________________
।। १४ ।।
विनयादेव हितावाप्तेर्यदुक्तम्-"विणया नाणं नाणाओ, देसणं दंसणाओ चरणं च ॥ चरणाहिंतो मोक्खो, मोक्खे
सुक्खं निराबाहं ॥१॥ इति सूत्रार्थः ॥ ६॥ यतश्चैवं ततः किमित्याह* मूलम्-तम्हा विणयमेसिज्जा, सीलं पडिलभे जओ । बुद्धपुत्तनिआगट्टी, न निक्कसिजइ कण्हुइ॥७॥ K व्याख्या-तस्माद्विनयमेपयेत् , धातूनामनेकार्थत्वात् , कुर्यात् , किं पुनर्विनयस्य फलं ? यदेवमुपदिश्यते, इत्याह |
शीलं प्रतिलभेत प्राप्नुयात् , यतो विनयात् , अनेन विनयस्य शीलावाप्तिः फलमुक्तं, अथ तस्य किं फलमित्याह-बुद्धानामाचार्यादीनां पुत्र इव पुत्रो बुद्धपुत्रः साधुः, निश्चितं यजनं नियागः संपूर्णभावस्तवरूपः सर्वसंवरस्तत्फल| भूतो मोक्षश्च, कारणे कार्योपचारात्तदर्थी सन् न निष्काश्यते 'कण्हुइत्ति' कुतश्विद्गच्छादेः, किंतु विनीतत्त्वेन सर्वत्र
मुख्य एव क्रियते इति सूत्रार्थः ॥ ७॥ कथं पुनर्विनयो विधेय इत्याशयेनाहx मूलम्-निसंते सिआ मुहरी, बुद्धाणं अंतिए सया। अदृजुत्ताणि सिक्खिज्जा, निरहाणि उ वजए॥८॥ _ व्याख्या-निशान्तो नितरामुपशांतः, अन्तःक्रोधत्यागाद्वहिश्च शान्ताकारत्वात् , स्यात् भवेत् अमुखरः, तथा बुद्धानां | आचार्यादीनां अन्तिके समीपे सदा सर्वकालं अर्थयुक्तानि हेयोपादेयार्थवाचकान्यागमवाक्यानि शिक्षेत अभ्यसेत् , निरर्थकानि तद्विपरीतानि तु पुनर्वात्स्यायनादीनि वर्जयेत् परिहरेदिति सूत्रार्थः ॥८॥ कथं पुनरर्थयुक्तानि शिक्षेतेत्याहमूलम्-अणुसासिओ न कुप्पिज्जा, खंतिं सेविज पंडिए। खुड्डेहिं सह संसग्गि, हासं कीडं च वजए ॥ ९ ॥
UTR-1