SearchBrowseAboutContactDonate
Page Preview
Page 191
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन ॥ १३३ ।। * यो-पाध्यायमुनिपुङ्गवान् ॥ नमामि नेमिनामानं, तीर्थनाथं च भावतः ॥ १५३ ॥ इत्युदीर्य हृषीकेशः, स्थित्वा च || द्वितीयमध्य | तृणसंस्तरे ॥ आवृत्य वाससा खीय-वपुश्चेति व्यचिन्तयत् ॥ १५४ ॥ पुत्रा प्रद्युम्नशाम्बाद्या, रुक्मिण्याद्याः स्त्रियश्च || यनम् (२) । मे ॥ धन्या ये प्राव्रजन् पूर्व, धिग् मां तु प्राप्तदुर्दशम् ! ॥ १५५ ॥ इति ध्यायन् हरिर्घात-जातपीडातिरेकतः ॥ | तदैव नष्टसद्भाव-श्वेतसीति व्यचिन्तयत् ॥ १५६ ॥ अपराभूतपूर्वस्य, मर्देवैश्च जन्मतः ॥ द्वैपायनेन पापेन, दत्तेयं | | दुर्दशा मम ! ॥ १५७ ॥ कुलं च मे क्षयं नीतं, तेनैवाऽहेतुविद्विषा॥ तचेत्पश्यामि तं दुष्टं, तदा हन्म्यऽधुनाऽप्य:*हम् ! ॥ १५८ ॥ क्षणं ध्यानमिति प्राप्य, रौद्रं विष्णुर्व्यथाकुलः ॥ सम्पूर्णाब्दसहस्रायु-स्तृतीयामवनीमगात् ! | ॥ १५९ ॥ रामोऽथ पमिनीपत्र-पुटेनाऽऽदाय जीवनम् ॥ आगाइविहगैर्जाता-शंकः कृष्णान्तिके द्रुतम् ॥ १६० ॥ एष निद्रां गतोस्तीति, ध्यायन्नस्थात्क्षणं बलः ॥ कृष्णोपरि भ्रमंतीश्च, ददर्श श्याममक्षिकाः ! ॥ १६१ ॥ भीतस्ततो हली भ्रातृ-मुखाद्वस्त्रं व्यपानयत् ॥ विपन्नं वीक्ष्य तं मूर्छा-कुलः पृथ्व्यां पपात च ॥ १६२ ॥ कथमप्याप्तसंज्ञस्तु, सिंहनादं व्यधादलः ॥ वित्रस्तैः श्वापदैः साकं, चकम्पे तेन तदनम् ॥ १६३ ॥ इत्थं ततोऽब्रवीचाऽयं, भ्राता मे प्राणवल्लभः ॥ विश्वकवीरः सुप्तोऽत्र, हतो येन दुरात्मना ॥ १६४ ॥ स चेत्सत्यो भटस्तन्मे, प्रत्यक्षीभवतु द्रुतम् ॥ न हि स्त्रीसुप्तबालर्षि-प्रमत्तान् हन्ति सत्पुमान् ! ॥ १६५ ॥ इत्युच्चैरुचरन् दुःख-भरभङ्गुरमानसः ॥ तत्रारण्ये भ्रमत्कृष्णा-ऽन्तिके गत्वाऽरुदच्च सः॥१६६॥ हा ! यादवकुलोत्तंस!, हा ! समग्रगुणाम्बुधे!॥क्कासि ? त्वं पुण्डरीकाक्ष !, UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy