________________
उत्तराध्ययन
प्रथमाध्यय. नम् (१)
॥ १३ ॥
स्त्रीनिर्देशोऽतीवकुत्सासूचकः, 'पूतिकर्णीति' विशेषणं तु सर्वांगकुत्सासूचकम् , उपनयमाह-एवमनेन प्रकारेण दुःशीलो दुष्टाचारः, प्रत्यनीकः प्राग्वत् , मुखरो बहुविधासंबद्धभापी, निष्काश्यते सर्वतः कुलगणसंघार्बहिः क्रियते, इति सूत्रार्थः ॥ ४ ॥ ननु कुतोऽयं ज्ञात्वाप्यनर्थहेती दौरशील्ये रमते ? पापोपहतमतित्वात्तत्रैवास्य रतिः स्यादेतदेव दृष्टांतेन दर्शयतिमूलम्-कणकुंडगं चइत्ताणं, विटं भुंजइ सूअरे । एवं सीलं चइत्ताणं. दुस्सीले रमई मिए ॥ ५ ॥
व्याख्या-कणास्तंदुलास्तेषां तन्मिश्रो वा कुंडकः कुक्कसः कणकुंडकस्तं त्यक्त्वा विष्टां पुरीष भुक्ते, शूकरो गर्त्ताशू| करो यथेति गम्यते, एवमविनीतः शीलं प्रस्तावाच्छोभनमाचारं त्यक्त्वा दुष्टं शीलं दुश्शीलमनाचाररूपं तत्र रमते धृतिमाधत्ते, मृग इव मृगोऽपायानभिज्ञत्वात् , यथा हि मृगो गीताक्षिप्तो मरणापायमपश्यन् व्याधमनुसरति, तथाऽयमपि प्रेत्यदुर्गतिपातमपश्यन्निर्विवेको दुःशीले रमते, इति सूत्रार्थः ॥ ५॥ उक्तमुपसंहृत्य कृत्यमुपदिशतिमूलम्-सुणिआभावं साणस्स, सूअरस्स नरस्स य ।विणए ठविज अप्पाणं, इच्छंतो हिअमप्पणो ॥६॥
व्याख्या-श्रुत्वा आकर्ण्य अभावं अशोभनभावं सर्वतो निष्काशनरूपं 'साणस्सत्ति' प्राकृतत्वात् शुन्याः शूकरस्य चोपमानस्य नरस्य चोपमेयस्य विनये स्थापयेदात्मानमात्मनैवेति शेषः, इच्छन् हितमैहिकं पारत्रिकं च आत्मनः,
UTR-1