SearchBrowseAboutContactDonate
Page Preview
Page 190
Loading...
Download File
Download File
Page Text
________________ ॥ १३२ ॥ सूनृताऽभवत् ? ॥ १३८ ॥ कृष्णोऽथ सर्ववृत्तान्तं, यथाजातमऽभाषत ॥ ततः शोकाग्निसन्तप्तः, प्रोवाचैवं जरासुतः ! ॥१३९ ॥ आतिथ्यं भ्रातुरतिथेः, पापेनाऽदः कृतं मया ॥ हा ! क्व गच्छाम्यहं स्वास्थ्य-मवाप्स्यामि व वा गतः ? ॥ १४०॥ दुर्दशाम्भोधिमग्नस्य, भ्रातुर्धातृहितस्य ते ॥ घातकोऽहं न हि स्थानं, प्राप्स्यामि नरकेष्वपि ! ॥१४११॥ अहं तवैव रक्षाये, वनवासमशिश्रियम् ! ॥ त्वमप्यत्रैव दुर्दैवे-नाऽऽनीतस्तत्करोमि किम् ? ॥ १४२ ॥ भूत्वा श्रीवसुदेवस्य, सुतस्तव च सोदरः ॥ किमकार्पमिदं कर्म, श्वपचरपि गर्हितम् ! ॥१४३॥ विधे ! विधेहि करुणां, द्रुतं मामपि मारय ॥ नाऽऽस्यं पापस्य पश्येन्मे, भ्रातृहन्तुर्यथा जनः !॥ १४४ ॥ प्रसद्य सद्यो मातमें, देहि माग वसुन्धरे !॥ पश्चादपि हि गन्तव्ये, श्वभ्रे याम्यधुनैव यत् ! ॥ १४५ ॥ यद्वा नेमिवचः श्रुत्वा-ऽमरिष्यं चेत्तदैव हि ॥ भ्रातृहत्या महापाप-मलगिष्यत्तदा न मे ! ॥१४६ ॥ मुकुन्दोऽथ तमित्यूचे, भ्रातः ! खेदममुं त्यज ॥ भवितव्यं भवत्येव, किं तत्र परिदेवनैः ? ॥ १४७ ॥ तत्कौस्तुभमभिज्ञानं, लात्वा मे याहि पाण्डवान् ॥ वार्ता ममाखिलां ब्रूया-स्तेषां स्नेहलचेतसाम् ॥ १४८ ॥ द्रौपद्यानयने जात-मपराधं च मद्गिरा ॥ त्वं तेषां क्षमयेः सन्तु, ते ते साहाय्यदायिनः ! ॥१४९॥ यदुष्वेकस्त्वमेवाऽसि, जीवस्तगच्छ सत्वरम् ॥ अन्यथा मद्धक्रोधा-द्रामस्त्वां मारयिष्यति! ॥ १५० ॥ भूयो भूय इति प्रोक्तः, केशवेन जराङ्गजः ॥ अगात्कौस्तुभमादाया-ऽऽकृप्य कृष्णक्रमाच्छरम् ॥ १५१ ॥ गते च तस्मिन् कृष्णोऽपि, शरघातव्यथातुरः ॥ उत्तराभिमुखो धीरः, प्रोवाचेति कृताञ्जलिः ॥ १५२ ॥ अर्हत्सिद्धसदाचा UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy