SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन द्वितीयमध्ययनम् (२) ॥ १२५ ॥ निर्विवेकै-मन्दज्ञानश्च मत्सुतैः ॥ एभिर्यदपराद्धं त-महर्षे ! मृष्यतां त्वया ॥४१॥ इत्युक्तेऽपि स कृष्णेना-ऽशान्तक्रोधोऽभ्यधादिदम् ॥ भवतः सामवचन-स्थामीभिः कृतं हरे!॥ ४२ ॥ युवां मुक्त्वा लोकयुक्तां, निर्दग्धं द्वारका मया ॥ चक्रे निदानं त्वत्पुत्रै-हन्यमानेन निष्ठुरम् ! ॥ ४३॥ नालीकं नेमिवाक्यं त-त्प्रतिज्ञाऽप्यन्यथा न मे॥ तद्युवां यातमग्नौ हि, दीप्तेऽन्धुखननेन किम् ? ॥ ४४ ॥ रामोऽप्युवाच हे भ्रातः, प्रयत्नेनामुना कृतम् ! ॥ किं | चाटूनि विधीयन्ते, मुधाऽमुष्य त्रिदण्डिनः ? ॥ ४५ ॥ अवश्यं भाव्यपाकर्तु, न शक्रोऽपि प्रभूयते ॥ न च सर्वविदो | वाक्य-मन्यथा स्यात्कथञ्चन ! ॥ ४६ ॥ ततः शोकाकुलमना, निजं धाम ययौ हरिः ॥ प्रसिद्धमासीलोके च, द्वैपायननिदानकम् ॥४७॥ अथाच्युतो द्वितीयेह्नि, वपुर्यामित्यघोषयत् ॥ भवताऽतः परं लोकाः!, धर्माशक्ता विशेषतः ॥४८॥ तदाकर्ण्य जनः सर्वो, जज्ञे धर्मरतो भृशम् ! ॥ तदा रैवतकाद्रौ श्री-नेमिश्च समवासरत् ॥४९॥ तच्छृत्वा तत्र गत्वा च, जिनं नत्वा च माधवः ॥ अश्रौषीद्देशनां विश्व-जनमोहतमोहराम् ॥५०॥ श्रुत्वा तां देशनां शाम्बप्रद्युम्नाद्याः कुमारकाः ॥ बहवः प्राजन् रुक्मि-ण्याद्याश्च यद्योषितः ॥५१॥ द्वैपायनः कदा कर्ता, द्वारकाया उपद्रवम् ॥ तदेति विष्णुना पृष्टो, नेमिनाथोऽब्रवीदिति ॥५२॥ असौ द्वादश वर्षान्त-रका ज्वालयिष्यति ॥ इत्युक्त्वा व्यहरत्वामी, कृष्णोऽपि द्वारकां ययौ ॥५३॥ द्वितीयवारमप्येव-मधविष्णुरघोषयत् ॥ उपस्थितमिदं लोकाः!, द्वैपायनभयं महत् ॥ ५४॥ तत्कृपासूनृतास्तेय-ब्रह्मचर्यापरिग्रहान् ॥ यथाशक्ति प्रपद्यध्व-माचाम्लादि UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy