SearchBrowseAboutContactDonate
Page Preview
Page 241
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन | तदपि दुर्लभम् । यतः-“सद्दहमाणोविजओ, सम्मं जिणणाहदेसि धम्मं ॥ न तरइ समायरिउं, विसयाइपमाय- || तृतीयमध्य | विवसमणो ॥१॥ इति सूत्रार्थः ॥१॥मानुषत्वादीनां च दुर्लभत्वं कथयता चोलकादयो दश दृष्टान्ताः सूचिताः, || यनम् (३) ।। १८३ ।। * तांश्चैवमाविश्वकार नियुक्तिकारः। “चोल्लग १ पासग २ धण्णे ३, जूए ४ रयणे अ५ सुमिण ६ चक्के अ ७॥ चम्म ८ जुगे९परमाणू १०, दस दिलुता मणुअलंभे॥१॥" तत्र चोल्लको भोजनं, तदुपलक्षितमुदाहरणं चोलकस्तच्चैवं, तथा हि__ अत्रैव भरतक्षेत्रे, पुरे काम्पील्यनामके ॥ ब्रह्माभिधोऽभवद्भूप-श्रुलन्याह्वा च तत्प्रिया ॥ १॥ तयोः पुत्रो ब्रह्म| दत्तो, ब्रह्मभूपे मृते सति ॥ चुलनीरतदीर्घाख्य-भूपभीतेः पलायितः!॥ २॥ सुहृदा वरधनुना, समं पृथव्यां परिभ्रमन् ॥ सुन्दराकृतिरित्यग्र-जन्मनाऽसेवि केनचित् ! ॥ ३॥ [ युग्मम् ] तं भूदेवं भूयसीषु, सहायं दुर्दशाखपि ॥ दिवानिशं सेवमानं, ब्रह्मदत्तोऽब्रवीदिति ॥ ४ ॥ ब्रह्मदत्ताभिधं लब्ध-राज्यमाकर्ण्य मां सखे ! ॥ मत्समीपे त्वयाऽऽ- 2 गम्य- मनृणः स्यामहं यथा !॥५॥ ओमित्युक्त्वा द्विजः सोऽय, खस्थानमगमन्मुदा ॥ क्रमेण ब्रह्मदत्तोऽपि, चक्रवर्त्तित्वमासदत् ॥ ६॥ तद्विज्ञाय स विप्रोऽपि, काम्पील्यपुरमागमत् ॥ अभिषेकस्तदा चाऽभू-चक्रिणो द्वादशा| ब्दिकः ॥ ७ ॥ ततो रविमिवोलूको, ददर्शाऽपि नृपं न सः ॥ नाप पाप इव खर्गे, प्रवेशमपि तद्गृहे ! ॥ ८ ॥ विना हि गुणवैगुण्ये, दुष्प्रापो भूपसङ्गमः॥सोऽथ च्यात्वेति जीर्णानां, चक्रे ध्वजमुपानहाम् !॥९॥ अथ द्वादशभिर्वर्षेः, क्रीडायै निर्गते नृपे॥ द्विजस्तं ध्वजमुत्पाख्या-ऽब्रजजधरैः समम् ॥१०॥ भूपोऽथ तं ध्वजं वीक्ष्य, सर्वध्वजवि UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy