SearchBrowseAboutContactDonate
Page Preview
Page 242
Loading...
Download File
Download File
Page Text
________________ ।। १८४ ।। लक्षणम् ॥ ईदृशोऽयं ध्वजः कस्ये- त्यपृच्छत्पारिपार्श्वकान् ! ॥ ११ ॥ न विद्म इति तैरुक्ते, पार्थिवस्तमजूहवत् ॥ अभ्यर्णमागतं तं च, प्रेक्ष्योपालक्षयत्स्वयम् ॥ १२ ॥ दुर्दशासु सहायोऽसौ, ममासीदिति चिन्तयन् ॥ गजादुत्तीर्य तं चक्री, सस्नेहं परिषखजे ! ॥ १३ ॥ तस्मै कौशलिकीं वार्ता - मापृच्छयेति नृपोऽवदत् ॥ याचख सन्मते ! सद्यो, यत्तुभ्यं रोचतेऽधुना ॥ १४ ॥ विप्रोऽजल्पत् प्रियां पृष्ट्वा, याचिष्ये त्वामहं विभो ! ॥ विहस्याऽथ नृपः प्रोचे, तां पृष्ट्वा द्रुतमापतेः ॥ १५ ॥ द्विजस्ततो निजग्रामं गत्वाऽप्राक्षीदिति प्रियाम् ॥ चक्री तुष्टो ददातीष्टं, तत्किमभ्यर्थये प्रिये ! ॥ १६ ॥ तन्निशम्येति सा दध्यौ, वृद्धिं प्राप्तो ययं द्विजः ॥ मानयिष्यति मां नैव, सम्पदुत्कर्षगर्वितः !॥१७॥ यदुक्तं –“प्रवर्द्धमानः पुरुष-स्त्रयाणामुपघातकः ॥ पूर्वार्जितानां मित्राणां, दाराणां वेश्मनां तथा ॥ १८ ॥ तदस्मै तादृशं किञ्चित्, प्रार्थ्यमर्थं ब्रवीम्यहम् ॥ जीवामः ससुखं येन, न चोत्कर्षः प्रजायते ॥ १९ ॥ ध्यात्वेति साऽभ्यधाद्विप्रं खामिन् ! याचख भोजनम् || दीनारदक्षिणायुक्तं भरते सर्ववेश्मसु ! ॥ २० ॥ नगरग्रामदेशाद्यै र्बहुभिः किं परिग्रहैः ॥ कश्वाकुलो भवेन्नित्यं तेषां सत्यापनादिना १ ॥ २१ ॥ तत्प्रपद्य ततः सद्यः, सोऽपि गत्वा नृपान्तिके ॥ अयाचत खजायोक्त - मित्यूचे च प्रमोदभाक् ॥ २२ ॥ अहं हि प्राक् भवद्द्वेहे, प्रभो ! भोक्ष्ये ततः परम् ॥ त्वदन्तःपुरभूमीशा-ऽमात्यलोकगृहेष्वऽपि ॥ २३ ॥ एवमस्मिन्पुरे भुक्त्वा, परेष्वपि पुरादिषु ॥ भोक्ष्येऽहं भरतक्षेत्रे, सकलेषु यथाक्रमम् ॥ २४ ॥ इत्थं सर्वत्र भुक्त्वा च भोक्ष्ये त्वत्सदने पुनः । इत्यूचानं च तं विप्र-मित्यूचे मेदिनी UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy