SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ ॥ १४८॥ | हस्य भङ्गोऽधि-करणग्रहणं तथा ॥ स्यादाहारार्थिनामेवं, तदाहारं जहाम्यहम् ! ॥ १९ ॥ इति ध्यात्वा स निर्गत्य, पुरादारुह्य भूधरम् ॥ महासत्त्वः पादपोप-गमनं विदधे मुनिः ॥२०॥ तञ्चात्तानशनं ज्ञात्वा-रक्षयत्वनरैर्नृपः॥ अस्योपसग माकापी-कश्चिदित्यवधारयन् ॥ २१ ॥ इतश्च यो हतस्तेन, शिवोऽभूयन्तरस्तदा ॥ सोऽपश्यत्तं भ्रमन् जात-कोपः प्रायुक्त चावधिम् ॥ २२ ॥ ज्ञात्वा | प्राग्भववाती तां, वैरनिर्यातनोद्यतः ॥ तं मुनीन्द्रमुपद्रोतुं, सवत्सां व्यकरोच्छिवाम् ॥ २३ ॥ नृपाऽऽयुक्ता नरा. याव-त्तस्थुस्ते साधुसन्निधौ ॥ तावत्सा व्यन्तरकृता, शृगाली न जघास तम् ॥ २४ ॥ यदा तु ते नरा जग्मुः, साधुपार्थात्तदा तु सा ॥ शिवा 'खि' खीति कुर्वाणा, तं चखाद मुहुर्मुनिम् ॥ २५ ॥ तां शिवोत्पादितां पीडामर्शोबाधां च दुःसहाम् ॥ स महात्माऽसहिष्टोचे-धैर्याऽधरितभूधरः ! ॥ २६ ॥ दुःखे रोगोत्थिते सत्य-प्याऽऽर्तध्यानविधायके ॥ गोमायूत्पादिते चोग्र-रौद्रध्यानानुबन्धके ॥ २७ ॥ समतारसपाथोधि-मुनीन्द्रः कालवैशिकः ॥ नातरौद्रे व्यधात्किन्तु, धर्मध्यानं दधौ स्थिरम् ॥ २८ ॥ [युग्मम् ] एवं पञ्चदशाहानि, तां शृगालीकृतव्यथाम् ॥ सहमानो महासत्वः, प्रपाल्याऽनशनं शुभम् ॥ २९ ॥ केवलज्ञानमासाद्य, कृत्वा कर्मक्षयं च सः ॥ महामुनिर्महानन्द-पदं प्राप महाशयः ॥ ३०॥ [ युग्मम् ] इति रोगपरीषहं यथा, परिषेहे मुनिकालवैशिकः ॥ सकलैरपि साधुभिस्तथा, सहनीयोऽयमुदारसाहसैः ॥३१॥ इति रोगपरीषहे कालवैशिककथा ॥ १६ ॥ UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy