________________
उत्तराध्ययन
अनुक्रम णिका।
६ अर्हद्दत्तमुनिकथा .... ११८-३९ १७ कुन्थुनाथचरित्रम्.... २३-३६७ ७ अश्वमित्रकथा .... ३४-१२२ १८ कुरुदत्तसुतर्षिकथा ११-५४ ८ अशकटापितृमुनिकथा ३५-८२ १९ कुलपुत्रकथा .... ११-११
२७ चण्डरुद्राचार्यशिष्यकथा ३६-९ आ. २० कूलवालकश्रमणकथा १२५-३
२८ चर्मदृष्टान्तः .... ९-११३ ९ आषाढसरिशिष्यकथा ४२-१२३ २१ कोपपिशाचजयकथा २२-७१ २९ चित्रसम्भूतचरित्रम् ४११-२७६ | आषाढाचार्यकथा .... १७६-८५ २२ क्षपककथा .... १५-५६ ३० चौरकथा (द्रव्यलोभे) १६-१४१
३१ ” (स्वकृतकर्मभोगे) ९-१४२ १२०-300 २३ गङ्गाचार्यकथा .... २९-१२३ ३२ " (पापप्रशंसाभिलाषे) ९-१४३ १२ उरभ्रदृष्टान्तः .... १९-१८३ २४ गुरूपधातिकुशिष्यकथा २५-२०३३चोळा
.३३ चोल्लकदृष्टान्तः .... ३४-९२ २५ गोष्ठामाहिलकथा .... १०८-१२८ क.
२६ गौतमस्वामिनोष्टापद१३ कपिलमुनिचरित्रम् ६८-१९४
यात्रार्थ गमनं, तत्र १४ करकण्डुचरित्रम् .... १४६-२०३
३४ जमालिकथा .... वैश्रमणाग्रे पुण्ड
७४-११७ १५ काकिणीदृष्टान्तः .... १२-१८६ रीककण्डरीक चरि
३५ जयघोषर्षिकथा .... ९-४७२ १६ कालवैशिककथा .... ३१-७४ त्रकथनं च .... १६०-२३८ ३६ जयचक्रिकथा .... ७-३७५
UTR-1