________________
53
....
शरणागतविस्रन्ध शिल्पमध्ययनं नाम शुभाशुभानि कर्माणि ..... शौच माध्यात्मिकं त्यक्त्वा २७२-२-७
****
नाम.
प.
षट् शतानि नियुज्यन्ते २२६-१-१
स.
सञ्चिततपोधनानां
१६७-१-५
अ.
११-१-११ सज्जनानां वचो द्रव्य .... ३०५ - १-२ सत्कारयशोलाभ ७९-१-११ सत्यं तपश्च सन्तोषः सत्यं वच्मि हितं वच्मि
93
१ अगडदत्तसाधुकथा
....
लोक प्रारम्भ
संख्या, पत्र.
....
सममश्रोत्रिये दानं २६५-२-११ |सह कलेवर खेदमचिन्तयन् ५४-२-२ सुरर्द्धिः सुकुलोत्पत्ति ..... १२-२-८
नाम.
....
॥ उत्तराध्ययनटीकागतकथानामकारादिवर्णानुक्रमणिका ॥
सुवंशजोप्यकृत्यानि
१०४ - १-२ २४७- १ - ३ स्थानस्थादपमानेपि ४७४ - २ - १४ स्वदेशः परदेशश्चा १६९-२-७
३२०-१- ९ हृद्यन्यद्वाच्यन्यत्
श्लोक- प्रारम्भ
संख्या. पत्र. २ अट्टनमलकथा ६७-१३८ ३३४ - १४६ ३ अरनाथ चरित्रम्..... २४-३६८
....
नाम.
....
ह.
****
४ अरहन्नकमुनि कथा
५ अर्जुनमालिकर्षिकथा
४-१-६ १३३-१-६
१०४-१-३
२०२-१-२
लोक प्रारम्भ
संख्या पत्र. ५४-३१
५४-५७
UTR-1