकथा ॥
UTR-1