SearchBrowseAboutContactDonate
Page Preview
Page 429
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ।। ३७१ ।। ततोऽसी द्रव्यनकुल-स्थापनस्थानमागतः ॥ नापश्यत्तत्र तमपि, धूर्तधाम्नीव सूनृतम् ॥ १०॥ कृच्छाल्लब्धे ततस्त सप्तमाध्य. स्मिन् , धने नष्टे स निर्धनः ॥ प्राप्तप्रणष्टनयन, इवोच्चैर्दुःखमासदत् ॥ ११ ॥ ततः स दुःखातिशयाद्विमूढ-IN यनम् (७) मना निजं धाम जगाम निःखः ॥ अल्पस्य हेतोबहुहारितं खं, निनिन्द चाऽऽपत्तटिनीनिममः ॥ १२ ॥ इति काकिणीदृष्टान्तः॥ ____ तथा 'अपत्थंति' अपथ्यमाम्रफलं भुक्त्वा राजा राज्यं नृपत्वं तुरवधारणे भिन्नक्रमश्च ततो हारयेदेव, सम्भव त्येव हि तस्यापथ्यभोजिनो राज्यहारणमित्यक्षरार्थः, भावार्थस्तु सम्प्रदायादवसेयः, स चायम्__तथा हि पार्थिवः कोऽपि, सहकारफलप्रियः॥ बहूनि बुभुजे तानि, रसनारसलोलुपः॥ १॥ तेभ्योऽजीर्णमभूत्तस्म, ततो जज्ञे विसूचिका ॥ अजीर्ण खलुः सर्वेषां, रोगाणामादिकारणम् ॥ २॥ ततस्तं विविधोपायै-रचिकित्संश्चिकिसकाः, ॥ नीरोगत्वे च जाते ते, प्रोचुरेवं महीपतिम् ॥३॥रोगोयमधुनास्माभिः, शमितोपि कथञ्चन ॥ पुनश्चूतफलाखादे, भावी मृत्युप्रदो द्रुतम् ॥४॥ तैरित्युक्तो नृपो दध्यौ, सत्सु माकन्दशाखिषु ॥ नाहं शक्ष्यामि हातुं तत्-फलानि रसलम्पटः॥५॥ ध्यात्वेत्यच्छेदयत्सर्वा-न्माकन्दान् विषये निजे ॥ आत्महतोर्विमूढा हि, बहूनामुपपातकाः! ॥६॥ अन्यदा प्राभृतायातौ, द्वावश्वौ वक्रशिक्षितौ ॥ आरुह्य भूपसचिवौ, वाहकेल्यांप्रजग्मतुः ॥७॥ वल्गाकर्षणतस्तूर्ण, चलन्तौ तौ च वाजिनौ ॥ अरण्यं निन्यतुर्देश-मुलंघ्य नृपमंत्रिणौ ॥ ८॥ तयोश्च श्रान्तयो UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy