SearchBrowseAboutContactDonate
Page Preview
Page 245
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन तृतीयमध्ययनम् (३) ।। १८७ ॥ तं निशम्याऽथ चाणक्य-श्चेतसीति व्यचिन्तयत् ॥ नूनं जगति दारिद्यं, सोच्छासं मरणं नृणाम् ! ॥ २०॥ परं पराभवस्थानं, विशां दारिद्यमेव हि ॥ येन मातुहेप्येवं, प्रापदेषा पराभवम् ! ॥ २१ ॥ प्रकाशयन्ति धनिना-मसत्यामपि बन्धुताम् ॥ लजन्ते दुर्गतैर्लोका-स्तात्विकखजनैरपि ! ॥ २२ ॥ कलावान् कुलवान् दाता, यशखी रूपवानपि ॥ विना श्रियं भवेन्मों , निस्तेजाः क्षीणचन्द्रवत् ॥२३॥ दौःस्थ्यनाशाय तत्किञ्चि-दातारं प्रार्थये खयम् ॥ द्विजन्मनां हि यात्रैव, निधानं परमं मतम् ॥ २४ ॥ मम दौःस्थ्यापनोदस्तु, भावी राज्ञैव केनचित् ॥ तापोपशान्तिः | शैलस्य, न हि स्यान्मेघमन्तरा ॥ २५॥ ददाति नन्दभूपश्च, विप्राणां बहुलं धनम् ॥ विमृश्येति जगाम द्राक्, चाणक्यः पाटलीपुरम् ॥ २६ ॥ सोऽथ कार्तिकराकायां, पूर्वन्यस्तासनव्रजाम् ॥ गत्वाऽऽस्थानसभां नन्द-नृपासनमशिश्रियत् ॥ २७ ॥ अथ राजसभां नन्द-महीपतिरुपागमत् ॥ एकेन सिद्धपुत्रेण, निमित्तज्ञेन संयुतः॥ २८॥ तत्रस्थं वीक्ष्य चाणक्यं, सिद्धपुत्रोऽब्रवीदिति ॥ विप्रोऽसौ नन्दवंशस्य, छायामाक्रम्य तिष्ठति ॥ २९ ॥ ततश्चाणक्यमुशिदास्युवाचेति सादरम् ॥ भगवन्निदमध्याख, द्वितीयं सिंहविष्टरम् ॥ ३० ॥ स्थास्यत्यस्मिन्नासने म- कमण्डलुरिति ब्रुवन् ॥ स तत्र कुण्डिकां न्यास्थ-त्राऽत्याक्षीदाद्यमासनम् ॥ ३१ ॥ तृतीयमेवं दण्डेन, चतुर्थञ्चाक्षमालया ॥ पञ्चमं ब्रह्मसूत्रेण, सोऽरुन्धन्नर्मनाटयन् ॥ ३२॥ ततो दासी जगौ धार्श्व-महो! अस्य द्विजन्मनः ॥ यदेवमुच्यमानोऽपि, न मुञ्चत्याद्यमासनम् ॥ ३३॥ तद्विप्रेणाऽपि धृष्टेन, किमनेनेति वादिनी ॥ सा निहत्याऽङ्गिणा वेगा-चाणक्यमुद UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy