SearchBrowseAboutContactDonate
Page Preview
Page 428
Loading...
Download File
Download File
Page Text
________________ ।। ३७०।। णक्खत्ता ॥ निरया अणंत विअणा, पणहसद्दाइविसया य ॥ १ ॥ इति सूत्रार्थः ॥ १० ॥ सम्प्रति काकिण्याम्रदृष्टान्तद्वयमाह__ मूलम्-जहा कागणिए हेडं, सहस्सं हारए नरो॥अपत्थं अंबगंभुच्चा, राया रजंतु हारए ॥ ११ ॥ व्याख्या-यथेति दृष्टान्तोपदर्शने काकिण्या रूपकाशीतितमभागरूपायाः 'हेउंति' हेतोः कारणात्सहस्र दशशतात्मकं दीनाराणामिति गम्यते, हारयेन्नरः पुमान् । इहासौ सम्प्रदायः तथा हि दुर्गतः कोऽपि, भ्रामं भ्रामं महीतले ॥ उपायैर्विविधैर्निष्क-सहस्रं समुपार्जयत् ॥ १॥ ववले सह सार्थेन, तदादाय गृहं प्रति ॥ जन्मभूमिर्जन्मिनां हि, नान्यदेशेऽपि विस्मरेत् ॥ २ ॥ विधाय काकिणीरेक-रूपकस्य स चाध्वनि ॥ एकैकां काकिणीं नित्यं, व्ययतिस्माऽशनादिना ॥३॥ अन्यदा काकिणीमेकां, विस्मार्य क्वापि सोऽचलत् ॥ दूरंगतश्चतां स्मृत्वा, चेतसीति व्यचिन्तयत् ॥४॥ काकिण्येकावशिष्टा मे, विस्मृता भोजनास्पदे ॥ इतस्तृतीयदिवसे, लप्स्ये चाहं गृहं निजम् ॥ ५॥ तदेककाकिणीहेतो-रन्यरूपकभेदनम् ॥ प्रातर्भावीति तामेव, व्याघुट्य द्रुतमानये ॥ ६ ॥ ध्यात्वेति क्वापि सङ्गोप्य, स द्रव्यनकुलं द्रुतम् ॥ न्यवर्तिष्ट विमूढा हि, खल्पार्थ भूरिहारिणः!॥ ७॥ गोप्यमानश्च तं द्रव्य-नकुलं कोऽपि दृष्टवान् ॥ तस्मिन् गते तु तं हत्वा, ततस्तूर्ण स नष्टवान् ॥ ८॥ सोऽथ तद्विस्मृतिस्थान-मवाप्तो दुःस्थपूरुषः ॥ तत्रागतेन केनापि, हृतां न प्राप काकिणीम् ॥९॥ UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy