________________
।। १२२ ।।
प्रार्थ्यते, खभुजार्जितं च दीनादिभ्यः संविभज्य भुज्यते इत्येतद्भिक्षुर्न चिन्तयेत् , बहुसावद्यो हि गृहवासः, कथं श्रेयानिति सूत्रार्थः ॥ २९ ॥ उदाहरणसम्प्रदायश्चात्र, तथाहि
अस्त्यत्र भरते वर्ण-मयी त्रिदशेनिर्मिता ॥ प्रतिबिम्बमिव खर्ग-लोकस्य द्वारका पुरी ॥१॥बलार्धचक्रिणी राम-कृष्णाद्वौ विश्वविश्रुतौ ॥ तत्राऽभूतां वसुदेव-रोहिणीदेवकीसुतौ ॥२॥ तौ च प्रद्युम्नशाम्बाद्यैः, सार्धकोटित्रयोन्मितैः ॥ युक्तौ कुमारैरन्यैश्च, कोटिशो यदुपुङ्गवैः ॥ ३॥ सुररामाभिरामाभिः, स्त्रीभिः सह सहस्रशः ॥ भोगाभोगानभुञातां, पूर्णाखिलमनोरथौ ॥ ४ ॥ [ युग्मम् ] अन्यदा द्वारकापुर्या, केवलज्ञानभास्करः ॥ भव्याजप्रतिबोधार्थ, श्रीनेमिः समवासरत् ॥ ५॥ तदा च श्रीनेमिनाथं, वन्दित्वा रामकेशवौ ॥ समाकर्णयतां धर्म-देशनां सपरिच्छदौ ॥ ६ ॥ देशनान्ते च सर्वज्ञं, प्रणम्यापृच्छदच्युतः॥ अमुष्या द्वारकापुर्याः, वर्गधिकारिसंपदः ॥७॥ यदूनां मम चान्तः किं, भावी खत उतान्यतः? ॥ ततो जगाद भगवान् , ज्ञानराशिरिवागवान् ॥८॥ बहिः शौर्यपुरात्पारा-सरावस्तापसोऽभवत् ॥ वीक्ष्य नीचकुलां काञ्चित्कन्यां सोऽभूत्स्मरातुरः॥९॥ तया समं च यमुना-द्वीप गत्वाऽऽरराम सः॥ ततस्तयोरभूत्सनु-व्रती द्वैपायनाह्वयः ॥ १०॥ स परिव्राजको ब्रह्म-चारी शान्तो जितेन्द्रियः ॥ इहास्ते यदुषु स्नेहात्, कुर्वन् षष्ठतपः सदा ॥ ११॥ शाम्बादिभिः स मद्यान्धैः, कुट्टितश्चण्डतां गतः॥ यदुभिः
१ यदुभिः सकलैः साकं, द्वारकां ज्वालयिष्यति । इति 'ग' संज्ञकपुस्तके ।।
UTR-1